TITUS
Mahabharata
Part No. 520
Previous part

Chapter: 223 
Adhyāya 223


Verse: 1  {Draupady uvāca}
Halfverse: a    
imaṃ tu te mārgam apetadoṣaṃ; vakṣyāmi cittagrahaṇāya bʰartuḥ
   
imaṃ tu te mārgam apeta-doṣaṃ   vakṣyāmi citta-grahaṇāya bʰartuḥ /
Halfverse: c    
yasmin yatʰāvat sakʰivartamānā; bʰartāram āccʰetsyasi kāminībʰyaḥ
   
yasmin yatʰāvat sakʰi-vartamānā   bʰartāram āccʰetsyasi kāminībʰyaḥ / ՚

Verse: 2 
Halfverse: a    
naitādr̥śaṃ daivatam asti satye; sarveṣu lokeṣu sadaivateṣu
   
na_etādr̥śaṃ daivatam asti satye   sarveṣu lokeṣu sadaivateṣu /
Halfverse: c    
yatʰā patis tasya hi sarvakāmā; labʰyāḥ prasāde kupitaś ca hanyāt
   
yatʰā patis tasya hi sarva-kāmā   labʰyāḥ prasāde kupitaś ca hanyāt / ՚

Verse: 3 
Halfverse: a    
tasmād apatyaṃ vividʰāś ca bʰogāḥ; śayyāsanāny adbʰutadarśanāni
   
tasmād apatyaṃ vividʰāś ca bʰogāḥ   śayyā_āsanāny adbʰuta-darśanāni /
Halfverse: c    
vastrāṇi mālyāni tatʰaiva gandʰāḥ; svargaś ca loko viṣamā ca kīrtiḥ
   
vastrāṇi mālyāni tatʰaiva gandʰāḥ   svargaś ca loko viṣamā ca kīrtiḥ / ՚

Verse: 4 
Halfverse: a    
sukʰaṃ sukʰeneha na jātu labʰyaṃ; duḥkʰena sādʰvī labʰate sukʰāni
   
sukʰaṃ sukʰena_iha na jātu labʰyaṃ   duḥkʰena sādʰvī labʰate sukʰāni /
Halfverse: c    
kr̥ṣṇam ārādʰaya sauhr̥dena; premṇā ca nityaṃ pratikarmaṇā ca
   
kr̥ṣṇam ārādʰaya sauhr̥dena   premṇā ca nityaṃ pratikarmaṇā ca / ՚ՙ

Verse: 5 
Halfverse: a    
tatʰāśanaiś cārubʰir agryamālyair; dākṣiṇyayogair vividʰaiś ca gandʰaiḥ
   
tatʰā_aśanaiś cārubʰir agrya-mālyair   dākṣiṇya-yogair vividʰaiś ca gandʰaiḥ /
Halfverse: c    
asyāḥ priyo 'smīti yatʰā viditvā; tvām eva saṃśliṣyati sarvabʰāvaiḥ
   
asyāḥ priyo_asmi_iti yatʰā viditvā   tvām eva saṃśliṣyati sarva-bʰāvaiḥ / ՚

Verse: 6 
Halfverse: a    
śrutvā svaraṃ dvāragatasya bʰartuḥ; pratyuttʰitā tiṣṭʰa gr̥hasya madʰye
   
śrutvā svaraṃ dvāra-gatasya bʰartuḥ   pratyuttʰitā tiṣṭʰa gr̥hasya madʰye /
Halfverse: c    
dr̥ṣṭvā praviṣṭaṃ tvaritāsanena; pādyena caiva pratipūjaya tvam
   
dr̥ṣṭvā praviṣṭaṃ tvarita_āsanena   pādyena caiva pratipūjaya tvam / ՚

Verse: 7 
Halfverse: a    
saṃpreṣitāyām atʰa caiva dāsyām; uttʰāya sarvaṃ svayam eva kuryāḥ
   
saṃpreṣitāyām atʰa caiva dāsyām   uttʰāya sarvaṃ svayam eva kuryāḥ /
Halfverse: c    
jānātu kr̥ṣṇas tava bʰāvam etaṃ; sarvātmanā māṃ bʰajatīti satye
   
jānātu kr̥ṣṇas tava bʰāvam etaṃ   sarva_ātmanā māṃ bʰajati_iti satye / ՚

Verse: 8 
Halfverse: a    
tvatsaṃnidʰe yat katʰayet patis te; yady apy aguhyaṃ parirakṣitavyam
   
tvat-saṃnidʰe yat katʰayet patis te   yady apy aguhyaṃ parirakṣitavyam / ՙ
Halfverse: c    
cit sapatnī tava vāsudevaṃ; pratyādiśet tena bʰaved virāgaḥ
   
kācit sapatnī tava vāsudevaṃ   pratyādiśet tena bʰaved virāgaḥ / ՚

Verse: 9 
Halfverse: a    
priyāṃś ca raktāṃś ca hitāṃś ca bʰartus; tān bʰojayetʰā vividʰair upāyaiḥ
   
priyāṃś ca raktāṃś ca hitāṃś ca bʰartus   tān bʰojayetʰā vividʰair upāyaiḥ /
Halfverse: c    
dveṣyair apakṣair ahitaiś ca tasya; bʰidyasva nityaṃ kuhakoddʰataiś ca
   
dveṣyair apakṣair ahitaiś ca tasya   bʰidyasva nityaṃ kuhaka_uddʰataiś ca / ՚

Verse: 10 
Halfverse: a    
madaṃ pramādaṃ puruṣeṣu hitvā; saṃyaccʰa bʰāvaṃ pratigr̥hya maunam
   
madaṃ pramādaṃ puruṣeṣu hitvā   saṃyaccʰa bʰāvaṃ pratigr̥hya maunam /
Halfverse: c    
pradyumna sāmbāv api te kumārau; nopāsitavyau rahite kadā cit
   
pradyumna sāmbāv api te kumārau   na_upāsitavyau rahite kadācit / ՚10ՙ

Verse: 11 
Halfverse: a    
mahākulīnābʰir apāpikābʰiḥ; strībʰiḥ satībʰis tava sakʰyam astu
   
mahā-kulīnābʰir apāpikābʰiḥ   strībʰiḥ satībʰis tava sakʰyam astu /
Halfverse: c    
caṇḍāś ca śauṇḍāś ca mahāśanāś ca; caurāś ca duṣṭāś capalāś ca varjyāḥ
   
caṇḍāś ca śauṇḍāś ca mahā_aśanāś ca   caurāś ca duṣṭāś capalāś ca varjyāḥ / ՚

Verse: 12 
Halfverse: a    
etad yaśasyaṃ bʰaga vedanaṃ ca; svargyaṃ tatʰā śatrunibarhaṇaṃ ca
   
etad yaśasyaṃ bʰaga vedanaṃ ca   svargyaṃ tatʰā śatru-nibarhaṇaṃ ca /
Halfverse: c    
mahārhamālyābʰaraṇāṅgarāgā; bʰartāram ārādʰaya puṇyagandʰā
   
mahā_arha-mālya_ābʰaraṇa_aṅga-rāgā   bʰartāram ārādʰaya puṇya-gandʰā / ՚E12



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.