TITUS
Mahabharata
Part No. 527
Chapter: 230
Adhyāya
230
Verse: 1
{Vaiśaṃpāyana
uvāca}
Halfverse: a
tatas
te
sahitāḥ
sarve
duryodʰanam
upāgaman
tatas
te
sahitāḥ
sarve
duryodʰanam
upāgaman
/
Halfverse: c
abruvaṃś
ca
mahārāja
yad
ūcuḥ
kauravaṃ
prati
abruvaṃś
ca
mahā-rāja
yad
ūcuḥ
kauravaṃ
prati
/
՚
Verse: 2
Halfverse: a
gandʰarvair
vārite
sainye
dʰārtarāṣṭraḥ
pratāpavān
gandʰarvair
vārite
sainye
dʰārtarāṣṭraḥ
pratāpavān
/
Halfverse: c
amarṣapūrṇaḥ
sainyāni
pratyabʰāṣata
bʰārata
amarṣa-pūrṇaḥ
sainyāni
pratyabʰāṣata
bʰārata
/
՚
Verse: 3
Halfverse: a
śāsatainān
adʰarmajñān
mama
vipriyakāriṇaḥ
śāsata
_enān
adʰarmajñān
mama
vipriya-kāriṇaḥ
/
Halfverse: c
yadi
prakrīḍito
devaiḥ
sarvaiḥ
saha
śatakratuḥ
yadi
prakrīḍito
devaiḥ
sarvaiḥ
saha
śatakratuḥ
/
՚
Verse: 4
Halfverse: a
duryodʰana
vaco
śrutvā
dʰārtarāṣṭrā
mahābalāḥ
duryodʰana
vaco
śrutvā
dʰārtarāṣṭrā
mahā-balāḥ
/
Halfverse: c
sarva
evābʰisaṃnaddʰā
yodʰāś
cāpi
sahasraśaḥ
sarva\
eva
_abʰisaṃnaddʰā
yodʰāś
ca
_api
sahasraśaḥ
/
՚ՙ
Verse: 5
Halfverse: a
tataḥ
pramatʰya
gandʰarvāṃs
tad
vanaṃ
viviśur
balāt
tataḥ
pramatʰya
gandʰarvāṃs
tad
vanaṃ
viviśur
balāt
/
Halfverse: c
siṃhanādena
mahatā
pūrayanto
diśo
daśa
siṃha-nādena
mahatā
pūrayanto
diśo
daśa
/
՚
Verse: 6
Halfverse: a
tato
'parair
avāryanta
gandʰarvaiḥ
kuru
sainikāḥ
tato
_aparair
avāryanta
gandʰarvaiḥ
kuru
sainikāḥ
/
Halfverse: c
te
vāryamāṇā
gandʰarvaiḥ
sāmnaiva
vasudʰādʰipa
te
vāryamāṇā
gandʰarvaiḥ
sāmnā
_eva
vasudʰā
_adʰipa
/
ՙq
Halfverse: e
tān
anādr̥tya
gandʰarvāṃs
tad
vanaṃ
viviśur
mahat
tān
anādr̥tya
gandʰarvāṃs
tad
vanaṃ
viviśur
mahat
/
՚
Verse: 7
Halfverse: a
yadā
vācā
na
tiṣṭʰanti
dʰārtarāṣṭrāḥ
sarājakāḥ
yadā
vācā
na
tiṣṭʰanti
dʰārtarāṣṭrāḥ
sarājakāḥ
/
Halfverse: c
tatas
te
kʰecarāḥ
sarve
citrasene
nyavedayan
tatas
te
kʰecarāḥ
sarve
citrasene
nyavedayan
/
՚
Verse: 8
Halfverse: a
gandʰarvarājas
tān
sarvān
abravīt
kauravān
prati
gandʰarva-rājas
tān
sarvān
abravīt
kauravān
prati
/
