TITUS
Mahabharata
Part No. 522
Chapter: 225
Adhyāya
225
Verse: 1
{Janamejaya
uvāca}
Halfverse: a
evaṃ
vane
vartamānā
narāgryāḥ
;
śītoṣṇavātātapa
karśitāṅgāḥ
evaṃ
vane
vartamānā
nara
_agryāḥ
śīta
_uṣṇa-vāta
_ātapa
karśita
_aṅgāḥ
/
Halfverse: c
saras
tad
āsādya
vanaṃ
ca
puṇyaṃ
;
tataḥ
paraṃ
kim
akurvanta
pārtʰāḥ
saras
tad
āsādya
vanaṃ
ca
puṇyaṃ
tataḥ
paraṃ
kim
akurvanta
pārtʰāḥ
/
՚ՙ
Verse: 2
{Vaiśaṃpāyana
uvāca}
Halfverse: a
saras
tad
āsādya
tu
pāṇḍuputrā
;
janaṃ
samutsr̥jya
vidʰāya
caiṣām
saras
tad
āsādya
tu
pāṇḍu-putrā
janaṃ
samutsr̥jya
vidʰāya
ca
_eṣām
/
Halfverse: c
vanāni
ramyāṇy
atʰa
parvatāṃś
ca
;
nadī
pradeśāṃś
ca
tadā
viceruḥ
vanāni
ramyāṇy
atʰa
parvatāṃś
ca
nadī
pradeśāṃś
ca
tadā
viceruḥ
/
՚
Verse: 3
Halfverse: a
tatʰā
vane
tān
vasataḥ
pravīrān
;
svādʰyāyavantaś
ca
tapodʰanāś
ca
tatʰā
vane
tān
vasataḥ
pravīrān
svādʰyāyavantaś
ca
tapo-dʰanāś
ca
/
Halfverse: c
abʰyāyayur
veda
vidaḥ
purāṇās
;
tān
pūjayām
āsur
atʰo
narāgryāḥ
abʰyāyayur
veda
vidaḥ
purāṇās
tān
pūjayāmāsur
atʰo
nara
_agryāḥ
/
՚
Verse: 4
Halfverse: a
tataḥ
kadā
cit
kuśalaḥ
katʰāsu
;
vipro
'bʰyagaccʰad
bʰuvi
kauraveyān
tataḥ
kadācit
kuśalaḥ
katʰāsu
vipro
_abʰyagaccʰad
bʰuvi
kauraveyān
/
Halfverse: c
sa
taiḥ
sametyātʰa
yadr̥ccʰayaiva
;
vaicitravīryaṃ
nr̥pam
abʰyagaccʰat
sa
taiḥ
sametya
_atʰa
yadr̥ccʰayā
_eva
vaicitravīryaṃ
nr̥pam
abʰyagaccʰat
/
՚
Verse: 5
Halfverse: a
atʰopaviṣṭaḥ
pratisatkr̥taś
ca
;
vr̥ddʰena
rājñā
kurusattamena
atʰa
_upaviṣṭaḥ
pratisatkr̥taś
ca
vr̥ddʰena
rājñā
kuru-sattamena
/
Halfverse: c
pracoditaḥ
san
katʰayāṃ
babʰūva
;
dʰarmānilendra
prabʰavān
yamau
ca
pracoditaḥ
san
katʰayāṃ
babʰūva
dʰarma
_anila
_indra
prabʰavān
yamau
ca
/
՚
Verse: 6
Halfverse: a
kr̥śāṃś
ca
vātātapakarśitāṅgān
;
duḥkʰasya
cograsya
mukʰe
prapannān
kr̥śāṃś
ca
vāta
_ātapa-karśita
_aṅgān
duḥkʰasya
ca
_ugrasya
mukʰe
prapannān
/
Halfverse: c
tāṃ
cāpy
anātʰām
iva
vīra
nātʰāṃ
;
kr̥ṣṇāṃ
parikleśa
guṇena
yuktām
tāṃ
ca
_apy
anātʰām
iva
vīra
nātʰāṃ
kr̥ṣṇāṃ
