TITUS
Mahabharata
Part No. 526
Previous part

Chapter: 229 
Adhyāya 229


Verse: 1  {Vaiśaṃpāyana uvāca}
Halfverse: a    
atʰa duryodʰano rājā   tatra tatra vane vasan
   
atʰa duryodʰano rājā   tatra tatra vane vasan /
Halfverse: c    
jagāma gʰoṣān abʰitas   tatra cakre niveśanam
   
jagāma gʰoṣān abʰitas   tatra cakre niveśanam / ՚

Verse: 2 
Halfverse: a    
ramaṇīye samājñāte   sodake samahīruhe
   
ramaṇīye samājñāte   sa_udake samahīruhe / ՙ
Halfverse: c    
deśe sarvaguṇopete   cakrur āvasatʰaṃ narāḥ
   
deśe sarva-guṇa_upete   cakrur āvasatʰaṃ narāḥ / ՚

Verse: 3 
Halfverse: a    
tatʰaiva tat samīpastʰān   pr̥tʰag āvasatʰān bahūn
   
tatʰaiva tat samīpastʰān   pr̥tʰag āvasatʰān bahūn /
Halfverse: c    
karṇasya śakuneś caiva   bʰrātr̥̄ṇāṃ caiva sarvaśaḥ
   
karṇasya śakuneś caiva   bʰrātr̥̄ṇāṃ caiva sarvaśaḥ / ՚ՙ

Verse: 4 
Halfverse: a    
dadarśa sa tadā gāvaḥ   śataśo 'tʰa sahasraśaḥ
   
dadarśa sa tadā gāvaḥ   śataśo_atʰa sahasraśaḥ /
Halfverse: c    
aṅkair lakṣaiś ca tāḥ sarvā   lakṣayām āsa pārtʰivaḥ
   
aṅkair lakṣaiś ca tāḥ sarvā   lakṣayāmāsa pārtʰivaḥ / ՚ՙ

Verse: 5 
Halfverse: a    
aṅkayām āsa vatsāṃś ca   jajñe copasr̥tās tv api
   
aṅkayāmāsa vatsāṃś ca   jajñe ca_upasr̥tās tv api /
Halfverse: c    
bāla vatsāś ca gāvaḥ   kālayām āsa api
   
bāla vatsāś ca gāvaḥ   kālayāmāsa tā\ api / ՚ՙ

Verse: 6 
Halfverse: a    
atʰa sa smāraṇaṃ kr̥tvā   lakṣayitvā trihāyanān {!}
   
atʰa sa smāraṇaṃ kr̥tvā   lakṣayitvā trihāyanān / {!}
Halfverse: c    
vr̥to gopālakaiḥ prīto   vyaharat kurunandanaḥ
   
vr̥to gopālakaiḥ prīto   vyaharat kuru-nandanaḥ / ՚

Verse: 7 
Halfverse: a    
sa ca paurajanaḥ sarvaḥ   sainikāś ca sahasraśaḥ
   
sa ca paura-janaḥ sarvaḥ   sainikāś ca sahasraśaḥ /
Halfverse: c    
yatʰopajoṣaṃ cikrīḍur   vane tasmin yatʰāmarāḥ
   
yatʰā_upajoṣaṃ cikrīḍur   vane tasmin yatʰā_amarāḥ / ՚

Verse: 8 
Halfverse: a    
tato gopāḥ pragātāraḥ   kuśalā nr̥ttavādite
   
tato gopāḥ pragātāraḥ   kuśalā nr̥tta-vādite /
Halfverse: c    
dʰārtarāṣṭram upātiṣṭʰan   kanyāś caiva svalaṃkr̥tāḥ
   
dʰārtarāṣṭram upātiṣṭʰan   kanyāś caiva sv-alaṃkr̥tāḥ / ՚ՙ

Verse: 9 
Halfverse: a    
sa strīgaṇavr̥to rājā   prahr̥ṣṭaḥ pradadau vasu
   
sa strī-gaṇa-vr̥to rājā   prahr̥ṣṭaḥ pradadau vasu /
Halfverse: c    
tebʰyo yatʰārham annāni   pānāni vividʰāni ca
   
tebʰyo yatʰā_arham annāni   pānāni vividʰāni ca / ՚

Verse: 10 
Halfverse: a    
tatas te sahitāḥ sarve   tarakṣūn mahiṣān mr̥gān
   
tatas te sahitāḥ sarve   tarakṣūn mahiṣān mr̥gān /
Halfverse: c    
gavayarkṣa varāhāṃś ca   samantāt paryakālayan
   
