TITUS
Mahabharata
Part No. 523
Chapter: 226
Adhyāya
226
Verse: 1
{Vaiśaṃpāyana
uvāca}
Halfverse: a
dʰr̥tarāṣṭrasya
tad
vākyaṃ
niśamya
saha
saubalaḥ
dʰr̥tarāṣṭrasya
tad
vākyaṃ
niśamya
saha
saubalaḥ
/
Halfverse: c
duryodʰanam
idaṃ
kāle
karṇo
vacanam
abravīt
duryodʰanam
idaṃ
kāle
karṇo
vacanam
abravīt
/
՚
Verse: 2
Halfverse: a
pravrājya
pāṇḍavān
vīrān
svena
vīryeṇa
bʰārata
pravrājya
pāṇḍavān
vīrān
svena
vīryeṇa
bʰārata
/
Halfverse: c
bʰuṅkṣvemāṃ
pr̥tʰivīm
eko
divaṃ
śambarahā
yatʰā
bʰuṅkṣva
_imāṃ
pr̥tʰivīm
eko
divaṃ
śambarahā
yatʰā
/
՚
Verse: 3
Halfverse: a
prācyāś
ca
dākṣiṇātyāś
ca
pratīcyodīcyavāsinaḥ
prācyāś
ca
dākṣiṇātyāś
ca
pratīcya
_udīcya-vāsinaḥ
/
Halfverse: c
kr̥tāḥ
karapradāḥ
sarve
rājānas
te
narādʰipa
kr̥tāḥ
kara-pradāḥ
sarve
rājānas
te
nara
_adʰipa
/
՚
Verse: 4
Halfverse: a
yā
hi
sā
dīpyamāneva
pāṇḍavān
bʰajate
purā
yā
hi
sā
dīpyamānā
_iva
pāṇḍavān
bʰajate
purā
/
Halfverse: c
sādya
lakṣmīs
tvayā
rājann
avāptā
bʰrātr̥bʰiḥ
saha
sā
_adya
lakṣmīs
tvayā
rājann
avāptā
bʰrātr̥bʰiḥ
saha
/
՚
Verse: 5
Halfverse: a
indraprastʰa
gate
yāṃ
tāṃ
dīpyamānāṃ
yudʰiṣṭʰire
indraprastʰa
gate
yāṃ
tāṃ
dīpyamānāṃ
yudʰiṣṭʰire
/
Halfverse: c
apaśyāma
śriyaṃ
rājann
aciraṃ
śokakarśitāḥ
apaśyāma
śriyaṃ
rājann
aciraṃ
śoka-karśitāḥ
/
՚
Verse: 6
Halfverse: a
sā
tu
buddʰibaleneyaṃ
rājñas
tasmād
yudʰiṣṭʰirāt
sā
tu
buddʰi-balena
_iyaṃ
rājñas
tasmād
yudʰiṣṭʰirāt
/
Halfverse: c
tvayākṣiptā
mahābāho
dīpyamāneva
dr̥śyate
tvayā
_ākṣiptā
mahā-bāho
dīpyamānā
_iva
dr̥śyate
/
՚ՙ
Verse: 7
Halfverse: a
tatʰaiva
tava
rājendra
rājānaḥ
paravīrahan
tatʰaiva
tava
rāja
_indra
rājānaḥ
para-vīrahan
/
Halfverse: c
śāsane
'dʰiṣṭʰitāḥ
sarve
kiṃ
kurma
iti
vādinaḥ
śāsane
_adʰiṣṭʰitāḥ
sarve
kiṃ
kurma\
iti
vādinaḥ
/
՚ՙ
Verse: 8
Halfverse: a
tavādya
pr̥tʰivī
rājan
nikʰilā
sāgarāmbarā
tava
_adya
pr̥tʰivī
rājan
nikʰilā
sāgara
_ambarā
/
Halfverse: c
saparvatavanā
devī
sagrāma
nagarākarā
saparvata-vanā
devī
sagrāma
nagara
_ākarā
/
Halfverse: e
nānā
vanoddeśavatī
pattanair
upaśobʰitā
nānā
vana
_uddeśavatī
pattanair
upaśobʰitā
/
՚
Verse: 9
Halfverse: a
vandyamāno
dvijai
rājan
pūjyamānaś
ca
rājabʰiḥ
vandyamāno
dvijai
rājan
pūjyamānaś
ca
rājabʰiḥ
/
Halfverse: c
pauruṣād
divi
deveṣu
bʰrājase
raśmivān
iva
pauruṣād
divi
deveṣu
bʰrājase
raśmivān
iva
/
՚
Verse: 10
Halfverse: a
rudrair
iva
yamo
rājā
marudbʰir
iva
vāsavaḥ
rudrair
iva
yamo
rājā
marudbʰir
iva
vāsavaḥ
/
Halfverse: c
kurubʰis
tvaṃ
vr̥to
rājan
bʰāsi
nakṣatrarāḍ
iva
kurubʰis
tvaṃ
vr̥to
rājan
bʰāsi
nakṣatra-rāḍ
iva
/
՚10
Verse: 11
Halfverse: a
ye
sma
te
nādriyante
''jñāṃ
nodvijante
kadā
ca
na
{!}
ye
sma
te
na
_ādriyante
_ājñāṃ
a
_udvijante
kadā
ca
na
/
{!}
Halfverse: c
paśyāmas
tāñ
śriyā
hīnān
pāṇḍavān
vanavāsinaḥ
paśyāmas
tān
śriyā
hīnān
pāṇḍavān
vana-vāsinaḥ
/
՚
Verse: 12
