TITUS
Mahabharata
Part No. 519
Previous part

Chapter: 222 
Adhyāya 222


Verse: 1  {Vaiśaṃpāyana uvāca}
Halfverse: a    
upāsīneṣu vipreṣu   pāṇḍaveṣu mahātmasu
   
upāsīneṣu vipreṣu   pāṇḍaveṣu mahātmasu /
Halfverse: c    
draupadī satyabʰāmā ca   viviśāte tadā samam
   
draupadī satyabʰāmā ca   viviśāte tadā samam /
Halfverse: e    
jāhasyamāne suprīte   sukʰaṃ tatra niṣīdatuḥ
   
jāhasyamāne suprīte   sukʰaṃ tatra niṣīdatuḥ / ՚ՙ

Verse: 2 
Halfverse: a    
cirasya dr̥ṣṭvā rājendra   te 'nyonyasya priyaṃvade
   
cirasya dr̥ṣṭvā rāja_indra   te_anyonyasya priyaṃ-vade / ՙ
Halfverse: c    
katʰayām āsatuś caitrāḥ   katʰāḥ kuru yadukṣitām
   
katʰayāmāsatuś caitrāḥ   katʰāḥ kuru yadu-kṣitām / ՚

Verse: 3 
Halfverse: a    
atʰābravīt satyabʰāmā   kr̥ṣṇasya mahiṣī priyā
   
atʰa_abravīt satyabʰāmā   kr̥ṣṇasya mahiṣī priyā /
Halfverse: c    
sātrājitī yājñasenīṃ   rahasīdaṃ sumadʰyamā
   
sātrājitī yājñasenīṃ   rahasi_idaṃ sumadʰyamā / ՚

Verse: 4 
Halfverse: a    
kena draupadi vr̥ttena   pāṇḍavān upatiṣṭʰasi
   
kena draupadi vr̥ttena   pāṇḍavān upatiṣṭʰasi /
Halfverse: c    
lokapālopamān vīrān   yūnaḥ paramasaṃmatān
   
loka-pāla_upamān vīrān   yūnaḥ parama-saṃmatān /
Halfverse: e    
katʰaṃ ca vaśagās tubʰyaṃ   na kupyanti ca te śubʰe
   
katʰaṃ ca vaśagās tubʰyaṃ   na kupyanti ca te śubʰe / ՚

Verse: 5 
Halfverse: a    
tava vaśyāhi satataṃ   pāṇḍavāḥ priyadarśane
   
tava vaśyāhi satataṃ   pāṇḍavāḥ priya-darśane /
Halfverse: c    
mukʰaprekṣāś ca te sarve   tattvam etad bravīhi me
   
mukʰa-prekṣāś ca te sarve   tattvam etad bravīhi me / ՚

Verse: 6 
Halfverse: a    
vratacaryā tapo vāpi   snānamantrauṣadʰāni
   
vrata-caryā tapo vāpi   snāna-mantra_oṣadʰāni /
Halfverse: c    
vidyā vīryaṃ mūlavīryaṃ   japahomas tatʰāgadāḥ
   
vidyā vīryaṃ mūla-vīryaṃ   japa-homas tatʰā_agadāḥ / ՚

Verse: 7 
Halfverse: a    
mama ācakṣva pāñcāli   yaśasyaṃ bʰaga vedanam
   
mama\ ācakṣva pāñcāli   yaśasyaṃ bʰaga vedanam / ՙ
Halfverse: c    
yena kr̥ṣṇe bʰaven nityaṃ   mama kr̥ṣṇo vaśānugaḥ
   
yena kr̥ṣṇe bʰaven nityaṃ   mama kr̥ṣṇo vaśa_anugaḥ / ՚

Verse: 8 
Halfverse: a    
evam uktvā satyabʰāmā   virarāma yaśasvinī
   
evam uktvā satyabʰāmā   virarāma yaśasvinī /
Halfverse: c    
pativratā mahābʰāgā   draupadī pratyuvāca tām
   
