TITUS
Mahabharata
Part No. 519
Chapter: 222
Adhyāya
222
Verse: 1
{Vaiśaṃpāyana
uvāca}
Halfverse: a
upāsīneṣu
vipreṣu
pāṇḍaveṣu
mahātmasu
upāsīneṣu
vipreṣu
pāṇḍaveṣu
mahātmasu
/
Halfverse: c
draupadī
satyabʰāmā
ca
viviśāte
tadā
samam
draupadī
satyabʰāmā
ca
viviśāte
tadā
samam
/
Halfverse: e
jāhasyamāne
suprīte
sukʰaṃ
tatra
niṣīdatuḥ
jāhasyamāne
suprīte
sukʰaṃ
tatra
niṣīdatuḥ
/
՚ՙ
Verse: 2
Halfverse: a
cirasya
dr̥ṣṭvā
rājendra
te
'nyonyasya
priyaṃvade
cirasya
dr̥ṣṭvā
rāja
_indra
te
_anyonyasya
priyaṃ-vade
/
ՙ
Halfverse: c
katʰayām
āsatuś
caitrāḥ
katʰāḥ
kuru
yadukṣitām
katʰayāmāsatuś
caitrāḥ
katʰāḥ
kuru
yadu-kṣitām
/
՚
Verse: 3
Halfverse: a
atʰābravīt
satyabʰāmā
kr̥ṣṇasya
mahiṣī
priyā
atʰa
_abravīt
satyabʰāmā
kr̥ṣṇasya
mahiṣī
priyā
/
Halfverse: c
sātrājitī
yājñasenīṃ
rahasīdaṃ
sumadʰyamā
sātrājitī
yājñasenīṃ
rahasi
_idaṃ
sumadʰyamā
/
՚
Verse: 4
Halfverse: a
kena
draupadi
vr̥ttena
pāṇḍavān
upatiṣṭʰasi
kena
draupadi
vr̥ttena
pāṇḍavān
upatiṣṭʰasi
/
Halfverse: c
lokapālopamān
vīrān
yūnaḥ
paramasaṃmatān
loka-pāla
_upamān
vīrān
yūnaḥ
parama-saṃmatān
/
Halfverse: e
katʰaṃ
ca
vaśagās
tubʰyaṃ
na
kupyanti
ca
te
śubʰe
katʰaṃ
ca
vaśagās
tubʰyaṃ
na
kupyanti
ca
te
śubʰe
/
՚
Verse: 5
Halfverse: a
tava
vaśyāhi
satataṃ
pāṇḍavāḥ
priyadarśane
tava
vaśyāhi
satataṃ
pāṇḍavāḥ
priya-darśane
/
Halfverse: c
mukʰaprekṣāś
ca
te
sarve
tattvam
etad
bravīhi
me
mukʰa-prekṣāś
ca
te
sarve
tattvam
etad
bravīhi
me
/
՚
Verse: 6
Halfverse: a
vratacaryā
tapo
vāpi
snānamantrauṣadʰāni
vā
vrata-caryā
tapo
vāpi
snāna-mantra
_oṣadʰāni
vā
/
Halfverse: c
vidyā
vīryaṃ
mūlavīryaṃ
japahomas
tatʰāgadāḥ
vidyā
vīryaṃ
mūla-vīryaṃ
japa-homas
tatʰā
_agadāḥ
/
՚
Verse: 7
Halfverse: a
mama
ācakṣva
pāñcāli
yaśasyaṃ
bʰaga
vedanam
mama\
ācakṣva
pāñcāli
yaśasyaṃ
bʰaga
vedanam
/
ՙ
Halfverse: c
yena
kr̥ṣṇe
bʰaven
nityaṃ
mama
kr̥ṣṇo
vaśānugaḥ
yena
kr̥ṣṇe
bʰaven
nityaṃ
mama
kr̥ṣṇo
vaśa
_anugaḥ
/
՚
Verse: 8
Halfverse: a
evam
uktvā
satyabʰāmā
virarāma
yaśasvinī
evam
uktvā
satyabʰāmā
virarāma
yaśasvinī
/
Halfverse: c
pativratā