gavaya-r̥kṣa varāhāṃś ca   samantāt paryakālayan / ՚10

Verse: 11 
Halfverse: a    
sa tāñ śarair vinirbʰindan   gajān badʰnan mahāvane
   
sa tān śarair vinirbʰindan   gajān badʰnan mahā-vane /
Halfverse: c    
ramaṇīyeṣu deśeṣu   grāhayām āsa vai mr̥gān
   
ramaṇīyeṣu deśeṣu   grāhayāmāsa vai mr̥gān / ՚

Verse: 12 
Halfverse: a    
gorasān upayuñjāna   upabʰogāṃś ca bʰārata
   
go-rasān upayuñjāna upabʰogāṃś ca bʰārata / ՙ
Halfverse: c    
paśyan suramaṇīyāni   puṣpitāni vanāni ca
   
paśyan suramaṇīyāni   puṣpitāni vanāni ca / ՚

Verse: 13 
Halfverse: a    
mattabʰramara juṣṭāni   barhiṇābʰirutāni ca
   
matta-bʰramara juṣṭāni   barhiṇa_abʰirutāni ca /
Halfverse: c    
agaccʰad ānupūrvyeṇa   puṇyaṃ dvaitavanaṃ saraḥ
   
agaccʰad ānupūrvyeṇa   puṇyaṃ dvaitavanaṃ saraḥ /
Halfverse: e    
r̥ddʰyā paramayā yukto   mahendra iva vajrabʰr̥t
   
r̥ddʰyā paramayā yukto   mahā_indra\ iva vajra-bʰr̥t / ՚ՙ

Verse: 14 
Halfverse: a    
yadr̥ccʰayā ca tad aho   dʰarmaputro yudʰiṣṭʰiraḥ
   
yadr̥ccʰayā ca tad aho   dʰarma-putro yudʰiṣṭʰiraḥ /
Halfverse: c    
īje rājarṣiyajñena   sadyaskena viśāṃ pate
   
īje rājarṣi-yajñena   sadyaskena viśāṃ pate /
Halfverse: e    
divyena vidʰinā rājā   vanyena kurusattamaḥ
   
divyena vidʰinā rājā   vanyena kuru-sattamaḥ / ՚

Verse: 15 
Halfverse: a    
kr̥tvā niveśam abʰitaḥ   sarasas tasya kauravaḥ
   
kr̥tvā niveśam abʰitaḥ   sarasas tasya kauravaḥ /
Halfverse: c    
draupadyā sahito dʰīmān   dʰarmapatnyā narādʰipaḥ
   
draupadyā sahito dʰīmān   dʰarma-patnyā nara_adʰipaḥ / ՚ՙ

Verse: 16 
Halfverse: a    
tato duryodʰanaḥ preṣyān   ādideśa sahānujaḥ
   
tato duryodʰanaḥ preṣyān   ādideśa saha_anujaḥ /
Halfverse: c    
ākrīḍāvasatʰāḥ kṣipraṃ   kriyantām iti bʰārata
   
ākrīḍa_āvasatʰāḥ kṣipraṃ   kriyantām iti bʰārata / ՚

Verse: 17 
Halfverse: a    
te tatʰety eva kauravyam   uktvā vacanakāriṇaḥ
   
te tatʰā_ity eva kauravyam   uktvā vacana-kāriṇaḥ /
Halfverse: c    
cikīrṣantas tadākrīḍāñ   jagmur dvaitavanaṃ saraḥ
   
cikīrṣantas tadā_ākrīḍān   jagmur dvaitavanaṃ saraḥ / ՚

Verse: 18 
Halfverse: a    
senāgraṃ dʰārtarāṣṭrasya   prāptaṃ dvaitavanaṃ saraḥ
   
senā_agraṃ dʰārtarāṣṭrasya   prāptaṃ dvaitavanaṃ saraḥ /
Halfverse: c    
praviśantaṃ vanadvāri   gandʰarvāḥ samavārayan
   
praviśantaṃ vana-dvāri   gandʰarvāḥ samavārayan / ՚

Verse: 19 
Halfverse: a    
tatra gandʰarvarājo vai   pūrvam eva viśāṃ pate
   
tatra gandʰarva-rājo vai   pūrvam eva viśāṃ pate /
Halfverse: c    
kuberabʰavanād rājann   ājagāma gaṇāvr̥taḥ
   
