TITUS
Mahabharata
Part No. 524
Chapter: 227
Adhyāya
227
Verse: 1
{Vaiśaṃpāyana
uvāca}
Halfverse: a
karṇasya
vacanaṃ
śrutvā
rājā
duryodʰanas
tadā
karṇasya
vacanaṃ
śrutvā
rājā
duryodʰanas
tadā
/
Halfverse: c
hr̥ṣṭo
bʰūtvā
punar
dīna
idaṃ
vacanam
abravīt
hr̥ṣṭo
bʰūtvā
punar
dīna
idaṃ
vacanam
abravīt
/
՚ՙ
Verse: 2
Halfverse: a
bravīṣi
yad
idaṃ
karṇa
sarvaṃ
me
manasi
stʰitam
bravīṣi
yad
idaṃ
karṇa
sarvaṃ
me
manasi
stʰitam
/
Halfverse: c
na
tv
abʰyanujñāṃ
lapsyāmi
gamane
yatra
pāṇḍavāḥ
na
tv
abʰyanujñāṃ
lapsyāmi
gamane
yatra
pāṇḍavāḥ
/
՚
Verse: 3
Halfverse: a
paridevati
tān
vīrān
dʰr̥tarāṣṭro
mahīpatiḥ
paridevati
tān
vīrān
dʰr̥tarāṣṭro
mahī-patiḥ
/
Halfverse: c
manyate
'bʰyadʰikāṃś
cāpi
tapoyogena
pāṇḍavān
manyate
_abʰyadʰikāṃś
cāpi
tapas-yogena
pāṇḍavān
/
՚
Verse: 4
Halfverse: a
atʰa
vāpy
anubudʰyeta
nr̥po
'smākaṃ
cikīrṣitam
atʰa
vāpy
anubudʰyeta
nr̥po
_asmākaṃ
cikīrṣitam
/
Halfverse: c
evam
apy
āyatiṃ
rakṣan
nābʰyanujñātum
arhati
evam
apy
āyatiṃ
rakṣan
na
_abʰyanujñātum
arhati
/
՚
Verse: 5
Halfverse: a
na
hi
dvaitavane
kiṃ
cid
vidyate
'nyat
prayojanam
na
hi
dvaitavane
kiṃcid
vidyate
_anyat
prayojanam
/
Halfverse: c
utsādanam
r̥te
teṣāṃ
vanastʰānāṃ
mama
dviṣām
utsādanam
r̥te
teṣāṃ
vanastʰānāṃ
mama
dviṣām
/
՚ՙ
Verse: 6
Halfverse: a
jānāsi
hi
yatʰā
kṣattā
dyūtakāla
upastʰite
jānāsi
hi
yatʰā
kṣattā
dyūta-kāla\
upastʰite
/
ՙ
Halfverse: c
abravīd
yac
ca
māṃ
tvāṃ
ca
saubalaṃ
ca
vacas
tadā
abravīd
yac
ca
māṃ
tvāṃ
ca
saubalaṃ
ca
vacas
tadā
/
՚
Verse: 7
Halfverse: a
tāni
pūrvāṇi
vākyāni
yac
cānyat
paridevitam
tāni
pūrvāṇi
vākyāni
yac
ca
_anyat
paridevitam
/
Halfverse: c
vicintya
nādʰigaccʰāmi
gamanāyetarāya
vā
vicintya
na
_adʰigaccʰāmi
gamanāya
_itarāya
vā
/
՚
Verse: 8
Halfverse: a
mamāpi
hi
mahān
harṣo
yad
ahaṃ
bʰīma
pʰalgunau
mama
_api
hi
mahān
harṣo
yad
ahaṃ
bʰīma
pʰalgunau
/
Halfverse: c
kliṣṭāv
araṇye
paśyeyaṃ
kr̥ṣṇayā
sahitāv
iti
kliṣṭāv
araṇye
paśyeyaṃ
kr̥ṣṇayā
sahitāv
iti
/
՚
Verse: 9
Halfverse: a
na
tatʰā
prāpnuyāṃ
prītim
avāpya
vasudʰām
api
na
tatʰā
prāpnuyāṃ
prītim
avāpya
vasudʰām
api
/
Halfverse: c
dr̥ṣṭvā
yatʰā
pāṇḍusutān
vallakājina
vāsasaḥ
dr̥ṣṭvā
yatʰā
pāṇḍu-sutān
vallaka
_ajina
vāsasaḥ
/
՚
Verse: 10
Halfverse: a
kiṃ
nu
syād
adʰikaṃ
tasmād
yad
ahaṃ
drupadātmajām
kiṃ
nu
syād
adʰikaṃ
tasmād
yad
ahaṃ
drupada
_ātmajām
/
Halfverse: c
draupadīṃ
karṇa
paśyeyaṃ
kāṣāyavasanāṃ
vane
draupadīṃ
karṇa
paśyeyaṃ
kāṣāya-vasanāṃ
vane
/
՚10
Verse: 11
Halfverse: a
yadi
māṃ
dʰarmarājaś
ca
bʰīmasenaś
ca
pāṇḍavaḥ
yadi
māṃ
dʰarma-rājaś
ca
bʰīmasenaś
ca
pāṇḍavaḥ
/
Halfverse: c
yuktaṃ
paramayā
lakṣmyā
paśyetāṃ
jīvitaṃ
bʰavet
yuktaṃ
paramayā
lakṣmyā
paśyetāṃ
jīvitaṃ
bʰavet
/
՚ՙ
Verse: 12
Halfverse: a
upāyaṃ
na
tu
paśyāmi
yena
gaccʰema
tad
vanam
upāyaṃ
na
tu
paśyāmi
yena
gaccʰema
tad
vanam
/
Halfverse: c
yatʰā
cābʰyanujānīyād
gaccʰantaṃ
māṃ
mahīpatiḥ
yatʰā
ca
