TITUS
Mahabharata
Part No. 525
Chapter: 228
Adhyāya
228
Verse: 1
{Vaiśaṃpāyana
uvāca}
Halfverse: a
dʰr̥tarāṣṭraṃ
tataḥ
sarve
dadr̥śur
janamejaya
dʰr̥tarāṣṭraṃ
tataḥ
sarve
dadr̥śur
janamejaya
/
ՙ
Halfverse: c
pr̥ṣṭvā
sukʰam
atʰo
rājñaḥ
pr̥ṣṭvā
rājñā
ca
bʰārata
pr̥ṣṭvā
sukʰam
atʰo
rājñaḥ
pr̥ṣṭvā
rājñā
ca
bʰārata
/
՚
Verse: 2
Halfverse: a
tatas
tair
vihitaḥ
pūrvaṃ
samaṅgo
nāma
ballavaḥ
tatas
tair
vihitaḥ
pūrvaṃ
samaṅgo
nāma
ballavaḥ
/
ՙ
Halfverse: c
samīpastʰās
tadā
gāvo
dʰr̥tarāṣṭre
nyavedayat
samīpastʰās
tadā
gāvo
dʰr̥tarāṣṭre
nyavedayat
/
՚
Verse: 3
Halfverse: a
anantaraṃ
ca
rādʰeyaḥ
śakuniś
ca
viśāṃ
pate
anantaraṃ
ca
rādʰeyaḥ
śakuniś
ca
viśāṃ
pate
/
Halfverse: c
āhatuḥ
pārtʰivaśreṣṭʰaṃ
dʰr̥tarāṣṭraṃ
janādʰipam
āhatuḥ
pārtʰiva-śreṣṭʰaṃ
dʰr̥tarāṣṭraṃ
jana
_adʰipam
/
՚
Verse: 4
Halfverse: a
ramaṇīyeṣu
deśeṣu
gʰoṣāḥ
saṃprati
kaurava
ramaṇīyeṣu
deśeṣu
gʰoṣāḥ
saṃprati
kaurava
/
Halfverse: c
smāraṇā
samayaḥ
prāpto
vatsānām
api
cāṅkanam
smāraṇā
samayaḥ
prāpto
vatsānām
api
ca
_aṅkanam
/
՚
Verse: 5
Halfverse: a
mr̥gayā
cocitā
rājann
asmin
kāle
sutasya
te
mr̥gayā
ca
_ucitā
rājann
asmin
kāle
sutasya
te
/
Halfverse: c
duryodʰanasya
gamanaṃ
tvam
anujñātum
arhasi
duryodʰanasya
gamanaṃ
tvam
anujñātum
arhasi
/
՚
Verse: 6
{Dʰr̥tarāṣṭra
uvāca}
Halfverse: a
mr̥gayā
śobʰanā
tāta
gavāṃ
ca
samavekṣaṇam
mr̥gayā
śobʰanā
tāta
gavāṃ
ca
samavekṣaṇam
/
Halfverse: c
viśrambʰas
tu
na
gantavyo
ballavānām
iti
smare
viśrambʰas
tu
na
gantavyo
ballavānām
iti
smare
/
՚
Verse: 7
Halfverse: a
te
tu
tatra
naravyāgʰrāḥ
samīpa
iti
naḥ
śrutam
te
tu
tatra
nara-vyāgʰrāḥ
samīpa\
iti
naḥ
śrutam
/
ՙ
Halfverse: c
ato
nābʰyanujānāmi
gamanaṃ
tatra
vaḥ
svayam
ato
na
_abʰyanujānāmi
gamanaṃ
tatra
vaḥ
svayam
/
՚
Verse: 8
Halfverse: a
cʰadmanā
nirjitās
te
hi
karśitāś
ca
mahāvane
cʰadmanā
nirjitās
te
hi
karśitāś
ca
mahā-vane
/
Halfverse: c
taponityāś
ca
rādʰeya
samartʰāś
ca
mahāratʰāḥ
tapas-nityāś
ca
rādʰeya
samartʰāś
ca
mahā-ratʰāḥ
/
՚
Verse: 9
Halfverse: a
dʰarmarājo
na
saṃkrudʰyed
bʰīmasenas
tv
amarṣaṇaḥ
dʰarma-rājo
na
saṃkrudʰyed
bʰīmasenas
tv
amarṣaṇaḥ
/
Halfverse: c
yajñasenasya
duhitā
teja
eva
tu
kevalam
yajñasenasya
duhitā
teja\
eva
tu
kevalam
/
՚ՙ
Verse: 10
Halfverse: a
yūyaṃ
cāpy
aparādʰyeyur
darpamohasamanvitāḥ
yūyaṃ
ca
_apy
aparādʰyeyur
darpa-moha-samanvitāḥ
/
Halfverse: c
