TITUS
Mahabharata
Part No. 522
Previous part

Chapter: 225 
Adhyāya 225


Verse: 1  {Janamejaya uvāca}
Halfverse: a    
evaṃ vane vartamānā narāgryāḥ; śītoṣṇavātātapa karśitāṅgāḥ
   
evaṃ vane vartamānā nara_agryāḥ   śīta_uṣṇa-vāta_ātapa karśita_aṅgāḥ /
Halfverse: c    
saras tad āsādya vanaṃ ca puṇyaṃ; tataḥ paraṃ kim akurvanta pārtʰāḥ
   
saras tad āsādya vanaṃ ca puṇyaṃ   tataḥ paraṃ kim akurvanta pārtʰāḥ / ՚ՙ

Verse: 2 
{Vaiśaṃpāyana uvāca}
Halfverse: a    
saras tad āsādya tu pāṇḍuputrā; janaṃ samutsr̥jya vidʰāya caiṣām
   
saras tad āsādya tu pāṇḍu-putrā   janaṃ samutsr̥jya vidʰāya ca_eṣām /
Halfverse: c    
vanāni ramyāṇy atʰa parvatāṃś ca; nadī pradeśāṃś ca tadā viceruḥ
   
vanāni ramyāṇy atʰa parvatāṃś ca   nadī pradeśāṃś ca tadā viceruḥ / ՚

Verse: 3 
Halfverse: a    
tatʰā vane tān vasataḥ pravīrān; svādʰyāyavantaś ca tapodʰanāś ca
   
tatʰā vane tān vasataḥ pravīrān   svādʰyāyavantaś ca tapo-dʰanāś ca /
Halfverse: c    
abʰyāyayur veda vidaḥ purāṇās; tān pūjayām āsur atʰo narāgryāḥ
   
abʰyāyayur veda vidaḥ purāṇās   tān pūjayāmāsur atʰo nara_agryāḥ / ՚

Verse: 4 
Halfverse: a    
tataḥ kadā cit kuśalaḥ katʰāsu; vipro 'bʰyagaccʰad bʰuvi kauraveyān
   
tataḥ kadācit kuśalaḥ katʰāsu   vipro_abʰyagaccʰad bʰuvi kauraveyān /
Halfverse: c    
sa taiḥ sametyātʰa yadr̥ccʰayaiva; vaicitravīryaṃ nr̥pam abʰyagaccʰat
   
sa taiḥ sametya_atʰa yadr̥ccʰayā_eva   vaicitravīryaṃ nr̥pam abʰyagaccʰat / ՚

Verse: 5 
Halfverse: a    
atʰopaviṣṭaḥ pratisatkr̥taś ca; vr̥ddʰena rājñā kurusattamena
   
atʰa_upaviṣṭaḥ pratisatkr̥taś ca   vr̥ddʰena rājñā kuru-sattamena /
Halfverse: c    
pracoditaḥ san katʰayāṃ babʰūva; dʰarmānilendra prabʰavān yamau ca
   
pracoditaḥ san katʰayāṃ babʰūva   dʰarma_anila_indra prabʰavān yamau ca / ՚

Verse: 6 
Halfverse: a    
kr̥śāṃś ca vātātapakarśitāṅgān; duḥkʰasya cograsya mukʰe prapannān
   
kr̥śāṃś ca vāta_ātapa-karśita_aṅgān   duḥkʰasya ca_ugrasya mukʰe prapannān /
Halfverse: c    
tāṃ cāpy anātʰām iva vīra nātʰāṃ; kr̥ṣṇāṃ parikleśa guṇena yuktām
   
tāṃ ca_apy anātʰām iva vīra nātʰāṃ   kr̥ṣṇāṃ parikleśa guṇena yuktām / ՚

Verse: 7 
Halfverse: a    
tataḥ katʰāṃ tasya niśamya rājā; vaicitravīryaḥ kr̥payābʰitaptaḥ
   
tataḥ katʰāṃ tasya niśamya rājā   vaicitravīryaḥ kr̥payā_abʰitaptaḥ /
Halfverse: c    
vane stʰitān pārtʰiva putrapautrāñ; śrutvā tadā duḥkʰanadīṃ prapannān
   
vane stʰitān pārtʰiva putra-pautrāñ   śrutvā tadā duḥkʰa-nadīṃ prapannān / ՚

Verse: 8 
Halfverse: a    
provāca daityābʰihatāntar ātmā; niḥśvāsabāspopahataḥ sa pārtʰān
   