mahābʰāgā
draupadī
pratyuvāca
tām
pati-vratā
mahā-bʰāgā
draupadī
pratyuvāca
tām
/
՚
Verse: 9
Halfverse: a
asat
strīṇāṃ
samācāraṃ
satye
mām
anupr̥ccʰasi
asat
strīṇāṃ
samācāraṃ
satye
mām
anupr̥ccʰasi
/
Halfverse: c
asad
ācarite
mārge
katʰaṃ
syād
anukīrtanam
asat
ācarite
mārge
katʰaṃ
syād
anukīrtanam
/
՚
Verse: 10
Halfverse: a
anupraśnaḥ
saṃśayo
vā
naitat
tvayy
upapadyate
anupraśnaḥ
saṃśayo
vā
na
_etat
tvayy
upapadyate
/
Halfverse: c
tatʰā
hy
upetā
buddʰyā
tvaṃ
kr̥ṣṭasya
mahiṣī
priyā
tatʰā
hy
upetā
buddʰyā
tvaṃ
kr̥ṣṭasya
mahiṣī
priyā
/
՚10ՙ
Verse: 11
Halfverse: a
yadaiva
bʰartā
jānīyān
mantramūlaparāṃ
striyam
yadā
_eva
bʰartā
jānīyān
mantra-mūla-parāṃ
striyam
/
ՙ
Halfverse: c
udvijeta
tadaivāsyāḥ
sarvād
veśma
gatād
iva
udvijeta
tadā
_eva
_asyāḥ
sarvād
veśma
gatād
iva
/
՚
Verse: 12
Halfverse: a
udvignasya
kutaḥ
śāntir
aśāntasya
kutaḥ
sukʰam
udvignasya
kutaḥ
śāntir
aśāntasya
kutaḥ
sukʰam
/
Halfverse: c
na
jātu
vaśago
bʰartā
striyāḥ
syān
mantrakāraṇāt
na
jātu
vaśago
bʰartā
striyāḥ
syān
mantra-kāraṇāt
/
՚
Verse: 13
Halfverse: a
amitraprahitāṃś
cāpi
gadān
paramadāruṇān
amitra-prahitāṃś
cāpi
gadān
parama-dāruṇān
/
Halfverse: c
mūlapravādair
hi
viṣaṃ
prayaccʰanti
jigʰāṃsavaḥ
mūla-pravādair
hi
viṣaṃ
prayaccʰanti
jigʰāṃsavaḥ
/
՚ՙ
Verse: 14
Halfverse: a
jihvayā
yāni
puruṣas
tvacā
vāpy
upasevate
jihvayā
yāni
puruṣas
tvacā
vāpy
upasevate
/
Halfverse: c
tatra
cūrṇāni
dattāni
hanyuḥ
kṣipram
asaṃśayam
tatra
cūrṇāni
dattāni
hanyuḥ
kṣipram
asaṃśayam
/
՚
Verse: 15
Halfverse: a
jalodara
samāyuktāḥ
śvitriṇaḥ
palitās
tatʰā
jala
_udara
samāyuktāḥ
śvitriṇaḥ
palitās
tatʰā
/
Halfverse: c
apumāṃsaḥ
kr̥tāḥ
strībʰir
jaḍāndʰabadʰirās
tatʰā
apumāṃsaḥ
kr̥tāḥ
strībʰir
jaḍa
_andʰa-badʰirās
tatʰā
/
՚
Verse: 16
Halfverse: a
pāpānugās
tu
pāpās
tāḥ
patīn
upasr̥janty
uta
pāpa
_anugās
tu
pāpās
tāḥ
patīn
upasr̥janty
uta
/
ՙ
Halfverse: c
na
jātu
vipriyaṃ
bʰartuḥ
striyā
kāryaṃ
katʰaṃ
cana
na
jātu
vipriyaṃ
bʰartuḥ
striyā
kāryaṃ
katʰaṃcana
/
՚
Verse: 17
Halfverse: a
vartāmy
ahaṃ
tu
yāṃ
vr̥ttiṃ
pāṇḍaveṣu
mahātmasu
