TITUS
Mahabharata
Part No. 526
Chapter: 229
Adhyāya
229
Verse: 1
{Vaiśaṃpāyana
uvāca}
Halfverse: a
atʰa
duryodʰano
rājā
tatra
tatra
vane
vasan
atʰa
duryodʰano
rājā
tatra
tatra
vane
vasan
/
Halfverse: c
jagāma
gʰoṣān
abʰitas
tatra
cakre
niveśanam
jagāma
gʰoṣān
abʰitas
tatra
cakre
niveśanam
/
՚
Verse: 2
Halfverse: a
ramaṇīye
samājñāte
sodake
samahīruhe
ramaṇīye
samājñāte
sa
_udake
samahīruhe
/
ՙ
Halfverse: c
deśe
sarvaguṇopete
cakrur
āvasatʰaṃ
narāḥ
deśe
sarva-guṇa
_upete
cakrur
āvasatʰaṃ
narāḥ
/
՚
Verse: 3
Halfverse: a
tatʰaiva
tat
samīpastʰān
pr̥tʰag
āvasatʰān
bahūn
tatʰaiva
tat
samīpastʰān
pr̥tʰag
āvasatʰān
bahūn
/
Halfverse: c
karṇasya
śakuneś
caiva
bʰrātr̥̄ṇāṃ
caiva
sarvaśaḥ
karṇasya
śakuneś
caiva
bʰrātr̥̄ṇāṃ
caiva
sarvaśaḥ
/
՚ՙ
Verse: 4
Halfverse: a
dadarśa
sa
tadā
gāvaḥ
śataśo
'tʰa
sahasraśaḥ
dadarśa
sa
tadā
gāvaḥ
śataśo
_atʰa
sahasraśaḥ
/
Halfverse: c
aṅkair
lakṣaiś
ca
tāḥ
sarvā
lakṣayām
āsa
pārtʰivaḥ
aṅkair
lakṣaiś
ca
tāḥ
sarvā
lakṣayāmāsa
pārtʰivaḥ
/
՚ՙ
Verse: 5
Halfverse: a
aṅkayām
āsa
vatsāṃś
ca
jajñe
copasr̥tās
tv
api
aṅkayāmāsa
vatsāṃś
ca
jajñe
ca
_upasr̥tās
tv
api
/
Halfverse: c
bāla
vatsāś
ca
yā
gāvaḥ
kālayām
āsa
tā
api
bāla
vatsāś
ca
yā
gāvaḥ
kālayāmāsa
tā\
api
/
՚ՙ
Verse: 6
Halfverse: a
atʰa
sa
smāraṇaṃ
kr̥tvā
lakṣayitvā
trihāyanān
{!}
atʰa
sa
smāraṇaṃ
kr̥tvā
lakṣayitvā
trihāyanān
/
{!}
Halfverse: c
vr̥to
gopālakaiḥ
prīto
vyaharat
kurunandanaḥ
vr̥to
gopālakaiḥ
prīto
vyaharat
kuru-nandanaḥ
/
՚
Verse: 7
Halfverse: a
sa
ca
paurajanaḥ
sarvaḥ
sainikāś
ca
sahasraśaḥ
sa
ca
paura-janaḥ
sarvaḥ
sainikāś
ca
sahasraśaḥ
/
Halfverse: c
yatʰopajoṣaṃ
cikrīḍur
vane
tasmin
yatʰāmarāḥ
yatʰā
_upajoṣaṃ
cikrīḍur
vane
tasmin
yatʰā
_amarāḥ
/
՚
Verse: 8
Halfverse: a
tato
gopāḥ
pragātāraḥ
kuśalā
nr̥ttavādite
tato
gopāḥ
pragātāraḥ
kuśalā
nr̥tta-vādite
/
Halfverse: c
dʰārtarāṣṭram
upātiṣṭʰan
kanyāś
caiva
svalaṃkr̥tāḥ
dʰārtarāṣṭram
upātiṣṭʰan
kanyāś
caiva
sv-alaṃkr̥tāḥ
/
՚ՙ
Verse: 9
Halfverse: a
sa
strīgaṇavr̥to
rājā
prahr̥ṣṭaḥ
pradadau
vasu
sa
strī-gaṇa-vr̥to
rājā
prahr̥ṣṭaḥ
pradadau
vasu
/
Halfverse: c
tebʰyo
yatʰārham
annāni
pānāni
vividʰāni
ca
tebʰyo
yatʰā
_arham
annāni
pānāni
vividʰāni
ca
/
՚
Verse: 10
Halfverse: a
tatas
te
sahitāḥ
sarve
tarakṣūn
mahiṣān
mr̥gān
tatas
te
sahitāḥ
sarve
tarakṣūn
mahiṣān
mr̥gān
/
Halfverse: c
gavayarkṣa
varāhāṃś
ca
samantāt
paryakālayan
gavaya-r̥kṣa
varāhāṃś