Halfverse: c
anāryāñ
śāsatety
evaṃ
citraseno
'tyamarṣaṇaḥ
anāryān
śāsata
_ity
evaṃ
citraseno
_atyamarṣaṇaḥ
/
՚
Verse: 9
Halfverse: a
anujñātās
tu
gandʰarvāś
citrasenena
bʰārata
anujñātās
tu
gandʰarvāś
citrasenena
bʰārata
/
Halfverse: c
pragr̥hītāyudʰāḥ
sarve
dʰārtarāṣṭrān
abʰidravan
pragr̥hīta
_āyudʰāḥ
sarve
dʰārtarāṣṭrān
abʰidravan
/
՚
Verse: 10
Halfverse: a
tān
dr̥ṣṭvā
patataḥ
śīgʰrān
gandʰarvān
udyatāyudʰān
tān
dr̥ṣṭvā
patataḥ
śīgʰrān
gandʰarvān
udyata
_āyudʰān
/
Halfverse: c
sarve
te
prādravan
saṃkʰye
dʰārtarāṣṭrasya
paśyataḥ
sarve
te
prādravan
saṃkʰye
dʰārtarāṣṭrasya
paśyataḥ
/
՚10
Verse: 11
Halfverse: a
tān
dr̥ṣṭvā
dravataḥ
sarvān
dʰārtarāṣṭrān
parāṅmukʰān
tān
dr̥ṣṭvā
dravataḥ
sarvān
dʰārtarāṣṭrān
parāṅ-mukʰān
/
Halfverse: c
vaikartanas
tadā
vīro
nāsīt
tatra
parāṅmukʰaḥ
vaikartanas
tadā
vīro
na
_āsīt
tatra
parāṅ-mukʰaḥ
/
՚
Verse: 12
Halfverse: a
āpatantīṃ
tu
saṃprekṣya
gandʰarvāṇāṃ
mahācamūm
āpatantīṃ
tu
saṃprekṣya
gandʰarvāṇāṃ
mahā-camūm
/
Halfverse: c
mahatā
śaravarṣeṇa
rādʰeyaḥ
pratyavārayat
mahatā
śara-varṣeṇa
rādʰeyaḥ
pratyavārayat
/
՚
Verse: 13
Halfverse: a
kṣurapair
viśikʰair
bʰallair
vatsadantais
tatʰāyasaiḥ
kṣurapair
viśikʰair
bʰallair
vatsa-dantais
tatʰā
_āyasaiḥ
/
Halfverse: c
gandʰarvāñ
śataśābʰyagʰnam̐l
lagʰutvāt
sūtanandanaḥ
gandʰarvān
śataśa
_abʰyagʰnam̐l
lagʰutvāt
sūta-nandanaḥ
/
՚
Verse: 14
Halfverse: a
pātayann
uttamāṅgāni
gandʰarvāṇāṃ
mahāratʰāḥ
pātayann
uttama
_aṅgāni
gandʰarvāṇāṃ
mahāratʰāḥ
/
ՙ
Halfverse: c
kṣaṇena
vyadʰamat
sarvāṃ
citrasenasya
vāhinīm
kṣaṇena
vyadʰamat
sarvāṃ
citra-senasya
vāhinīm
/
՚
Verse: 15
Halfverse: a
te
vadʰyamānā
gandʰarvāḥ
sūtaputreṇa
dʰīmatā
te
vadʰyamānā
gandʰarvāḥ
sūta-putreṇa
dʰīmatā
/
Halfverse: c
bʰūya
evābʰyavartanta
śataśo
'tʰa
sahasraśaḥ
bʰūya\
eva
_abʰyavartanta
śataśo
_atʰa
sahasraśaḥ
/
՚ՙ
Verse: 16
Halfverse: a
gandʰarvabʰūtā
pr̥tʰivī
kṣaṇena
samapadyata
gandʰarva-bʰūtā
pr̥tʰivī
kṣaṇena
samapadyata
/
Halfverse: c
āpatadbʰir