vartāmy
ahaṃ
tu
yāṃ
vr̥ttiṃ
pāṇḍaveṣu
mahātmasu
/
Halfverse: c
tāṃ
sarvāṃ
śr̥ṇu
me
satyāṃ
satyabʰāme
yaśasvini
tāṃ
sarvāṃ
śr̥ṇu
me
satyāṃ
satyabʰāme
yaśasvini
/
՚
Verse: 18
Halfverse: a
ahaṃkāraṃ
vihāyāhaṃ
kāmakrodʰau
ca
sarvadā
ahaṃkāraṃ
vihāya
_ahaṃ
kāma-krodʰau
ca
sarvadā
/
Halfverse: c
sadārān
pāṇḍavān
nityaṃ
prayatopacarāmy
aham
sadārān
pāṇḍavān
nityaṃ
prayatā
_upacarāmy
aham
/
՚
Verse: 19
Halfverse: a
praṇayaṃ
pratisaṃgr̥hya
nidʰāyātmānam
ātmani
praṇayaṃ
pratisaṃgr̥hya
nidʰāya
_ātmānam
ātmani
/
Halfverse: c
śuśrūṣur
nirabʰīmānā
patīnāṃ
cittarakṣaṇī
śuśrūṣur
nirabʰīmānā
patīnāṃ
citta-rakṣaṇī
/
՚
Verse: 20
Halfverse: a
durvyāhr̥tāc
cʰaṅkamānā
duḥkʰitā
dduravekṣitāt
durvyāhr̥tāt
śaṅkamānā
duḥkʰitād-duravekṣitāt
/
Halfverse: c
durāsitād
durvrajitād
iṅgitādʰyāsitād
api
durāsitād
durvrajitād
iṅgita
_adʰyāsitād
api
/
՚20
Verse: 21
Halfverse: a
sūryavaiśvānara
nibʰān
somakalpān
mahāratʰān
sūrya-vaiśvānara
nibʰān
soma-kalpān
mahā-ratʰān
/
Halfverse: c
seve
cakṣur
haṇaḥ
pārtʰān
ugratejaḥ
pratāpinaḥ
seve
cakṣur
haṇaḥ
pārtʰān
ugra-tejaḥ
pratāpinaḥ
/
՚
Verse: 22
Halfverse: a
devo
manuṣyo
gandʰarvo
yuvā
cāpi
svalaṃkr̥taḥ
devo
manuṣyo
gandʰarvo
yuvā
cāpi
sv-alaṃkr̥taḥ
/
ՙ
Halfverse: c
dravyavān
abʰirūpo
vā
na
me
'nyaḥ
puruṣo
mataḥ
dravyavān
abʰirūpo
vā
na
me
_anyaḥ
puruṣo
mataḥ
/
՚
Verse: 23
Halfverse: a
nābʰuktavati
nāsnāte
nāsaṃviṣṭe
ca
bʰartari
na
_abʰuktavati
na
_asnāte
na
_asaṃviṣṭe
ca
bʰartari
/
Halfverse: c
na
saṃviśāmi
nāśnāmi
sadā
karma
kareṣv
api
na
saṃviśāmi
na
_aśnāmi
sadā
karma
kareṣv
api
/
՚
Verse: 24
Halfverse: a
kṣetrād
vanād
vā
grāmād
vā
bʰartāraṃ
gr̥ham
āgatam
kṣetrād
vanād
vā
grāmād
vā
bʰartāraṃ
gr̥ham
āgatam
/
Halfverse: c
pratyuttʰāyābʰinandāmi
āsanenodakena
ca
pratyuttʰāya
_abʰinandāmi
āsanena
_udakena
ca
/
՚ՙ
Verse: 25
Halfverse: a
pramr̥ṣṭa
bʰāṇḍā
mr̥ṣṭānnā
kāle
bʰojanadāyinī
pramr̥ṣṭa
bʰāṇḍā
mr̥ṣṭa
_annā
kāle
bʰojana-dāyinī
/
Halfverse: c
saṃyatā
guptadʰānyā
ca
susaṃmr̥ṣṭa
niveśanā
saṃyatā
gupta-dʰānyā
ca
susaṃmr̥ṣṭa
niveśanā
/
՚
Verse: 26