parikleśa
guṇena
yuktām
/
՚
Verse: 7
Halfverse: a
tataḥ
katʰāṃ
tasya
niśamya
rājā
;
vaicitravīryaḥ
kr̥payābʰitaptaḥ
tataḥ
katʰāṃ
tasya
niśamya
rājā
vaicitravīryaḥ
kr̥payā
_abʰitaptaḥ
/
Halfverse: c
vane
stʰitān
pārtʰiva
putrapautrāñ
;
śrutvā
tadā
duḥkʰanadīṃ
prapannān
vane
stʰitān
pārtʰiva
putra-pautrāñ
śrutvā
tadā
duḥkʰa-nadīṃ
prapannān
/
՚
Verse: 8
Halfverse: a
provāca
daityābʰihatāntar
ātmā
;
niḥśvāsabāspopahataḥ
sa
pārtʰān
provāca
daitya
_abʰihata
_antar
ātmā
niḥśvāsa-bāspa
_upahataḥ
sa
pārtʰān
/
Halfverse: c
vācaṃ
katʰaṃ
cit
stʰiratām
upetya
;
tat
sarvam
ātmaprabʰavaṃ
vicintya
vācaṃ
katʰaṃcit
stʰiratām
upetya
tat
sarvam
ātma-prabʰavaṃ
vicintya
/
՚
Verse: 9
Halfverse: a
katʰaṃ
nu
satyaḥ
śucir
ārya
vr̥tto
;
jyeṣṭʰaḥ
sutānāṃ
mama
dʰarmarājaḥ
katʰaṃ
nu
satyaḥ
śucir
ārya
vr̥tto
jyeṣṭʰaḥ
sutānāṃ
mama
dʰarma-rājaḥ
/
Halfverse: c
ajātaśatruḥ
pr̥tʰivītalastʰaḥ
;
śete
purā
rāṅkava
kūṭaśāyī
ajātaśatruḥ
pr̥tʰivī-talastʰaḥ
śete
purā
rāṅkava
kūṭa-śāyī
/
՚
Verse: 10
Halfverse: a
prabodyate
māgadʰa
sūta
pūgair
;
nityaṃ
stuvadbʰiḥ
svayam
indrakalpaḥ
prabodyate
māgadʰa
sūta
pūgair
nityaṃ
stuvadbʰiḥ
svayam
indra-kalpaḥ
/
Halfverse: c
patatrisaṃgʰaiḥ
sa
jagʰanyarātre
;
prabodʰyate
nūnam
iḍā
talastʰaḥ
patatri-saṃgʰaiḥ
sa
jagʰanya-rātre
prabodʰyate
nūnam
iḍā
talastʰaḥ
/
՚10
Verse: 11
Halfverse: a
katʰaṃ
nu
vātātapakarśitāṅgo
;
vr̥kodaraḥ
kopapariplutāṅgaḥ
katʰaṃ
nu
vāta
_ātapa-karśita
_aṅgo
vr̥kodaraḥ
kopa-paripluta
_aṅgaḥ
/
Halfverse: c
śete
pr̥tʰivyām
atatʰocitāṅgaḥ
;
kr̥ṣṇā
samakṣaṃ
vasudʰātalastʰaḥ
śete
pr̥tʰivyām
atatʰā
_ucita
_aṅgaḥ
kr̥ṣṇā
samakṣaṃ
vasudʰā-talastʰaḥ
/
՚ՙ
Verse: 12
Halfverse: a
tatʰārjunaḥ
sukumāro
manasvī
;
vaśe
stʰito
dʰarmasutasya
rājñaḥ
tatʰā
_arjunaḥ
sukumāro
manasvī
vaśe
stʰito
dʰarma-sutasya
rājñaḥ
/
Halfverse: c
vidūyamānair
iva
sarga
gātrair
;
dʰruvaṃ
na
śete
vasatīr
amarṣāt
vidūyamānair
iva
sarga
gātrair
dʰruvaṃ
na
śete
vasatīr
amarṣāt
/
՚
Verse: 13
Halfverse: a
yamau
ca
kr̥ṣṇāṃ
ca
yudʰiṣṭʰiraṃ