provāca daitya_abʰihata_antar ātmā   niḥśvāsa-bāspa_upahataḥ sa pārtʰān /
Halfverse: c    
vācaṃ katʰaṃ cit stʰiratām upetya; tat sarvam ātmaprabʰavaṃ vicintya
   
vācaṃ katʰaṃcit stʰiratām upetya   tat sarvam ātma-prabʰavaṃ vicintya / ՚

Verse: 9 
Halfverse: a    
katʰaṃ nu satyaḥ śucir ārya vr̥tto; jyeṣṭʰaḥ sutānāṃ mama dʰarmarājaḥ
   
katʰaṃ nu satyaḥ śucir ārya vr̥tto   jyeṣṭʰaḥ sutānāṃ mama dʰarma-rājaḥ /
Halfverse: c    
ajātaśatruḥ pr̥tʰivītalastʰaḥ; śete purā rāṅkava kūṭaśāyī
   
ajātaśatruḥ pr̥tʰivī-talastʰaḥ   śete purā rāṅkava kūṭa-śāyī / ՚

Verse: 10 
Halfverse: a    
prabodyate māgadʰa sūta pūgair; nityaṃ stuvadbʰiḥ svayam indrakalpaḥ
   
prabodyate māgadʰa sūta pūgair   nityaṃ stuvadbʰiḥ svayam indra-kalpaḥ /
Halfverse: c    
patatrisaṃgʰaiḥ sa jagʰanyarātre; prabodʰyate nūnam iḍā talastʰaḥ
   
patatri-saṃgʰaiḥ sa jagʰanya-rātre   prabodʰyate nūnam iḍā talastʰaḥ / ՚10

Verse: 11 
Halfverse: a    
katʰaṃ nu vātātapakarśitāṅgo; vr̥kodaraḥ kopapariplutāṅgaḥ
   
katʰaṃ nu vāta_ātapa-karśita_aṅgo   vr̥kodaraḥ kopa-paripluta_aṅgaḥ /
Halfverse: c    
śete pr̥tʰivyām atatʰocitāṅgaḥ; kr̥ṣṇā samakṣaṃ vasudʰātalastʰaḥ
   
śete pr̥tʰivyām atatʰā_ucita_aṅgaḥ   kr̥ṣṇā samakṣaṃ vasudʰā-talastʰaḥ / ՚ՙ

Verse: 12 
Halfverse: a    
tatʰārjunaḥ sukumāro manasvī; vaśe stʰito dʰarmasutasya rājñaḥ
   
tatʰā_arjunaḥ sukumāro manasvī   vaśe stʰito dʰarma-sutasya rājñaḥ /
Halfverse: c    
vidūyamānair iva sarga gātrair; dʰruvaṃ na śete vasatīr amarṣāt
   
vidūyamānair iva sarga gātrair   dʰruvaṃ na śete vasatīr amarṣāt / ՚

Verse: 13 
Halfverse: a    
yamau ca kr̥ṣṇāṃ ca yudʰiṣṭʰiraṃ ca; bʰīmaṃ ca dr̥ṣṭvā sukʰaviprayuktān
   
yamau ca kr̥ṣṇāṃ ca yudʰiṣṭʰiraṃ ca   bʰīmaṃ ca dr̥ṣṭvā sukʰa-viprayuktān /
Halfverse: c    
viniḥśvasan sarpa ivogratejā; dʰruvaṃ na śete vasatīr amarṣāt
   
viniḥśvasan sarpa\ iva_ugra-tejā   dʰruvaṃ na śete vasatīr amarṣāt / ՚ՙ

Verse: 14 
Halfverse: a    
tatʰā yamau cāpy asukʰau sukʰārhau; samr̥ddʰarūpāv amarau divīva
   
tatʰā yamau ca_apy asukʰau sukʰa_arhau   samr̥ddʰa-rūpāv amarau divi_iva /
Halfverse: c    
prajāgarastʰau dʰruvam apraśāntau; dʰarmeṇa satyena ca vāryamāṇau
   
prajāgarastʰau dʰruvam apraśāntau   dʰarmeṇa satyena ca vāryamāṇau / ՚

Verse: 15 
Halfverse: a    
samīraṇenāpi samo balena; samīraṇasyaiva suto balīyān
   
samīraṇena_api samo balena   samīraṇasya_eva suto balīyān /
Halfverse: c    
sa dʰarmapāśena sitogra tejā; dʰruvaṃ viniḥśvasya sahaty amarṣam
   
sa dʰarma-pāśena sita_ugra tejā   dʰruvaṃ viniḥśvasya sahaty amarṣam / ՚ՙq

Verse: 16 
Halfverse: a    
sa cāpi bʰūmau parivartamāno; vadʰaṃ sutānāṃ mama kāṅkṣamāṇaḥ
   
