TITUS
Mahabharata
Part No. 518
Previous part

Chapter: 221 
Adhyāya 221


Verse: 1  {Mārkaṇḍeya uvāca}
Halfverse: a    
yadābʰiṣikto bʰagavān   senāpatyena pāvakiḥ
   
yadā_abʰiṣikto bʰagavān   senāpatyena pāvakiḥ /
Halfverse: c    
tadā saṃprastʰitaḥ śrīmān   hr̥ṣṭo bʰadra vaṭaṃ haraḥ
   
tadā saṃprastʰitaḥ śrīmān   hr̥ṣṭo bʰadra vaṭaṃ haraḥ /
Halfverse: e    
ratʰenādityavarṇena   pārvatyā sahitaḥ prabʰuḥ
   
ratʰena_āditya-varṇena   pārvatyā sahitaḥ prabʰuḥ / ՚ՙ

Verse: 2 
Halfverse: a    
sahasraṃ tasya siṃhānāṃ   tasmin yuktaṃ ratʰottame
   
sahasraṃ tasya siṃhānāṃ   tasmin yuktaṃ ratʰa_uttame /
Halfverse: c    
utpapāta divaṃ śubʰraṃ   kālenābʰipracoditaḥ
   
utpapāta divaṃ śubʰraṃ   kālena_abʰipracoditaḥ / ՚

Verse: 3 
Halfverse: a    
te pibanta ivākāśaṃ   trāsayantaś carācarān
   
te pibanta\ iva_ākāśaṃ   trāsayantaś cara_acarān / ՙ
Halfverse: c    
siṃhā nabʰasy agaccʰanta   nadantaś cāru kesarāḥ {!}
   
siṃhā nabʰasy agaccʰanta   nadantaś cāru kesarāḥ / ՚ {!}

Verse: 4 
Halfverse: a    
tasmin ratʰe paśupatiḥ   stʰito bʰāty umayā saha
   
tasmin ratʰe paśupatiḥ   stʰito bʰāty umayā saha /
Halfverse: c    
vidyutā sahitaḥ sūryaḥ   sendracāpe gʰane yatʰā
   
vidyutā sahitaḥ sūryaḥ   sa_indra-cāpe gʰane yatʰā / ՚

Verse: 5 
Halfverse: a    
agratas tasya bʰagavān   dʰaneśo guhyakaiḥ saha
   
agratas tasya bʰagavān   dʰana_īśo guhyakaiḥ saha /
Halfverse: c    
āstʰāya ruciraṃ yāti   puṣpakaṃ naravāhanaḥ
   
āstʰāya ruciraṃ yāti   puṣpakaṃ nara-vāhanaḥ / ՚

Verse: 6 
Halfverse: a    
airāvataṃ samāstʰāya   śakraś cāpi suraiḥ saha
   
airāvataṃ samāstʰāya   śakraś cāpi suraiḥ saha /
Halfverse: c    
pr̥ṣṭʰato 'nuyayau yāntaṃ   varadaṃ vr̥ṣabʰadʰvajam
   
pr̥ṣṭʰato_anuyayau yāntaṃ   varadaṃ vr̥ṣabʰa-dʰvajam / ՚

Verse: 7 
Halfverse: a    
jambʰakair yakṣarakṣobʰiḥ   sragvibʰiḥ samalaṃkr̥taḥ
   
jambʰakair yakṣa-rakṣobʰiḥ   sragvibʰiḥ samalaṃkr̥taḥ /
Halfverse: c    
yāty amogʰo mahāyakṣo   dakṣiṇaṃ pakṣam āstʰitaḥ
   
yāty amogʰo mahā-yakṣo   dakṣiṇaṃ pakṣam āstʰitaḥ / ՚

Verse: 8 
Halfverse: a    
tasya dakṣiṇato devā   marutaś citrayodʰinaḥ
   
tasya dakṣiṇato devā   marutaś citra-yodʰinaḥ /
Halfverse: c    
gaccʰanti vasubʰiḥ sārdʰaṃ   rudraiś ca saha saṃgatāḥ
   
gaccʰanti vasubʰiḥ sārdʰaṃ   rudraiś ca saha saṃgatāḥ / ՚

Verse: 9 
Halfverse: a    
yamaś ca mr̥tyunā sārdʰaṃ   sarvataḥ parivāritaḥ
   
yamaś ca mr̥tyunā sārdʰaṃ   sarvataḥ parivāritaḥ /
Halfverse: c    
gʰorair vyādʰiśatair yāti   gʰorarūpavapus tatʰā
   
gʰorair vyādʰi-śatair yāti   gʰora-rūpa-vapus tatʰā / ՚

Verse: 10 
Halfverse: a    
yamasya pr̥ṣṭʰataś caiva   gʰoras triśikʰaraḥ śitaḥ
   
yamasya pr̥ṣṭʰataś caiva   gʰoras triśikʰaraḥ śitaḥ /
Halfverse: c    
vijayo nāma rudrasya   yāti śūlaḥ svalaṃkr̥taḥ
   