ca
;
bʰīmaṃ
ca
dr̥ṣṭvā
sukʰaviprayuktān
yamau
ca
kr̥ṣṇāṃ
ca
yudʰiṣṭʰiraṃ
ca
bʰīmaṃ
ca
dr̥ṣṭvā
sukʰa-viprayuktān
/
Halfverse: c
viniḥśvasan
sarpa
ivogratejā
;
dʰruvaṃ
na
śete
vasatīr
amarṣāt
viniḥśvasan
sarpa\
iva
_ugra-tejā
dʰruvaṃ
na
śete
vasatīr
amarṣāt
/
՚ՙ
Verse: 14
Halfverse: a
tatʰā
yamau
cāpy
asukʰau
sukʰārhau
;
samr̥ddʰarūpāv
amarau
divīva
tatʰā
yamau
ca
_apy
asukʰau
sukʰa
_arhau
samr̥ddʰa-rūpāv
amarau
divi
_iva
/
Halfverse: c
prajāgarastʰau
dʰruvam
apraśāntau
;
dʰarmeṇa
satyena
ca
vāryamāṇau
prajāgarastʰau
dʰruvam
apraśāntau
dʰarmeṇa
satyena
ca
vāryamāṇau
/
՚
Verse: 15
Halfverse: a
samīraṇenāpi
samo
balena
;
samīraṇasyaiva
suto
balīyān
samīraṇena
_api
samo
balena
samīraṇasya
_eva
suto
balīyān
/
Halfverse: c
sa
dʰarmapāśena
sitogra
tejā
;
dʰruvaṃ
viniḥśvasya
sahaty
amarṣam
sa
dʰarma-pāśena
sita
_ugra
tejā
dʰruvaṃ
viniḥśvasya
sahaty
amarṣam
/
՚ՙq
Verse: 16
Halfverse: a
sa
cāpi
bʰūmau
parivartamāno
;
vadʰaṃ
sutānāṃ
mama
kāṅkṣamāṇaḥ
sa
ca
_api
bʰūmau
parivartamāno
vadʰaṃ
sutānāṃ
mama
kāṅkṣamāṇaḥ
/
ՙ
Halfverse: c
satyena
dʰarmeṇa
ca
vāryamāṇaḥ
;
kālaṃ
pratīkṣaty
adʰiko
raṇe
'nyaiḥ
satyena
dʰarmeṇa
ca
vāryamāṇaḥ
kālaṃ
pratīkṣaty
adʰiko
raṇe
_anyaiḥ
/
՚
Verse: 17
Halfverse: a
ajātaśatrau
tu
jite
nikr̥tyā
;
duḥśāsano
yat
paruṣāṇy
avocat
ajātaśatrau
tu
jite
nikr̥tyā
duḥśāsano
yat
paruṣāṇy
avocat
/
ՙ
Halfverse: c
tāni
praviṣṭāni
vr̥kodarāṅgaṃ
;
dahanti
marmāgnir
ivendʰanāni
tāni
praviṣṭāni
vr̥kodara
_aṅgaṃ
dahanti
marma
_agnir
iva
_indʰanāni
/
՚
Verse: 18
Halfverse: a
na
pāpakaṃ
dʰyāsyati
dʰarmaputro
;
dʰanaṃjayaś
cāpy
anuvartate
tam
na
pāpakaṃ
dʰyāsyati
dʰarma-putro
dʰanaṃjayaś
ca
_apy
anuvartate
tam
/
Halfverse: c
araṇyavāsena
vivardʰate
tu
;
bʰīmasya
kopo
'gnir
ivānalena
araṇya-vāsena
vivardʰate
tu
bʰīmasya
kopo
_agnir
iva
_analena
/
՚
Verse: 19
Halfverse: a
sa
tena
kopena
vidīryamāṇaḥ
;
karaṃ
kareṇābʰinipīḍya
vīraḥ
sa
tena
kopena
vidīryamāṇaḥ
karaṃ
kareṇa
_abʰinipīḍya
vīraḥ
/
Halfverse: c
