TITUS
Mahabharata
Part No. 520
Chapter: 223
Adhyāya
223
Verse: 1
{Draupady
uvāca}
Halfverse: a
imaṃ
tu
te
mārgam
apetadoṣaṃ
;
vakṣyāmi
cittagrahaṇāya
bʰartuḥ
imaṃ
tu
te
mārgam
apeta-doṣaṃ
vakṣyāmi
citta-grahaṇāya
bʰartuḥ
/
Halfverse: c
yasmin
yatʰāvat
sakʰivartamānā
;
bʰartāram
āccʰetsyasi
kāminībʰyaḥ
yasmin
yatʰāvat
sakʰi-vartamānā
bʰartāram
āccʰetsyasi
kāminībʰyaḥ
/
՚
Verse: 2
Halfverse: a
naitādr̥śaṃ
daivatam
asti
satye
;
sarveṣu
lokeṣu
sadaivateṣu
na
_etādr̥śaṃ
daivatam
asti
satye
sarveṣu
lokeṣu
sadaivateṣu
/
Halfverse: c
yatʰā
patis
tasya
hi
sarvakāmā
;
labʰyāḥ
prasāde
kupitaś
ca
hanyāt
yatʰā
patis
tasya
hi
sarva-kāmā
labʰyāḥ
prasāde
kupitaś
ca
hanyāt
/
՚
Verse: 3
Halfverse: a
tasmād
apatyaṃ
vividʰāś
ca
bʰogāḥ
;
śayyāsanāny
adbʰutadarśanāni
tasmād
apatyaṃ
vividʰāś
ca
bʰogāḥ
śayyā
_āsanāny
adbʰuta-darśanāni
/
Halfverse: c
vastrāṇi
mālyāni
tatʰaiva
gandʰāḥ
;
svargaś
ca
loko
viṣamā
ca
kīrtiḥ
vastrāṇi
mālyāni
tatʰaiva
gandʰāḥ
svargaś
ca
loko
viṣamā
ca
kīrtiḥ
/
՚
Verse: 4
Halfverse: a
sukʰaṃ
sukʰeneha
na
jātu
labʰyaṃ
;
duḥkʰena
sādʰvī
labʰate
sukʰāni
sukʰaṃ
sukʰena
_iha
na
jātu
labʰyaṃ
duḥkʰena
sādʰvī
labʰate
sukʰāni
/
Halfverse: c
sā
kr̥ṣṇam
ārādʰaya
sauhr̥dena
;
premṇā
ca
nityaṃ
pratikarmaṇā
ca
sā
kr̥ṣṇam
ārādʰaya
sauhr̥dena
premṇā
ca
nityaṃ
pratikarmaṇā
ca
/
՚ՙ
Verse: 5
Halfverse: a
tatʰāśanaiś
cārubʰir
agryamālyair
;
dākṣiṇyayogair
vividʰaiś
ca
gandʰaiḥ
tatʰā
_aśanaiś
cārubʰir
agrya-mālyair
dākṣiṇya-yogair
vividʰaiś
ca
gandʰaiḥ
/
Halfverse: c
asyāḥ
priyo
'smīti
yatʰā
viditvā
;
tvām
eva
saṃśliṣyati
sarvabʰāvaiḥ
asyāḥ
priyo
_asmi
_iti
yatʰā
viditvā
tvām
eva
saṃśliṣyati
sarva-bʰāvaiḥ
/
՚
Verse: 6
Halfverse: a
śrutvā
svaraṃ
dvāragatasya
bʰartuḥ
;
pratyuttʰitā
tiṣṭʰa
gr̥hasya
madʰye
śrutvā
svaraṃ
dvāra-gatasya
bʰartuḥ
pratyuttʰitā
tiṣṭʰa
gr̥hasya
madʰye
/
Halfverse: c
dr̥ṣṭvā
praviṣṭaṃ
tvaritāsanena
;
pādyena
caiva
pratipūjaya
tvam
dr̥ṣṭvā
praviṣṭaṃ
tvarita
_āsanena
pādyena
caiva
pratipūjaya
tvam
/
