TITUS
Mahabharata
Part No. 518
Chapter: 221
Adhyāya
221
Verse: 1
{Mārkaṇḍeya
uvāca}
Halfverse: a
yadābʰiṣikto
bʰagavān
senāpatyena
pāvakiḥ
yadā
_abʰiṣikto
bʰagavān
senāpatyena
pāvakiḥ
/
Halfverse: c
tadā
saṃprastʰitaḥ
śrīmān
hr̥ṣṭo
bʰadra
vaṭaṃ
haraḥ
tadā
saṃprastʰitaḥ
śrīmān
hr̥ṣṭo
bʰadra
vaṭaṃ
haraḥ
/
Halfverse: e
ratʰenādityavarṇena
pārvatyā
sahitaḥ
prabʰuḥ
ratʰena
_āditya-varṇena
pārvatyā
sahitaḥ
prabʰuḥ
/
՚ՙ
Verse: 2
Halfverse: a
sahasraṃ
tasya
siṃhānāṃ
tasmin
yuktaṃ
ratʰottame
sahasraṃ
tasya
siṃhānāṃ
tasmin
yuktaṃ
ratʰa
_uttame
/
Halfverse: c
utpapāta
divaṃ
śubʰraṃ
kālenābʰipracoditaḥ
utpapāta
divaṃ
śubʰraṃ
kālena
_abʰipracoditaḥ
/
՚
Verse: 3
Halfverse: a
te
pibanta
ivākāśaṃ
trāsayantaś
carācarān
te
pibanta\
iva
_ākāśaṃ
trāsayantaś
cara
_acarān
/
ՙ
Halfverse: c
siṃhā
nabʰasy
agaccʰanta
nadantaś
cāru
kesarāḥ
{!}
siṃhā
nabʰasy
agaccʰanta
nadantaś
cāru
kesarāḥ
/
՚
{!}
Verse: 4
Halfverse: a
tasmin
ratʰe
paśupatiḥ
stʰito
bʰāty
umayā
saha
tasmin
ratʰe
paśupatiḥ
stʰito
bʰāty
umayā
saha
/
Halfverse: c
vidyutā
sahitaḥ
sūryaḥ
sendracāpe
gʰane
yatʰā
vidyutā
sahitaḥ
sūryaḥ
sa
_indra-cāpe
gʰane
yatʰā
/
՚
Verse: 5
Halfverse: a
agratas
tasya
bʰagavān
dʰaneśo
guhyakaiḥ
saha
agratas
tasya
bʰagavān
dʰana
_īśo
guhyakaiḥ
saha
/
Halfverse: c
āstʰāya
ruciraṃ
yāti
puṣpakaṃ
naravāhanaḥ
āstʰāya
ruciraṃ
yāti
puṣpakaṃ
nara-vāhanaḥ
/
՚
Verse: 6
Halfverse: a
airāvataṃ
samāstʰāya
śakraś
cāpi
suraiḥ
saha
airāvataṃ
samāstʰāya
śakraś
cāpi
suraiḥ
saha
/
Halfverse: c
pr̥ṣṭʰato
'nuyayau
yāntaṃ
varadaṃ
vr̥ṣabʰadʰvajam
pr̥ṣṭʰato
_anuyayau
yāntaṃ
varadaṃ
vr̥ṣabʰa-dʰvajam
/
՚
Verse: 7
Halfverse: a
jambʰakair
yakṣarakṣobʰiḥ
sragvibʰiḥ
samalaṃkr̥taḥ
jambʰakair
yakṣa-rakṣobʰiḥ
sragvibʰiḥ
samalaṃkr̥taḥ
/
Halfverse: c
yāty
amogʰo
mahāyakṣo
dakṣiṇaṃ
pakṣam
āstʰitaḥ
yāty
amogʰo
mahā-yakṣo
dakṣiṇaṃ
pakṣam
āstʰitaḥ
/
՚
Verse: 8
Halfverse: a
tasya
dakṣiṇato
devā
marutaś
citrayodʰinaḥ
tasya
dakṣiṇato
devā
marutaś
citra-yodʰinaḥ
/
Halfverse: c
gaccʰanti
vasubʰiḥ
sārdʰaṃ
rudraiś
ca
saha
saṃgatāḥ
gaccʰanti
vasubʰiḥ
sārdʰaṃ
rudraiś
ca
saha
saṃgatāḥ
/
՚
Verse: 9
Halfverse: a
yamaś
ca
mr̥tyunā
sārdʰaṃ
sarvataḥ
parivāritaḥ
yamaś
ca
mr̥tyunā
sārdʰaṃ
sarvataḥ
parivāritaḥ
/
Halfverse: c
gʰorair
vyādʰiśatair
yāti
gʰorarūpavapus
tatʰā
gʰorair
vyādʰi-śatair
yāti
gʰora-rūpa-vapus
tatʰā
/
՚
Verse: 10
Halfverse: a
yamasya
pr̥ṣṭʰataś
caiva
gʰoras
triśikʰaraḥ
śitaḥ
yamasya
pr̥ṣṭʰataś
caiva
gʰoras
triśikʰaraḥ
śitaḥ
/
Halfverse: c
vijayo
nāma
rudrasya
yāti
śūlaḥ
svalaṃkr̥taḥ
vijayo
nāma
rudrasya
yāti
śūlaḥ
