TITUS
Mahabharata
Part No. 527
Previous part

Chapter: 230 
Adhyāya 230


Verse: 1  {Vaiśaṃpāyana uvāca}
Halfverse: a    
tatas te sahitāḥ sarve   duryodʰanam upāgaman
   
tatas te sahitāḥ sarve   duryodʰanam upāgaman /
Halfverse: c    
abruvaṃś ca mahārāja   yad ūcuḥ kauravaṃ prati
   
abruvaṃś ca mahā-rāja   yad ūcuḥ kauravaṃ prati / ՚

Verse: 2 
Halfverse: a    
gandʰarvair vārite sainye   dʰārtarāṣṭraḥ pratāpavān
   
gandʰarvair vārite sainye   dʰārtarāṣṭraḥ pratāpavān /
Halfverse: c    
amarṣapūrṇaḥ sainyāni   pratyabʰāṣata bʰārata
   
amarṣa-pūrṇaḥ sainyāni   pratyabʰāṣata bʰārata / ՚

Verse: 3 
Halfverse: a    
śāsatainān adʰarmajñān   mama vipriyakāriṇaḥ
   
śāsata_enān adʰarmajñān   mama vipriya-kāriṇaḥ /
Halfverse: c    
yadi prakrīḍito devaiḥ   sarvaiḥ saha śatakratuḥ
   
yadi prakrīḍito devaiḥ   sarvaiḥ saha śatakratuḥ / ՚

Verse: 4 
Halfverse: a    
duryodʰana vaco śrutvā   dʰārtarāṣṭrā mahābalāḥ
   
duryodʰana vaco śrutvā   dʰārtarāṣṭrā mahā-balāḥ /
Halfverse: c    
sarva evābʰisaṃnaddʰā   yodʰāś cāpi sahasraśaḥ
   
sarva\ eva_abʰisaṃnaddʰā   yodʰāś ca_api sahasraśaḥ / ՚ՙ

Verse: 5 
Halfverse: a    
tataḥ pramatʰya gandʰarvāṃs   tad vanaṃ viviśur balāt
   
tataḥ pramatʰya gandʰarvāṃs   tad vanaṃ viviśur balāt /
Halfverse: c    
siṃhanādena mahatā   pūrayanto diśo daśa
   
siṃha-nādena mahatā   pūrayanto diśo daśa / ՚

Verse: 6 
Halfverse: a    
tato 'parair avāryanta   gandʰarvaiḥ kuru sainikāḥ
   
tato_aparair avāryanta   gandʰarvaiḥ kuru sainikāḥ /
Halfverse: c    
te vāryamāṇā gandʰarvaiḥ   sāmnaiva vasudʰādʰipa
   
te vāryamāṇā gandʰarvaiḥ   sāmnā_eva vasudʰā_adʰipa / ՙq
Halfverse: e    
tān anādr̥tya gandʰarvāṃs   tad vanaṃ viviśur mahat
   
tān anādr̥tya gandʰarvāṃs   tad vanaṃ viviśur mahat / ՚

Verse: 7 
Halfverse: a    
yadā vācā na tiṣṭʰanti   dʰārtarāṣṭrāḥ sarājakāḥ
   
yadā vācā na tiṣṭʰanti   dʰārtarāṣṭrāḥ sarājakāḥ /
Halfverse: c    
tatas te kʰecarāḥ sarve   citrasene nyavedayan
   
tatas te kʰecarāḥ sarve   citrasene nyavedayan / ՚

Verse: 8 
Halfverse: a    
gandʰarvarājas tān sarvān   abravīt kauravān prati
   
gandʰarva-rājas tān sarvān   abravīt kauravān prati /
Halfverse: c    
anāryāñ śāsatety evaṃ   citraseno 'tyamarṣaṇaḥ
   
anāryān śāsata_ity evaṃ   citraseno_atyamarṣaṇaḥ / ՚

Verse: 9 
Halfverse: a    
anujñātās tu gandʰarvāś   citrasenena bʰārata
   
anujñātās tu gandʰarvāś   citrasenena bʰārata /
Halfverse: c    
pragr̥hītāyudʰāḥ sarve   dʰārtarāṣṭrān abʰidravan
   
pragr̥hīta_āyudʰāḥ sarve   dʰārtarāṣṭrān abʰidravan / ՚

Verse: 10 
Halfverse: a    
tān dr̥ṣṭvā patataḥ śīgʰrān   gandʰarvān udyatāyudʰān
   
tān dr̥ṣṭvā patataḥ śīgʰrān   gandʰarvān udyata_āyudʰān /
Halfverse: c    
sarve te prādravan saṃkʰye   dʰārtarāṣṭrasya paśyataḥ
   
sarve te prādravan saṃkʰye   dʰārtarāṣṭrasya paśyataḥ / ՚10

Verse: 11 
Halfverse: a    
tān dr̥ṣṭvā dravataḥ sarvān   dʰārtarāṣṭrān parāṅmukʰān
   