vijayo nāma rudrasya   yāti śūlaḥ sv-alaṃkr̥taḥ / ՚10ՙ

Verse: 11 
Halfverse: a    
tam ugrapāśo varuṇo   bʰagavān salileśvaraḥ
   
tam ugra-pāśo varuṇo   bʰagavān salila_īśvaraḥ /
Halfverse: c    
parivārya śanair yāti   yādobʰir vividʰair vr̥taḥ
   
parivārya śanair yāti   yādobʰir vividʰair vr̥taḥ / ՚

Verse: 12 
Halfverse: a    
pr̥ṣṭʰato vijayasyāpi   yāti rudrasya paṭṭiśaḥ
   
pr̥ṣṭʰato vijayasya_api   yāti rudrasya paṭṭiśaḥ /
Halfverse: c    
gadāmusalaśaktyādyair   vr̥taḥ praharaṇottamaiḥ
   
gadā-musala-śakty-ādyair   vr̥taḥ praharaṇa_uttamaiḥ / ՚ՙ



Verse: 13 
Halfverse: a    
paṭṭiśaṃ tv anvagād rājaṃś   cʰatraṃ raudraṃ mahāprabʰam
   
paṭṭiśaṃ tv anvagād rājaṃś   cʰatraṃ raudraṃ mahā-prabʰam /
Halfverse: c    
kamaṇḍaluś cāpy anu taṃ   maharṣigaṇasaṃvr̥taḥ
   
kamaṇḍaluś ca_apy anu taṃ   maharṣi-gaṇa-saṃvr̥taḥ / ՚

Verse: 14 
Halfverse: a    
tasya dakṣiṇato bʰāti   daṇḍo gaccʰañ śriyā vr̥taḥ
   
tasya dakṣiṇato bʰāti   daṇḍo gaccʰañ śriyā vr̥taḥ /
Halfverse: c    
bʰr̥gvaṅgirobʰiḥ sahito   devaiś cāpy abʰipūjitaḥ
   
bʰr̥gv-aṅgirobʰiḥ sahito   devaiś ca_apy abʰipūjitaḥ / ՚ՙ

Verse: 15 
Halfverse: a    
eṣāṃ tu pr̥ṣṭʰato rudro   vimale syandane stʰitaḥ
   
eṣāṃ tu pr̥ṣṭʰato rudro   vimale syandane stʰitaḥ /
Halfverse: c    
yāti saṃharṣayan sarvāṃs   tejasā tridivaukasaḥ
   
yāti saṃharṣayan sarvāṃs   tejasā tridiva_okasaḥ / ՚

Verse: 16 
Halfverse: a    
r̥ṣayaś caiva devāś ca   gandʰarvā bʰujagās tatʰā
   
r̥ṣayaś caiva devāś ca   gandʰarvā bʰujagās tatʰā /
Halfverse: c    
nadyo nadā drumāś caiva   tatʰaivāpsarasāṃ gaṇāḥ
   
nadyo nadā drumāś caiva   tatʰaiva_apsarasāṃ gaṇāḥ / ՚ՙ

Verse: 17 
Halfverse: a    
nakṣatrāṇi grahāś caiva   devānāṃ śiśavaś ca ye
   
nakṣatrāṇi grahāś caiva   devānāṃ śiśavaś ca ye / ՙ
Halfverse: c    
striyaś ca vividʰākārā   yānti rudrasya pr̥ṣṭʰataḥ
   
striyaś ca vividʰa_ākārā   yānti rudrasya pr̥ṣṭʰataḥ /
Halfverse: e    
sr̥jantyaḥ puṣpavarṣāṇi   cārurūpā varāṅganāḥ
   
sr̥jantyaḥ puṣpa-varṣāṇi   cāru-rūpā vara_aṅganāḥ / ՚ՙ

Verse: 18 
Halfverse: a    
parjanyaś cāpy anuyayau   namaskr̥tya pinākinam
   
parjanyaś cāpy anuyayau   namas-kr̥tya pinākinam /
Halfverse: c    
cʰatraṃ tu pāṇḍuraṃ somas   tasya mūrdʰany adʰārayat
   
cʰatraṃ tu pāṇḍuraṃ somas   tasya mūrdʰany adʰārayat /
Halfverse: e    
cāmare cāpi vāyuś ca   gr̥hītvāgniś ca viṣṭʰitau
   
cāmare cāpi vāyuś ca   gr̥hītvā_agniś ca viṣṭʰitau / ՚

Verse: 19 
Halfverse: a    
śakraś ca pr̥ṣṭʰatas tasya   yāti rājañ śriyā vr̥taḥ
   
śakraś ca pr̥ṣṭʰatas tasya   yāti rājan śriyā vr̥taḥ /
Halfverse: c    
saha rājarṣibʰiḥ sarvaiḥ   stuvāno vr̥ṣaketanam
   