sv-alaṃkr̥taḥ
/
՚10ՙ
Verse: 11
Halfverse: a
tam
ugrapāśo
varuṇo
bʰagavān
salileśvaraḥ
tam
ugra-pāśo
varuṇo
bʰagavān
salila
_īśvaraḥ
/
Halfverse: c
parivārya
śanair
yāti
yādobʰir
vividʰair
vr̥taḥ
parivārya
śanair
yāti
yādobʰir
vividʰair
vr̥taḥ
/
՚
Verse: 12
Halfverse: a
pr̥ṣṭʰato
vijayasyāpi
yāti
rudrasya
paṭṭiśaḥ
pr̥ṣṭʰato
vijayasya
_api
yāti
rudrasya
paṭṭiśaḥ
/
Halfverse: c
gadāmusalaśaktyādyair
vr̥taḥ
praharaṇottamaiḥ
gadā-musala-śakty-ādyair
vr̥taḥ
praharaṇa
_uttamaiḥ
/
՚ՙ
Verse: 13
Halfverse: a
paṭṭiśaṃ
tv
anvagād
rājaṃś
cʰatraṃ
raudraṃ
mahāprabʰam
paṭṭiśaṃ
tv
anvagād
rājaṃś
cʰatraṃ
raudraṃ
mahā-prabʰam
/
Halfverse: c
kamaṇḍaluś
cāpy
anu
taṃ
maharṣigaṇasaṃvr̥taḥ
kamaṇḍaluś
ca
_apy
anu
taṃ
maharṣi-gaṇa-saṃvr̥taḥ
/
՚
Verse: 14
Halfverse: a
tasya
dakṣiṇato
bʰāti
daṇḍo
gaccʰañ
śriyā
vr̥taḥ
tasya
dakṣiṇato
bʰāti
daṇḍo
gaccʰañ
śriyā
vr̥taḥ
/
Halfverse: c
bʰr̥gvaṅgirobʰiḥ
sahito
devaiś
cāpy
abʰipūjitaḥ
bʰr̥gv-aṅgirobʰiḥ
sahito
devaiś
ca
_apy
abʰipūjitaḥ
/
՚ՙ
Verse: 15
Halfverse: a
eṣāṃ
tu
pr̥ṣṭʰato
rudro
vimale
syandane
stʰitaḥ
eṣāṃ
tu
pr̥ṣṭʰato
rudro
vimale
syandane
stʰitaḥ
/
Halfverse: c
yāti
saṃharṣayan
sarvāṃs
tejasā
tridivaukasaḥ
yāti
saṃharṣayan
sarvāṃs
tejasā
tridiva
_okasaḥ
/
՚
Verse: 16
Halfverse: a
r̥ṣayaś
caiva
devāś
ca
gandʰarvā
bʰujagās
tatʰā
r̥ṣayaś
caiva
devāś
ca
gandʰarvā
bʰujagās
tatʰā
/
Halfverse: c
nadyo
nadā
drumāś
caiva
tatʰaivāpsarasāṃ
gaṇāḥ
nadyo
nadā
drumāś
caiva
tatʰaiva
_apsarasāṃ
gaṇāḥ
/
՚ՙ
Verse: 17
Halfverse: a
nakṣatrāṇi
grahāś
caiva
devānāṃ
śiśavaś
ca
ye
nakṣatrāṇi
grahāś
caiva
devānāṃ
śiśavaś
ca
ye
/
ՙ
Halfverse: c
striyaś
ca
vividʰākārā
yānti
rudrasya
pr̥ṣṭʰataḥ
striyaś
ca
vividʰa
_ākārā
yānti
rudrasya
pr̥ṣṭʰataḥ
/
Halfverse: e
sr̥jantyaḥ
puṣpavarṣāṇi
cārurūpā
varāṅganāḥ
sr̥jantyaḥ
puṣpa-varṣāṇi
cāru-rūpā
vara
_aṅganāḥ
/
՚ՙ
Verse: 18
Halfverse: a
parjanyaś
cāpy
anuyayau
namaskr̥tya
pinākinam
parjanyaś
cāpy
anuyayau
namas-kr̥tya
pinākinam
/
Halfverse: c
cʰatraṃ
tu
pāṇḍuraṃ
somas
tasya
mūrdʰany
adʰārayat
cʰatraṃ
tu
pāṇḍuraṃ
somas
tasya
mūrdʰany
adʰārayat
/
Halfverse: e
cāmare
cāpi
vāyuś
ca
gr̥hītvāgniś
ca
viṣṭʰitau
cāmare
cāpi
vāyuś
ca
gr̥hītvā
_agniś
ca
viṣṭʰitau
/
՚
Verse: 19
Halfverse: a
śakraś
ca
pr̥ṣṭʰatas
tasya
yāti
rājañ
śriyā
vr̥taḥ
śakraś
ca
pr̥ṣṭʰatas
tasya
yāti
rājan
śriyā
vr̥taḥ
/
Halfverse: c
saha
rājarṣibʰiḥ
sarvaiḥ
stuvāno
vr̥ṣaketanam
saha
rājarṣibʰiḥ
sarvaiḥ
stuvāno
vr̥ṣa-ketanam
/
՚
Verse: 20
Halfverse: a
gaurī
vidyātʰa
gāndʰāri
keśinī
mitra
sāhvayā
gaurī
vidyā
_atʰa
gāndʰāri
keśinī
mitra