mahāvegaiś
citrasenasya
sainikaiḥ
āpatadbʰir
mahā-vegaiś
citrasenasya
sainikaiḥ
/
՚
Verse: 17
Halfverse: a
atʰa
duryodʰano
rājā
śakuniś
cāpi
saubalaḥ
atʰa
duryodʰano
rājā
śakuniś
ca
_api
saubalaḥ
/
Halfverse: c
duḥśāsano
vikarṇaś
ca
ye
cānye
dʰr̥tarāṣṭrajāḥ
duḥśāsano
vikarṇaś
ca
ye
ca
_anye
dʰr̥tarāṣṭrajāḥ
/
Halfverse: e
nyahanaṃs
tat
tadā
sainyaṃ
ratʰair
garuḍa
nisvanaiḥ
nyahanaṃs
tat
tadā
sainyaṃ
ratʰair
garuḍa
nisvanaiḥ
/
՚
Verse: 18
Halfverse: a
bʰūyo
ca
yodʰayām
āsuḥ
kr̥tvā
karṇam
atʰāgrataḥ
bʰūyo
ca
yodʰayāmāsuḥ
kr̥tvā
karṇam
atʰa
_agrataḥ
/
Halfverse: c
mahatā
ratʰagʰoṣeṇa
hayacāreṇa
cāpy
uta
mahatā
ratʰa-gʰoṣeṇa
haya-cāreṇa
ca
_apy
uta
/
Halfverse: e
vaikartanaṃ
parīpsanto
gandʰarvān
samavārayan
vaikartanaṃ
parīpsanto
gandʰarvān
samavārayan
/
՚
Verse: 19
Halfverse: a
tataḥ
saṃnyapatan
sarve
gandʰarvāḥ
kauravaiḥ
saha
tataḥ
saṃnyapatan
sarve
gandʰarvāḥ
kauravaiḥ
saha
/
Halfverse: c
tadā
sutumulaṃ
yuddʰam
abʰaval
lomaharṣaṇam
tadā
sutumulaṃ
yuddʰam
abʰaval
loma-harṣaṇam
/
՚
Verse: 20
Halfverse: a
tatas
te
mr̥davo
'bʰūvan
gandʰarvāḥ
śarapīḍitāḥ
tatas
te
mr̥davo
_abʰūvan
gandʰarvāḥ
śarapīḍitāḥ
/
՚20ՙ
Halfverse: c
uccukruśuś
ca
kauravyā
gandʰarvān
prekṣya
pīḍitān
uccukruśuś
ca
kauravyā
gandʰarvān
prekṣya
pīḍitān
/
՚
Verse: 21
Halfverse: a
gandʰarvāṃs
trāsitān
dr̥ṣṭvā
citraseno
'tyamarṣaṇaḥ
gandʰarvāṃs
trāsitān
dr̥ṣṭvā
citraseno
_atyamarṣaṇaḥ
/
Halfverse: c
utpapātāsanāt
kruddʰo
vadʰe
teṣāṃ
samāhitaḥ
utpapāta
_āsanāt
kruddʰo
vadʰe
teṣāṃ
samāhitaḥ
/
՚
Verse: 22
Halfverse: a
tato
māyāstram
āstʰāya
yuyudʰe
citramārgavit
tato
māyā
_astram
āstʰāya
yuyudʰe
citra-mārgavit
/
Halfverse: c
tayāmuhyanta
kauravyāś
citrasenasya
māyayā
tayā
_amuhyanta
kauravyāś
citrasenasya
māyayā
/
՚
Verse: 23
Halfverse: a
ekaiko
hi
tadā
yodʰo
dʰārtarāṣṭrasya
bʰārata
eka
_eko
hi
tadā
yodʰo
dʰārtarāṣṭrasya
bʰārata
/
Halfverse: c
paryavartata
gandʰarvair
daśabʰir
daśabʰiḥ
saha
paryavartata
gandʰarvair
daśabʰir
daśabʰiḥ
saha