viniḥśvasaty
uṣṇam
atīva
gʰoraṃ
;
dahann
ivemān
mama
putrapautrān
viniḥśvasaty
uṣṇam
atīva
gʰoraṃ
dahann
iva
_imān
mama
putra-pautrān
/
՚
Verse: 20
Halfverse: a
gāṇḍīva
dʰanvā
ca
vr̥kodaraś
ca
;
saṃrambʰiṇāv
antakakālakalpau
gāṇḍīva
dʰanvā
ca
vr̥kodaraś
ca
saṃrambʰiṇāv
antaka-kāla-kalpau
/
ՙ
Halfverse: c
na
śeṣayetāṃ
yudʰi
śatrusenāṃ
;
śarān
kirantāv
aśaniprakāśān
na
śeṣayetāṃ
yudʰi
śatru-senāṃ
śarān
kirantāv
aśani-prakāśān
/
՚20ՙ
Verse: 21
Halfverse: a
duryodʰanaḥ
śakuniḥ
sūtaputro
;
duḥśāsanaś
cāpi
sumandacetāḥ
duryodʰanaḥ
śakuniḥ
sūta-putro
duḥśāsanaś
ca
_api
sumanda-cetāḥ
/
ՙ
Halfverse: c
madʰu
prapaśyanti
na
tu
prapātaṃ
;
vr̥kodaraṃ
caiva
dʰanaṃjayaṃ
ca
madʰu
prapaśyanti
na
tu
prapātaṃ
vr̥kodaraṃ
caiva
dʰanaṃjayaṃ
ca
/
՚
Verse: 22
Halfverse: a
śubʰāśubʰaṃ
puruṣaḥ
karmakr̥tvā
;
pratīkṣate
tasya
pʰalaṃ
sma
kartā
śubʰa
_aśubʰaṃ
puruṣaḥ
karma-kr̥tvā
pratīkṣate
tasya
pʰalaṃ
sma
kartā
/
ՙ
Halfverse: c
sa
tena
yujyaty
avaśaḥ
pʰalena
;
mokṣaḥ
katʰaṃ
syāt
puruṣasya
tasmāt
sa
tena
yujyaty
avaśaḥ
pʰalena
mokṣaḥ
katʰaṃ
syāt
puruṣasya
tasmāt
/
՚
Verse: 23
Halfverse: a
kṣetre
sukr̥ṣṭe
hy
upite
ca
bīje
;
deve
ca
varṣaty
r̥tukālayuktam
kṣetre
sukr̥ṣṭe
hy
upite
ca
bīje
deve
ca
varṣaty
r̥tu-kāla-yuktam
/
Halfverse: c
na
syāt
pʰalaṃ
tasya
kutaḥ
prasiddʰir
;
anyatra
daivād
iti
cintayāmi
na
syāt
pʰalaṃ
tasya
kutaḥ
prasiddʰir
anyatra
daivād
iti
cintayāmi
/
՚
Verse: 24
Halfverse: a
kr̥taṃ
matākṣeṇa
yatʰā
na
sādʰu
sādʰu
;
pravr̥ttena
ca
pāṇḍavena
kr̥taṃ
mata
_akṣeṇa
yatʰā
na
sādʰu
sādʰu
pravr̥ttena
ca
pāṇḍavena
/
Halfverse: c
mayā
ca
duṣputra
vaśānugena
;
yatʰā
kurūṇām
ayam
antakālaḥ
mayā
ca
duṣputra
vaśa
_anugena
yatʰā
kurūṇām
ayam
anta-kālaḥ
/
՚
Verse: 25
Halfverse: a
dʰruvaṃ
pravāsyaty
asamīrito
'pi
;
dʰruvaṃ
prajāsyaty
uta
garbʰiṇī
yā
dʰruvaṃ
pravāsyaty
asamīrito
_api
dʰruvaṃ
prajāsyaty
uta
garbʰiṇī
yā
/
Halfverse: c
dʰruvaṃ
dinādau
rajanī
praṇāśas
;
tatʰā
kṣapādau
ca
dinapraṇāśaḥ
dʰruvaṃ
dina
_ādau
rajanī
praṇāśas
tatʰā