sāhvayā
/
Halfverse: c
sāvitryā
saha
sarvās
tāḥ
pārvatyā
yānti
pr̥ṣṭʰataḥ
sāvitryā
saha
sarvās
tāḥ
pārvatyā
yānti
pr̥ṣṭʰataḥ
/
՚20ՙ
Verse: 21
Halfverse: a
tatra
vidyā
gaṇāḥ
sarve
ye
ke
cit
kavibʰiḥ
kr̥tāḥ
tatra
vidyā
gaṇāḥ
sarve
ye
kecit
kavibʰiḥ
kr̥tāḥ
/
Halfverse: c
yasya
kurvanti
vacanaṃ
sendrā
devāś
camūmukʰe
yasya
kurvanti
vacanaṃ
sa
_indrā
devāś
camū-mukʰe
/
՚
Verse: 22
Halfverse: a
sa
gr̥hītvā
patākāṃ
tu
yāty
agre
rākṣaso
grahaḥ
sa
gr̥hītvā
patākāṃ
tu
yāty
agre
rākṣaso
grahaḥ
/
Halfverse: c
vyāpr̥tas
tu
śmaśāne
yo
nityaṃ
rudrasya
vai
sakʰā
vyāpr̥tas
tu
śmaśāne
yo
nityaṃ
rudrasya
vai
sakʰā
/
Halfverse: e
piṅgalo
nāma
yakṣendro
lokasyānanda
dāyakaḥ
piṅgalo
nāma
yakṣa
_indro
lokasya
_ānanda
dāyakaḥ
/
՚
Verse: 23
Halfverse: a
ebʰiḥ
sa
sahitas
tatra
yayau
devo
yatʰāsukʰam
ebʰiḥ
sa
sahitas
tatra
yayau
devo
yatʰā-sukʰam
/
Halfverse: c
agrataḥ
pr̥ṣṭʰataś
caiva
na
hi
tasya
gatir
dʰruvā
agrataḥ
pr̥ṣṭʰataś
caiva
na
hi
tasya
gatir
dʰruvā
/
՚
Verse: 24
Halfverse: a
rudraṃ
sat
karmabʰir
martyāḥ
pūjayantīha
daivatam
rudraṃ
sat
karmabʰir
martyāḥ
pūjayanti
_iha
daivatam
/
Halfverse: c
śivam
ity
eva
yaṃ
prāhur
īśaṃ
rudraṃ
pinākinam
śivam
ity
eva
yaṃ
prāhur
īśaṃ
rudraṃ
pinākinam
/
Halfverse: e
bʰāvais
tu
vividʰākāraiḥ
pūjayanti
maheśvaram
bʰāvais
tu
vividʰa
_ākāraiḥ
pūjayanti
mahā
_īśvaram
/
՚
Verse: 25
Halfverse: a
deva
senāpatis
tv
evaṃ
deva
senābʰir
āvr̥taḥ
deva
senā-patis
tv
evaṃ
deva
senābʰir
āvr̥taḥ
/
Halfverse: c
anugaccʰati
deveśaṃ
brahmaṇyaḥ
kr̥ttikā
sutaḥ
anugaccʰati
deva
_īśaṃ
brahmaṇyaḥ
kr̥ttikā
sutaḥ
/
՚
Verse: 26
Halfverse: a
atʰābravīn
mahāsenaṃ
mahādevo
br̥hadvacaḥ
atʰa
_abravīn
mahāsenaṃ
mahā-devo
br̥hadvacaḥ
/
Halfverse: c
saptamaṃ
māruta
skandʰaṃ
rakṣanityam
atandritaḥ
saptamaṃ
māruta
skandʰaṃ
rakṣa-nityam
atandritaḥ
/
՚
Verse: 27
{Skanda
uvāca}
Halfverse: a
saptamaṃ
māruta
skandʰaṃ
pālayiṣyāmy
ahaṃ
prabʰo
saptamaṃ
māruta
skandʰaṃ
pālayiṣyāmy
ahaṃ
prabʰo
/
ՙ
Halfverse: c
yad
anyad
api
me
kāryaṃ
deva
tad
vada
māciram
yad
anyad
api
me
kāryaṃ
deva
tad
vada
māciram
/
՚
Verse: 28
{Rudra
uvāca}
Halfverse: a
kāryeṣv
ahaṃ
tvayā
putra
saṃdraṣṭavyaḥ
sadaiva
hi
kāryeṣv
ahaṃ
tvayā
putra
saṃdraṣṭavyaḥ
sadā
_eva
hi
/
Halfverse: c
darśanān
mama
bʰaktyā
ca
śreyo
param
avāpsyasi
darśanān
mama
bʰaktyā
ca
śreyo
param
avāpsyasi
/
՚ՙ
Verse: 29
{Mārkaṇḍeya
uvāca}
Halfverse: a
ity
uktvā
visasarjainaṃ
pariṣvajya
maheṣvaraḥ
ity
uktvā
visasarja
_enaṃ
pariṣvajya
mahā
_īṣvaraḥ
/
Halfverse: c
visarjite
tataḥ
skande
babʰūvautpātikaṃ
mahat
visarjite
tataḥ
skande
babʰūva