Halfverse: a
atiraskr̥ta
saṃbʰāṣā
duḥstriyo
nānusevatī
atiraskr̥ta
saṃbʰāṣā
duḥstriyo
na
_anusevatī
/
Halfverse: c
anukūlavatī
nityaṃ
bʰavāmy
analasā
sadā
anukūlavatī
nityaṃ
bʰavāmy
analasā
sadā
/
՚
Verse: 27
Halfverse: a
anarme
cāpi
hasanaṃ
dvāri
stʰānam
abʰīkṣṇaśaḥ
anarme
ca
_api
hasanaṃ
dvāri
stʰānam
abʰīkṣṇaśaḥ
/
Halfverse: c
avaskare
cirastʰānaṃ
niṣkuṭeṣu
ca
varjaye
avaskare
cira-stʰānaṃ
niṣkuṭeṣu
ca
varjaye
/
՚
Verse: 28
Halfverse: a
atihāsātiroṣau
ca
krodʰastʰānaṃ
ca
varjaye
atihāsa
_atiroṣau
ca
krodʰa-stʰānaṃ
ca
varjaye
/
Halfverse: c
niratāhaṃ
sadā
satye
bʰartr̥̄ṇām
upasenave
niratā
_ahaṃ
sadā
satye
bʰartr̥̄ṇām
upasenave
/
Halfverse: e
sarvatʰā
bʰartr̥rahitaṃ
na
mameṣṭaṃ
katʰaṃ
cana
sarvatʰā
bʰartr̥-rahitaṃ
na
mama
_iṣṭaṃ
katʰaṃcana
/
՚ՙ
Verse: 29
Halfverse: a
yadā
pravasate
bʰartā
kuṭumbārtʰena
kena
cit
yadā
pravasate
bʰartā
kuṭumba
_artʰena
kenacit
/
ՙ
Halfverse: c
sumanovarṇakāpetā
bʰavāmi
vratacāriṇī
sumanas-varṇaka
_apetā
bʰavāmi
vrata-cāriṇī
/
՚(cʰecked)
Verse: 30
Halfverse: a
yac
ca
bʰartā
na
pibati
yac
ca
bʰartā
na
kʰādati
yac
ca
bʰartā
na
pibati
yac
ca
bʰartā
na
kʰādati
/
ՙq
Halfverse: c
yac
ca
nāśnāti
me
bʰartā
sarvaṃ
tad
varjayāmy
aham
yac
ca
na
_aśnāti
me
bʰartā
sarvaṃ
tad
varjayāmy
aham
/
՚30ՙ
Verse: 31
Halfverse: a
yatʰopadeśaṃ
niyatā
vartamānā
varāṅgane
yatʰā
_upadeśaṃ
niyatā
vartamānā
vara
_aṅgane
/
Halfverse: c
svalaṃkr̥tā
suprayatā
bʰartuḥ
priyahite
ratā
svalaṃkr̥tā
suprayatā
bʰartuḥ
priya-hite
ratā
/
՚
Verse: 32
Halfverse: a
ye
ca
dʰarmāḥ
kuṭumbeṣu
śvaśrvā
me
katʰitāḥ
purā
ye
ca
dʰarmāḥ
kuṭumbeṣu
śvaśrvā
me
katʰitāḥ
purā
/
ՙ
Halfverse: c
bʰikṣā
baliśrādʰam
iti
stʰālī
pākāś
ca
parvasu
bʰikṣā
bali-śrādʰam
iti
stʰālī
pākāś
ca
parvasu
/
Halfverse: e
mānyānāṃ
mānasatkārā
ye
cānye
viditā
mayā
mānyānāṃ
māna-satkārā
ye
ca
_anye
viditā
mayā
/
՚
Verse: 33
Halfverse: a
tān
sarvān
anuvartāmi
divārātram
atandritā
tān
sarvān
anuvartāmi
divā-rātram
atandritā
/
Halfverse: c
vinayān
niyamāṃś
cāpi
sadā
sarvātmanā
śritā
vinayān
niyamāṃś
cāpi
sadā
sarva
