TITUS
Mahabharata
Part No. 524
Previous part

Chapter: 227 
Adhyāya 227


Verse: 1  {Vaiśaṃpāyana uvāca}
Halfverse: a    
karṇasya vacanaṃ śrutvā   rājā duryodʰanas tadā
   
karṇasya vacanaṃ śrutvā   rājā duryodʰanas tadā /
Halfverse: c    
hr̥ṣṭo bʰūtvā punar dīna   idaṃ vacanam abravīt
   
hr̥ṣṭo bʰūtvā punar dīna idaṃ vacanam abravīt / ՚ՙ

Verse: 2 
Halfverse: a    
bravīṣi yad idaṃ karṇa   sarvaṃ me manasi stʰitam
   
bravīṣi yad idaṃ karṇa   sarvaṃ me manasi stʰitam /
Halfverse: c    
na tv abʰyanujñāṃ lapsyāmi   gamane yatra pāṇḍavāḥ
   
na tv abʰyanujñāṃ lapsyāmi   gamane yatra pāṇḍavāḥ / ՚

Verse: 3 
Halfverse: a    
paridevati tān vīrān   dʰr̥tarāṣṭro mahīpatiḥ
   
paridevati tān vīrān   dʰr̥tarāṣṭro mahī-patiḥ /
Halfverse: c    
manyate 'bʰyadʰikāṃś cāpi   tapoyogena pāṇḍavān
   
manyate_abʰyadʰikāṃś cāpi   tapas-yogena pāṇḍavān / ՚

Verse: 4 
Halfverse: a    
atʰa vāpy anubudʰyeta   nr̥po 'smākaṃ cikīrṣitam
   
atʰa vāpy anubudʰyeta   nr̥po_asmākaṃ cikīrṣitam /
Halfverse: c    
evam apy āyatiṃ rakṣan   nābʰyanujñātum arhati
   
evam apy āyatiṃ rakṣan   na_abʰyanujñātum arhati / ՚

Verse: 5 
Halfverse: a    
na hi dvaitavane kiṃ cid   vidyate 'nyat prayojanam
   
na hi dvaitavane kiṃcid   vidyate_anyat prayojanam /
Halfverse: c    
utsādanam r̥te teṣāṃ   vanastʰānāṃ mama dviṣām
   
utsādanam r̥te teṣāṃ   vanastʰānāṃ mama dviṣām / ՚ՙ

Verse: 6 
Halfverse: a    
jānāsi hi yatʰā kṣattā   dyūtakāla upastʰite
   
jānāsi hi yatʰā kṣattā   dyūta-kāla\ upastʰite / ՙ
Halfverse: c    
abravīd yac ca māṃ tvāṃ ca   saubalaṃ ca vacas tadā
   
abravīd yac ca māṃ tvāṃ ca   saubalaṃ ca vacas tadā / ՚

Verse: 7 
Halfverse: a    
tāni pūrvāṇi vākyāni   yac cānyat paridevitam
   
tāni pūrvāṇi vākyāni   yac ca_anyat paridevitam /
Halfverse: c    
vicintya nādʰigaccʰāmi   gamanāyetarāya
   
vicintya na_adʰigaccʰāmi   gamanāya_itarāya / ՚

Verse: 8 
Halfverse: a    
mamāpi hi mahān harṣo   yad ahaṃ bʰīma pʰalgunau
   
mama_api hi mahān harṣo   yad ahaṃ bʰīma pʰalgunau /
Halfverse: c    
kliṣṭāv araṇye paśyeyaṃ   kr̥ṣṇayā sahitāv iti
   
kliṣṭāv araṇye paśyeyaṃ   kr̥ṣṇayā sahitāv iti / ՚

Verse: 9 
Halfverse: a    
na tatʰā prāpnuyāṃ prītim   avāpya vasudʰām api
   
na tatʰā prāpnuyāṃ prītim   avāpya vasudʰām api /
Halfverse: c    
dr̥ṣṭvā yatʰā pāṇḍusutān   vallakājina vāsasaḥ
   
dr̥ṣṭvā yatʰā pāṇḍu-sutān   vallaka_ajina vāsasaḥ / ՚

Verse: 10 
Halfverse: a    
kiṃ nu syād adʰikaṃ tasmād   yad ahaṃ drupadātmajām
   
kiṃ nu syād adʰikaṃ tasmād   yad ahaṃ drupada_ātmajām /
Halfverse: c    
draupadīṃ karṇa paśyeyaṃ   kāṣāyavasanāṃ vane
   
draupadīṃ karṇa paśyeyaṃ   kāṣāya-vasanāṃ vane / ՚10

Verse: 11 
Halfverse: a    
yadi māṃ dʰarmarājaś ca   bʰīmasenaś ca pāṇḍavaḥ
   
yadi māṃ dʰarma-rājaś ca   bʰīmasenaś ca pāṇḍavaḥ /
Halfverse: c    
yuktaṃ paramayā lakṣmyā   paśyetāṃ jīvitaṃ bʰavet
   
yuktaṃ paramayā lakṣmyā   paśyetāṃ jīvitaṃ bʰavet / ՚ՙ

Verse: 12 
Halfverse: a    
upāyaṃ na tu paśyāmi   yena gaccʰema tad vanam
   
upāyaṃ na tu paśyāmi   yena gaccʰema tad vanam /
Halfverse: c    
yatʰā cābʰyanujānīyād   gaccʰantaṃ māṃ mahīpatiḥ
   