_autpātikaṃ
mahat
/
Halfverse: e
sahasaiva
mahārāja
devān
sarvān
pramohayat
sahasā
_eva
mahā-rāja
devān
sarvān
pramohayat
/
՚
Verse: 30
Halfverse: a
jajvāla
kʰaṃ
sanakṣatraṃ
pramūḍʰaṃ
bʰuvanaṃ
bʰr̥śam
jajvāla
kʰaṃ
sanakṣatraṃ
pramūḍʰaṃ
bʰuvanaṃ
bʰr̥śam
/
Halfverse: c
cacāla
vyanadac
corvī
tamo
bʰūtaṃ
jagat
prabʰo
cacāla
vyanadac
ca
_urvī
tamo
bʰūtaṃ
jagat
prabʰo
/
՚30
Verse: 31
Halfverse: a
tatas
tad
dāruṇaṃ
dr̥ṣṭvā
kṣubʰitaḥ
śaṃkaras
tadā
tatas
tad
dāruṇaṃ
dr̥ṣṭvā
kṣubʰitaḥ
śaṃkaras
tadā
/
Halfverse: c
umā
caiva
mahābʰāgā
devāś
ca
samaharṣayaḥ
umā
caiva
mahā-bʰāgā
devāś
ca
sama-harṣayaḥ
/
՚
Verse: 32
Halfverse: a
tatas
teṣu
pramūḍʰeṣu
parvatāmbuda
saṃnibʰam
tatas
teṣu
pramūḍʰeṣu
parvata
_ambuda
saṃnibʰam
/
Halfverse: c
nānāpraharaṇaṃ
gʰoram
adr̥śyata
mahad
balam
nānā-praharaṇaṃ
gʰoram
adr̥śyata
mahad
balam
/
՚
Verse: 33
Halfverse: a
tad
dʰi
gʰoram
asaṃkʰyeyaṃ
garjac
ca
vividʰā
giraḥ
tadd^hi
gʰoram
asaṃkʰyeyaṃ
garjac
ca
vividʰā
giraḥ
/
Halfverse: c
abʰyadravad
raṇe
devān
bʰagavantaṃ
ca
śaṃkaram
abʰyadravad
raṇe
devān
bʰagavantaṃ
ca
śaṃkaram
/
՚
Verse: 34
Halfverse: a
tair
visr̥ṣṭāny
anīkeṣu
bāṇajālāny
anekaśaḥ
tair
visr̥ṣṭāny
anīkeṣu
bāṇa-jālāny
anekaśaḥ
/
Halfverse: c
parvatāś
ca
śatagʰnyaś
ca
prāsāś
ca
parigʰā
gadāḥ
parvatāś
ca
śatagʰnyaś
ca
prāsāś
ca
parigʰā
gadāḥ
/
՚
Verse: 35
Halfverse: a
nipatadbʰiś
ca
tair
gʰorair
devānīkaṃ
mahāyudʰaiḥ
nipatadbʰiś
ca
tair
gʰorair
deva
_anīkaṃ
mahā
_āyudʰaiḥ
/
Halfverse: c
kṣaṇena
vyadravat
sarvaṃ
vimukʰaṃ
cāpy
adr̥śyata
kṣaṇena
vyadravat
sarvaṃ
vimukʰaṃ
cāpy
adr̥śyata
/
՚
Verse: 36
Halfverse: a
nikr̥ttayodʰanāgāśvaṃ
kr̥ttāyudʰa
mahāratʰam
nikr̥tta-yodʰa-nāga
_aśvaṃ
kr̥tta
_āyudʰa
mahā-ratʰam
/
Halfverse: c
dānavair
arditaṃ
sainyaṃ
devānāṃ
vimukʰaṃ
babʰau
dānavair
arditaṃ
sainyaṃ
devānāṃ
vimukʰaṃ
babʰau
/
՚
Verse: 37
Halfverse: a
asurair
vadʰyamānaṃ
tat
pāvakair
iva
kānanam
asurair
vadʰyamānaṃ
tat
pāvakair
iva
kānanam
/
Halfverse: c
apatad
dugdʰa
bʰūyiṣṭʰaṃ
mahādruma
vanaṃ
yatʰā
apatad
dugdʰa
bʰūyiṣṭʰaṃ
mahā-druma
vanaṃ
yatʰā
/
՚
Verse: 38
Halfverse: a
te
vibʰinnaśiro
dehāḥ
pracyavante
divaukasaḥ
te
vibʰinna-śiro
dehāḥ
pracyavante
diva
_okasaḥ
/
Halfverse: c
na
nātʰam
adʰyagaccʰanta
vadʰyamānā
mahāraṇe
na
nātʰam
adʰyagaccʰanta
vadʰyamānā
mahā-raṇe
/
՚
Verse: 39
Halfverse: a
atʰa
tad
vidrutaṃ
sainyaṃ
dr̥ṣṭvā
devaḥ
puraṃdaraḥ
atʰa
tad
vidrutaṃ
sainyaṃ
dr̥ṣṭvā
devaḥ
puraṃdaraḥ
/
Halfverse: c
āśvāsayann
uvācedaṃ
balavad
dānavārditam
āśvāsayann
uvāca
_idaṃ
balavad
dānava
_arditam
/
՚
Verse: 40
Halfverse: a