_ātmanā
śritā
/
՚
Verse: 34
Halfverse: a
mr̥dūn
sataḥ
satyaśīlān
satyadʰarmānupālinaḥ
mr̥dūn
sataḥ
satya-śīlān
satya-dʰarma
_anupālinaḥ
/
Halfverse: c
āśīviṣān
iva
kruddʰān
patīn
paricarāmy
aham
āśīviṣān
iva
kruddʰān
patīn
paricarāmy
aham
/
՚
Verse: 35
Halfverse: a
patyāśrayo
hi
me
dʰarmo
mataḥ
strīṇāṃ
sanātanaḥ
paty-āśrayo
hi
me
dʰarmo
mataḥ
strīṇāṃ
sanātanaḥ
/
ՙ
Halfverse: c
sa
devaḥ
sāgatir
nānyā
tasya
kā
vipriyaṃ
caret
sa
devaḥ
sāgatir
na
_anyā
tasya
kā
vipriyaṃ
caret
/
՚
Verse: 36
Halfverse: a
ahaṃ
patīn
nātiśaye
nātyaśne
nātibʰūṣaye
ahaṃ
patīn
na
_atiśaye
na
_atyaśne
na
_atibʰūṣaye
/
Halfverse: c
nāpi
parivade
śvaśrūṃ
sarvadā
pariyantritā
na
_api
parivade
śvaśrūṃ
sarvadā
pariyantritā
/
՚
Verse: 37
Halfverse: a
avadʰānena
subʰage
nityottʰānatayaiva
ca
avadʰānena
subʰage
nitya
_uttʰānatayā
_eva
ca
/
Halfverse: c
bʰartāro
vaśagā
mahyaṃ
guruśuśrūṣaṇena
ca
bʰartāro
vaśagā
mahyaṃ
guru-śuśrūṣaṇena
ca
/
՚
Verse: 38
Halfverse: a
nityam
āryām
ahaṃ
kuntīṃ
vīrasūṃ
satyavādinīm
nityam
āryām
ahaṃ
kuntīṃ
vīrasūṃ
satya-vādinīm
/
Halfverse: c
svayaṃ
paricarāmy
ekā
snānāc
cʰādanabʰojanaiḥ
svayaṃ
paricarāmy
ekā
snānāc
cʰādana-bʰojanaiḥ
/
՚
Verse: 39
Halfverse: a
naitām
atiśaye
jātu
vastrabʰūṣaṇa
bʰojanaiḥ
na
_etām
atiśaye
jātu
vastra-bʰūṣaṇa
bʰojanaiḥ
/
Halfverse: c
nāpi
parivade
cāhaṃ
tāṃ
pr̥tʰāṃ
pr̥tʰivīsamām
na
_api
parivade
ca
_ahaṃ
tāṃ
pr̥tʰāṃ
pr̥tʰivī-samām
/
՚
Verse: 40
Halfverse: a
aṣṭāv
agre
brāhmaṇānāṃ
sahasrāṇi
sma
nityadā
aṣṭāv
agre
brāhmaṇānāṃ
sahasrāṇi
sma
nityadā
/
Halfverse: c
bʰuñjate
rukmapātrīṣu
yudʰiṣṭʰira
niveśane
bʰuñjate
rukma-pātrīṣu
yudʰiṣṭʰira
niveśane
/
՚40
Verse: 41
Halfverse: a
aṣṭāśīti
sahasrāṇi
snātakā
gr̥hamedʰinaḥ
aṣṭa
_aśīti
sahasrāṇi
snātakāḥ
gr̥hamedʰinaḥ
/
Halfverse: c
triṃśad
dāsīka
ekaiko
yān
bibʰarti
yudʰiṣṭʰiraḥ
triṃśad
dāsīka\
eka
_eko
yān
bibʰarti
yudʰiṣṭʰiraḥ
/
՚ՙ
Verse: 42
Halfverse: a
daśānyāni
sahasrāṇi
yeṣām
annaṃ
susaṃskr̥tam
daśa
_anyāni
sahasrāṇi
yeṣām
annaṃ
susaṃskr̥tam
/
Halfverse: c
hriyate
rukmapātrībʰir
yatīnām
ūrdʰvaretasām
