TITUS
Mahabharata
Part No. 523
Previous part

Chapter: 226 
Adhyāya 226


Verse: 1  {Vaiśaṃpāyana uvāca}
Halfverse: a    
dʰr̥tarāṣṭrasya tad vākyaṃ   niśamya saha saubalaḥ
   
dʰr̥tarāṣṭrasya tad vākyaṃ   niśamya saha saubalaḥ /
Halfverse: c    
duryodʰanam idaṃ kāle   karṇo vacanam abravīt
   
duryodʰanam idaṃ kāle   karṇo vacanam abravīt / ՚

Verse: 2 
Halfverse: a    
pravrājya pāṇḍavān vīrān   svena vīryeṇa bʰārata
   
pravrājya pāṇḍavān vīrān   svena vīryeṇa bʰārata /
Halfverse: c    
bʰuṅkṣvemāṃ pr̥tʰivīm eko   divaṃ śambarahā yatʰā
   
bʰuṅkṣva_imāṃ pr̥tʰivīm eko   divaṃ śambarahā yatʰā / ՚

Verse: 3 
Halfverse: a    
prācyāś ca dākṣiṇātyāś ca   pratīcyodīcyavāsinaḥ
   
prācyāś ca dākṣiṇātyāś ca   pratīcya_udīcya-vāsinaḥ /
Halfverse: c    
kr̥tāḥ karapradāḥ sarve   rājānas te narādʰipa
   
kr̥tāḥ kara-pradāḥ sarve   rājānas te nara_adʰipa / ՚

Verse: 4 
Halfverse: a    
hi dīpyamāneva   pāṇḍavān bʰajate purā
   
hi dīpyamānā_iva   pāṇḍavān bʰajate purā /
Halfverse: c    
sādya lakṣmīs tvayā rājann   avāptā bʰrātr̥bʰiḥ saha
   
_adya lakṣmīs tvayā rājann   avāptā bʰrātr̥bʰiḥ saha / ՚

Verse: 5 
Halfverse: a    
indraprastʰa gate yāṃ tāṃ   dīpyamānāṃ yudʰiṣṭʰire
   
indraprastʰa gate yāṃ tāṃ   dīpyamānāṃ yudʰiṣṭʰire /
Halfverse: c    
apaśyāma śriyaṃ rājann   aciraṃ śokakarśitāḥ
   
apaśyāma śriyaṃ rājann   aciraṃ śoka-karśitāḥ / ՚

Verse: 6 
Halfverse: a    
tu buddʰibaleneyaṃ   rājñas tasmād yudʰiṣṭʰirāt
   
tu buddʰi-balena_iyaṃ   rājñas tasmād yudʰiṣṭʰirāt /
Halfverse: c    
tvayākṣiptā mahābāho   dīpyamāneva dr̥śyate
   
tvayā_ākṣiptā mahā-bāho   dīpyamānā_iva dr̥śyate / ՚ՙ

Verse: 7 
Halfverse: a    
tatʰaiva tava rājendra   rājānaḥ paravīrahan
   
tatʰaiva tava rāja_indra   rājānaḥ para-vīrahan /
Halfverse: c    
śāsane 'dʰiṣṭʰitāḥ sarve   kiṃ kurma iti vādinaḥ
   
śāsane_adʰiṣṭʰitāḥ sarve   kiṃ kurma\ iti vādinaḥ / ՚ՙ

Verse: 8 
Halfverse: a    
tavādya pr̥tʰivī rājan   nikʰilā sāgarāmbarā
   
tava_adya pr̥tʰivī rājan   nikʰilā sāgara_ambarā /
Halfverse: c    
saparvatavanā devī   sagrāma nagarākarā
   
saparvata-vanā devī   sagrāma nagara_ākarā /
Halfverse: e    
nānā vanoddeśavatī   pattanair upaśobʰitā
   
nānā vana_uddeśavatī   pattanair upaśobʰitā / ՚

Verse: 9 
Halfverse: a    
vandyamāno dvijai rājan   pūjyamānaś ca rājabʰiḥ
   
vandyamāno dvijai rājan   pūjyamānaś ca rājabʰiḥ /
Halfverse: c    
pauruṣād divi deveṣu   bʰrājase raśmivān iva
   
pauruṣād divi deveṣu   bʰrājase raśmivān iva / ՚

Verse: 10 
Halfverse: a    
rudrair iva yamo rājā   marudbʰir iva vāsavaḥ
   
rudrair iva yamo rājā   marudbʰir iva vāsavaḥ /
Halfverse: c    
kurubʰis tvaṃ vr̥to rājan   bʰāsi nakṣatrarāḍ iva
   
kurubʰis tvaṃ vr̥to rājan   bʰāsi nakṣatra-rāḍ iva / ՚10

Verse: 11 
Halfverse: a    
ye sma te nādriyante ''jñāṃ   nodvijante kadā ca na {!}
   
ye sma te na_ādriyante_ājñāṃ    a_udvijante kadā ca na / {!}
Halfverse: c    
paśyāmas tāñ śriyā hīnān   pāṇḍavān vanavāsinaḥ
   