bʰayaṃ
tyajata
bʰadraṃ
vaḥ
śūrāḥ
śastrāṇi
gr̥hṇata
bʰayaṃ
tyajata
bʰadraṃ
vaḥ
śūrāḥ
śastrāṇi
gr̥hṇata
/
Halfverse: c
kurudʰvaṃ
vikrame
buddʰiṃ
mā
vaḥ
kā
cid
vyatʰā
bʰavet
kurudʰvaṃ
vikrame
buddʰiṃ
mā
vaḥ
kācid
vyatʰā
bʰavet
/
՚40
Verse: 41
Halfverse: a
jayatainān
sudurvr̥ttān
dānavān
gʰoradarśanān
jayata
_enān
sudurvr̥ttān
dānavān
gʰora-darśanān
/
ՙ
Halfverse: c
abʰidravata
bʰadraṃ
vo
mayā
saha
mahāsurān
abʰidravata
bʰadraṃ
vo
mayā
saha
mahā
_asurān
/
՚
Verse: 42
Halfverse: a
śakrasya
vacanaṃ
śrutvā
samāśvastā
divaukasaḥ
śakrasya
vacanaṃ
śrutvā
samāśvastā
diva
_okasaḥ
/
Halfverse: c
dānavān
pratyayudʰyanta
śakraṃ
kr̥tvā
vyapāśrayam
dānavān
pratyayudʰyanta
śakraṃ
kr̥tvā
vyapāśrayam
/
՚
Verse: 43
Halfverse: a
tatas
te
tridaśāḥ
sarve
marutaś
ca
mahābalāḥ
tatas
te
tridaśāḥ
sarve
marutaś
ca
mahā-balāḥ
/
Halfverse: c
pratyudyayur
mahāvegāḥ
sādʰyāś
ca
vasubʰiḥ
saha
pratyudyayur
mahā-vegāḥ
sādʰyāś
ca
vasubʰiḥ
saha
/
՚
Verse: 44
Halfverse: a
tair
visr̥ṣṭāny
anīkeṣu
kruddʰaiḥ
śastrāṇi
saṃyuge
tair
visr̥ṣṭāny
anīkeṣu
kruddʰaiḥ
śastrāṇi
saṃyuge
/
Halfverse: c
śarāś
ca
daitya
kāyeṣu
pibanti
smāsr̥g
ulbaṇam
{!}
śarāś
ca
daitya
kāyeṣu
pibanti
sma
_asr̥g
ulbaṇam
/
՚ՙ
{!}
Verse: 45
Halfverse: a
teṣāṃ
dehān
vinirbʰidya
śarās
te
niśitās
tadā
teṣāṃ
dehān
vinirbʰidya
śarās
te
niśitās
tadā
/
Halfverse: c
niṣpatanto
adr̥śyanta
nagebʰya
iva
pannagāḥ
niṣpatanto\
adr̥śyanta
nagebʰya\
iva
pannagāḥ
/
՚ՙ
Verse: 46
Halfverse: a
tāni
daitya
śarīrāṇi
nirbʰinnāni
sma
sāyakaiḥ
tāni
daitya
śarīrāṇi
nirbʰinnāni
sma
sāyakaiḥ
/
Halfverse: c
apatan
bʰūtale
rājaṃś
cʰinnābʰrāṇīva
sarvaśaḥ
apatan
bʰūtale
rājaṃś
cʰinna
_abʰrāṇi
_iva
sarvaśaḥ
/
՚
Verse: 47
Halfverse: a
tatas
tad
dānavaṃ
sainyaṃ
sarvair
devagaṇair
yudʰi
tatas
tad
dānavaṃ
sainyaṃ
sarvair
deva-gaṇair
yudʰi
/
Halfverse: c
trāsitaṃ
vividʰair
bāṇaiḥ
kr̥taṃ
caiva
parāṅmukʰam
trāsitaṃ
vividʰair
bāṇaiḥ
kr̥taṃ
caiva
parāṅ-mukʰam
/
՚
Verse: 48
Halfverse: a
atʰotkruṣṭaṃ
tadā
hr̥ṣṭaiḥ
sarvair
devair
udāyudʰaiḥ
atʰa
_utkruṣṭaṃ
tadā
hr̥ṣṭaiḥ
sarvair
devair
udāyudʰaiḥ
/
Halfverse: c
saṃhatāni
ca
tūryāṇi
tadā
sarvāṇy
anekaśaḥ
saṃhatāni
ca
tūryāṇi
tadā
sarvāṇy
anekaśaḥ
/
՚
Verse: 49
Halfverse: a
evam
anyonyasaṃyuktaṃ
yuddʰam
āsīt
sudāruṇam
evam
anyonya-saṃyuktaṃ
yuddʰam
āsīt
sudāruṇam
/
Halfverse: c
devānāṃ
dānavānāṃ
ca
māṃsaśoṇitakardamam
devānāṃ
dānavānāṃ
ca
māṃsa-śoṇita-kardamam
/
՚
Verse: 50
Halfverse: a
anayo
devalokasya
sahasaiva
vyadr̥śyata
anayo
deva-lokasya
sahasā
_eva
vyadr̥śyata
/
Halfverse: c
tatʰā
hi
dānavā
gʰorā
