TITUS
Mahabharata
Part No. 525
Previous part

Chapter: 228 
Adhyāya 228


Verse: 1  {Vaiśaṃpāyana uvāca}
Halfverse: a    
dʰr̥tarāṣṭraṃ tataḥ sarve   dadr̥śur janamejaya
   
dʰr̥tarāṣṭraṃ tataḥ sarve   dadr̥śur janamejaya / ՙ
Halfverse: c    
pr̥ṣṭvā sukʰam atʰo rājñaḥ   pr̥ṣṭvā rājñā ca bʰārata
   
pr̥ṣṭvā sukʰam atʰo rājñaḥ   pr̥ṣṭvā rājñā ca bʰārata / ՚

Verse: 2 
Halfverse: a    
tatas tair vihitaḥ pūrvaṃ   samaṅgo nāma ballavaḥ
   
tatas tair vihitaḥ pūrvaṃ   samaṅgo nāma ballavaḥ / ՙ
Halfverse: c    
samīpastʰās tadā gāvo   dʰr̥tarāṣṭre nyavedayat
   
samīpastʰās tadā gāvo   dʰr̥tarāṣṭre nyavedayat / ՚

Verse: 3 
Halfverse: a    
anantaraṃ ca rādʰeyaḥ   śakuniś ca viśāṃ pate
   
anantaraṃ ca rādʰeyaḥ   śakuniś ca viśāṃ pate /
Halfverse: c    
āhatuḥ pārtʰivaśreṣṭʰaṃ   dʰr̥tarāṣṭraṃ janādʰipam
   
āhatuḥ pārtʰiva-śreṣṭʰaṃ   dʰr̥tarāṣṭraṃ jana_adʰipam / ՚

Verse: 4 
Halfverse: a    
ramaṇīyeṣu deśeṣu   gʰoṣāḥ saṃprati kaurava
   
ramaṇīyeṣu deśeṣu   gʰoṣāḥ saṃprati kaurava /
Halfverse: c    
smāraṇā samayaḥ prāpto   vatsānām api cāṅkanam
   
smāraṇā samayaḥ prāpto   vatsānām api ca_aṅkanam / ՚

Verse: 5 
Halfverse: a    
mr̥gayā cocitā rājann   asmin kāle sutasya te
   
mr̥gayā ca_ucitā rājann   asmin kāle sutasya te /
Halfverse: c    
duryodʰanasya gamanaṃ   tvam anujñātum arhasi
   
duryodʰanasya gamanaṃ   tvam anujñātum arhasi / ՚

Verse: 6 
{Dʰr̥tarāṣṭra uvāca}
Halfverse: a    
mr̥gayā śobʰanā tāta   gavāṃ ca samavekṣaṇam
   
mr̥gayā śobʰanā tāta   gavāṃ ca samavekṣaṇam /
Halfverse: c    
viśrambʰas tu na gantavyo   ballavānām iti smare
   
viśrambʰas tu na gantavyo   ballavānām iti smare / ՚

Verse: 7 
Halfverse: a    
te tu tatra naravyāgʰrāḥ   samīpa iti naḥ śrutam
   
te tu tatra nara-vyāgʰrāḥ   samīpa\ iti naḥ śrutam / ՙ
Halfverse: c    
ato nābʰyanujānāmi   gamanaṃ tatra vaḥ svayam
   
ato na_abʰyanujānāmi   gamanaṃ tatra vaḥ svayam / ՚

Verse: 8 
Halfverse: a    
cʰadmanā nirjitās te hi   karśitāś ca mahāvane
   
cʰadmanā nirjitās te hi   karśitāś ca mahā-vane /
Halfverse: c    
taponityāś ca rādʰeya   samartʰāś ca mahāratʰāḥ
   
tapas-nityāś ca rādʰeya   samartʰāś ca mahā-ratʰāḥ / ՚

Verse: 9 
Halfverse: a    
dʰarmarājo na saṃkrudʰyed   bʰīmasenas tv amarṣaṇaḥ
   
dʰarma-rājo na saṃkrudʰyed   bʰīmasenas tv amarṣaṇaḥ /
Halfverse: c    
yajñasenasya duhitā   teja eva tu kevalam
   
yajñasenasya duhitā   teja\ eva tu kevalam / ՚ՙ

Verse: 10 
Halfverse: a    
yūyaṃ cāpy aparādʰyeyur   darpamohasamanvitāḥ
   
yūyaṃ ca_apy aparādʰyeyur   darpa-moha-samanvitāḥ /
Halfverse: c    
tato vinirdaheyus te   tapasā hi samanvitāḥ
   