tato
vinirdaheyus
te
tapasā
hi
samanvitāḥ
tato
vinirdaheyus
te
tapasā
hi
samanvitāḥ
/
՚10
Verse: 11
Halfverse: a
atʰa
vā
sāyudʰā
vīrā
manunābʰipariplutāḥ
atʰa
vā
sa
_āyudʰā
vīrā
manunā
_abʰipariplutāḥ
/
Halfverse: c
sahitā
baddʰanistriṃśā
daheyuḥ
śastratejasā
sahitā
baddʰa-nistriṃśā
daheyuḥ
śastra-tejasā
/
՚
Verse: 12
Halfverse: a
atʰa
yūyaṃ
bahutvāt
tān
ārabʰadʰvaṃ
katʰaṃ
cana
atʰa
yūyaṃ
bahutvāt
tān
ārabʰadʰvaṃ
katʰaṃcana
/
Halfverse: c
anāryaṃ
paramaṃ
taḥ
syād
aśakyaṃ
tac
ca
me
matam
anāryaṃ
paramaṃ
taḥ
syād
aśakyaṃ
tac
ca
me
matam
/
՚
Verse: 13
Halfverse: a
uṣito
hi
mahābāhur
indraloke
dʰanaṃjayaḥ
uṣito
hi
mahā-bāhur
indra-loke
dʰanaṃjayaḥ
/
Halfverse: c
divyāny
astrāṇy
avāpyātʰa
tataḥ
pratyāgato
vanam
divyāny
astrāṇy
avāpya
_atʰa
tataḥ
pratyāgato
vanam
/
՚
Verse: 14
Halfverse: a
akr̥tāstreṇa
pr̥tʰivī
jitā
bībʰatsunā
purā
akr̥ta
_astreṇa
pr̥tʰivī
jitā
bībʰatsunā
purā
/
Halfverse: c
kiṃ
punaḥ
sa
kr̥tāstro
'dya
na
hanyād
vo
mahāratʰaḥ
kiṃ
punaḥ
sa
kr̥ta
_astro
_adya
na
hanyād
vo
mahā-ratʰaḥ
/
՚
Verse: 15
Halfverse: a
atʰa
vā
madvaco
śrutvā
tatra
yattā
bʰaviṣyatʰa
atʰa
vā
mat-vaco
śrutvā
tatra
yattā
bʰaviṣyatʰa
/
Halfverse: c
udvignavāso
viśrambʰād
duḥkʰaṃ
tatra
bʰaviṣyati
udvigna-vāso
viśrambʰād
duḥkʰaṃ
tatra
bʰaviṣyati
/
՚
Verse: 16
Halfverse: a
atʰa
vā
sainikāḥ
ke
cid
apakuryur
yudʰiṣṭʰire
atʰa
vā
sainikāḥ
kecid
apakuryur
yudʰiṣṭʰire
/
Halfverse: c
tad
abuddʰi
kr̥taṃ
karma
doṣam
utpādayec
ca
vaḥ
tad
abuddʰi
kr̥taṃ
karma
doṣam
utpādayec
ca
vaḥ
/
՚
Verse: 17
Halfverse: a
tasmād
gaccʰantu
puruṣāḥ
smāraṇāyāpta
kāriṇaḥ
tasmād
gaccʰantu
puruṣāḥ
smāraṇāya
_āpta
kāriṇaḥ
/
Halfverse: c
na
svayaṃ
tatra
gamanaṃ
rocaye
tava
bʰārata
na
svayaṃ
tatra
gamanaṃ
rocaye
tava
bʰārata
/
՚
Verse: 18
{Śakunir
uvāca}
Halfverse: a
dʰarmajñaḥ
pāṇḍavo
jyeṣṭʰaḥ
pratijñātaṃ
ca
saṃsadi
dʰarmajñaḥ
pāṇḍavo
jyeṣṭʰaḥ
pratijñātaṃ
ca
saṃsadi
/
Halfverse: c
tena
dvādaśa
varṣāṇi
vastavyānīti
bʰārata
tena
dvādaśa
varṣāṇi
vastavyāni
_iti
bʰārata
/
՚
Verse: 19
Halfverse: a
anuvr̥ttāś
ca
te
sarve
pāṇḍavā
dʰarmacāriṇaḥ
anuvr̥ttāś
ca
te
sarve
pāṇḍavā
dʰarma-cāriṇaḥ
/
Halfverse: c
yudʰiṣṭʰiraś
ca
kaunteyo
na
naḥ
kopaṃ
kariṣyati
yudʰiṣṭʰiraś
ca
kaunteyo
na
naḥ
kopaṃ
kariṣyati
/
՚
Verse: 20
Halfverse: a
mr̥gayāṃ
caiva
no
gantum
iccʰā
saṃvardʰate
bʰr̥śam
mr̥gayāṃ
ca
_eva