_abʰyanujānīyād
gaccʰantaṃ
māṃ
mahī-patiḥ
/
՚
Verse: 13
Halfverse: a
sa
saubalena
sahitas
tatʰā
duḥśāsanena
ca
sa
saubalena
sahitas
tatʰā
duḥśāsanena
ca
/
Halfverse: c
upāyaṃ
paśya
nipuṇaṃ
yena
gaccʰema
tad
vanam
upāyaṃ
paśya
nipuṇaṃ
yena
gaccʰema
tad
vanam
/
՚
Verse: 14
Halfverse: a
aham
apy
adya
niścitya
gamanāyetarāya
vā
aham
apy
adya
niścitya
gamanāya
_itarāya
vā
/
Halfverse: c
kālyam
eva
gamiṣyāmi
samīpaṃ
pārtʰivasya
ha
kālyam
eva
gamiṣyāmi
samīpaṃ
pārtʰivasya
ha
/
՚
Verse: 15
Halfverse: a
mayi
tatropaviṣṭe
tu
bʰīṣme
ca
kurusattame
mayi
tatra
_upaviṣṭe
tu
bʰīṣme
ca
kuru-sattame
/
Halfverse: c
upāyo
yo
bʰaved
dr̥ṣṭas
taṃ
brūyāḥ
saha
saubalaḥ
upāyo
yo
bʰaved
dr̥ṣṭas
taṃ
brūyāḥ
saha
saubalaḥ
/
՚
Verse: 16
Halfverse: a
tato
bʰīṣmasya
rājñaś
ca
niśamya
gamanaṃ
prati
tato
bʰīṣmasya
rājñaś
ca
niśamya
gamanaṃ
prati
/
Halfverse: c
vyavasāyaṃ
kariṣye
'ham
anunīya
pitāmaham
vyavasāyaṃ
kariṣye
_aham
anunīya
pitāmaham
/
՚
Verse: 17
Halfverse: a
tatʰety
uktvā
tu
te
sarve
jagmur
āvasatʰān
prati
tatʰā
_ity
uktvā
tu
te
sarve
jagmur
āvasatʰān
prati
/
Halfverse: c
vyuṣitāyāṃ
rajanyāṃ
tu
karṇo
rājānam
abʰyayāt
vyuṣitāyāṃ
rajanyāṃ
tu
karṇo
rājānam
abʰyayāt
/
՚ՙ
Verse: 18
Halfverse: a
tato
duryodʰanaṃ
karṇaḥ
prahasann
idam
abravīt
tato
duryodʰanaṃ
karṇaḥ
prahasann
idam
abravīt
/
Halfverse: c
upāyaḥ
paridr̥ṣṭo
'yaṃ
taṃ
nibodʰa
janeśvara
upāyaḥ
paridr̥ṣṭo
_ayaṃ
taṃ
nibodʰa
jana
_īśvara
/
՚
Verse: 19
Halfverse: a
gʰoṣā
dvaitavane
sarve
tvatpratīkṣā
narādʰipa
gʰoṣā
dvaitavane
sarve
tvat-pratīkṣā
nara
_adʰipa
/
Halfverse: c
gʰoṣayātrāpadeśena
gamiṣyāmo
na
saṃśayaḥ
gʰoṣayātrā
_apadeśena
gamiṣyāmo
na
saṃśayaḥ
/
՚
Verse: 20
Halfverse: a
ucitaṃ
hi
sadā
gantuṃ
gʰoṣayātrāṃ
viśāṃ
pate
ucitaṃ
hi
sadā
gantuṃ
gʰoṣa-yātrāṃ
viśāṃ
pate
/
Halfverse: c
evaṃ
ca
tvāṃ
pitā
rājan
samanujñātum
arhati
evaṃ
ca
tvāṃ
pitā
rājan
samanujñātum
arhati
/
՚20ՙ
Verse: 21
Halfverse: a
tatʰā
katʰayamānau
tau
gʰoṣayātrā
viniścayam
tatʰā
katʰayamānau
tau
gʰoṣa-yātrā
viniścayam
/
Halfverse: c
gāndʰārarājaḥ
śakuniḥ
pratyuvāca
hasann
iva
gāndʰāra-rājaḥ
śakuniḥ
pratyuvāca
hasann
iva
/
՚
Verse: 22
Halfverse: a
upāyo
'yaṃ
mayā
dr̥ṣṭo
gamanāya
nirāmayaḥ
upāyo
_ayaṃ
mayā
dr̥ṣṭo
gamanāya
nirāmayaḥ
/
Halfverse: c
anujñāsyati
no
rājā
codayiṣyati
cāpy
uta
anujñāsyati
no
rājā
codayiṣyati
ca
_apy
uta
/
՚
Verse: 23
Halfverse: a
gʰoṣā
dvaitavane
sarve
tvatpratīkṣā
narādʰipa
gʰoṣā
dvaitavane
sarve
tvat-pratīkṣā
nara
_adʰipa
/
Halfverse: c
gʰoṣayātrāpadeśena
gamiṣyāmo
na
saṃśayaḥ
gʰoṣa-yātrā
_apadeśena
gamiṣyāmo
na
saṃśayaḥ
/
՚
Verse: 24
Halfverse: a
tataḥ
prahasitāḥ
sarve
te
'nyonyasya
talān
daduḥ
tataḥ
prahasitāḥ
sarve
te
_anyonyasya
talān
daduḥ
/
Halfverse: c
tad
eva
ca
viniścitya
dadr̥śuḥ
kurusattamam
tad
eva
ca
viniścitya
dadr̥śuḥ
kuru-sattamam
/
՚E24ՙ
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.