ca
samantāt
paryakālayan
/
՚10
Verse: 11
Halfverse: a
sa
tāñ
śarair
vinirbʰindan
gajān
badʰnan
mahāvane
sa
tān
śarair
vinirbʰindan
gajān
badʰnan
mahā-vane
/
Halfverse: c
ramaṇīyeṣu
deśeṣu
grāhayām
āsa
vai
mr̥gān
ramaṇīyeṣu
deśeṣu
grāhayāmāsa
vai
mr̥gān
/
՚
Verse: 12
Halfverse: a
gorasān
upayuñjāna
upabʰogāṃś
ca
bʰārata
go-rasān
upayuñjāna
upabʰogāṃś
ca
bʰārata
/
ՙ
Halfverse: c
paśyan
suramaṇīyāni
puṣpitāni
vanāni
ca
paśyan
suramaṇīyāni
puṣpitāni
vanāni
ca
/
՚
Verse: 13
Halfverse: a
mattabʰramara
juṣṭāni
barhiṇābʰirutāni
ca
matta-bʰramara
juṣṭāni
barhiṇa
_abʰirutāni
ca
/
Halfverse: c
agaccʰad
ānupūrvyeṇa
puṇyaṃ
dvaitavanaṃ
saraḥ
agaccʰad
ānupūrvyeṇa
puṇyaṃ
dvaitavanaṃ
saraḥ
/
Halfverse: e
r̥ddʰyā
paramayā
yukto
mahendra
iva
vajrabʰr̥t
r̥ddʰyā
paramayā
yukto
mahā
_indra\
iva
vajra-bʰr̥t
/
՚ՙ
Verse: 14
Halfverse: a
yadr̥ccʰayā
ca
tad
aho
dʰarmaputro
yudʰiṣṭʰiraḥ
yadr̥ccʰayā
ca
tad
aho
dʰarma-putro
yudʰiṣṭʰiraḥ
/
Halfverse: c
īje
rājarṣiyajñena
sadyaskena
viśāṃ
pate
īje
rājarṣi-yajñena
sadyaskena
viśāṃ
pate
/
Halfverse: e
divyena
vidʰinā
rājā
vanyena
kurusattamaḥ
divyena
vidʰinā
rājā
vanyena
kuru-sattamaḥ
/
՚
Verse: 15
Halfverse: a
kr̥tvā
niveśam
abʰitaḥ
sarasas
tasya
kauravaḥ
kr̥tvā
niveśam
abʰitaḥ
sarasas
tasya
kauravaḥ
/
Halfverse: c
draupadyā
sahito
dʰīmān
dʰarmapatnyā
narādʰipaḥ
draupadyā
sahito
dʰīmān
dʰarma-patnyā
nara
_adʰipaḥ
/
՚ՙ
Verse: 16
Halfverse: a
tato
duryodʰanaḥ
preṣyān
ādideśa
sahānujaḥ
tato
duryodʰanaḥ
preṣyān
ādideśa
saha
_anujaḥ
/
Halfverse: c
ākrīḍāvasatʰāḥ
kṣipraṃ
kriyantām
iti
bʰārata
ākrīḍa
_āvasatʰāḥ
kṣipraṃ
kriyantām
iti
bʰārata
/
՚
Verse: 17
Halfverse: a
te
tatʰety
eva
kauravyam
uktvā
vacanakāriṇaḥ
te
tatʰā
_ity
eva
kauravyam
uktvā
vacana-kāriṇaḥ
/
Halfverse: c
cikīrṣantas
tadākrīḍāñ
jagmur
dvaitavanaṃ
saraḥ
cikīrṣantas
tadā
_ākrīḍān
jagmur
dvaitavanaṃ
saraḥ
/
՚
Verse: 18
Halfverse: a
senāgraṃ
dʰārtarāṣṭrasya
prāptaṃ
dvaitavanaṃ
saraḥ
senā
_agraṃ
dʰārtarāṣṭrasya
prāptaṃ
dvaitavanaṃ
saraḥ
/
Halfverse: c
praviśantaṃ
vanadvāri
gandʰarvāḥ
samavārayan
praviśantaṃ
vana-dvāri
gandʰarvāḥ
samavārayan
/
՚
Verse: 19
Halfverse: a
tatra
gandʰarvarājo
vai
pūrvam
eva
viśāṃ
pate
tatra
gandʰarva-rājo
vai
pūrvam
eva
viśāṃ
pate
/
Halfverse: c
kuberabʰavanād
rājann
ājagāma
gaṇāvr̥taḥ
kubera-bʰavanād
rājann
ājagāma
gaṇa
_āvr̥taḥ
/
՚
Verse: 20
Halfverse: a
gaṇair
apsarasāṃ
caiva