saha rājarṣibʰiḥ sarvaiḥ   stuvāno vr̥ṣa-ketanam / ՚

Verse: 20 
Halfverse: a    
gaurī vidyātʰa gāndʰāri   keśinī mitra sāhvayā
   
gaurī vidyā_atʰa gāndʰāri   keśinī mitra sāhvayā /
Halfverse: c    
sāvitryā saha sarvās tāḥ   pārvatyā yānti pr̥ṣṭʰataḥ
   
sāvitryā saha sarvās tāḥ   pārvatyā yānti pr̥ṣṭʰataḥ / ՚20ՙ

Verse: 21 
Halfverse: a    
tatra vidyā gaṇāḥ sarve   ye ke cit kavibʰiḥ kr̥tāḥ
   
tatra vidyā gaṇāḥ sarve   ye kecit kavibʰiḥ kr̥tāḥ /
Halfverse: c    
yasya kurvanti vacanaṃ   sendrā devāś camūmukʰe
   
yasya kurvanti vacanaṃ   sa_indrā devāś camū-mukʰe / ՚

Verse: 22 
Halfverse: a    
sa gr̥hītvā patākāṃ tu   yāty agre rākṣaso grahaḥ
   
sa gr̥hītvā patākāṃ tu   yāty agre rākṣaso grahaḥ /
Halfverse: c    
vyāpr̥tas tu śmaśāne yo   nityaṃ rudrasya vai sakʰā
   
vyāpr̥tas tu śmaśāne yo   nityaṃ rudrasya vai sakʰā /
Halfverse: e    
piṅgalo nāma yakṣendro   lokasyānanda dāyakaḥ
   
piṅgalo nāma yakṣa_indro   lokasya_ānanda dāyakaḥ / ՚

Verse: 23 
Halfverse: a    
ebʰiḥ sa sahitas tatra   yayau devo yatʰāsukʰam
   
ebʰiḥ sa sahitas tatra   yayau devo yatʰā-sukʰam /
Halfverse: c    
agrataḥ pr̥ṣṭʰataś caiva   na hi tasya gatir dʰruvā
   
agrataḥ pr̥ṣṭʰataś caiva   na hi tasya gatir dʰruvā / ՚

Verse: 24 
Halfverse: a    
rudraṃ sat karmabʰir martyāḥ   pūjayantīha daivatam
   
rudraṃ sat karmabʰir martyāḥ   pūjayanti_iha daivatam /
Halfverse: c    
śivam ity eva yaṃ prāhur   īśaṃ rudraṃ pinākinam
   
śivam ity eva yaṃ prāhur   īśaṃ rudraṃ pinākinam /
Halfverse: e    
bʰāvais tu vividʰākāraiḥ   pūjayanti maheśvaram
   
bʰāvais tu vividʰa_ākāraiḥ   pūjayanti mahā_īśvaram / ՚

Verse: 25 
Halfverse: a    
deva senāpatis tv evaṃ   deva senābʰir āvr̥taḥ
   
deva senā-patis tv evaṃ   deva senābʰir āvr̥taḥ /
Halfverse: c    
anugaccʰati deveśaṃ   brahmaṇyaḥ kr̥ttikā sutaḥ
   
anugaccʰati deva_īśaṃ   brahmaṇyaḥ kr̥ttikā sutaḥ / ՚

Verse: 26 
Halfverse: a    
atʰābravīn mahāsenaṃ   mahādevo br̥hadvacaḥ
   
atʰa_abravīn mahāsenaṃ   mahā-devo br̥hadvacaḥ /
Halfverse: c    
saptamaṃ māruta skandʰaṃ   rakṣanityam atandritaḥ
   
saptamaṃ māruta skandʰaṃ   rakṣa-nityam atandritaḥ / ՚

Verse: 27 
{Skanda uvāca}
Halfverse: a    
saptamaṃ māruta skandʰaṃ   pālayiṣyāmy ahaṃ prabʰo
   
saptamaṃ māruta skandʰaṃ   pālayiṣyāmy ahaṃ prabʰo / ՙ
Halfverse: c    
yad anyad api me kāryaṃ   deva tad vada māciram
   
yad anyad api me kāryaṃ   deva tad vada māciram / ՚

Verse: 28 
{Rudra uvāca}
Halfverse: a    
kāryeṣv ahaṃ tvayā putra   saṃdraṣṭavyaḥ sadaiva hi
   
kāryeṣv ahaṃ tvayā putra   saṃdraṣṭavyaḥ sadā_eva hi /
Halfverse: c    
darśanān mama bʰaktyā ca   śreyo param avāpsyasi
   
darśanān mama bʰaktyā ca   śreyo param avāpsyasi / ՚ՙ

Verse: 29 
{Mārkaṇḍeya uvāca}
Halfverse: a    
ity uktvā visasarjainaṃ   pariṣvajya maheṣvaraḥ
   