pati-vratā mahā-bʰāgā   draupadī pratyuvāca tām / ՚

Verse: 9 
Halfverse: a    
asat strīṇāṃ samācāraṃ   satye mām anupr̥ccʰasi
   
asat strīṇāṃ samācāraṃ   satye mām anupr̥ccʰasi /
Halfverse: c    
asad ācarite mārge   katʰaṃ syād anukīrtanam
   
asat ācarite mārge   katʰaṃ syād anukīrtanam / ՚

Verse: 10 
Halfverse: a    
anupraśnaḥ saṃśayo    naitat tvayy upapadyate
   
anupraśnaḥ saṃśayo    na_etat tvayy upapadyate /
Halfverse: c    
tatʰā hy upetā buddʰyā tvaṃ   kr̥ṣṭasya mahiṣī priyā
   
tatʰā hy upetā buddʰyā tvaṃ   kr̥ṣṭasya mahiṣī priyā / ՚10ՙ

Verse: 11 
Halfverse: a    
yadaiva bʰartā jānīyān   mantramūlaparāṃ striyam
   
yadā_eva bʰartā jānīyān   mantra-mūla-parāṃ striyam / ՙ
Halfverse: c    
udvijeta tadaivāsyāḥ   sarvād veśma gatād iva
   
udvijeta tadā_eva_asyāḥ   sarvād veśma gatād iva / ՚

Verse: 12 
Halfverse: a    
udvignasya kutaḥ śāntir   aśāntasya kutaḥ sukʰam
   
udvignasya kutaḥ śāntir   aśāntasya kutaḥ sukʰam /
Halfverse: c    
na jātu vaśago bʰartā   striyāḥ syān mantrakāraṇāt
   
na jātu vaśago bʰartā   striyāḥ syān mantra-kāraṇāt / ՚

Verse: 13 
Halfverse: a    
amitraprahitāṃś cāpi   gadān paramadāruṇān
   
amitra-prahitāṃś cāpi   gadān parama-dāruṇān /
Halfverse: c    
mūlapravādair hi viṣaṃ   prayaccʰanti jigʰāṃsavaḥ
   
mūla-pravādair hi viṣaṃ   prayaccʰanti jigʰāṃsavaḥ / ՚ՙ

Verse: 14 
Halfverse: a    
jihvayā yāni puruṣas   tvacā vāpy upasevate
   
jihvayā yāni puruṣas   tvacā vāpy upasevate /
Halfverse: c    
tatra cūrṇāni dattāni   hanyuḥ kṣipram asaṃśayam
   
tatra cūrṇāni dattāni   hanyuḥ kṣipram asaṃśayam / ՚

Verse: 15 
Halfverse: a    
jalodara samāyuktāḥ   śvitriṇaḥ palitās tatʰā
   
jala_udara samāyuktāḥ   śvitriṇaḥ palitās tatʰā /
Halfverse: c    
apumāṃsaḥ kr̥tāḥ strībʰir   jaḍāndʰabadʰirās tatʰā
   
apumāṃsaḥ kr̥tāḥ strībʰir   jaḍa_andʰa-badʰirās tatʰā / ՚

Verse: 16 
Halfverse: a    
pāpānugās tu pāpās tāḥ   patīn upasr̥janty uta
   
pāpa_anugās tu pāpās tāḥ   patīn upasr̥janty uta / ՙ
Halfverse: c    
na jātu vipriyaṃ bʰartuḥ   striyā kāryaṃ katʰaṃ cana
   
na jātu vipriyaṃ bʰartuḥ   striyā kāryaṃ katʰaṃcana / ՚

Verse: 17 
Halfverse: a    
vartāmy ahaṃ tu yāṃ vr̥ttiṃ   pāṇḍaveṣu mahātmasu
   
vartāmy ahaṃ tu yāṃ vr̥ttiṃ   pāṇḍaveṣu mahātmasu /
Halfverse: c    
tāṃ sarvāṃ śr̥ṇu me satyāṃ   satyabʰāme yaśasvini
   