sa ca_api bʰūmau parivartamāno   vadʰaṃ sutānāṃ mama kāṅkṣamāṇaḥ / ՙ
Halfverse: c    
satyena dʰarmeṇa ca vāryamāṇaḥ; kālaṃ pratīkṣaty adʰiko raṇe 'nyaiḥ
   
satyena dʰarmeṇa ca vāryamāṇaḥ   kālaṃ pratīkṣaty adʰiko raṇe_anyaiḥ / ՚

Verse: 17 
Halfverse: a    
ajātaśatrau tu jite nikr̥tyā; duḥśāsano yat paruṣāṇy avocat
   
ajātaśatrau tu jite nikr̥tyā   duḥśāsano yat paruṣāṇy avocat / ՙ
Halfverse: c    
tāni praviṣṭāni vr̥kodarāṅgaṃ; dahanti marmāgnir ivendʰanāni
   
tāni praviṣṭāni vr̥kodara_aṅgaṃ   dahanti marma_agnir iva_indʰanāni / ՚

Verse: 18 
Halfverse: a    
na pāpakaṃ dʰyāsyati dʰarmaputro; dʰanaṃjayaś cāpy anuvartate tam
   
na pāpakaṃ dʰyāsyati dʰarma-putro   dʰanaṃjayaś ca_apy anuvartate tam /
Halfverse: c    
araṇyavāsena vivardʰate tu; bʰīmasya kopo 'gnir ivānalena
   
araṇya-vāsena vivardʰate tu   bʰīmasya kopo_agnir iva_analena / ՚

Verse: 19 
Halfverse: a    
sa tena kopena vidīryamāṇaḥ; karaṃ kareṇābʰinipīḍya vīraḥ
   
sa tena kopena vidīryamāṇaḥ   karaṃ kareṇa_abʰinipīḍya vīraḥ /
Halfverse: c    
viniḥśvasaty uṣṇam atīva gʰoraṃ; dahann ivemān mama putrapautrān
   
viniḥśvasaty uṣṇam atīva gʰoraṃ   dahann iva_imān mama putra-pautrān / ՚

Verse: 20 
Halfverse: a    
gāṇḍīva dʰanvā ca vr̥kodaraś ca; saṃrambʰiṇāv antakakālakalpau
   
gāṇḍīva dʰanvā ca vr̥kodaraś ca   saṃrambʰiṇāv antaka-kāla-kalpau / ՙ
Halfverse: c    
na śeṣayetāṃ yudʰi śatrusenāṃ; śarān kirantāv aśaniprakāśān
   
na śeṣayetāṃ yudʰi śatru-senāṃ   śarān kirantāv aśani-prakāśān / ՚20ՙ

Verse: 21 
Halfverse: a    
duryodʰanaḥ śakuniḥ sūtaputro; duḥśāsanaś cāpi sumandacetāḥ
   
duryodʰanaḥ śakuniḥ sūta-putro   duḥśāsanaś ca_api sumanda-cetāḥ / ՙ
Halfverse: c    
madʰu prapaśyanti na tu prapātaṃ; vr̥kodaraṃ caiva dʰanaṃjayaṃ ca
   
madʰu prapaśyanti na tu prapātaṃ   vr̥kodaraṃ caiva dʰanaṃjayaṃ ca / ՚

Verse: 22 
Halfverse: a    
śubʰāśubʰaṃ puruṣaḥ karmakr̥tvā; pratīkṣate tasya pʰalaṃ sma kartā
   
śubʰa_aśubʰaṃ puruṣaḥ karma-kr̥tvā   pratīkṣate tasya pʰalaṃ sma kartā / ՙ
Halfverse: c    
sa tena yujyaty avaśaḥ pʰalena; mokṣaḥ katʰaṃ syāt puruṣasya tasmāt
   
sa tena yujyaty avaśaḥ pʰalena   mokṣaḥ katʰaṃ syāt puruṣasya tasmāt / ՚

Verse: 23 
Halfverse: a    
kṣetre sukr̥ṣṭe hy upite ca bīje; deve ca varṣaty r̥tukālayuktam
   
kṣetre sukr̥ṣṭe hy upite ca bīje   deve ca varṣaty r̥tu-kāla-yuktam /
Halfverse: c    
na syāt pʰalaṃ tasya kutaḥ prasiddʰir; anyatra daivād iti cintayāmi
   