tān dr̥ṣṭvā dravataḥ sarvān   dʰārtarāṣṭrān parāṅ-mukʰān /
Halfverse: c    
vaikartanas tadā vīro   nāsīt tatra parāṅmukʰaḥ
   
vaikartanas tadā vīro   na_āsīt tatra parāṅ-mukʰaḥ / ՚

Verse: 12 
Halfverse: a    
āpatantīṃ tu saṃprekṣya   gandʰarvāṇāṃ mahācamūm
   
āpatantīṃ tu saṃprekṣya   gandʰarvāṇāṃ mahā-camūm /
Halfverse: c    
mahatā śaravarṣeṇa   rādʰeyaḥ pratyavārayat
   
mahatā śara-varṣeṇa   rādʰeyaḥ pratyavārayat / ՚

Verse: 13 
Halfverse: a    
kṣurapair viśikʰair bʰallair   vatsadantais tatʰāyasaiḥ
   
kṣurapair viśikʰair bʰallair   vatsa-dantais tatʰā_āyasaiḥ /
Halfverse: c    
gandʰarvāñ śataśābʰyagʰnam̐l   lagʰutvāt sūtanandanaḥ
   
gandʰarvān śataśa_abʰyagʰnam̐l   lagʰutvāt sūta-nandanaḥ / ՚

Verse: 14 
Halfverse: a    
pātayann uttamāṅgāni   gandʰarvāṇāṃ mahāratʰāḥ
   
pātayann uttama_aṅgāni   gandʰarvāṇāṃ mahāratʰāḥ / ՙ
Halfverse: c    
kṣaṇena vyadʰamat sarvāṃ   citrasenasya vāhinīm
   
kṣaṇena vyadʰamat sarvāṃ   citra-senasya vāhinīm / ՚

Verse: 15 
Halfverse: a    
te vadʰyamānā gandʰarvāḥ   sūtaputreṇa dʰīmatā
   
te vadʰyamānā gandʰarvāḥ   sūta-putreṇa dʰīmatā /
Halfverse: c    
bʰūya evābʰyavartanta   śataśo 'tʰa sahasraśaḥ
   
bʰūya\ eva_abʰyavartanta   śataśo_atʰa sahasraśaḥ / ՚ՙ

Verse: 16 
Halfverse: a    
gandʰarvabʰūtā pr̥tʰivī   kṣaṇena samapadyata
   
gandʰarva-bʰūtā pr̥tʰivī   kṣaṇena samapadyata /
Halfverse: c    
āpatadbʰir mahāvegaiś   citrasenasya sainikaiḥ
   
āpatadbʰir mahā-vegaiś   citrasenasya sainikaiḥ / ՚

Verse: 17 
Halfverse: a    
atʰa duryodʰano rājā   śakuniś cāpi saubalaḥ
   
atʰa duryodʰano rājā   śakuniś ca_api saubalaḥ /
Halfverse: c    
duḥśāsano vikarṇaś ca   ye cānye dʰr̥tarāṣṭrajāḥ
   
duḥśāsano vikarṇaś ca   ye ca_anye dʰr̥tarāṣṭrajāḥ /
Halfverse: e    
nyahanaṃs tat tadā sainyaṃ   ratʰair garuḍa nisvanaiḥ
   
nyahanaṃs tat tadā sainyaṃ   ratʰair garuḍa nisvanaiḥ / ՚

Verse: 18 
Halfverse: a    
bʰūyo ca yodʰayām āsuḥ   kr̥tvā karṇam atʰāgrataḥ
   
bʰūyo ca yodʰayāmāsuḥ   kr̥tvā karṇam atʰa_agrataḥ /
Halfverse: c    
mahatā ratʰagʰoṣeṇa   hayacāreṇa cāpy uta
   
mahatā ratʰa-gʰoṣeṇa   haya-cāreṇa ca_apy uta /
Halfverse: e    
vaikartanaṃ parīpsanto   gandʰarvān samavārayan
   
vaikartanaṃ parīpsanto   gandʰarvān samavārayan / ՚

Verse: 19 
Halfverse: a    
tataḥ saṃnyapatan sarve   gandʰarvāḥ kauravaiḥ saha
   
tataḥ saṃnyapatan sarve   gandʰarvāḥ kauravaiḥ saha /
Halfverse: c    
tadā sutumulaṃ yuddʰam   abʰaval lomaharṣaṇam
   
tadā sutumulaṃ yuddʰam   abʰaval loma-harṣaṇam / ՚

Verse: 20 
Halfverse: a    
tatas te mr̥davo 'bʰūvan   gandʰarvāḥ śarapīḍitāḥ
   
tatas te mr̥davo_abʰūvan   gandʰarvāḥ śarapīḍitāḥ / ՚20ՙ
Halfverse: c    
uccukruśuś ca kauravyā   gandʰarvān prekṣya pīḍitān
   