tāṃ sarvāṃ śr̥ṇu me satyāṃ   satyabʰāme yaśasvini / ՚

Verse: 18 
Halfverse: a    
ahaṃkāraṃ vihāyāhaṃ   kāmakrodʰau ca sarvadā
   
ahaṃkāraṃ vihāya_ahaṃ   kāma-krodʰau ca sarvadā /
Halfverse: c    
sadārān pāṇḍavān nityaṃ   prayatopacarāmy aham
   
sadārān pāṇḍavān nityaṃ   prayatā_upacarāmy aham / ՚

Verse: 19 
Halfverse: a    
praṇayaṃ pratisaṃgr̥hya   nidʰāyātmānam ātmani
   
praṇayaṃ pratisaṃgr̥hya   nidʰāya_ātmānam ātmani /
Halfverse: c    
śuśrūṣur nirabʰīmānā   patīnāṃ cittarakṣaṇī
   
śuśrūṣur nirabʰīmānā   patīnāṃ citta-rakṣaṇī / ՚

Verse: 20 
Halfverse: a    
durvyāhr̥tāc cʰaṅkamānā   duḥkʰitā dduravekṣitāt
   
durvyāhr̥tāt śaṅkamānā   duḥkʰitād-duravekṣitāt /
Halfverse: c    
durāsitād durvrajitād   iṅgitādʰyāsitād api
   
durāsitād durvrajitād   iṅgita_adʰyāsitād api / ՚20

Verse: 21 
Halfverse: a    
sūryavaiśvānara nibʰān   somakalpān mahāratʰān
   
sūrya-vaiśvānara nibʰān   soma-kalpān mahā-ratʰān /
Halfverse: c    
seve cakṣur haṇaḥ pārtʰān   ugratejaḥ pratāpinaḥ
   
seve cakṣur haṇaḥ pārtʰān   ugra-tejaḥ pratāpinaḥ / ՚

Verse: 22 
Halfverse: a    
devo manuṣyo gandʰarvo   yuvā cāpi svalaṃkr̥taḥ
   
devo manuṣyo gandʰarvo   yuvā cāpi sv-alaṃkr̥taḥ / ՙ
Halfverse: c    
dravyavān abʰirūpo    na me 'nyaḥ puruṣo mataḥ
   
dravyavān abʰirūpo    na me_anyaḥ puruṣo mataḥ / ՚

Verse: 23 
Halfverse: a    
nābʰuktavati nāsnāte   nāsaṃviṣṭe ca bʰartari
   
na_abʰuktavati na_asnāte   na_asaṃviṣṭe ca bʰartari /
Halfverse: c    
na saṃviśāmi nāśnāmi   sadā karma kareṣv api
   
na saṃviśāmi na_aśnāmi   sadā karma kareṣv api / ՚

Verse: 24 
Halfverse: a    
kṣetrād vanād grāmād    bʰartāraṃ gr̥ham āgatam
   
kṣetrād vanād grāmād    bʰartāraṃ gr̥ham āgatam /
Halfverse: c    
pratyuttʰāyābʰinandāmi   āsanenodakena ca
   
pratyuttʰāya_abʰinandāmi āsanena_udakena ca / ՚ՙ

Verse: 25 
Halfverse: a    
pramr̥ṣṭa bʰāṇḍā mr̥ṣṭānnā   kāle bʰojanadāyinī
   
pramr̥ṣṭa bʰāṇḍā mr̥ṣṭa_annā   kāle bʰojana-dāyinī /
Halfverse: c    
saṃyatā guptadʰānyā ca   susaṃmr̥ṣṭa niveśanā
   
saṃyatā gupta-dʰānyā ca   susaṃmr̥ṣṭa niveśanā / ՚

Verse: 26 
Halfverse: a    
atiraskr̥ta saṃbʰāṣā   duḥstriyo nānusevatī
   
atiraskr̥ta saṃbʰāṣā   duḥstriyo na_anusevatī /
Halfverse: c    
anukūlavatī nityaṃ   bʰavāmy analasā sadā
   