hriyate
rukma-pātrībʰir
yatīnām
ūrdʰva-retasām
/
՚
Verse: 43
Halfverse: a
tān
sarvān
agrahāreṇa
brāhmaṇān
brahmavādinaḥ
tān
sarvān
agra-hāreṇa
brāhmaṇān
brahma-vādinaḥ
/
Halfverse: c
yatʰārhaṃ
pūjayāmi
sma
pānāc
cʰādanabʰojanaiḥ
yatʰā
_arhaṃ
pūjayāmi
sma
pānāc
cʰādana-bʰojanaiḥ
/
՚
Verse: 44
Halfverse: a
śataṃ
dāsī
sahasrāṇi
kaunteyasya
mahātmanaḥ
śataṃ
dāsī
sahasrāṇi
kaunteyasya
mahātmanaḥ
/
Halfverse: c
kambukeyūra
dʰāriṇyo
niṣkakaṇṭʰyo
svalaṃkr̥tāḥ
kambu-keyūra
dʰāriṇyo
niṣka-kaṇṭʰyo
sv-alaṃkr̥tāḥ
/
՚ՙ
Verse: 45
Halfverse: a
mahārhamālyābʰaraṇāḥ
suvarṇāś
candanokṣitāḥ
mahā
_arha-mālya
_ābʰaraṇāḥ
suvarṇāś
candana
_ukṣitāḥ
/
Halfverse: c
maṇīn
hemaca
bibʰratyo
nr̥tyagītaviśāradāḥ
maṇīn
hema-ca
bibʰratyo
nr̥tya-gīta-viśāradāḥ
/
՚q
Verse: 46
Halfverse: a
tāsāṃ
nāma
ca
rūpaṃ
ca
bʰojanāc
cʰādanāni
ca
tāsāṃ
nāma
ca
rūpaṃ
ca
bʰojanāc
cʰādanāni
ca
/
Halfverse: c
sarvāsām
eva
vedāhaṃ
karma
caiva
kr̥tākr̥tam
sarvāsām
eva
veda
_ahaṃ
karma
caiva
kr̥ta
_akr̥tam
/
՚
Verse: 47
Halfverse: a
śataṃ
dāsī
sahasrāṇi
kuntīputrasya
dʰīmataḥ
śataṃ
dāsī
sahasrāṇi
kuntī-putrasya
dʰīmataḥ
/
Halfverse: c
pātrī
hastā
divārātram
atitʰīn
bʰojayanty
uta
pātrī
hastā
divā-rātram
atitʰīn
bʰojayanty
uta
/
՚
Verse: 48
Halfverse: a
śatam
aśvasahasrāṇi
daśanāgāyutāni
ca
śatam
aśva-sahasrāṇi
daśa-nāga
_ayutāni
ca
/
Halfverse: c
yudʰiṣṭʰirasyānuyātram
indraprastʰa
nivāsinaḥ
yudʰiṣṭʰirasya
_anuyātram
indraprastʰa
nivāsinaḥ
/
՚
Verse: 49
Halfverse: a
etad
āsīt
tadā
rājño
yan
mahīṃ
paryapālayat
etad
āsīt
tadā
rājño
yan
mahīṃ
paryapālayat
/
Halfverse: c
yeṣāṃ
saṃkʰyā
vidʰiṃ
caiva
pradiśāmi
śr̥ṇomi
ca
yeṣāṃ
saṃkʰyā
vidʰiṃ
caiva
pradiśāmi
śr̥ṇomi
ca
/
՚
Verse: 50
Halfverse: a
antaḥpurāṇāṃ
sarveṣāṃ
bʰr̥tyānāṃ
caiva
sarvaśaḥ
antaḥpurāṇāṃ
sarveṣāṃ
bʰr̥tyānāṃ
caiva
sarvaśaḥ
/
Halfverse: c
ā
gopālāvipālebʰyaḥ
sarvaṃ
veda
kr̥tākr̥tam
ā
gopāla
_avipālebʰyaḥ
sarvaṃ
veda
kr̥ta
_akr̥tam
/
՚50ՙ
Verse: 51
Halfverse: a
sarvaṃ
rājñaḥ
samudayam
āyaṃ
ca
vyayam
eva
ca
sarvaṃ
rājñaḥ
samudayam
āyaṃ
ca
vyayam
eva
ca
/