vinigʰnanti
divaukasaḥ
tatʰā
hi
dānavā
gʰorā
vinigʰnanti
diva
_okasaḥ
/
՚50
Verse: 51
Halfverse: a
tatas
tūryapraṇādaś
ca
bʰerīṇāṃ
ca
mahāsvanāḥ
tatas
tūrya-praṇādaś
ca
bʰerīṇāṃ
ca
mahā-svanāḥ
/
Halfverse: c
babʰūvur
dānavendrāṇāṃ
siṃhanādāś
ca
dāruṇāḥ
babʰūvur
dānava
_indrāṇāṃ
siṃha-nādāś
ca
dāruṇāḥ
/
՚
Verse: 52
Halfverse: a
atʰa
daitya
balād
gʰorān
niṣpapāta
mahābalaḥ
atʰa
daitya
balād
gʰorān
niṣpapāta
mahā-balaḥ
/
Halfverse: c
dānavo
mahiṣo
nāma
pragr̥hya
vipulaṃ
girim
dānavo
mahiṣo
nāma
pragr̥hya
vipulaṃ
girim
/
՚
Verse: 53
Halfverse: a
te
taṃ
gʰanair
ivādityaṃ
dr̥ṣṭvā
saṃparivāritam
te
taṃ
gʰanair
iva
_ādityaṃ
dr̥ṣṭvā
saṃparivāritam
/
Halfverse: c
samudyatagiriṃ
rājan
vyadravanta
divaukasaḥ
samudyata-giriṃ
rājan
vyadravanta
diva
_okasaḥ
/
՚
Verse: 54
Halfverse: a
atʰābʰidrutya
mahiṣo
devāṃś
cikṣepa
taṃ
girim
atʰa
_abʰidrutya
mahiṣo
devāṃś
cikṣepa
taṃ
girim
/
Halfverse: c
patatā
tena
giriṇā
devasainyasya
pārtʰiva
patatā
tena
giriṇā
deva-sainyasya
pārtʰiva
/
Halfverse: e
bʰīmarūpeṇa
nihatam
ayutaṃ
prāpatad
bʰuvi
bʰīma-rūpeṇa
nihatam
ayutaṃ
prāpatad
bʰuvi
/
՚
Verse: 55
Halfverse: a
atʰa
tair
dānavaiḥ
sārdʰaṃ
mahiṣas
trāsayan
surān
atʰa
tair
dānavaiḥ
sārdʰaṃ
mahiṣas
trāsayan
surān
/
Halfverse: c
abʰyadravad
raṇe
tūrṇaṃ
siṃhaḥ
kṣudramr̥gān
iva
abʰyadravad
raṇe
tūrṇaṃ
siṃhaḥ
kṣudra-mr̥gān
iva
/
՚
Verse: 56
Halfverse: a
tam
āpatantaṃ
mahiṣaṃ
dr̥ṣṭvā
sendrā
divaukasaḥ
tam
āpatantaṃ
mahiṣaṃ
dr̥ṣṭvā
sa
_indrā
diva
_okasaḥ
/
Halfverse: c
vyadravanta
raṇe
bʰītā
viśīrṇāyudʰa
ketanāḥ
vyadravanta
raṇe
bʰītā
viśīrṇa
_āyudʰa
ketanāḥ
/
՚
Verse: 57
Halfverse: a
tataḥ
sa
mahiṣaḥ
kruddʰas
tūrṇaṃ
rudra
ratʰaṃ
yayau
tataḥ
sa
mahiṣaḥ
kruddʰas
tūrṇaṃ
rudra
ratʰaṃ
yayau
/
Halfverse: c
abʰidrutya
ca
jagrāha
rudrasya
ratʰakūbaram
abʰidrutya
ca
jagrāha
rudrasya
ratʰa-kūbaram
/
՚
Verse: 58
Halfverse: a
yadā
rudra
ratʰaṃ
kruddʰo
mahiṣaḥ
sahasā
gataḥ
yadā
rudra
ratʰaṃ
kruddʰo
mahiṣaḥ
sahasā
gataḥ
/
Halfverse: c
resatū
rodasī
gāḍʰaṃ
mumuhuś
ca
maharṣayaḥ
{!}
resatū
rodasī
gāḍʰaṃ
mumuhuś
ca
maharṣayaḥ
/
՚
{!}
Verse: 59
Halfverse: a
vyanadaṃś
ca
mahākāyā
daityā
jaladʰaropamāḥ
vyanadaṃś
ca
mahā-kāyā
daityā
jala-dʰara
_upamāḥ
/
Halfverse: c
āsīc
ca
niścitaṃ
teṣāṃ
jitam
asmābʰir
ity
uta
āsīc
ca
niścitaṃ
teṣāṃ
jitam
asmābʰir
ity
uta
/
՚
Verse: 60
Halfverse: a
tatʰā
bʰūte
tu
bʰagavān
nāvadʰīn
mahiṣaṃ
raṇe
tatʰā
bʰūte
tu
bʰagavān
na
_avadʰīn
mahiṣaṃ
raṇe
/
Halfverse: c
sasmāra
ca
tadā
skandaṃ
mr̥tyuṃ
tasya
durātmanaḥ
sasmāra
ca
tadā
skandaṃ
mr̥tyuṃ
tasya
durātmanaḥ
/
՚60
Verse: 61