tridaśānāṃ
tatʰātmajaiḥ
gaṇair
apsarasāṃ
caiva
tridaśānāṃ
tatʰā
_ātmajaiḥ
/
Halfverse: c
vihāraśīlaḥ
krīḍārtʰaṃ
tena
tat
saṃvr̥taṃ
saraḥ
vihāra-śīlaḥ
krīḍa
_artʰaṃ
tena
tat
saṃvr̥taṃ
saraḥ
/
՚20
Verse: 21
Halfverse: a
tena
tat
saṃvr̥taṃ
dr̥ṣṭvā
te
rājaparicārakāḥ
tena
tat
saṃvr̥taṃ
dr̥ṣṭvā
te
rāja-paricārakāḥ
/
Halfverse: c
pratijagmus
tato
rājan
yatra
duryodʰano
nr̥paḥ
pratijagmus
tato
rājan
yatra
duryodʰano
nr̥paḥ
/
՚
Verse: 22
Halfverse: a
sa
tu
teṣāṃ
vaco
śrutvā
sainikān
yuddʰadurmadān
sa
tu
teṣāṃ
vaco
śrutvā
sainikān
yuddʰa-durmadān
/
Halfverse: c
preṣayām
āsa
kauravya
utsārayata
tān
iti
preṣayāmāsa
kauravya
utsārayata
tān
iti
/
՚ՙ
Verse: 23
Halfverse: a
tasya
tad
vacanaṃ
śrutvā
rājñaḥ
senāgrayāyinaḥ
tasya
tad
vacanaṃ
śrutvā
rājñaḥ
senā
_agra-yāyinaḥ
/
Halfverse: c
saro
dvaitavanaṃ
gatvā
gandʰarvān
idam
abruvan
saro
dvaitavanaṃ
gatvā
gandʰarvān
idam
abruvan
/
՚
Verse: 24
Halfverse: a
rājā
duryodʰano
nāma
dʰr̥tarāṣṭra
suto
balī
rājā
duryodʰano
nāma
dʰr̥tarāṣṭra
suto
balī
/
Halfverse: c
vijihīrṣur
ihāyāti
tadartʰam
apasarpata
vijihīrṣur
iha
_āyāti
tad-artʰam
apasarpata
/
՚
Verse: 25
Halfverse: a
evam
uktās
tu
gandʰarvāḥ
prahasanto
viśāṃ
pate
evam
uktās
tu
gandʰarvāḥ
prahasanto
viśāṃ
pate
/
Halfverse: c
pratyabruvaṃs
tān
puruṣān
idaṃ
suparuṣaṃ
vacaḥ
pratyabruvaṃs
tān
puruṣān
idaṃ
suparuṣaṃ
vacaḥ
/
՚
Verse: 26
Halfverse: a
na
cetayati
vo
rājā
mandabuddʰiḥ
suyodʰanaḥ
na
cetayati
vo
rājā
manda-buddʰiḥ
suyodʰanaḥ
/
Halfverse: c
yo
'smān
ājñāpayaty
evaṃ
vaśyān
iva
divaukasaḥ
yo
_asmān
ājñāpayaty
evaṃ
vaśyān
iva
diva
_okasaḥ
/
՚
Verse: 27
Halfverse: a
yūyaṃ
mumūrṣavaś
cāpi
mandaprajñā
na
saṃśayaḥ
yūyaṃ
mumūrṣavaś
ca
_api
manda-prajñā
na
saṃśayaḥ
/
Halfverse: c
ye
tasya
vacanād
evam
asmān
brūta
vicetasaḥ
ye
tasya
vacanād
evam
asmān
brūta
vicetasaḥ
/
՚
Verse: 28
Halfverse: a
gaccʰata
tvaritāḥ
sarve
yatra
rājā
sa
kauravaḥ
gaccʰata
tvaritāḥ
sarve
yatra
rājā
sa
kauravaḥ
/
Halfverse: c
dveṣyaṃ
mādyaiva
gaccʰadʰvaṃ
dʰarmarāja
niveśanam
dveṣyaṃ
mā
_adya
_eva
gaccʰadʰvaṃ
dʰarma-rāja
niveśanam
/
՚
Verse: 29
Halfverse: a
evam
uktās
tu
gandʰarvai
rājñaḥ
senāgrayāyinaḥ
evam
uktās
tu
gandʰarvai
rājñaḥ
senā
_agra-yāyinaḥ
/
Halfverse: c
saṃprādravanyato
rājā
dʰr̥tarāṣṭra
suto
'bʰavat
{!}
saṃprādravanyato
rājā
dʰr̥tarāṣṭra
suto
_abʰavat
/
՚E29ՙ
{!}
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.