no
gantum
iccʰā
saṃvardʰate
bʰr̥śam
/
Halfverse: c
smāraṇaṃ
ca
cikīrṣāmo
na
tu
pāṇḍava
darśanam
smāraṇaṃ
ca
cikīrṣāmo
na
tu
pāṇḍava
darśanam
/
՚20
Verse: 21
Halfverse: a
na
cānārya
samācāraḥ
kaś
cit
tatra
bʰaviṣyati
na
ca
_anārya
samācāraḥ
kaścit
tatra
bʰaviṣyati
/
Halfverse: c
na
ca
tatra
gamiṣyāmo
yatra
teṣāṃ
pratiśrayaḥ
na
ca
tatra
gamiṣyāmo
yatra
teṣāṃ
pratiśrayaḥ
/
՚
Verse: 22
{Vaiśaṃpāyana
uvāca}
Halfverse: a
evam
uktaḥ
śakuninā
dʰr̥tarāṣṭro
janeśvaraḥ
evam
uktaḥ
śakuninā
dʰr̥tarāṣṭro
jana
_īśvaraḥ
/
Halfverse: c
duryodʰanaṃ
sahāmātyam
anujajñe
na
kāmataḥ
duryodʰanaṃ
saha
_amātyam
anujajñe
na
kāmataḥ
/
՚ՙ
Verse: 23
Halfverse: a
anujñātas
tu
gāndʰāriḥ
karṇena
sahitas
tadā
anujñātas
tu
gāndʰāriḥ
karṇena
sahitas
tadā
/
Halfverse: c
niryayau
bʰarataśreṣṭʰo
balena
mahatā
vr̥taḥ
niryayau
bʰarata-śreṣṭʰo
balena
mahatā
vr̥taḥ
/
՚
Verse: 24
Halfverse: a
duḥśāsanena
ca
tatʰā
saubalena
ca
devinā
duḥśāsanena
ca
tatʰā
saubalena
ca
devinā
/
Halfverse: c
saṃvr̥to
bʰrātr̥bʰiś
cānyaiḥ
strībʰiś
cāpi
sahasraśaḥ
saṃvr̥to
bʰrātr̥bʰiś
ca
_anyaiḥ
strībʰiś
ca
_api
sahasraśaḥ
/
՚
Verse: 25
Halfverse: a
taṃ
niryāntaṃ
mahābāhuṃ
draṣṭuṃ
dvaitavanaṃ
saraḥ
taṃ
niryāntaṃ
mahā-bāhuṃ
draṣṭuṃ
dvaitavanaṃ
saraḥ
/
Halfverse: c
paurāś
cānuyayuḥ
sarve
saha
dārā
vanaṃ
ca
tat
paurāś
ca
_anuyayuḥ
sarve
saha
dārā
vanaṃ
ca
tat
/
՚
Verse: 26
Halfverse: a
aṣṭau
ratʰasahasrāṇi
trīṇi
nāgāyutāni
ca
aṣṭau
ratʰa-sahasrāṇi
trīṇi
nāga
_ayutāni
ca
/
Halfverse: c
pattayo
bahusāhasrā
hayāś
ca
navatiḥ
śatāḥ
pattayo
bahu-sāhasrā
hayāś
ca
navatiḥ
śatāḥ
/
՚ՙ
Verse: 27
Halfverse: a
śakaṭāpaṇa
veśyāś
ca
vaṇijo
bandinas
tatʰā
śakaṭa
_āpaṇa
veśyāś
ca
vaṇijo
bandinas
tatʰā
/
Halfverse: c
narāś
ca
mr̥gayā
śīlāḥ
śataśo
'tʰa
sahasraśaḥ
narāś
ca
mr̥gayā
śīlāḥ
śataśo
_atʰa
sahasraśaḥ
/
՚
Verse: 28
Halfverse: a
tataḥ
prayāṇe
nr̥pateḥ
sumahān
abʰavat
svanaḥ
tataḥ
prayāṇe
nr̥pateḥ
sumahān
abʰavat
svanaḥ
/
ՙ
Halfverse: c
prāvr̥ṣīva
mahāvāyor
uddʰatasya
viśāṃ
pate
prāvr̥ṣi
_iva
mahā-vāyor
uddʰatasya
viśāṃ
pate
/
՚ՙ
Verse: 29
Halfverse: a
gavyūti
mātre
nyavasad
rājā
duryodʰanas
tadā
gavyūti
mātre
nyavasad
rājā
duryodʰanas
tadā
/
Halfverse: c
prayāto
vāhanaiḥ
sarvais
tato
dvaitavanaṃ
saraḥ
prayāto
vāhanaiḥ
sarvais
tato
dvaitavanaṃ
saraḥ
/
՚E29
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.