TITUS
Mahabharata
Part No. 521
Previous part

Chapter: 224 
Adhyāya 224


Verse: 1  {Vaiśaṃpāyana uvāca}
Halfverse: a    
mārkaṇḍeyādʰibʰir vipraiḥ   pāṇḍavaiś ca mahātmabʰiḥ
   
mārkaṇḍeya_ādʰibʰir vipraiḥ   pāṇḍavaiś ca mahātmabʰiḥ /
Halfverse: c    
katʰābʰir anukūlābʰiḥ   sahāsitvā janārdanaḥ
   
katʰābʰir anukūlābʰiḥ   saha_asitvā janārdanaḥ / ՚

Verse: 2 
Halfverse: a    
tatas taiḥ saṃvidaṃ kr̥tvā   yatʰāvan madʰusūdanaḥ
   
tatas taiḥ saṃvidaṃ kr̥tvā   yatʰāvan madʰusūdanaḥ /
Halfverse: c    
ārurukṣū ratʰaṃ satyām   āhvayām āsa keśavaḥ
   
ārurukṣū ratʰaṃ satyām   āhvayāmāsa keśavaḥ / ՚

Verse: 3 
Halfverse: a    
satyabʰāmā tatas tatra   svajitvā drupadātmajām
   
satyabʰāmā tatas tatra   svajitvā drupada_ātmajām /
Halfverse: c    
uvāca vacanaṃ hr̥dyaṃ   yatʰā bʰāvasamāhitam
   
uvāca vacanaṃ hr̥dyaṃ   yatʰā bʰāva-samāhitam / ՚

Verse: 4 
Halfverse: a    
kr̥ṣṇe bʰūt tavotkaṇṭʰā    vyatʰā prajāgaraḥ {!}
   
kr̥ṣṇe bʰūt tava_utkaṇṭʰā    vyatʰā prajāgaraḥ / {!}
Halfverse: c    
bʰartr̥bʰir devasaṃkāśair   jitāṃ prāpsyasi medinīm
   
bʰartr̥bʰir deva-saṃkāśair   jitāṃ prāpsyasi medinīm / ՚

Verse: 5 
Halfverse: a    
na hy evaṃ śīlasaṃpannā   naivaṃ pūjita lakṣaṇāḥ
   
na hy evaṃ śīla-saṃpannā   na_evaṃ pūjita lakṣaṇāḥ /
Halfverse: c    
prāpnuvanti ciraṃ kleśaṃ   yatʰā tvam asitekṣaṇe
   
prāpnuvanti ciraṃ kleśaṃ   yatʰā tvam asita_īkṣaṇe / ՚

Verse: 6 
Halfverse: a    
avaśyaṃ ca tvayā bʰūmir   iyaṃ nihatakaṇṭakā
   
avaśyaṃ ca tvayā bʰūmir   iyaṃ nihata-kaṇṭakā /
Halfverse: c    
bʰartr̥bʰiḥ saha bʰoktavyā   nirdvandveti śrutaṃ mayā
   
bʰartr̥bʰiḥ saha bʰoktavyā   nirdvandvā_iti śrutaṃ mayā / ՚

Verse: 7 
Halfverse: a    
dʰārtarāṣṭra vadʰaṃ kr̥tvā   vaurāṇi pratiyātya ca
   
dʰārtarāṣṭra vadʰaṃ kr̥tvā   vaurāṇi pratiyātya ca /
Halfverse: c    
yudʰiṣṭʰirastʰāṃ pr̥tʰivīṃ   draṣṭāsi drupadātmaje
   
yudʰiṣṭʰirastʰāṃ pr̥tʰivīṃ   draṣṭā_asi drupada_ātmaje / ՚ՙ

Verse: 8 
Halfverse: a    
yās tāḥ pravrājamānāṃ tvāṃ   prāhasan darpamohitāḥ
   
yās tāḥ pravrājamānāṃ tvāṃ   prāhasan darpa-mohitāḥ /
Halfverse: c    
tāḥ kṣipraṃ hatasaṃkalpā   drakṣyasi tvaṃ kuru striyaḥ
   
tāḥ kṣipraṃ hata-saṃkalpā   drakṣyasi tvaṃ kuru striyaḥ / ՚

Verse: 9 
Halfverse: a    
tava duḥkʰopapannāyā   yair ācaritam apriyam
   
tava duḥkʰa_upapannāyā   yair ācaritam apriyam /
Halfverse: c    
viddʰi saṃprastʰitān sarvāṃs   tān kr̥ṣṇe yamasādanam
   
viddʰi saṃprastʰitān sarvāṃs   tān kr̥ṣṇe yama-sādanam / ՚

Verse: 10 
Halfverse: a    
putras te prativindʰyaś ca   suta somas tatʰā vibʰuḥ
   
putras te prativindʰyaś ca   suta somas tatʰā vibʰuḥ /
Halfverse: c    
śrutakarmārjuniś caiva   śatānīkaś ca nākuliḥ
   