kubera-bʰavanād rājann   ājagāma gaṇa_āvr̥taḥ / ՚

Verse: 20 
Halfverse: a    
gaṇair apsarasāṃ caiva   tridaśānāṃ tatʰātmajaiḥ
   
gaṇair apsarasāṃ caiva   tridaśānāṃ tatʰā_ātmajaiḥ /
Halfverse: c    
vihāraśīlaḥ krīḍārtʰaṃ   tena tat saṃvr̥taṃ saraḥ
   
vihāra-śīlaḥ krīḍa_artʰaṃ   tena tat saṃvr̥taṃ saraḥ / ՚20

Verse: 21 
Halfverse: a    
tena tat saṃvr̥taṃ dr̥ṣṭvā   te rājaparicārakāḥ
   
tena tat saṃvr̥taṃ dr̥ṣṭvā   te rāja-paricārakāḥ /
Halfverse: c    
pratijagmus tato rājan   yatra duryodʰano nr̥paḥ
   
pratijagmus tato rājan   yatra duryodʰano nr̥paḥ / ՚

Verse: 22 
Halfverse: a    
sa tu teṣāṃ vaco śrutvā   sainikān yuddʰadurmadān
   
sa tu teṣāṃ vaco śrutvā   sainikān yuddʰa-durmadān /
Halfverse: c    
preṣayām āsa kauravya   utsārayata tān iti
   
preṣayāmāsa kauravya utsārayata tān iti / ՚ՙ

Verse: 23 
Halfverse: a    
tasya tad vacanaṃ śrutvā   rājñaḥ senāgrayāyinaḥ
   
tasya tad vacanaṃ śrutvā   rājñaḥ senā_agra-yāyinaḥ /
Halfverse: c    
saro dvaitavanaṃ gatvā   gandʰarvān idam abruvan
   
saro dvaitavanaṃ gatvā   gandʰarvān idam abruvan / ՚

Verse: 24 
Halfverse: a    
rājā duryodʰano nāma   dʰr̥tarāṣṭra suto balī
   
rājā duryodʰano nāma   dʰr̥tarāṣṭra suto balī /
Halfverse: c    
vijihīrṣur ihāyāti   tadartʰam apasarpata
   
vijihīrṣur iha_āyāti   tad-artʰam apasarpata / ՚

Verse: 25 
Halfverse: a    
evam uktās tu gandʰarvāḥ   prahasanto viśāṃ pate
   
evam uktās tu gandʰarvāḥ   prahasanto viśāṃ pate /
Halfverse: c    
pratyabruvaṃs tān puruṣān   idaṃ suparuṣaṃ vacaḥ
   
pratyabruvaṃs tān puruṣān   idaṃ suparuṣaṃ vacaḥ / ՚

Verse: 26 
Halfverse: a    
na cetayati vo rājā   mandabuddʰiḥ suyodʰanaḥ
   
na cetayati vo rājā   manda-buddʰiḥ suyodʰanaḥ /
Halfverse: c    
yo 'smān ājñāpayaty evaṃ   vaśyān iva divaukasaḥ
   
yo_asmān ājñāpayaty evaṃ   vaśyān iva diva_okasaḥ / ՚

Verse: 27 
Halfverse: a    
yūyaṃ mumūrṣavaś cāpi   mandaprajñā na saṃśayaḥ
   
yūyaṃ mumūrṣavaś ca_api   manda-prajñā na saṃśayaḥ /
Halfverse: c    
ye tasya vacanād evam   asmān brūta vicetasaḥ
   
ye tasya vacanād evam   asmān brūta vicetasaḥ / ՚

Verse: 28 
Halfverse: a    
gaccʰata tvaritāḥ sarve   yatra rājā sa kauravaḥ
   
gaccʰata tvaritāḥ sarve   yatra rājā sa kauravaḥ /
Halfverse: c    
dveṣyaṃ mādyaiva gaccʰadʰvaṃ   dʰarmarāja niveśanam
   
dveṣyaṃ _adya_eva gaccʰadʰvaṃ   dʰarma-rāja niveśanam / ՚

Verse: 29 
Halfverse: a    
evam uktās tu gandʰarvai   rājñaḥ senāgrayāyinaḥ
   
evam uktās tu gandʰarvai   rājñaḥ senā_agra-yāyinaḥ /
Halfverse: c    
saṃprādravanyato rājā   dʰr̥tarāṣṭra suto 'bʰavat {!}
   
saṃprādravanyato rājā   dʰr̥tarāṣṭra suto_abʰavat / ՚E29ՙ {!}



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.