Halfverse: a
śrūyante
hi
mahārāja
saro
dvaitavanaṃ
prati
śrūyante
hi
mahā-rāja
saro
dvaitavanaṃ
prati
/
Halfverse: c
vasantaḥ
pāṇḍavāḥ
sārdʰaṃ
brāhmaṇair
vanavāsibʰiḥ
vasantaḥ
pāṇḍavāḥ
sārdʰaṃ
brāhmaṇair
vana-vāsibʰiḥ
/
՚
Verse: 13
Halfverse: a
sa
prayāhi
mahārāja
śriyā
paramayā
yutaḥ
sa
prayāhi
mahā-rāja
śriyā
paramayā
yutaḥ
/
Halfverse: c
pratapan
pāṇḍuputrāṃs
tvaṃ
raśmivān
iva
tejasā
pratapan
pāṇḍu-putrāṃs
tvaṃ
raśmivān
iva
tejasā
/
՚
Verse: 14
Halfverse: a
stʰito
rājye
cyutān
rājyāc
cʰriyā
hīnāñ
śriyā
vr̥taḥ
stʰito
rājye
cyutān
rājyāt
śriyā
hīnān
śriyā
vr̥taḥ
/
Halfverse: c
asamr̥ddʰān
samr̥ddʰārtʰaḥ
paśya
pāṇḍusutān
nr̥pa
asamr̥ddʰān
samr̥ddʰa
_artʰaḥ
paśya
pāṇḍu-sutān
nr̥pa
/
՚
Verse: 15
Halfverse: a
mahābʰijana
saṃpannaṃ
bʰadre
mahati
saṃstʰitam
mahā
_abʰijana
saṃpannaṃ
bʰadre
mahati
saṃstʰitam
/
Halfverse: c
pāṇḍavās
tvābʰivīkṣantāṃ
yayātim
iva
nāhuṣam
pāṇḍavās
tvā
_abʰivīkṣantāṃ
yayātim
iva
nāhuṣam
/
՚
Verse: 16
Halfverse: a
yāṃ
śriyaṃ
suhr̥daś
caiva
durhr̥daś
ca
viśāṃ
pate
yāṃ
śriyaṃ
suhr̥daś
caiva
durhr̥daś
ca
viśāṃ
pate
/
Halfverse: c
paśyanti
puruṣe
dīptāṃ
sā
samartʰā
bʰavaty
uta
paśyanti
puruṣe
dīptāṃ
sā
samartʰā
bʰavaty
uta
/
՚
Verse: 17
Halfverse: a
samastʰo
viṣamastʰān
hi
durhr̥do
yo
'bʰivīkṣate
samastʰo
viṣamastʰān
hi
durhr̥do
yo
_abʰivīkṣate
/
Halfverse: c
jagatīstʰān
ivādristʰaḥ
kiṃ
tataḥ
paramaṃ
sukʰam
jagatīstʰān
iva
_adristʰaḥ
kiṃ
tataḥ
paramaṃ
sukʰam
/
՚
Verse: 18
Halfverse: a
na
putra
dʰanalābʰena
na
rājyenāpi
vindati
na
putra
dʰana-lābʰena
na
rājyena
_api
vindati
/
Halfverse: c
prītiṃ
nr̥patiśārdūla
yām
amitrāgʰa
darśanāt
prītiṃ
nr̥pati-śārdūla
yām
amitra
_agʰa
darśanāt
/
՚ՙ
Verse: 19
Halfverse: a
kiṃ
nu
tasya
sukʰaṃ
na
syād
āśrame
yo
dʰanaṃjayam
kiṃ
nu
tasya
sukʰaṃ
na
syād
āśrame
yo
dʰanaṃjayam
/
Halfverse: c
abʰivīkṣeta
siddʰārtʰo
vakalājina
vāsasam
abʰivīkṣeta
siddʰa
_artʰo
vakala
_ajina
vāsasam
/
՚
Verse: 20
Halfverse: a
suvāsaso
hi
te
bʰāryā
vakalājina
vāsasam
suvāsaso
hi
te
bʰāryā
vakala
_ajina
vāsasam
/
Halfverse: c
paśyantv
asukʰitāṃ
kr̥ṣṇāṃ
sā
ca
nirvidyatāṃ
punaḥ
paśyantv
asukʰitāṃ
kr̥ṣṇāṃ
sā
ca
nirvidyatāṃ
punaḥ
/
Halfverse: e
vinindatāṃ
tatʰātmānaṃ
jīvitaṃ
ca
dʰanacyutā
vinindatāṃ
tatʰā
_ātmānaṃ
jīvitaṃ
ca
dʰana-cyutā
/
՚20
Verse: 21
Halfverse: a
na
tatʰā
hi
sabʰāmadʰye
tasyā
bʰavitum
arhati
na
tatʰā
hi
sabʰā-madʰye
tasyā
bʰavitum
arhati
/
Halfverse: c
vaimanasya
yatʰādr̥ṣṭvā
tava
bʰāryāḥ
svalaṃkr̥tāḥ
vaimanasya
yatʰā-dr̥ṣṭvā
tava
bʰāryāḥ
sv-alaṃkr̥tāḥ
/
՚ՙ
Verse: 22
Halfverse: a
evam
uktvā
tu
rājānaṃ
karṇaḥ
śakuninā
saha
evam
uktvā
tu
rājānaṃ
karṇaḥ
śakuninā
saha
/
Halfverse: c
tūṣṇīṃ
babʰūvatur
ubʰau
vākyānte
janamejaya
tūṣṇīṃ
babʰūvatur
ubʰau
vākya
_ante
janamejaya
/
՚E22
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.