uccukruśuś ca kauravyā   gandʰarvān prekṣya pīḍitān / ՚

Verse: 21 
Halfverse: a    
gandʰarvāṃs trāsitān dr̥ṣṭvā   citraseno 'tyamarṣaṇaḥ
   
gandʰarvāṃs trāsitān dr̥ṣṭvā   citraseno_atyamarṣaṇaḥ /
Halfverse: c    
utpapātāsanāt kruddʰo   vadʰe teṣāṃ samāhitaḥ
   
utpapāta_āsanāt kruddʰo   vadʰe teṣāṃ samāhitaḥ / ՚

Verse: 22 
Halfverse: a    
tato māyāstram āstʰāya   yuyudʰe citramārgavit
   
tato māyā_astram āstʰāya   yuyudʰe citra-mārgavit /
Halfverse: c    
tayāmuhyanta kauravyāś   citrasenasya māyayā
   
tayā_amuhyanta kauravyāś   citrasenasya māyayā / ՚

Verse: 23 
Halfverse: a    
ekaiko hi tadā yodʰo   dʰārtarāṣṭrasya bʰārata
   
eka_eko hi tadā yodʰo   dʰārtarāṣṭrasya bʰārata /
Halfverse: c    
paryavartata gandʰarvair   daśabʰir daśabʰiḥ saha
   
paryavartata gandʰarvair   daśabʰir daśabʰiḥ saha / ՚

Verse: 24 
Halfverse: a    
tataḥ saṃpīḍyamānās te   balena mahatā tadā
   
tataḥ saṃpīḍyamānās te   balena mahatā tadā /
Halfverse: c    
prādravanta raṇe bʰītā   yatra rājā yudʰiṣṭʰiraḥ
   
prādravanta raṇe bʰītā   yatra rājā yudʰiṣṭʰiraḥ / ՚

Verse: 25 
Halfverse: a    
bʰajyamāneṣv anīkeṣu   dʰārtarāṣṭreṣu sarvaśaḥ
   
bʰajyamāneṣv anīkeṣu   dʰārtarāṣṭreṣu sarvaśaḥ /
Halfverse: c    
karṇo vaikartano rājaṃs   tastʰau girir ivācalaḥ
   
karṇo vaikartano rājaṃs   tastʰau girir iva_acalaḥ / ՚ՙ

Verse: 26 
Halfverse: a    
duryodʰanaś ca karṇaś ca   śakuniś cāpi saubalaḥ
   
duryodʰanaś ca karṇaś ca   śakuniś ca_api saubalaḥ /
Halfverse: c    
gandʰarvān yodʰayāṃ cakruḥ   samare bʰr̥śavikṣatāḥ
   
gandʰarvān yodʰayāṃ cakruḥ   samare bʰr̥śa-vikṣatāḥ / ՚ՙ

Verse: 27 
Halfverse: a    
sarva eva tu gandʰarvāḥ   śataśo 'tʰa sahasraśaḥ
   
sarva\ eva tu gandʰarvāḥ   śataśo_atʰa sahasraśaḥ / ՙ
Halfverse: c    
jigʰāṃsamānāḥ sahitāḥ   karṇam abʰyadravan raṇe
   
jigʰāṃsamānāḥ sahitāḥ   karṇam abʰyadravan raṇe / ՚

Verse: 28 
Halfverse: a    
asibʰiḥ paṭṭiśaiḥ śūlair   gadābʰiś ca mahābalāḥ
   
asibʰiḥ paṭṭiśaiḥ śūlair   gadābʰiś ca mahā-balāḥ /
Halfverse: c    
sūtaputraṃ jigʰāṃsantaḥ   samantāt paryavārayan
   
sūta-putraṃ jigʰāṃsantaḥ   samantāt paryavārayan / ՚

Verse: 29 
Halfverse: a    
anye 'sya yugamac cʰindan   dʰvajam anye nyapātayan
   
anye_asya yugamac cʰindan   dʰvajam anye nyapātayan /
Halfverse: c    
īṣām anye hayān anye   sūtam anye nyapātayan
   
īṣām anye hayān anye   sūtam anye nyapātayan / ՚

Verse: 30 
Halfverse: a    
anye cʰatraṃ varūtʰaṃ ca   vandʰuraṃ ca tatʰāpare
   
anye cʰatraṃ varūtʰaṃ ca   vandʰuraṃ ca tatʰā_apare /
Halfverse: c    
gandʰarvā bahusāhasrāḥ   kʰaṇḍaśo 'bʰyahanan ratʰam
   
gandʰarvā bahu-sāhasrāḥ   kʰaṇḍaśo_abʰyahanan ratʰam / ՚30ՙ

Verse: 31 
Halfverse: a    
tato ratʰād avaplutya   sūtaputro 'si carma bʰr̥t
   
tato ratʰād avaplutya   sūta-putro_asi carma bʰr̥t /
Halfverse: c    
vikarṇa ratʰam āstʰāya   mokṣāyāśvān acodayat
   
vikarṇa ratʰam āstʰāya   mokṣāya_aśvān acodayat / ՚E31



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.