anukūlavatī nityaṃ   bʰavāmy analasā sadā / ՚

Verse: 27 
Halfverse: a    
anarme cāpi hasanaṃ   dvāri stʰānam abʰīkṣṇaśaḥ
   
anarme ca_api hasanaṃ   dvāri stʰānam abʰīkṣṇaśaḥ /
Halfverse: c    
avaskare cirastʰānaṃ   niṣkuṭeṣu ca varjaye
   
avaskare cira-stʰānaṃ   niṣkuṭeṣu ca varjaye / ՚

Verse: 28 
Halfverse: a    
atihāsātiroṣau ca   krodʰastʰānaṃ ca varjaye
   
atihāsa_atiroṣau ca   krodʰa-stʰānaṃ ca varjaye /
Halfverse: c    
niratāhaṃ sadā satye   bʰartr̥̄ṇām upasenave
   
niratā_ahaṃ sadā satye   bʰartr̥̄ṇām upasenave /
Halfverse: e    
sarvatʰā bʰartr̥rahitaṃ   na mameṣṭaṃ katʰaṃ cana
   
sarvatʰā bʰartr̥-rahitaṃ   na mama_iṣṭaṃ katʰaṃcana / ՚ՙ

Verse: 29 
Halfverse: a    
yadā pravasate bʰartā   kuṭumbārtʰena kena cit
   
yadā pravasate bʰartā   kuṭumba_artʰena kenacit / ՙ
Halfverse: c    
sumanovarṇakāpetā   bʰavāmi vratacāriṇī
   
sumanas-varṇaka_apetā   bʰavāmi vrata-cāriṇī / ՚(cʰecked)

Verse: 30 
Halfverse: a    
yac ca bʰartā na pibati   yac ca bʰartā na kʰādati
   
yac ca bʰartā na pibati   yac ca bʰartā na kʰādati / ՙq
Halfverse: c    
yac ca nāśnāti me bʰartā   sarvaṃ tad varjayāmy aham
   
yac ca na_aśnāti me bʰartā   sarvaṃ tad varjayāmy aham / ՚30ՙ

Verse: 31 
Halfverse: a    
yatʰopadeśaṃ niyatā   vartamānā varāṅgane
   
yatʰā_upadeśaṃ niyatā   vartamānā vara_aṅgane /
Halfverse: c    
svalaṃkr̥tā suprayatā   bʰartuḥ priyahite ratā
   
svalaṃkr̥tā suprayatā   bʰartuḥ priya-hite ratā / ՚

Verse: 32 
Halfverse: a    
ye ca dʰarmāḥ kuṭumbeṣu   śvaśrvā me katʰitāḥ purā
   
ye ca dʰarmāḥ kuṭumbeṣu   śvaśrvā me katʰitāḥ purā / ՙ
Halfverse: c    
bʰikṣā baliśrādʰam iti   stʰālī pākāś ca parvasu
   
bʰikṣā bali-śrādʰam iti   stʰālī pākāś ca parvasu /
Halfverse: e    
mānyānāṃ mānasatkārā   ye cānye viditā mayā
   
mānyānāṃ māna-satkārā   ye ca_anye viditā mayā / ՚

Verse: 33 
Halfverse: a    
tān sarvān anuvartāmi   divārātram atandritā
   
tān sarvān anuvartāmi   divā-rātram atandritā /
Halfverse: c    
vinayān niyamāṃś cāpi   sadā sarvātmanā śritā
   
vinayān niyamāṃś cāpi   sadā sarva_ātmanā śritā / ՚

Verse: 34 
Halfverse: a    
mr̥dūn sataḥ satyaśīlān   satyadʰarmānupālinaḥ
   
mr̥dūn sataḥ satya-śīlān   satya-dʰarma_anupālinaḥ /
Halfverse: c    
āśīviṣān iva kruddʰān   patīn paricarāmy aham
   