Halfverse: a
mahiṣo
'pi
ratʰaṃ
dr̥ṣṭvā
raudraṃ
rudrasya
nānadat
mahiṣo
_api
ratʰaṃ
dr̥ṣṭvā
raudraṃ
rudrasya
na
_anadat
/
Halfverse: c
devān
saṃtrāsayaṃś
cāpi
daityāṃś
cāpi
praharṣayan
devān
saṃtrāsayaṃś
cāpi
daityāṃś
cāpi
praharṣayan
/
՚
Verse: 62
Halfverse: a
tatas
tasmin
bʰaye
gʰore
devānāṃ
samupastʰite
tatas
tasmin
bʰaye
gʰore
devānāṃ
samupastʰite
/
Halfverse: c
ājagāma
mahāsenaḥ
krodʰāt
sūrya
iva
jvalan
ājagāma
mahāsenaḥ
krodʰāt
sūrya\
iva
jvalan
/
՚ՙ
Verse: 63
Halfverse: a
lohitāmbara
saṃvīto
lohitasragvi
bʰūṣaṇaḥ
lohita
_ambara
saṃvīto
lohita-sragvi
bʰūṣaṇaḥ
/
Halfverse: c
lohitāsyo
mahābāhur
hiraṇyakavacaḥ
prabʰuḥ
lohita
_āsyo
mahā-bāhur
hiraṇya-kavacaḥ
prabʰuḥ
/
՚
Verse: 64
Halfverse: a
ratʰam
ādityasaṃkāśam
āstʰitaḥ
kanakaprabʰam
ratʰam
āditya-saṃkāśam
āstʰitaḥ
kanaka-prabʰam
/
Halfverse: c
taṃ
dr̥ṣṭvā
daitya
senā
sā
vyadravat
sahasā
raṇe
taṃ
dr̥ṣṭvā
daitya
senā
sā
vyadravat
sahasā
raṇe
/
՚
Verse: 65
Halfverse: a
sa
cāpi
tāṃ
prajvalitāṃ
mahiṣasya
vidāriṇīm
sa
cāpi
tāṃ
prajvalitāṃ
mahiṣasya
vidāriṇīm
/
Halfverse: c
mumoca
śaktiṃ
rājendra
mahāseno
mahābalaḥ
mumoca
śaktiṃ
rāja
_indra
mahā-seno
mahā-balaḥ
/
՚
Verse: 66
Halfverse: a
sā
muktābʰyahanac
cʰaktir
mahiṣasya
śiromahat
sā
muktā
_abʰyahanat
śaktir
mahiṣasya
śiro-mahat
/
Halfverse: c
papāta
bʰinne
śirasi
mahiṣas
tyaktajīvitaḥ
papāta
bʰinne
śirasi
mahiṣas
tyakta-jīvitaḥ
/
՚
Verse: 67
Halfverse: a
kṣiptākṣiptā
tu
sā
śaktir
hatvā
śatrūn
sahasraśaḥ
kṣipta
_akṣiptā
tu
sā
śaktir
hatvā
śatrūn
sahasraśaḥ
/
Halfverse: c
skanda
hastam
anuprāptā
dr̥śyate
devadānavaiḥ
skanda
hastam
anuprāptā
dr̥śyate
deva-dānavaiḥ
/
՚
Verse: 68
Halfverse: a
prāyo
śarair
vinihatā
mahāsenena
dʰīmatā
prāyo
śarair
vinihatā
mahā-senena
dʰīmatā
/
Halfverse: c
śeṣā
daitya
gaṇā
gʰorā
bʰītās
trastā
durāsadaiḥ
śeṣā
daitya
gaṇā
gʰorā
bʰītās
trastā
durāsadaiḥ
/
Halfverse: e
skandasya
pārṣadair
hatvā
bʰakṣitāḥ
śatasaṃgʰaśaḥ
skandasya
pārṣadair
hatvā
bʰakṣitāḥ
śata-saṃgʰaśaḥ
/
՚
Verse: 69
Halfverse: a
dānavān
bʰakṣayantas
te
prapibantaś
ca
śoṇitam
dānavān
bʰakṣayantas
te
prapibantaś
ca
śoṇitam
/
Halfverse: c
kṣaṇān
nirdānavaṃ
sarvam
akārṣur
bʰr̥śaharṣitāḥ
kṣaṇān
nirdānavaṃ
sarvam
akārṣur
bʰr̥śa-harṣitāḥ
/
՚
Verse: 70
Halfverse: a
tamāṃsīva
yatʰā
sūryo
vr̥kṣān
agnir
gʰanān
kʰagaḥ
tamāṃsi
_iva
yatʰā
sūryo
vr̥kṣān
agnir
gʰanān
kʰagaḥ
/
Halfverse: c
tatʰā
skando
'jayac
cʰatrūn
svena
vīryeṇa
kīrtimān
tatʰā
skando
_ajayat
śatrūn
svena
vīryeṇa
kīrtimān
/
՚70
Verse: 71
Halfverse: a
saṃpūjyamānas
tridaśair
abʰivādya
maheśvaram