śrutakarmā_ārjuniś caiva   śatānīkaś ca nākuliḥ /
Halfverse: e    
sahadevāc ca yo jātaḥ   śrutasenas tavātmajaḥ
   
sahadevāc ca yo jātaḥ   śrutasenas tava_ātmajaḥ / ՚10

Verse: 11 
Halfverse: a    
sarve kuśalino vīrāḥ   kr̥tāstrāś ca sutās tava
   
sarve kuśalino vīrāḥ   kr̥ta_astrāś ca sutās tava /
Halfverse: c    
abʰimanyur iva prītā   dvāravatyāṃ ratā bʰr̥śam
   
abʰimanyur iva prītā   dvāravatyāṃ ratā bʰr̥śam / ՚ՙ

Verse: 12 
Halfverse: a    
tvam ivaiṣāṃ subʰadrāca   prītyā sarvātmanā stʰitā
   
tvam iva_eṣāṃ subʰadrāca   prītyā sarva_ātmanā stʰitā / ՙ
Halfverse: c    
prīyate bʰāvanirdvandvā   tebʰyaś ca vigatajvarā
   
prīyate bʰāva-nirdvandvā   tebʰyaś ca vigata-jvarā / ՚

Verse: 13 
Halfverse: a    
bʰeje sarvātmanā caiva   pradyumna jananī tatʰā
   
bʰeje sarva_ātmanā caiva   pradyumna jananī tatʰā /
Halfverse: c    
bʰānuprabʰr̥tibʰiś cainān   viśinaṣṭi ca keśavaḥ
   
bʰānu-prabʰr̥tibʰiś ca_enān   viśinaṣṭi ca keśavaḥ / ՚

Verse: 14 
Halfverse: a    
bʰojanāc cʰādane caiṣāṃ   nityaṃ me śvaśuraḥ stʰitaḥ
   
bʰojanāc cʰādane ca_eṣāṃ   nityaṃ me śvaśuraḥ stʰitaḥ /
Halfverse: c    
rāmaprabʰr̥tayaḥ sarve   bʰajanty andʰakavr̥ṣṇayaḥ
   
rāma-prabʰr̥tayaḥ sarve   bʰajanty andʰaka-vr̥ṣṇayaḥ / ՙ
Halfverse: e    
tulyo hi praṇayas teṣāṃ   pradyumnasya ca bʰāmini
   
tulyo hi praṇayas teṣāṃ   pradyumnasya ca bʰāmini / ՚

Verse: 15 
Halfverse: a    
evamādi priyaṃ prītyā   hr̥dyam uktvā mano'nugam
   
evam-ādi priyaṃ prītyā   hr̥dyam uktvā mano_anugam / ՙ
Halfverse: c    
gamanāya mano cakre   vāsudeva ratʰaṃ prati
   
gamanāya mano cakre   vāsudeva ratʰaṃ prati / ՚

Verse: 16 
Halfverse: a    
tāṃ kr̥ṣṇāṃ kr̥ṣṇa mahiṣī   cakārābʰipradakṣiṇam
   
tāṃ kr̥ṣṇāṃ kr̥ṣṇa mahiṣī   cakāra_abʰipradakṣiṇam /
Halfverse: c    
āruroha ratʰaṃ śaureḥ   satyabʰāmā ca bʰāminī
   
āruroha ratʰaṃ śaureḥ   satyabʰāmā ca bʰāminī / ՚ՙ

Verse: 17 
Halfverse: a    
smayitvā tu yaduśreṣṭʰo   draupadīṃ parisāntvya ca
   
smayitvā tu yadu-śreṣṭʰo   draupadīṃ parisāntvya ca /
Halfverse: c    
upāvartya tataḥ śīgʰrair   hayaiḥ prāyāt paraṃtapaḥ
   
upāvartya tataḥ śīgʰrair   hayaiḥ prāyāt paraṃtapaḥ / ՚E17



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.