āśīviṣān iva kruddʰān   patīn paricarāmy aham / ՚

Verse: 35 
Halfverse: a    
patyāśrayo hi me dʰarmo   mataḥ strīṇāṃ sanātanaḥ
   
paty-āśrayo hi me dʰarmo   mataḥ strīṇāṃ sanātanaḥ / ՙ
Halfverse: c    
sa devaḥ sāgatir nānyā   tasya vipriyaṃ caret
   
sa devaḥ sāgatir na_anyā   tasya vipriyaṃ caret / ՚

Verse: 36 
Halfverse: a    
ahaṃ patīn nātiśaye   nātyaśne nātibʰūṣaye
   
ahaṃ patīn na_atiśaye   na_atyaśne na_atibʰūṣaye /
Halfverse: c    
nāpi parivade śvaśrūṃ   sarvadā pariyantritā
   
na_api parivade śvaśrūṃ   sarvadā pariyantritā / ՚

Verse: 37 
Halfverse: a    
avadʰānena subʰage   nityottʰānatayaiva ca
   
avadʰānena subʰage   nitya_uttʰānatayā_eva ca /
Halfverse: c    
bʰartāro vaśagā mahyaṃ   guruśuśrūṣaṇena ca
   
bʰartāro vaśagā mahyaṃ   guru-śuśrūṣaṇena ca / ՚

Verse: 38 
Halfverse: a    
nityam āryām ahaṃ kuntīṃ   vīrasūṃ satyavādinīm
   
nityam āryām ahaṃ kuntīṃ   vīrasūṃ satya-vādinīm /
Halfverse: c    
svayaṃ paricarāmy ekā   snānāc cʰādanabʰojanaiḥ
   
svayaṃ paricarāmy ekā   snānāc cʰādana-bʰojanaiḥ / ՚

Verse: 39 
Halfverse: a    
naitām atiśaye jātu   vastrabʰūṣaṇa bʰojanaiḥ
   
na_etām atiśaye jātu   vastra-bʰūṣaṇa bʰojanaiḥ /
Halfverse: c    
nāpi parivade cāhaṃ   tāṃ pr̥tʰāṃ pr̥tʰivīsamām
   
na_api parivade ca_ahaṃ   tāṃ pr̥tʰāṃ pr̥tʰivī-samām / ՚

Verse: 40 
Halfverse: a    
aṣṭāv agre brāhmaṇānāṃ   sahasrāṇi sma nityadā
   
aṣṭāv agre brāhmaṇānāṃ   sahasrāṇi sma nityadā /
Halfverse: c    
bʰuñjate rukmapātrīṣu   yudʰiṣṭʰira niveśane
   
bʰuñjate rukma-pātrīṣu   yudʰiṣṭʰira niveśane / ՚40

Verse: 41 
Halfverse: a    
aṣṭāśīti sahasrāṇi   snātakā gr̥hamedʰinaḥ
   
aṣṭa_aśīti sahasrāṇi   snātakāḥ gr̥hamedʰinaḥ /
Halfverse: c    
triṃśad dāsīka ekaiko   yān bibʰarti yudʰiṣṭʰiraḥ
   
triṃśad dāsīka\ eka_eko   yān bibʰarti yudʰiṣṭʰiraḥ / ՚ՙ

Verse: 42 
Halfverse: a    
daśānyāni sahasrāṇi   yeṣām annaṃ susaṃskr̥tam
   
daśa_anyāni sahasrāṇi   yeṣām annaṃ susaṃskr̥tam /
Halfverse: c    
hriyate rukmapātrībʰir   yatīnām ūrdʰvaretasām
   
hriyate rukma-pātrībʰir   yatīnām ūrdʰva-retasām / ՚

Verse: 43 
Halfverse: a    
tān sarvān agrahāreṇa   brāhmaṇān brahmavādinaḥ
   
tān sarvān agra-hāreṇa   brāhmaṇān brahma-vādinaḥ /
Halfverse: c    
yatʰārhaṃ pūjayāmi sma   pānāc cʰādanabʰojanaiḥ
   