ity uktvā visasarja_enaṃ   pariṣvajya mahā_īṣvaraḥ /
Halfverse: c    
visarjite tataḥ skande   babʰūvautpātikaṃ mahat
   
visarjite tataḥ skande   babʰūva_autpātikaṃ mahat /
Halfverse: e    
sahasaiva mahārāja   devān sarvān pramohayat
   
sahasā_eva mahā-rāja   devān sarvān pramohayat / ՚

Verse: 30 
Halfverse: a    
jajvāla kʰaṃ sanakṣatraṃ   pramūḍʰaṃ bʰuvanaṃ bʰr̥śam
   
jajvāla kʰaṃ sanakṣatraṃ   pramūḍʰaṃ bʰuvanaṃ bʰr̥śam /
Halfverse: c    
cacāla vyanadac corvī   tamo bʰūtaṃ jagat prabʰo
   
cacāla vyanadac ca_urvī   tamo bʰūtaṃ jagat prabʰo / ՚30

Verse: 31 
Halfverse: a    
tatas tad dāruṇaṃ dr̥ṣṭvā   kṣubʰitaḥ śaṃkaras tadā
   
tatas tad dāruṇaṃ dr̥ṣṭvā   kṣubʰitaḥ śaṃkaras tadā /
Halfverse: c    
umā caiva mahābʰāgā   devāś ca samaharṣayaḥ
   
umā caiva mahā-bʰāgā   devāś ca sama-harṣayaḥ / ՚

Verse: 32 
Halfverse: a    
tatas teṣu pramūḍʰeṣu   parvatāmbuda saṃnibʰam
   
tatas teṣu pramūḍʰeṣu   parvata_ambuda saṃnibʰam /
Halfverse: c    
nānāpraharaṇaṃ gʰoram   adr̥śyata mahad balam
   
nānā-praharaṇaṃ gʰoram   adr̥śyata mahad balam / ՚

Verse: 33 
Halfverse: a    
tad dʰi gʰoram asaṃkʰyeyaṃ   garjac ca vividʰā giraḥ
   
tadd^hi gʰoram asaṃkʰyeyaṃ   garjac ca vividʰā giraḥ /
Halfverse: c    
abʰyadravad raṇe devān   bʰagavantaṃ ca śaṃkaram
   
abʰyadravad raṇe devān   bʰagavantaṃ ca śaṃkaram / ՚

Verse: 34 
Halfverse: a    
tair visr̥ṣṭāny anīkeṣu   bāṇajālāny anekaśaḥ
   
tair visr̥ṣṭāny anīkeṣu   bāṇa-jālāny anekaśaḥ /
Halfverse: c    
parvatāś ca śatagʰnyaś ca   prāsāś ca parigʰā gadāḥ
   
parvatāś ca śatagʰnyaś ca   prāsāś ca parigʰā gadāḥ / ՚

Verse: 35 
Halfverse: a    
nipatadbʰiś ca tair gʰorair   devānīkaṃ mahāyudʰaiḥ
   
nipatadbʰiś ca tair gʰorair   deva_anīkaṃ mahā_āyudʰaiḥ /
Halfverse: c    
kṣaṇena vyadravat sarvaṃ   vimukʰaṃ cāpy adr̥śyata
   
kṣaṇena vyadravat sarvaṃ   vimukʰaṃ cāpy adr̥śyata / ՚

Verse: 36 
Halfverse: a    
nikr̥ttayodʰanāgāśvaṃ   kr̥ttāyudʰa mahāratʰam
   
nikr̥tta-yodʰa-nāga_aśvaṃ   kr̥tta_āyudʰa mahā-ratʰam /
Halfverse: c    
dānavair arditaṃ sainyaṃ   devānāṃ vimukʰaṃ babʰau
   
dānavair arditaṃ sainyaṃ   devānāṃ vimukʰaṃ babʰau / ՚

Verse: 37 
Halfverse: a    
asurair vadʰyamānaṃ tat   pāvakair iva kānanam
   
asurair vadʰyamānaṃ tat   pāvakair iva kānanam /
Halfverse: c    
apatad dugdʰa bʰūyiṣṭʰaṃ   mahādruma vanaṃ yatʰā
   
apatad dugdʰa bʰūyiṣṭʰaṃ   mahā-druma vanaṃ yatʰā / ՚

Verse: 38 
Halfverse: a    
te vibʰinnaśiro dehāḥ   pracyavante divaukasaḥ
   
te vibʰinna-śiro dehāḥ   pracyavante diva_okasaḥ /
Halfverse: c    
na nātʰam adʰyagaccʰanta   vadʰyamānā mahāraṇe
   
na nātʰam adʰyagaccʰanta   vadʰyamānā mahā-raṇe / ՚

Verse: 39 
Halfverse: a    
atʰa tad vidrutaṃ sainyaṃ   dr̥ṣṭvā devaḥ puraṃdaraḥ
   
atʰa tad vidrutaṃ sainyaṃ   dr̥ṣṭvā devaḥ puraṃdaraḥ /
Halfverse: c    
āśvāsayann uvācedaṃ   balavad dānavārditam
   