kṣapa
_ādau
ca
dina-praṇāśaḥ
/
՚ՙ
Verse: 26
Halfverse: a
kriyeta
kasmān
na
pare
ca
kuryur
;
vittaṃ
na
dadyuḥ
puruṣāḥ
katʰaṃ
cit
kriyeta
kasmān
na
pare
ca
kuryur
vittaṃ
na
dadyuḥ
puruṣāḥ
katʰaṃcit
/
Halfverse: c
prāpyārtʰa
kālaṃ
ca
bʰaved
anartʰaḥ
;
katʰaṃ
nu
tat
syād
iti
tat
kutaḥ
syāt
prāpya
_artʰa
kālaṃ
ca
bʰaved
anartʰaḥ
katʰaṃ
nu
tat
syād
iti
tat
kutaḥ
syāt
/
՚
Verse: 27
Halfverse: a
katʰaṃ
na
bʰidyeta
na
ca
sraveta
;
na
ca
prasicyed
iti
rakṣitavyam
katʰaṃ
na
bʰidyeta
na
ca
sraveta
na
ca
prasicyed
iti
rakṣitavyam
/
Halfverse: c
arakṣyamāṇaḥ
śatadʰā
viśīryed
;
dʰruvaṃ
na
nāśo
'sti
kr̥tasya
loke
arakṣyamāṇaḥ
śatadʰā
viśīryed
dʰruvaṃ
na
nāśo
_asti
kr̥tasya
loke
/
՚
Verse: 28
Halfverse: a
gato
hy
araṇyād
api
śakra
lokaṃ
;
dʰanaṃjayaḥ
paśyata
vīryam
asya
gato
hy
araṇyād
api
śakra
lokaṃ
dʰanaṃjayaḥ
paśyata
vīryam
asya
/
Halfverse: c
astrāṇi
divyāni
caturvidʰāni
;
jñātvā
punar
lokam
imaṃ
prapannaḥ
astrāṇi
divyāni
catur-vidʰāni
jñātvā
punar
lokam
imaṃ
prapannaḥ
/
՚
Verse: 29
Halfverse: a
svargaṃ
hi
gatvā
saśarīra
eva
;
ko
mānuṣaḥ
punar
āgantum
iccʰet
svargaṃ
hi
gatvā
saśarīra\
eva
ko
mānuṣaḥ
punar
āgantum
iccʰet
/
ՙ
Halfverse: c
anyatra
kālopahatān
anekān
;
samīkṣamāṇas
tu
kurūn
mumūrṣān
anyatra
kāla
_upahatān
anekān
samīkṣamāṇas
tu
kurūn
mumūrṣān
/
՚
Verse: 30
Halfverse: a
dʰanur
grāhaś
cārjunaḥ
savyasācī
;
dʰanuś
ca
tad
gāṇḍivaṃ
lokasāram
dʰanus
grāhaś
ca
_arjunaḥ
savya-sācī
dʰanus
ca
tad
gāṇḍivaṃ
loka-sāram
/
Halfverse: c
astrāṇi
divyāni
ca
tāni
tasya
;
trayasya
tejo
prasaheta
ko
nu
astrāṇi
divyāni
ca
tāni
tasya
trayasya
tejo
prasaheta
ko
nu
/
՚30
Verse: 31
Halfverse: a
niśamya
tad
vacanaṃ
pārtʰivasya
;
duryodʰano
rahite
saubalaś
ca
niśamya
tad
vacanaṃ
pārtʰivasya
duryodʰano
rahite
saubalaś
ca
/
Halfverse: c
abodʰayat
karṇam
upetya
sarvaṃ
;
sa
cāpy
ahr̥ṣṭo
'bʰavad
alpacetāḥ
abodʰayat
karṇam
upetya
sarvaṃ
sa
ca
_apy
ahr̥ṣṭo
_abʰavad
alpa-cetāḥ
/
՚E31ՙ
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.