yatʰā_arhaṃ pūjayāmi sma   pānāc cʰādana-bʰojanaiḥ / ՚

Verse: 44 
Halfverse: a    
śataṃ dāsī sahasrāṇi   kaunteyasya mahātmanaḥ
   
śataṃ dāsī sahasrāṇi   kaunteyasya mahātmanaḥ /
Halfverse: c    
kambukeyūra dʰāriṇyo   niṣkakaṇṭʰyo svalaṃkr̥tāḥ
   
kambu-keyūra dʰāriṇyo   niṣka-kaṇṭʰyo sv-alaṃkr̥tāḥ / ՚ՙ

Verse: 45 
Halfverse: a    
mahārhamālyābʰaraṇāḥ   suvarṇāś candanokṣitāḥ
   
mahā_arha-mālya_ābʰaraṇāḥ   suvarṇāś candana_ukṣitāḥ /
Halfverse: c    
maṇīn hemaca bibʰratyo   nr̥tyagītaviśāradāḥ
   
maṇīn hema-ca bibʰratyo   nr̥tya-gīta-viśāradāḥ / ՚q

Verse: 46 
Halfverse: a    
tāsāṃ nāma ca rūpaṃ ca   bʰojanāc cʰādanāni ca
   
tāsāṃ nāma ca rūpaṃ ca   bʰojanāc cʰādanāni ca /
Halfverse: c    
sarvāsām eva vedāhaṃ   karma caiva kr̥tākr̥tam
   
sarvāsām eva veda_ahaṃ   karma caiva kr̥ta_akr̥tam / ՚

Verse: 47 
Halfverse: a    
śataṃ dāsī sahasrāṇi   kuntīputrasya dʰīmataḥ
   
śataṃ dāsī sahasrāṇi   kuntī-putrasya dʰīmataḥ /
Halfverse: c    
pātrī hastā divārātram   atitʰīn bʰojayanty uta
   
pātrī hastā divā-rātram   atitʰīn bʰojayanty uta / ՚

Verse: 48 
Halfverse: a    
śatam aśvasahasrāṇi   daśanāgāyutāni ca
   
śatam aśva-sahasrāṇi   daśa-nāga_ayutāni ca /
Halfverse: c    
yudʰiṣṭʰirasyānuyātram   indraprastʰa nivāsinaḥ
   
yudʰiṣṭʰirasya_anuyātram   indraprastʰa nivāsinaḥ / ՚

Verse: 49 
Halfverse: a    
etad āsīt tadā rājño   yan mahīṃ paryapālayat
   
etad āsīt tadā rājño   yan mahīṃ paryapālayat /
Halfverse: c    
yeṣāṃ saṃkʰyā vidʰiṃ caiva   pradiśāmi śr̥ṇomi ca
   
yeṣāṃ saṃkʰyā vidʰiṃ caiva   pradiśāmi śr̥ṇomi ca / ՚

Verse: 50 
Halfverse: a    
antaḥpurāṇāṃ sarveṣāṃ   bʰr̥tyānāṃ caiva sarvaśaḥ
   
antaḥpurāṇāṃ sarveṣāṃ   bʰr̥tyānāṃ caiva sarvaśaḥ /
Halfverse: c    
ā gopālāvipālebʰyaḥ   sarvaṃ veda kr̥tākr̥tam
   