āśvāsayann uvāca_idaṃ   balavad dānava_arditam / ՚

Verse: 40 
Halfverse: a    
bʰayaṃ tyajata bʰadraṃ vaḥ   śūrāḥ śastrāṇi gr̥hṇata
   
bʰayaṃ tyajata bʰadraṃ vaḥ   śūrāḥ śastrāṇi gr̥hṇata /
Halfverse: c    
kurudʰvaṃ vikrame buddʰiṃ    vaḥ cid vyatʰā bʰavet
   
kurudʰvaṃ vikrame buddʰiṃ    vaḥ kācid vyatʰā bʰavet / ՚40

Verse: 41 
Halfverse: a    
jayatainān sudurvr̥ttān   dānavān gʰoradarśanān
   
jayata_enān sudurvr̥ttān   dānavān gʰora-darśanān / ՙ
Halfverse: c    
abʰidravata bʰadraṃ vo   mayā saha mahāsurān
   
abʰidravata bʰadraṃ vo   mayā saha mahā_asurān / ՚

Verse: 42 
Halfverse: a    
śakrasya vacanaṃ śrutvā   samāśvastā divaukasaḥ
   
śakrasya vacanaṃ śrutvā   samāśvastā diva_okasaḥ /
Halfverse: c    
dānavān pratyayudʰyanta   śakraṃ kr̥tvā vyapāśrayam
   
dānavān pratyayudʰyanta   śakraṃ kr̥tvā vyapāśrayam / ՚

Verse: 43 
Halfverse: a    
tatas te tridaśāḥ sarve   marutaś ca mahābalāḥ
   
tatas te tridaśāḥ sarve   marutaś ca mahā-balāḥ /
Halfverse: c    
pratyudyayur mahāvegāḥ   sādʰyāś ca vasubʰiḥ saha
   
pratyudyayur mahā-vegāḥ   sādʰyāś ca vasubʰiḥ saha / ՚

Verse: 44 
Halfverse: a    
tair visr̥ṣṭāny anīkeṣu   kruddʰaiḥ śastrāṇi saṃyuge
   
tair visr̥ṣṭāny anīkeṣu   kruddʰaiḥ śastrāṇi saṃyuge /
Halfverse: c    
śarāś ca daitya kāyeṣu   pibanti smāsr̥g ulbaṇam {!}
   
śarāś ca daitya kāyeṣu   pibanti sma_asr̥g ulbaṇam / ՚ՙ {!}

Verse: 45 
Halfverse: a    
teṣāṃ dehān vinirbʰidya   śarās te niśitās tadā
   
teṣāṃ dehān vinirbʰidya   śarās te niśitās tadā /
Halfverse: c    
niṣpatanto adr̥śyanta   nagebʰya iva pannagāḥ
   
niṣpatanto\ adr̥śyanta   nagebʰya\ iva pannagāḥ / ՚ՙ

Verse: 46 
Halfverse: a    
tāni daitya śarīrāṇi   nirbʰinnāni sma sāyakaiḥ
   
tāni daitya śarīrāṇi   nirbʰinnāni sma sāyakaiḥ /
Halfverse: c    
apatan bʰūtale rājaṃś   cʰinnābʰrāṇīva sarvaśaḥ
   
apatan bʰūtale rājaṃś   cʰinna_abʰrāṇi_iva sarvaśaḥ / ՚

Verse: 47 
Halfverse: a    
tatas tad dānavaṃ sainyaṃ   sarvair devagaṇair yudʰi
   
tatas tad dānavaṃ sainyaṃ   sarvair deva-gaṇair yudʰi /
Halfverse: c    
trāsitaṃ vividʰair bāṇaiḥ   kr̥taṃ caiva parāṅmukʰam
   
trāsitaṃ vividʰair bāṇaiḥ   kr̥taṃ caiva parāṅ-mukʰam / ՚

Verse: 48 
Halfverse: a    
atʰotkruṣṭaṃ tadā hr̥ṣṭaiḥ   sarvair devair udāyudʰaiḥ
   
atʰa_utkruṣṭaṃ tadā hr̥ṣṭaiḥ   sarvair devair udāyudʰaiḥ /
Halfverse: c    
saṃhatāni ca tūryāṇi   tadā sarvāṇy anekaśaḥ
   
saṃhatāni ca tūryāṇi   tadā sarvāṇy anekaśaḥ / ՚

Verse: 49 
Halfverse: a    
evam anyonyasaṃyuktaṃ   yuddʰam āsīt sudāruṇam
   
evam anyonya-saṃyuktaṃ   yuddʰam āsīt sudāruṇam /
Halfverse: c    
devānāṃ dānavānāṃ ca   māṃsaśoṇitakardamam
   