tato vinirdaheyus te   tapasā hi samanvitāḥ / ՚10

Verse: 11 
Halfverse: a    
atʰa sāyudʰā vīrā   manunābʰipariplutāḥ
   
atʰa sa_āyudʰā vīrā   manunā_abʰipariplutāḥ /
Halfverse: c    
sahitā baddʰanistriṃśā   daheyuḥ śastratejasā
   
sahitā baddʰa-nistriṃśā   daheyuḥ śastra-tejasā / ՚

Verse: 12 
Halfverse: a    
atʰa yūyaṃ bahutvāt tān   ārabʰadʰvaṃ katʰaṃ cana
   
atʰa yūyaṃ bahutvāt tān   ārabʰadʰvaṃ katʰaṃcana /
Halfverse: c    
anāryaṃ paramaṃ taḥ syād   aśakyaṃ tac ca me matam
   
anāryaṃ paramaṃ taḥ syād   aśakyaṃ tac ca me matam / ՚

Verse: 13 
Halfverse: a    
uṣito hi mahābāhur   indraloke dʰanaṃjayaḥ
   
uṣito hi mahā-bāhur   indra-loke dʰanaṃjayaḥ /
Halfverse: c    
divyāny astrāṇy avāpyātʰa   tataḥ pratyāgato vanam
   
divyāny astrāṇy avāpya_atʰa   tataḥ pratyāgato vanam / ՚

Verse: 14 
Halfverse: a    
akr̥tāstreṇa pr̥tʰivī   jitā bībʰatsunā purā
   
akr̥ta_astreṇa pr̥tʰivī   jitā bībʰatsunā purā /
Halfverse: c    
kiṃ punaḥ sa kr̥tāstro 'dya   na hanyād vo mahāratʰaḥ
   
kiṃ punaḥ sa kr̥ta_astro_adya   na hanyād vo mahā-ratʰaḥ / ՚

Verse: 15 
Halfverse: a    
atʰa madvaco śrutvā   tatra yattā bʰaviṣyatʰa
   
atʰa mat-vaco śrutvā   tatra yattā bʰaviṣyatʰa /
Halfverse: c    
udvignavāso viśrambʰād   duḥkʰaṃ tatra bʰaviṣyati
   
udvigna-vāso viśrambʰād   duḥkʰaṃ tatra bʰaviṣyati / ՚

Verse: 16 
Halfverse: a    
atʰa sainikāḥ ke cid   apakuryur yudʰiṣṭʰire
   
atʰa sainikāḥ kecid   apakuryur yudʰiṣṭʰire /
Halfverse: c    
tad abuddʰi kr̥taṃ karma   doṣam utpādayec ca vaḥ
   
tad abuddʰi kr̥taṃ karma   doṣam utpādayec ca vaḥ / ՚

Verse: 17 
Halfverse: a    
tasmād gaccʰantu puruṣāḥ   smāraṇāyāpta kāriṇaḥ
   
tasmād gaccʰantu puruṣāḥ   smāraṇāya_āpta kāriṇaḥ /
Halfverse: c    
na svayaṃ tatra gamanaṃ   rocaye tava bʰārata
   
na svayaṃ tatra gamanaṃ   rocaye tava bʰārata / ՚

Verse: 18 
{Śakunir uvāca}
Halfverse: a    
dʰarmajñaḥ pāṇḍavo jyeṣṭʰaḥ   pratijñātaṃ ca saṃsadi
   
dʰarmajñaḥ pāṇḍavo jyeṣṭʰaḥ   pratijñātaṃ ca saṃsadi /
Halfverse: c    
tena dvādaśa varṣāṇi   vastavyānīti bʰārata
   
tena dvādaśa varṣāṇi   vastavyāni_iti bʰārata / ՚

Verse: 19 
Halfverse: a    
anuvr̥ttāś ca te sarve   pāṇḍavā dʰarmacāriṇaḥ
   
anuvr̥ttāś ca te sarve   pāṇḍavā dʰarma-cāriṇaḥ /
Halfverse: c    
yudʰiṣṭʰiraś ca kaunteyo   na naḥ kopaṃ kariṣyati
   