Halfverse: c
ekāhaṃ
vedmi
kalyāṇi
pāṇḍavānāṃ
yaśasvinām
eka
_ahaṃ
vedmi
kalyāṇi
pāṇḍavānāṃ
yaśasvinām
/
՚
Verse: 52
Halfverse: a
mayi
sarvaṃ
samāsajya
kuṭumbaṃ
bʰaratarṣabʰāḥ
mayi
sarvaṃ
samāsajya
kuṭumbaṃ
bʰarata-r̥ṣabʰāḥ
/
Halfverse: c
upāsana
ratāḥ
sarve
gʰaṭante
sma
śubʰānane
upāsana
ratāḥ
sarve
gʰaṭante
sma
śubʰa
_anane
/
՚
Verse: 53
Halfverse: a
tam
ahaṃ
bʰāram
āsaktam
anādʰr̥ṣyaṃ
durātmabʰiḥ
tam
ahaṃ
bʰāram
āsaktam
anādʰr̥ṣyaṃ
durātmabʰiḥ
/
Halfverse: c
sukʰaṃ
sarvaṃ
parityajya
rātryahāni
gʰaṭāmi
vai
sukʰaṃ
sarvaṃ
parityajya
rātry-ahāni
gʰaṭāmi
vai
/
՚ՙ
Verse: 54
Halfverse: a
adʰr̥ṣyaṃ
varuṇasyeva
nidʰipūrṇam
ivodadʰim
adʰr̥ṣyaṃ
varuṇasya
_iva
nidʰi-pūrṇam
iva
_udadʰim
/
Halfverse: c
ekāhaṃ
vedmi
kośaṃ
vai
patīnāṃ
dʰarmacāriṇām
eka
_ahaṃ
vedmi
kośaṃ
vai
patīnāṃ
dʰarma-cāriṇām
/
՚
Verse: 55
Halfverse: a
aniśāyāṃ
niśāyāṃ
ca
sahāyāḥ
kṣutpipāsayoḥ
aniśāyāṃ
niśāyāṃ
ca
sahāyāḥ
kṣut-pipāsayoḥ
/
Halfverse: c
ārādʰayantyāḥ
kauravyāṃs
tulyā
rātrir
aho
ca
me
ārādʰayantyāḥ
kauravyāṃs
tulyā
rātrir
aho
ca
me
/
՚ՙ
Verse: 56
Halfverse: a
pratʰamaṃ
pratibudʰyāmi
caramaṃ
saṃviśāmi
ca
pratʰamaṃ
pratibudʰyāmi
caramaṃ
saṃviśāmi
ca
/
Halfverse: c
nityakālam
ahaṃ
satye
etat
saṃvananaṃ
mama
nitya-kālam
ahaṃ
satye
etat
saṃvananaṃ
mama
/
՚ՙ
Verse: 57
Halfverse: a
etaj
jānāmy
ahaṃ
kartuṃ
bʰartr̥saṃvananaṃ
mahat
{!}
etat
jānāmy
ahaṃ
kartuṃ
bʰartr̥-saṃvananaṃ
mahat
/
{!}
Halfverse: c
asat
strīṇāṃ
samācāraṃ
nāhaṃ
kuryāṃ
na
kāmaye
asat
strīṇāṃ
samācāraṃ
na
_ahaṃ
kuryāṃ
na
kāmaye
/
՚
Verse: 58
Halfverse: a
tac
cʰrutvā
dʰarmasahitaṃ
vyāhr̥taṃ
kr̥ṣṇayā
tadā
tat
śrutvā
dʰarma-sahitaṃ
vyāhr̥taṃ
kr̥ṣṇayā
tadā
/
Halfverse: c
uvāca
satyā
satkr̥tya
pāñcālīṃ
dʰarmacāriṇīm
uvāca
satyā
satkr̥tya
pāñcālīṃ
dʰarma-cāriṇīm
/
՚
Verse: 59
Halfverse: a
abʰipannāsmi
pāñcāli
yājñaseni
kṣamasva
me
abʰipannā
_asmi
pāñcāli
yājñaseni
kṣamasva
me
/
Halfverse: c
kāmakāraḥ
sakʰīnāṃ
hi
sopahāsaṃ
prabʰāṣitum
kāma-kāraḥ
sakʰīnāṃ
hi
sa
_upahāsaṃ
prabʰāṣitum
/
՚E59
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.