devānāṃ dānavānāṃ ca   māṃsa-śoṇita-kardamam / ՚

Verse: 50 
Halfverse: a    
anayo devalokasya   sahasaiva vyadr̥śyata
   
anayo deva-lokasya   sahasā_eva vyadr̥śyata /
Halfverse: c    
tatʰā hi dānavā gʰorā   vinigʰnanti divaukasaḥ
   
tatʰā hi dānavā gʰorā   vinigʰnanti diva_okasaḥ / ՚50

Verse: 51 
Halfverse: a    
tatas tūryapraṇādaś ca   bʰerīṇāṃ ca mahāsvanāḥ
   
tatas tūrya-praṇādaś ca   bʰerīṇāṃ ca mahā-svanāḥ /
Halfverse: c    
babʰūvur dānavendrāṇāṃ   siṃhanādāś ca dāruṇāḥ
   
babʰūvur dānava_indrāṇāṃ   siṃha-nādāś ca dāruṇāḥ / ՚

Verse: 52 
Halfverse: a    
atʰa daitya balād gʰorān   niṣpapāta mahābalaḥ
   
atʰa daitya balād gʰorān   niṣpapāta mahā-balaḥ /
Halfverse: c    
dānavo mahiṣo nāma   pragr̥hya vipulaṃ girim
   
dānavo mahiṣo nāma   pragr̥hya vipulaṃ girim / ՚

Verse: 53 
Halfverse: a    
te taṃ gʰanair ivādityaṃ   dr̥ṣṭvā saṃparivāritam
   
te taṃ gʰanair iva_ādityaṃ   dr̥ṣṭvā saṃparivāritam /
Halfverse: c    
samudyatagiriṃ rājan   vyadravanta divaukasaḥ
   
samudyata-giriṃ rājan   vyadravanta diva_okasaḥ / ՚

Verse: 54 
Halfverse: a    
atʰābʰidrutya mahiṣo   devāṃś cikṣepa taṃ girim
   
atʰa_abʰidrutya mahiṣo   devāṃś cikṣepa taṃ girim /
Halfverse: c    
patatā tena giriṇā   devasainyasya pārtʰiva
   
patatā tena giriṇā   deva-sainyasya pārtʰiva /
Halfverse: e    
bʰīmarūpeṇa nihatam   ayutaṃ prāpatad bʰuvi
   
bʰīma-rūpeṇa nihatam   ayutaṃ prāpatad bʰuvi / ՚

Verse: 55 
Halfverse: a    
atʰa tair dānavaiḥ sārdʰaṃ   mahiṣas trāsayan surān
   
atʰa tair dānavaiḥ sārdʰaṃ   mahiṣas trāsayan surān /
Halfverse: c    
abʰyadravad raṇe tūrṇaṃ   siṃhaḥ kṣudramr̥gān iva
   
abʰyadravad raṇe tūrṇaṃ   siṃhaḥ kṣudra-mr̥gān iva / ՚

Verse: 56 
Halfverse: a    
tam āpatantaṃ mahiṣaṃ   dr̥ṣṭvā sendrā divaukasaḥ
   
tam āpatantaṃ mahiṣaṃ   dr̥ṣṭvā sa_indrā diva_okasaḥ /
Halfverse: c    
vyadravanta raṇe bʰītā   viśīrṇāyudʰa ketanāḥ
   
vyadravanta raṇe bʰītā   viśīrṇa_āyudʰa ketanāḥ / ՚

Verse: 57 
Halfverse: a    
tataḥ sa mahiṣaḥ kruddʰas   tūrṇaṃ rudra ratʰaṃ yayau
   
tataḥ sa mahiṣaḥ kruddʰas   tūrṇaṃ rudra ratʰaṃ yayau /
Halfverse: c    
abʰidrutya ca jagrāha   rudrasya ratʰakūbaram
   
abʰidrutya ca jagrāha   rudrasya ratʰa-kūbaram / ՚

Verse: 58 
Halfverse: a    
yadā rudra ratʰaṃ kruddʰo   mahiṣaḥ sahasā gataḥ
   
yadā rudra ratʰaṃ kruddʰo   mahiṣaḥ sahasā gataḥ /
Halfverse: c    
resatū rodasī gāḍʰaṃ   mumuhuś ca maharṣayaḥ {!}
   
resatū rodasī gāḍʰaṃ   mumuhuś ca maharṣayaḥ / ՚ {!}

Verse: 59 
Halfverse: a    
vyanadaṃś ca mahākāyā   daityā jaladʰaropamāḥ
   
vyanadaṃś ca mahā-kāyā   daityā jala-dʰara_upamāḥ /
Halfverse: c    
āsīc ca niścitaṃ teṣāṃ   jitam asmābʰir ity uta
   