yudʰiṣṭʰiraś ca kaunteyo   na naḥ kopaṃ kariṣyati / ՚

Verse: 20 
Halfverse: a    
mr̥gayāṃ caiva no gantum   iccʰā saṃvardʰate bʰr̥śam
   
mr̥gayāṃ ca_eva no gantum   iccʰā saṃvardʰate bʰr̥śam /
Halfverse: c    
smāraṇaṃ ca cikīrṣāmo   na tu pāṇḍava darśanam
   
smāraṇaṃ ca cikīrṣāmo   na tu pāṇḍava darśanam / ՚20

Verse: 21 
Halfverse: a    
na cānārya samācāraḥ   kaś cit tatra bʰaviṣyati
   
na ca_anārya samācāraḥ   kaścit tatra bʰaviṣyati /
Halfverse: c    
na ca tatra gamiṣyāmo   yatra teṣāṃ pratiśrayaḥ
   
na ca tatra gamiṣyāmo   yatra teṣāṃ pratiśrayaḥ / ՚

Verse: 22 
{Vaiśaṃpāyana uvāca}
Halfverse: a    
evam uktaḥ śakuninā   dʰr̥tarāṣṭro janeśvaraḥ
   
evam uktaḥ śakuninā   dʰr̥tarāṣṭro jana_īśvaraḥ /
Halfverse: c    
duryodʰanaṃ sahāmātyam   anujajñe na kāmataḥ
   
duryodʰanaṃ saha_amātyam   anujajñe na kāmataḥ / ՚ՙ

Verse: 23 
Halfverse: a    
anujñātas tu gāndʰāriḥ   karṇena sahitas tadā
   
anujñātas tu gāndʰāriḥ   karṇena sahitas tadā /
Halfverse: c    
niryayau bʰarataśreṣṭʰo   balena mahatā vr̥taḥ
   
niryayau bʰarata-śreṣṭʰo   balena mahatā vr̥taḥ / ՚

Verse: 24 
Halfverse: a    
duḥśāsanena ca tatʰā   saubalena ca devinā
   
duḥśāsanena ca tatʰā   saubalena ca devinā /
Halfverse: c    
saṃvr̥to bʰrātr̥bʰiś cānyaiḥ   strībʰiś cāpi sahasraśaḥ
   
saṃvr̥to bʰrātr̥bʰiś ca_anyaiḥ   strībʰiś ca_api sahasraśaḥ / ՚

Verse: 25 
Halfverse: a    
taṃ niryāntaṃ mahābāhuṃ   draṣṭuṃ dvaitavanaṃ saraḥ
   
taṃ niryāntaṃ mahā-bāhuṃ   draṣṭuṃ dvaitavanaṃ saraḥ /
Halfverse: c    
paurāś cānuyayuḥ sarve   saha dārā vanaṃ ca tat
   
paurāś ca_anuyayuḥ sarve   saha dārā vanaṃ ca tat / ՚

Verse: 26 
Halfverse: a    
aṣṭau ratʰasahasrāṇi   trīṇi nāgāyutāni ca
   
aṣṭau ratʰa-sahasrāṇi   trīṇi nāga_ayutāni ca /
Halfverse: c    
pattayo bahusāhasrā   hayāś ca navatiḥ śatāḥ
   
pattayo bahu-sāhasrā   hayāś ca navatiḥ śatāḥ / ՚ՙ

Verse: 27 
Halfverse: a    
śakaṭāpaṇa veśyāś ca   vaṇijo bandinas tatʰā
   
śakaṭa_āpaṇa veśyāś ca   vaṇijo bandinas tatʰā /
Halfverse: c    
narāś ca mr̥gayā śīlāḥ   śataśo 'tʰa sahasraśaḥ
   
narāś ca mr̥gayā śīlāḥ   śataśo_atʰa sahasraśaḥ / ՚

Verse: 28 
Halfverse: a    
tataḥ prayāṇe nr̥pateḥ   sumahān abʰavat svanaḥ
   
tataḥ prayāṇe nr̥pateḥ   sumahān abʰavat svanaḥ / ՙ
Halfverse: c    
prāvr̥ṣīva mahāvāyor   uddʰatasya viśāṃ pate
   
prāvr̥ṣi_iva mahā-vāyor   uddʰatasya viśāṃ pate / ՚ՙ

Verse: 29 
Halfverse: a    
gavyūti mātre nyavasad   rājā duryodʰanas tadā
   
gavyūti mātre nyavasad   rājā duryodʰanas tadā /
Halfverse: c    
prayāto vāhanaiḥ sarvais   tato dvaitavanaṃ saraḥ
   
prayāto vāhanaiḥ sarvais   tato dvaitavanaṃ saraḥ / ՚E29



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.