TITUS
Mahabharata
Part No. 521
Chapter: 224
Adhyāya
224
Verse: 1
{Vaiśaṃpāyana
uvāca}
Halfverse: a
mārkaṇḍeyādʰibʰir
vipraiḥ
pāṇḍavaiś
ca
mahātmabʰiḥ
mārkaṇḍeya
_ādʰibʰir
vipraiḥ
pāṇḍavaiś
ca
mahātmabʰiḥ
/
Halfverse: c
katʰābʰir
anukūlābʰiḥ
sahāsitvā
janārdanaḥ
katʰābʰir
anukūlābʰiḥ
saha
_asitvā
janārdanaḥ
/
՚
Verse: 2
Halfverse: a
tatas
taiḥ
saṃvidaṃ
kr̥tvā
yatʰāvan
madʰusūdanaḥ
tatas
taiḥ
saṃvidaṃ
kr̥tvā
yatʰāvan
madʰusūdanaḥ
/
Halfverse: c
ārurukṣū
ratʰaṃ
satyām
āhvayām
āsa
keśavaḥ
ārurukṣū
ratʰaṃ
satyām
āhvayāmāsa
keśavaḥ
/
՚
Verse: 3
Halfverse: a
satyabʰāmā
tatas
tatra
svajitvā
drupadātmajām
satyabʰāmā
tatas
tatra
svajitvā
drupada
_ātmajām
/
Halfverse: c
uvāca
vacanaṃ
hr̥dyaṃ
yatʰā
bʰāvasamāhitam
uvāca
vacanaṃ
hr̥dyaṃ
yatʰā
bʰāva-samāhitam
/
՚
Verse: 4
Halfverse: a
kr̥ṣṇe
mā
bʰūt
tavotkaṇṭʰā
mā
vyatʰā
mā
prajāgaraḥ
{!}
kr̥ṣṇe
mā
bʰūt
tava
_utkaṇṭʰā
mā
vyatʰā
mā
prajāgaraḥ
/
{!}
Halfverse: c
bʰartr̥bʰir
devasaṃkāśair
jitāṃ
prāpsyasi
medinīm
bʰartr̥bʰir
deva-saṃkāśair
jitāṃ
prāpsyasi
medinīm
/
՚
Verse: 5
Halfverse: a
na
hy
evaṃ
śīlasaṃpannā
naivaṃ
pūjita
lakṣaṇāḥ
na
hy
evaṃ
śīla-saṃpannā
na
_evaṃ
pūjita
lakṣaṇāḥ
/
Halfverse: c
prāpnuvanti
ciraṃ
kleśaṃ
yatʰā
tvam
asitekṣaṇe
prāpnuvanti
ciraṃ
kleśaṃ
yatʰā
tvam
asita
_īkṣaṇe
/
՚
Verse: 6
Halfverse: a
avaśyaṃ
ca
tvayā
bʰūmir
iyaṃ
nihatakaṇṭakā
avaśyaṃ
ca
tvayā
bʰūmir
iyaṃ
nihata-kaṇṭakā
/
Halfverse: c
bʰartr̥bʰiḥ
saha
bʰoktavyā
nirdvandveti
śrutaṃ
mayā
bʰartr̥bʰiḥ
saha
bʰoktavyā
nirdvandvā
_iti
śrutaṃ
mayā
/
՚
Verse: 7
Halfverse: a
dʰārtarāṣṭra
vadʰaṃ
kr̥tvā
vaurāṇi
pratiyātya
ca
dʰārtarāṣṭra
vadʰaṃ
kr̥tvā
vaurāṇi
pratiyātya
ca
/
Halfverse: c
yudʰiṣṭʰirastʰāṃ
pr̥tʰivīṃ
draṣṭāsi
drupadātmaje
yudʰiṣṭʰirastʰāṃ
pr̥tʰivīṃ
draṣṭā
_asi
drupada
_ātmaje
/
՚ՙ
Verse: 8
Halfverse: a
yās
tāḥ
pravrājamānāṃ
tvāṃ
prāhasan
darpamohitāḥ
yās
tāḥ
pravrājamānāṃ
tvāṃ
prāhasan
darpa-mohitāḥ
/
Halfverse: c
tāḥ
kṣipraṃ
hatasaṃkalpā
drakṣyasi
tvaṃ
kuru
striyaḥ
tāḥ
kṣipraṃ
hata-saṃkalpā
drakṣyasi
tvaṃ
kuru
striyaḥ
/
՚
Verse: 9
Halfverse: a
tava
duḥkʰopapannāyā
yair
ācaritam
apriyam
tava
duḥkʰa
_upapannāyā
yair
ācaritam
apriyam
/
Halfverse: c
viddʰi
saṃprastʰitān
sarvāṃs
tān
kr̥ṣṇe
yamasādanam
viddʰi
saṃprastʰitān
sarvāṃs
tān