āsīc ca niścitaṃ teṣāṃ   jitam asmābʰir ity uta / ՚

Verse: 60 
Halfverse: a    
tatʰā bʰūte tu bʰagavān   nāvadʰīn mahiṣaṃ raṇe
   
tatʰā bʰūte tu bʰagavān   na_avadʰīn mahiṣaṃ raṇe /
Halfverse: c    
sasmāra ca tadā skandaṃ   mr̥tyuṃ tasya durātmanaḥ
   
sasmāra ca tadā skandaṃ   mr̥tyuṃ tasya durātmanaḥ / ՚60

Verse: 61 
Halfverse: a    
mahiṣo 'pi ratʰaṃ dr̥ṣṭvā   raudraṃ rudrasya nānadat
   
mahiṣo_api ratʰaṃ dr̥ṣṭvā   raudraṃ rudrasya na_anadat /
Halfverse: c    
devān saṃtrāsayaṃś cāpi   daityāṃś cāpi praharṣayan
   
devān saṃtrāsayaṃś cāpi   daityāṃś cāpi praharṣayan / ՚

Verse: 62 
Halfverse: a    
tatas tasmin bʰaye gʰore   devānāṃ samupastʰite
   
tatas tasmin bʰaye gʰore   devānāṃ samupastʰite /
Halfverse: c    
ājagāma mahāsenaḥ   krodʰāt sūrya iva jvalan
   
ājagāma mahāsenaḥ   krodʰāt sūrya\ iva jvalan / ՚ՙ

Verse: 63 
Halfverse: a    
lohitāmbara saṃvīto   lohitasragvi bʰūṣaṇaḥ
   
lohita_ambara saṃvīto   lohita-sragvi bʰūṣaṇaḥ /
Halfverse: c    
lohitāsyo mahābāhur   hiraṇyakavacaḥ prabʰuḥ
   
lohita_āsyo mahā-bāhur   hiraṇya-kavacaḥ prabʰuḥ / ՚

Verse: 64 
Halfverse: a    
ratʰam ādityasaṃkāśam   āstʰitaḥ kanakaprabʰam
   
ratʰam āditya-saṃkāśam   āstʰitaḥ kanaka-prabʰam /
Halfverse: c    
taṃ dr̥ṣṭvā daitya senā    vyadravat sahasā raṇe
   
taṃ dr̥ṣṭvā daitya senā    vyadravat sahasā raṇe / ՚

Verse: 65 
Halfverse: a    
sa cāpi tāṃ prajvalitāṃ   mahiṣasya vidāriṇīm
   
sa cāpi tāṃ prajvalitāṃ   mahiṣasya vidāriṇīm /
Halfverse: c    
mumoca śaktiṃ rājendra   mahāseno mahābalaḥ
   
mumoca śaktiṃ rāja_indra   mahā-seno mahā-balaḥ / ՚

Verse: 66 
Halfverse: a    
muktābʰyahanac cʰaktir   mahiṣasya śiromahat
   
muktā_abʰyahanat śaktir   mahiṣasya śiro-mahat /
Halfverse: c    
papāta bʰinne śirasi   mahiṣas tyaktajīvitaḥ
   
papāta bʰinne śirasi   mahiṣas tyakta-jīvitaḥ / ՚

Verse: 67 
Halfverse: a    
kṣiptākṣiptā tu śaktir   hatvā śatrūn sahasraśaḥ
   
kṣipta_akṣiptā tu śaktir   hatvā śatrūn sahasraśaḥ /
Halfverse: c    
skanda hastam anuprāptā   dr̥śyate devadānavaiḥ
   
skanda hastam anuprāptā   dr̥śyate deva-dānavaiḥ / ՚

Verse: 68 
Halfverse: a    
prāyo śarair vinihatā   mahāsenena dʰīmatā
   
prāyo śarair vinihatā   mahā-senena dʰīmatā /
Halfverse: c    
śeṣā daitya gaṇā gʰorā   bʰītās trastā durāsadaiḥ
   
śeṣā daitya gaṇā gʰorā   bʰītās trastā durāsadaiḥ /
Halfverse: e    
skandasya pārṣadair hatvā   bʰakṣitāḥ śatasaṃgʰaśaḥ
   
skandasya pārṣadair hatvā   bʰakṣitāḥ śata-saṃgʰaśaḥ / ՚

Verse: 69 
Halfverse: a    
dānavān bʰakṣayantas te   prapibantaś ca śoṇitam
   
dānavān bʰakṣayantas te   prapibantaś ca śoṇitam /
Halfverse: c    
kṣaṇān nirdānavaṃ sarvam   akārṣur bʰr̥śaharṣitāḥ
   
kṣaṇān nirdānavaṃ sarvam   akārṣur bʰr̥śa-harṣitāḥ / ՚

Verse: 70 
Halfverse: a    
tamāṃsīva yatʰā sūryo   vr̥kṣān agnir gʰanān kʰagaḥ
   
tamāṃsi_iva yatʰā sūryo   vr̥kṣān agnir gʰanān kʰagaḥ /
Halfverse: c    
tatʰā skando 'jayac cʰatrūn   svena vīryeṇa kīrtimān
   
tatʰā skando_ajayat śatrūn   svena vīryeṇa kīrtimān / ՚70

Verse: 71 
Halfverse: a    
saṃpūjyamānas tridaśair   abʰivādya maheśvaram
   
saṃpūjyamānas tridaśair   abʰivādya mahā_īśvaram /
Halfverse: c    
śuśubʰe kr̥ttikā putraḥ   prakīrṇāṃśur ivāṃśumān
   