/
՚
Verse: 24
Halfverse: a
tataḥ
saṃpīḍyamānās
te
balena
mahatā
tadā
tataḥ
saṃpīḍyamānās
te
balena
mahatā
tadā
/
Halfverse: c
prādravanta
raṇe
bʰītā
yatra
rājā
yudʰiṣṭʰiraḥ
prādravanta
raṇe
bʰītā
yatra
rājā
yudʰiṣṭʰiraḥ
/
՚
Verse: 25
Halfverse: a
bʰajyamāneṣv
anīkeṣu
dʰārtarāṣṭreṣu
sarvaśaḥ
bʰajyamāneṣv
anīkeṣu
dʰārtarāṣṭreṣu
sarvaśaḥ
/
Halfverse: c
karṇo
vaikartano
rājaṃs
tastʰau
girir
ivācalaḥ
karṇo
vaikartano
rājaṃs
tastʰau
girir
iva
_acalaḥ
/
՚ՙ
Verse: 26
Halfverse: a
duryodʰanaś
ca
karṇaś
ca
śakuniś
cāpi
saubalaḥ
duryodʰanaś
ca
karṇaś
ca
śakuniś
ca
_api
saubalaḥ
/
Halfverse: c
gandʰarvān
yodʰayāṃ
cakruḥ
samare
bʰr̥śavikṣatāḥ
gandʰarvān
yodʰayāṃ
cakruḥ
samare
bʰr̥śa-vikṣatāḥ
/
՚ՙ
Verse: 27
Halfverse: a
sarva
eva
tu
gandʰarvāḥ
śataśo
'tʰa
sahasraśaḥ
sarva\
eva
tu
gandʰarvāḥ
śataśo
_atʰa
sahasraśaḥ
/
ՙ
Halfverse: c
jigʰāṃsamānāḥ
sahitāḥ
karṇam
abʰyadravan
raṇe
jigʰāṃsamānāḥ
sahitāḥ
karṇam
abʰyadravan
raṇe
/
՚
Verse: 28
Halfverse: a
asibʰiḥ
paṭṭiśaiḥ
śūlair
gadābʰiś
ca
mahābalāḥ
asibʰiḥ
paṭṭiśaiḥ
śūlair
gadābʰiś
ca
mahā-balāḥ
/
Halfverse: c
sūtaputraṃ
jigʰāṃsantaḥ
samantāt
paryavārayan
sūta-putraṃ
jigʰāṃsantaḥ
samantāt
paryavārayan
/
՚
Verse: 29
Halfverse: a
anye
'sya
yugamac
cʰindan
dʰvajam
anye
nyapātayan
anye
_asya
yugamac
cʰindan
dʰvajam
anye
nyapātayan
/
Halfverse: c
īṣām
anye
hayān
anye
sūtam
anye
nyapātayan
īṣām
anye
hayān
anye
sūtam
anye
nyapātayan
/
՚
Verse: 30
Halfverse: a
anye
cʰatraṃ
varūtʰaṃ
ca
vandʰuraṃ
ca
tatʰāpare
anye
cʰatraṃ
varūtʰaṃ
ca
vandʰuraṃ
ca
tatʰā
_apare
/
Halfverse: c
gandʰarvā
bahusāhasrāḥ
kʰaṇḍaśo
'bʰyahanan
ratʰam
gandʰarvā
bahu-sāhasrāḥ
kʰaṇḍaśo
_abʰyahanan
ratʰam
/
՚30ՙ
Verse: 31
Halfverse: a
tato
ratʰād
avaplutya
sūtaputro
'si
carma
bʰr̥t
tato
ratʰād
avaplutya
sūta-putro
_asi
carma
bʰr̥t
/
Halfverse: c
vikarṇa
ratʰam
āstʰāya
mokṣāyāśvān
acodayat
vikarṇa
ratʰam
āstʰāya
mokṣāya
_aśvān
acodayat
/
՚E31
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.