yatʰā ca_abʰyanujānīyād   gaccʰantaṃ māṃ mahī-patiḥ / ՚

Verse: 13 
Halfverse: a    
sa saubalena sahitas   tatʰā duḥśāsanena ca
   
sa saubalena sahitas   tatʰā duḥśāsanena ca /
Halfverse: c    
upāyaṃ paśya nipuṇaṃ   yena gaccʰema tad vanam
   
upāyaṃ paśya nipuṇaṃ   yena gaccʰema tad vanam / ՚

Verse: 14 
Halfverse: a    
aham apy adya niścitya   gamanāyetarāya
   
aham apy adya niścitya   gamanāya_itarāya /
Halfverse: c    
kālyam eva gamiṣyāmi   samīpaṃ pārtʰivasya ha
   
kālyam eva gamiṣyāmi   samīpaṃ pārtʰivasya ha / ՚

Verse: 15 
Halfverse: a    
mayi tatropaviṣṭe tu   bʰīṣme ca kurusattame
   
mayi tatra_upaviṣṭe tu   bʰīṣme ca kuru-sattame /
Halfverse: c    
upāyo yo bʰaved dr̥ṣṭas   taṃ brūyāḥ saha saubalaḥ
   
upāyo yo bʰaved dr̥ṣṭas   taṃ brūyāḥ saha saubalaḥ / ՚

Verse: 16 
Halfverse: a    
tato bʰīṣmasya rājñaś ca   niśamya gamanaṃ prati
   
tato bʰīṣmasya rājñaś ca   niśamya gamanaṃ prati /
Halfverse: c    
vyavasāyaṃ kariṣye 'ham   anunīya pitāmaham
   
vyavasāyaṃ kariṣye_aham   anunīya pitāmaham / ՚

Verse: 17 
Halfverse: a    
tatʰety uktvā tu te sarve   jagmur āvasatʰān prati
   
tatʰā_ity uktvā tu te sarve   jagmur āvasatʰān prati /
Halfverse: c    
vyuṣitāyāṃ rajanyāṃ tu   karṇo rājānam abʰyayāt
   
vyuṣitāyāṃ rajanyāṃ tu   karṇo rājānam abʰyayāt / ՚ՙ

Verse: 18 
Halfverse: a    
tato duryodʰanaṃ karṇaḥ   prahasann idam abravīt
   
tato duryodʰanaṃ karṇaḥ   prahasann idam abravīt /
Halfverse: c    
upāyaḥ paridr̥ṣṭo 'yaṃ   taṃ nibodʰa janeśvara
   
upāyaḥ paridr̥ṣṭo_ayaṃ   taṃ nibodʰa jana_īśvara / ՚

Verse: 19 
Halfverse: a    
gʰoṣā dvaitavane sarve   tvatpratīkṣā narādʰipa
   
gʰoṣā dvaitavane sarve   tvat-pratīkṣā nara_adʰipa /
Halfverse: c    
gʰoṣayātrāpadeśena   gamiṣyāmo na saṃśayaḥ
   
gʰoṣayātrā_apadeśena   gamiṣyāmo na saṃśayaḥ / ՚

Verse: 20 
Halfverse: a    
ucitaṃ hi sadā gantuṃ   gʰoṣayātrāṃ viśāṃ pate
   
ucitaṃ hi sadā gantuṃ   gʰoṣa-yātrāṃ viśāṃ pate /
Halfverse: c    
evaṃ ca tvāṃ pitā rājan   samanujñātum arhati
   
evaṃ ca tvāṃ pitā rājan   samanujñātum arhati / ՚20ՙ

Verse: 21 
Halfverse: a    
tatʰā katʰayamānau tau   gʰoṣayātrā viniścayam
   
tatʰā katʰayamānau tau   gʰoṣa-yātrā viniścayam /
Halfverse: c    
gāndʰārarājaḥ śakuniḥ   pratyuvāca hasann iva
   
gāndʰāra-rājaḥ śakuniḥ   pratyuvāca hasann iva / ՚

Verse: 22 
Halfverse: a    
upāyo 'yaṃ mayā dr̥ṣṭo   gamanāya nirāmayaḥ
   
upāyo_ayaṃ mayā dr̥ṣṭo   gamanāya nirāmayaḥ /
Halfverse: c    
anujñāsyati no rājā   codayiṣyati cāpy uta
   
anujñāsyati no rājā   codayiṣyati ca_apy uta / ՚

Verse: 23 
Halfverse: a    
gʰoṣā dvaitavane sarve   tvatpratīkṣā narādʰipa
   
gʰoṣā dvaitavane sarve   tvat-pratīkṣā nara_adʰipa /
Halfverse: c    
gʰoṣayātrāpadeśena   gamiṣyāmo na saṃśayaḥ
   
gʰoṣa-yātrā_apadeśena   gamiṣyāmo na saṃśayaḥ / ՚

Verse: 24 
Halfverse: a    
tataḥ prahasitāḥ sarve   te 'nyonyasya talān daduḥ
   
tataḥ prahasitāḥ sarve   te_anyonyasya talān daduḥ /
Halfverse: c    
tad eva ca viniścitya   dadr̥śuḥ kurusattamam
   
tad eva ca viniścitya   dadr̥śuḥ kuru-sattamam / ՚E24ՙ



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.