na syāt pʰalaṃ tasya kutaḥ prasiddʰir   anyatra daivād iti cintayāmi / ՚

Verse: 24 
Halfverse: a    
kr̥taṃ matākṣeṇa yatʰā na sādʰu sādʰu; pravr̥ttena ca pāṇḍavena
   
kr̥taṃ mata_akṣeṇa yatʰā na sādʰu sādʰu   pravr̥ttena ca pāṇḍavena /
Halfverse: c    
mayā ca duṣputra vaśānugena; yatʰā kurūṇām ayam antakālaḥ
   
mayā ca duṣputra vaśa_anugena   yatʰā kurūṇām ayam anta-kālaḥ / ՚

Verse: 25 
Halfverse: a    
dʰruvaṃ pravāsyaty asamīrito 'pi; dʰruvaṃ prajāsyaty uta garbʰiṇī
   
dʰruvaṃ pravāsyaty asamīrito_api   dʰruvaṃ prajāsyaty uta garbʰiṇī /
Halfverse: c    
dʰruvaṃ dinādau rajanī praṇāśas; tatʰā kṣapādau ca dinapraṇāśaḥ
   
dʰruvaṃ dina_ādau rajanī praṇāśas   tatʰā kṣapa_ādau ca dina-praṇāśaḥ / ՚ՙ

Verse: 26 
Halfverse: a    
kriyeta kasmān na pare ca kuryur; vittaṃ na dadyuḥ puruṣāḥ katʰaṃ cit
   
kriyeta kasmān na pare ca kuryur   vittaṃ na dadyuḥ puruṣāḥ katʰaṃcit /
Halfverse: c    
prāpyārtʰa kālaṃ ca bʰaved anartʰaḥ; katʰaṃ nu tat syād iti tat kutaḥ syāt
   
prāpya_artʰa kālaṃ ca bʰaved anartʰaḥ   katʰaṃ nu tat syād iti tat kutaḥ syāt / ՚

Verse: 27 
Halfverse: a    
katʰaṃ na bʰidyeta na ca sraveta; na ca prasicyed iti rakṣitavyam
   
katʰaṃ na bʰidyeta na ca sraveta   na ca prasicyed iti rakṣitavyam /
Halfverse: c    
arakṣyamāṇaḥ śatadʰā viśīryed; dʰruvaṃ na nāśo 'sti kr̥tasya loke
   
arakṣyamāṇaḥ śatadʰā viśīryed   dʰruvaṃ na nāśo_asti kr̥tasya loke / ՚

Verse: 28 
Halfverse: a    
gato hy araṇyād api śakra lokaṃ; dʰanaṃjayaḥ paśyata vīryam asya
   
gato hy araṇyād api śakra lokaṃ   dʰanaṃjayaḥ paśyata vīryam asya /
Halfverse: c    
astrāṇi divyāni caturvidʰāni; jñātvā punar lokam imaṃ prapannaḥ
   
astrāṇi divyāni catur-vidʰāni   jñātvā punar lokam imaṃ prapannaḥ / ՚

Verse: 29 
Halfverse: a    
svargaṃ hi gatvā saśarīra eva; ko mānuṣaḥ punar āgantum iccʰet
   
svargaṃ hi gatvā saśarīra\ eva   ko mānuṣaḥ punar āgantum iccʰet / ՙ
Halfverse: c    
anyatra kālopahatān anekān; samīkṣamāṇas tu kurūn mumūrṣān
   
anyatra kāla_upahatān anekān   samīkṣamāṇas tu kurūn mumūrṣān / ՚

Verse: 30 
Halfverse: a    
dʰanur grāhaś cārjunaḥ savyasācī; dʰanuś ca tad gāṇḍivaṃ lokasāram
   
dʰanus grāhaś ca_arjunaḥ savya-sācī   dʰanus ca tad gāṇḍivaṃ loka-sāram /
Halfverse: c    
astrāṇi divyāni ca tāni tasya; trayasya tejo prasaheta ko nu
   
astrāṇi divyāni ca tāni tasya   trayasya tejo prasaheta ko nu / ՚30

Verse: 31 
Halfverse: a    
niśamya tad vacanaṃ pārtʰivasya; duryodʰano rahite saubalaś ca
   
niśamya tad vacanaṃ pārtʰivasya   duryodʰano rahite saubalaś ca /
Halfverse: c    
abodʰayat karṇam upetya sarvaṃ; sa cāpy ahr̥ṣṭo 'bʰavad alpacetāḥ
   
abodʰayat karṇam upetya sarvaṃ   sa ca_apy ahr̥ṣṭo_abʰavad alpa-cetāḥ / ՚E31ՙ



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.