paśyāmas tān śriyā hīnān   pāṇḍavān vana-vāsinaḥ / ՚

Verse: 12 
Halfverse: a    
śrūyante hi mahārāja   saro dvaitavanaṃ prati
   
śrūyante hi mahā-rāja   saro dvaitavanaṃ prati /
Halfverse: c    
vasantaḥ pāṇḍavāḥ sārdʰaṃ   brāhmaṇair vanavāsibʰiḥ
   
vasantaḥ pāṇḍavāḥ sārdʰaṃ   brāhmaṇair vana-vāsibʰiḥ / ՚

Verse: 13 
Halfverse: a    
sa prayāhi mahārāja   śriyā paramayā yutaḥ
   
sa prayāhi mahā-rāja   śriyā paramayā yutaḥ /
Halfverse: c    
pratapan pāṇḍuputrāṃs tvaṃ   raśmivān iva tejasā
   
pratapan pāṇḍu-putrāṃs tvaṃ   raśmivān iva tejasā / ՚

Verse: 14 
Halfverse: a    
stʰito rājye cyutān rājyāc   cʰriyā hīnāñ śriyā vr̥taḥ
   
stʰito rājye cyutān rājyāt   śriyā hīnān śriyā vr̥taḥ /
Halfverse: c    
asamr̥ddʰān samr̥ddʰārtʰaḥ   paśya pāṇḍusutān nr̥pa
   
asamr̥ddʰān samr̥ddʰa_artʰaḥ   paśya pāṇḍu-sutān nr̥pa / ՚

Verse: 15 
Halfverse: a    
mahābʰijana saṃpannaṃ   bʰadre mahati saṃstʰitam
   
mahā_abʰijana saṃpannaṃ   bʰadre mahati saṃstʰitam /
Halfverse: c    
pāṇḍavās tvābʰivīkṣantāṃ   yayātim iva nāhuṣam
   
pāṇḍavās tvā_abʰivīkṣantāṃ   yayātim iva nāhuṣam / ՚

Verse: 16 
Halfverse: a    
yāṃ śriyaṃ suhr̥daś caiva   durhr̥daś ca viśāṃ pate
   
yāṃ śriyaṃ suhr̥daś caiva   durhr̥daś ca viśāṃ pate /
Halfverse: c    
paśyanti puruṣe dīptāṃ    samartʰā bʰavaty uta
   
paśyanti puruṣe dīptāṃ    samartʰā bʰavaty uta / ՚

Verse: 17 
Halfverse: a    
samastʰo viṣamastʰān hi   durhr̥do yo 'bʰivīkṣate
   
samastʰo viṣamastʰān hi   durhr̥do yo_abʰivīkṣate /
Halfverse: c    
jagatīstʰān ivādristʰaḥ   kiṃ tataḥ paramaṃ sukʰam
   
jagatīstʰān iva_adristʰaḥ   kiṃ tataḥ paramaṃ sukʰam / ՚

Verse: 18 
Halfverse: a    
na putra dʰanalābʰena   na rājyenāpi vindati
   
na putra dʰana-lābʰena   na rājyena_api vindati /
Halfverse: c    
prītiṃ nr̥patiśārdūla   yām amitrāgʰa darśanāt
   
prītiṃ nr̥pati-śārdūla   yām amitra_agʰa darśanāt / ՚ՙ

Verse: 19 
Halfverse: a    
kiṃ nu tasya sukʰaṃ na syād   āśrame yo dʰanaṃjayam
   
kiṃ nu tasya sukʰaṃ na syād   āśrame yo dʰanaṃjayam /
Halfverse: c    
abʰivīkṣeta siddʰārtʰo   vakalājina vāsasam
   
abʰivīkṣeta siddʰa_artʰo   vakala_ajina vāsasam / ՚

Verse: 20 
Halfverse: a    
suvāsaso hi te bʰāryā   vakalājina vāsasam
   
suvāsaso hi te bʰāryā   vakala_ajina vāsasam /
Halfverse: c    
paśyantv asukʰitāṃ kr̥ṣṇāṃ    ca nirvidyatāṃ punaḥ
   
paśyantv asukʰitāṃ kr̥ṣṇāṃ    ca nirvidyatāṃ punaḥ /
Halfverse: e    
vinindatāṃ tatʰātmānaṃ   jīvitaṃ ca dʰanacyutā
   
vinindatāṃ tatʰā_ātmānaṃ   jīvitaṃ ca dʰana-cyutā / ՚20

Verse: 21 
Halfverse: a    
na tatʰā hi sabʰāmadʰye   tasyā bʰavitum arhati
   
na tatʰā hi sabʰā-madʰye   tasyā bʰavitum arhati /
Halfverse: c    
vaimanasya yatʰādr̥ṣṭvā   tava bʰāryāḥ svalaṃkr̥tāḥ
   
vaimanasya yatʰā-dr̥ṣṭvā   tava bʰāryāḥ sv-alaṃkr̥tāḥ / ՚ՙ

Verse: 22 
Halfverse: a    
evam uktvā tu rājānaṃ   karṇaḥ śakuninā saha
   
evam uktvā tu rājānaṃ   karṇaḥ śakuninā saha /
Halfverse: c    
tūṣṇīṃ babʰūvatur ubʰau   vākyānte janamejaya
   
tūṣṇīṃ babʰūvatur ubʰau   vākya_ante janamejaya / ՚E22



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.