śuśubʰe kr̥ttikā putraḥ   prakīrṇa_aṃśur iva_aṃśumān / ՚

Verse: 72 
Halfverse: a    
naṣṭaśatrur yadā skandaḥ   prayātaś ca maheśvaram
   
naṣṭa-śatrur yadā skandaḥ   prayātaś ca mahā_īśvaram /
Halfverse: c    
atʰābravīn mahāsenaṃ   pariṣvajya puraṃdaraḥ
   
atʰa_abravīn mahāsenaṃ   pariṣvajya puraṃdaraḥ / ՚ՙ

Verse: 73 
Halfverse: a    
brahmadattavaraḥ skanda   tvayāyaṃ mahiṣo hataḥ
   
brahma-datta-varaḥ skanda   tvayā_ayaṃ mahiṣo hataḥ /
Halfverse: c    
devās tr̥ṇamayā yasya   babʰūvur jayatāṃ vara
   
devās tr̥ṇamayā yasya   babʰūvur jayatāṃ vara /
Halfverse: e    
so 'yaṃ tvayā mahābāho   śamito devakaṇṭakaḥ
   
so_ayaṃ tvayā mahā-bāho   śamito deva-kaṇṭakaḥ / ՚ՙ

Verse: 74 
Halfverse: a    
śataṃ mahiṣatulyānāṃ   dānavānāṃ tvayā raṇe
   
śataṃ mahiṣa-tulyānāṃ   dānavānāṃ tvayā raṇe /
Halfverse: c    
nihataṃ devaśatrūṇāṃ   yair vayaṃ pūrvatāpitāḥ
   
nihataṃ deva-śatrūṇāṃ   yair vayaṃ pūrva-tāpitāḥ / ՚

Verse: 75 
Halfverse: a    
tāvakair bʰakṣitāś cānye   dānavāḥ śatasaṃgʰaśaḥ
   
tāvakair bʰakṣitāś ca_anye   dānavāḥ śata-saṃgʰaśaḥ /
Halfverse: c    
ajeyas tvaṃ raṇe 'rīṇām   umāpatir iva prabʰuḥ
   
ajeyas tvaṃ raṇe_arīṇām   umā-patir iva prabʰuḥ / ՚

Verse: 76 
Halfverse: a    
etat te pratʰamaṃ devakʰyātaṃ   karma bʰaviṣyati
   
etat te pratʰamaṃ deva-kʰyātaṃ   karma bʰaviṣyati /
Halfverse: c    
triṣu lokeṣu kīrtiś ca   tavākṣayyā bʰaviṣyati
   
triṣu lokeṣu kīrtiś ca   tava_akṣayyā bʰaviṣyati /
Halfverse: e    
vaśagāś ca bʰaviṣyanti   surās tava surātmaja
   
vaśagāś ca bʰaviṣyanti   surās tava sura_ātmaja / ՚

Verse: 77 
Halfverse: a    
mahāsenety evam uktvā   nivr̥ttaḥ saha daivataiḥ
   
mahāsena_ity evam uktvā   nivr̥ttaḥ saha daivataiḥ /
Halfverse: c    
anujñāto bʰagavatā   tyambakena śacīpatiḥ
   
anujñāto bʰagavatā   tyambakena śacī-patiḥ / ՚

Verse: 78 
Halfverse: a    
gato bʰadra vaṭaṃ rudro   nivr̥ttāś ca divaukasaḥ
   
gato bʰadra vaṭaṃ rudro   nivr̥ttāś ca diva_okasaḥ /
Halfverse: c    
uktāś ca devā rudreṇa   skandaṃ paśyata mām iva
   
uktāś ca devā rudreṇa   skandaṃ paśyata mām iva / ՚

Verse: 79 
Halfverse: a    
sa hatvā dānava gaṇān   pūjyamāno maharṣibʰiḥ
   
sa hatvā dānava gaṇān   pūjyamāno maharṣibʰiḥ /
Halfverse: c    
ekāhnaivājayat sarvaṃ   trailokyaṃ vahninandanaḥ
   
eka_ahnā_eva_ajayat sarvaṃ   trailokyaṃ vahni-nandanaḥ / ՚

Verse: 80 
Halfverse: a    
skandasya ya idaṃ janma   paṭʰate susamāhitaḥ
   
skandasya ya\ idaṃ janma   paṭʰate susamāhitaḥ / ՙ
Halfverse: c    
sa puṣṭim iha saṃprāpya   skanda sālokyatām iyāt
   
sa puṣṭim iha saṃprāpya   skanda sālokyatām iyāt / ՚E80



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.