kr̥ṣṇe
yama-sādanam
/
՚
Verse: 10
Halfverse: a
putras
te
prativindʰyaś
ca
suta
somas
tatʰā
vibʰuḥ
putras
te
prativindʰyaś
ca
suta
somas
tatʰā
vibʰuḥ
/
Halfverse: c
śrutakarmārjuniś
caiva
śatānīkaś
ca
nākuliḥ
śrutakarmā
_ārjuniś
caiva
śatānīkaś
ca
nākuliḥ
/
Halfverse: e
sahadevāc
ca
yo
jātaḥ
śrutasenas
tavātmajaḥ
sahadevāc
ca
yo
jātaḥ
śrutasenas
tava
_ātmajaḥ
/
՚10
Verse: 11
Halfverse: a
sarve
kuśalino
vīrāḥ
kr̥tāstrāś
ca
sutās
tava
sarve
kuśalino
vīrāḥ
kr̥ta
_astrāś
ca
sutās
tava
/
Halfverse: c
abʰimanyur
iva
prītā
dvāravatyāṃ
ratā
bʰr̥śam
abʰimanyur
iva
prītā
dvāravatyāṃ
ratā
bʰr̥śam
/
՚ՙ
Verse: 12
Halfverse: a
tvam
ivaiṣāṃ
subʰadrāca
prītyā
sarvātmanā
stʰitā
tvam
iva
_eṣāṃ
subʰadrāca
prītyā
sarva
_ātmanā
stʰitā
/
ՙ
Halfverse: c
prīyate
bʰāvanirdvandvā
tebʰyaś
ca
vigatajvarā
prīyate
bʰāva-nirdvandvā
tebʰyaś
ca
vigata-jvarā
/
՚
Verse: 13
Halfverse: a
bʰeje
sarvātmanā
caiva
pradyumna
jananī
tatʰā
bʰeje
sarva
_ātmanā
caiva
pradyumna
jananī
tatʰā
/
Halfverse: c
bʰānuprabʰr̥tibʰiś
cainān
viśinaṣṭi
ca
keśavaḥ
bʰānu-prabʰr̥tibʰiś
ca
_enān
viśinaṣṭi
ca
keśavaḥ
/
՚
Verse: 14
Halfverse: a
bʰojanāc
cʰādane
caiṣāṃ
nityaṃ
me
śvaśuraḥ
stʰitaḥ
bʰojanāc
cʰādane
ca
_eṣāṃ
nityaṃ
me
śvaśuraḥ
stʰitaḥ
/
Halfverse: c
rāmaprabʰr̥tayaḥ
sarve
bʰajanty
andʰakavr̥ṣṇayaḥ
rāma-prabʰr̥tayaḥ
sarve
bʰajanty
andʰaka-vr̥ṣṇayaḥ
/
ՙ
Halfverse: e
tulyo
hi
praṇayas
teṣāṃ
pradyumnasya
ca
bʰāmini
tulyo
hi
praṇayas
teṣāṃ
pradyumnasya
ca
bʰāmini
/
՚
Verse: 15
Halfverse: a
evamādi
priyaṃ
prītyā
hr̥dyam
uktvā
mano'nugam
evam-ādi
priyaṃ
prītyā
hr̥dyam
uktvā
mano
_anugam
/
ՙ
Halfverse: c
gamanāya
mano
cakre
vāsudeva
ratʰaṃ
prati
gamanāya
mano
cakre
vāsudeva
ratʰaṃ
prati
/
՚
Verse: 16
Halfverse: a
tāṃ
kr̥ṣṇāṃ
kr̥ṣṇa
mahiṣī
cakārābʰipradakṣiṇam
tāṃ
kr̥ṣṇāṃ
kr̥ṣṇa
mahiṣī
cakāra
_abʰipradakṣiṇam
/
Halfverse: c
āruroha
ratʰaṃ
śaureḥ
satyabʰāmā
ca
bʰāminī
āruroha
ratʰaṃ
śaureḥ
satyabʰāmā
ca
bʰāminī
/
՚ՙ
Verse: 17
Halfverse: a
smayitvā
tu
yaduśreṣṭʰo
draupadīṃ
parisāntvya
ca
smayitvā
tu
yadu-śreṣṭʰo
draupadīṃ
parisāntvya
ca
/
Halfverse: c
upāvartya
tataḥ
śīgʰrair
hayaiḥ
prāyāt
paraṃtapaḥ
upāvartya
tataḥ
śīgʰrair
hayaiḥ
prāyāt
paraṃtapaḥ
/
՚E17
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.