saṃpūjyamānas
tridaśair
abʰivādya
mahā
_īśvaram
/
Halfverse: c
śuśubʰe
kr̥ttikā
putraḥ
prakīrṇāṃśur
ivāṃśumān
śuśubʰe
kr̥ttikā
putraḥ
prakīrṇa
_aṃśur
iva
_aṃśumān
/
՚
Verse: 72
Halfverse: a
naṣṭaśatrur
yadā
skandaḥ
prayātaś
ca
maheśvaram
naṣṭa-śatrur
yadā
skandaḥ
prayātaś
ca
mahā
_īśvaram
/
Halfverse: c
atʰābravīn
mahāsenaṃ
pariṣvajya
puraṃdaraḥ
atʰa
_abravīn
mahāsenaṃ
pariṣvajya
puraṃdaraḥ
/
՚ՙ
Verse: 73
Halfverse: a
brahmadattavaraḥ
skanda
tvayāyaṃ
mahiṣo
hataḥ
brahma-datta-varaḥ
skanda
tvayā
_ayaṃ
mahiṣo
hataḥ
/
Halfverse: c
devās
tr̥ṇamayā
yasya
babʰūvur
jayatāṃ
vara
devās
tr̥ṇamayā
yasya
babʰūvur
jayatāṃ
vara
/
Halfverse: e
so
'yaṃ
tvayā
mahābāho
śamito
devakaṇṭakaḥ
so
_ayaṃ
tvayā
mahā-bāho
śamito
deva-kaṇṭakaḥ
/
՚ՙ
Verse: 74
Halfverse: a
śataṃ
mahiṣatulyānāṃ
dānavānāṃ
tvayā
raṇe
śataṃ
mahiṣa-tulyānāṃ
dānavānāṃ
tvayā
raṇe
/
Halfverse: c
nihataṃ
devaśatrūṇāṃ
yair
vayaṃ
pūrvatāpitāḥ
nihataṃ
deva-śatrūṇāṃ
yair
vayaṃ
pūrva-tāpitāḥ
/
՚
Verse: 75
Halfverse: a
tāvakair
bʰakṣitāś
cānye
dānavāḥ
śatasaṃgʰaśaḥ
tāvakair
bʰakṣitāś
ca
_anye
dānavāḥ
śata-saṃgʰaśaḥ
/
Halfverse: c
ajeyas
tvaṃ
raṇe
'rīṇām
umāpatir
iva
prabʰuḥ
ajeyas
tvaṃ
raṇe
_arīṇām
umā-patir
iva
prabʰuḥ
/
՚
Verse: 76
Halfverse: a
etat
te
pratʰamaṃ
devakʰyātaṃ
karma
bʰaviṣyati
etat
te
pratʰamaṃ
deva-kʰyātaṃ
karma
bʰaviṣyati
/
Halfverse: c
triṣu
lokeṣu
kīrtiś
ca
tavākṣayyā
bʰaviṣyati
triṣu
lokeṣu
kīrtiś
ca
tava
_akṣayyā
bʰaviṣyati
/
Halfverse: e
vaśagāś
ca
bʰaviṣyanti
surās
tava
surātmaja
vaśagāś
ca
bʰaviṣyanti
surās
tava
sura
_ātmaja
/
՚
Verse: 77
Halfverse: a
mahāsenety
evam
uktvā
nivr̥ttaḥ
saha
daivataiḥ
mahāsena
_ity
evam
uktvā
nivr̥ttaḥ
saha
daivataiḥ
/
Halfverse: c
anujñāto
bʰagavatā
tyambakena
śacīpatiḥ
anujñāto
bʰagavatā
tyambakena
śacī-patiḥ
/
՚
Verse: 78
Halfverse: a
gato
bʰadra
vaṭaṃ
rudro
nivr̥ttāś
ca
divaukasaḥ
gato
bʰadra
vaṭaṃ
rudro
nivr̥ttāś
ca
diva
_okasaḥ
/
Halfverse: c
uktāś
ca
devā
rudreṇa
skandaṃ
paśyata
mām
iva
uktāś
ca
devā
rudreṇa
skandaṃ
paśyata
mām
iva
/
՚
Verse: 79
Halfverse: a
sa
hatvā
dānava
gaṇān
pūjyamāno
maharṣibʰiḥ
sa
hatvā
dānava
gaṇān
pūjyamāno
maharṣibʰiḥ
/
Halfverse: c
ekāhnaivājayat
sarvaṃ
trailokyaṃ
vahninandanaḥ
eka
_ahnā
_eva
_ajayat
sarvaṃ
trailokyaṃ
vahni-nandanaḥ
/
՚
Verse: 80
Halfverse: a
skandasya
ya
idaṃ
janma
paṭʰate
susamāhitaḥ
skandasya
ya\
idaṃ
janma
paṭʰate
susamāhitaḥ
/
ՙ
Halfverse: c
sa
puṣṭim
iha
saṃprāpya
skanda
sālokyatām
iyāt
sa
puṣṭim
iha
saṃprāpya
skanda
sālokyatām
iyāt
/
՚E80
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.