ā gopāla_avipālebʰyaḥ   sarvaṃ veda kr̥ta_akr̥tam / ՚50ՙ

Verse: 51 
Halfverse: a    
sarvaṃ rājñaḥ samudayam   āyaṃ ca vyayam eva ca
   
sarvaṃ rājñaḥ samudayam   āyaṃ ca vyayam eva ca /
Halfverse: c    
ekāhaṃ vedmi kalyāṇi   pāṇḍavānāṃ yaśasvinām
   
eka_ahaṃ vedmi kalyāṇi   pāṇḍavānāṃ yaśasvinām / ՚

Verse: 52 
Halfverse: a    
mayi sarvaṃ samāsajya   kuṭumbaṃ bʰaratarṣabʰāḥ
   
mayi sarvaṃ samāsajya   kuṭumbaṃ bʰarata-r̥ṣabʰāḥ /
Halfverse: c    
upāsana ratāḥ sarve   gʰaṭante sma śubʰānane
   
upāsana ratāḥ sarve   gʰaṭante sma śubʰa_anane / ՚

Verse: 53 
Halfverse: a    
tam ahaṃ bʰāram āsaktam   anādʰr̥ṣyaṃ durātmabʰiḥ
   
tam ahaṃ bʰāram āsaktam   anādʰr̥ṣyaṃ durātmabʰiḥ /
Halfverse: c    
sukʰaṃ sarvaṃ parityajya   rātryahāni gʰaṭāmi vai
   
sukʰaṃ sarvaṃ parityajya   rātry-ahāni gʰaṭāmi vai / ՚ՙ

Verse: 54 
Halfverse: a    
adʰr̥ṣyaṃ varuṇasyeva   nidʰipūrṇam ivodadʰim
   
adʰr̥ṣyaṃ varuṇasya_iva   nidʰi-pūrṇam iva_udadʰim /
Halfverse: c    
ekāhaṃ vedmi kośaṃ vai   patīnāṃ dʰarmacāriṇām
   
eka_ahaṃ vedmi kośaṃ vai   patīnāṃ dʰarma-cāriṇām / ՚

Verse: 55 
Halfverse: a    
aniśāyāṃ niśāyāṃ ca   sahāyāḥ kṣutpipāsayoḥ
   
aniśāyāṃ niśāyāṃ ca   sahāyāḥ kṣut-pipāsayoḥ /
Halfverse: c    
ārādʰayantyāḥ kauravyāṃs   tulyā rātrir aho ca me
   
ārādʰayantyāḥ kauravyāṃs   tulyā rātrir aho ca me / ՚ՙ

Verse: 56 
Halfverse: a    
pratʰamaṃ pratibudʰyāmi   caramaṃ saṃviśāmi ca
   
pratʰamaṃ pratibudʰyāmi   caramaṃ saṃviśāmi ca /
Halfverse: c    
nityakālam ahaṃ satye   etat saṃvananaṃ mama
   
nitya-kālam ahaṃ satye etat saṃvananaṃ mama / ՚ՙ

Verse: 57 
Halfverse: a    
etaj jānāmy ahaṃ kartuṃ   bʰartr̥saṃvananaṃ mahat {!}
   
etat jānāmy ahaṃ kartuṃ   bʰartr̥-saṃvananaṃ mahat / {!}
Halfverse: c    
asat strīṇāṃ samācāraṃ   nāhaṃ kuryāṃ na kāmaye
   
asat strīṇāṃ samācāraṃ   na_ahaṃ kuryāṃ na kāmaye / ՚

Verse: 58 
Halfverse: a    
tac cʰrutvā dʰarmasahitaṃ   vyāhr̥taṃ kr̥ṣṇayā tadā
   
tat śrutvā dʰarma-sahitaṃ   vyāhr̥taṃ kr̥ṣṇayā tadā /
Halfverse: c    
uvāca satyā satkr̥tya   pāñcālīṃ dʰarmacāriṇīm
   
uvāca satyā satkr̥tya   pāñcālīṃ dʰarma-cāriṇīm / ՚

Verse: 59 
Halfverse: a    
abʰipannāsmi pāñcāli   yājñaseni kṣamasva me
   
abʰipannā_asmi pāñcāli   yājñaseni kṣamasva me /
Halfverse: c    
kāmakāraḥ sakʰīnāṃ hi   sopahāsaṃ prabʰāṣitum
   
kāma-kāraḥ sakʰīnāṃ hi   sa_upahāsaṃ prabʰāṣitum / ՚E59



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.