՚
Verse: 7
Halfverse: a
saṃpreṣitāyām
atʰa
caiva
dāsyām
;
uttʰāya
sarvaṃ
svayam
eva
kuryāḥ
saṃpreṣitāyām
atʰa
caiva
dāsyām
uttʰāya
sarvaṃ
svayam
eva
kuryāḥ
/
Halfverse: c
jānātu
kr̥ṣṇas
tava
bʰāvam
etaṃ
;
sarvātmanā
māṃ
bʰajatīti
satye
jānātu
kr̥ṣṇas
tava
bʰāvam
etaṃ
sarva
_ātmanā
māṃ
bʰajati
_iti
satye
/
՚
Verse: 8
Halfverse: a
tvatsaṃnidʰe
yat
katʰayet
patis
te
;
yady
apy
aguhyaṃ
parirakṣitavyam
tvat-saṃnidʰe
yat
katʰayet
patis
te
yady
apy
aguhyaṃ
parirakṣitavyam
/
ՙ
Halfverse: c
kā
cit
sapatnī
tava
vāsudevaṃ
;
pratyādiśet
tena
bʰaved
virāgaḥ
kācit
sapatnī
tava
vāsudevaṃ
pratyādiśet
tena
bʰaved
virāgaḥ
/
՚
Verse: 9
Halfverse: a
priyāṃś
ca
raktāṃś
ca
hitāṃś
ca
bʰartus
;
tān
bʰojayetʰā
vividʰair
upāyaiḥ
priyāṃś
ca
raktāṃś
ca
hitāṃś
ca
bʰartus
tān
bʰojayetʰā
vividʰair
upāyaiḥ
/
Halfverse: c
dveṣyair
apakṣair
ahitaiś
ca
tasya
;
bʰidyasva
nityaṃ
kuhakoddʰataiś
ca
dveṣyair
apakṣair
ahitaiś
ca
tasya
bʰidyasva
nityaṃ
kuhaka
_uddʰataiś
ca
/
՚
Verse: 10
Halfverse: a
madaṃ
pramādaṃ
puruṣeṣu
hitvā
;
saṃyaccʰa
bʰāvaṃ
pratigr̥hya
maunam
madaṃ
pramādaṃ
puruṣeṣu
hitvā
saṃyaccʰa
bʰāvaṃ
pratigr̥hya
maunam
/
Halfverse: c
pradyumna
sāmbāv
api
te
kumārau
;
nopāsitavyau
rahite
kadā
cit
pradyumna
sāmbāv
api
te
kumārau
na
_upāsitavyau
rahite
kadācit
/
՚10ՙ
Verse: 11
Halfverse: a
mahākulīnābʰir
apāpikābʰiḥ
;
strībʰiḥ
satībʰis
tava
sakʰyam
astu
mahā-kulīnābʰir
apāpikābʰiḥ
strībʰiḥ
satībʰis
tava
sakʰyam
astu
/
Halfverse: c
caṇḍāś
ca
śauṇḍāś
ca
mahāśanāś
ca
;
caurāś
ca
duṣṭāś
capalāś
ca
varjyāḥ
caṇḍāś
ca
śauṇḍāś
ca
mahā
_aśanāś
ca
caurāś
ca
duṣṭāś
capalāś
ca
varjyāḥ
/
՚
Verse: 12
Halfverse: a
etad
yaśasyaṃ
bʰaga
vedanaṃ
ca
;
svargyaṃ
tatʰā
śatrunibarhaṇaṃ
ca
etad
yaśasyaṃ
bʰaga
vedanaṃ
ca
svargyaṃ
tatʰā
śatru-nibarhaṇaṃ
ca
/
Halfverse: c
mahārhamālyābʰaraṇāṅgarāgā
;
bʰartāram
ārādʰaya
puṇyagandʰā
mahā
_arha-mālya
_ābʰaraṇa
_aṅga-rāgā
bʰartāram
ārādʰaya
puṇya-gandʰā
/
՚E12
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.