TITUS
Mahabharata
Part No. 528
Previous part

Chapter: 231 
Adhyāya 231


Verse: 1  {Vaiśaṃpāyana uvāca}
Halfverse: a    
gandʰarvais tu mahārāja   bʰagne karṇe mahāratʰe
   
gandʰarvais tu mahā-rāja   bʰagne karṇe mahā-ratʰe /
Halfverse: c    
saṃprādravac camūḥ sarvā   dʰārtarāṣṭrasya paśyataḥ
   
saṃprādravac camūḥ sarvā   dʰārtarāṣṭrasya paśyataḥ / ՚

Verse: 2 
Halfverse: a    
tān dr̥ṣṭvā dravataḥ sarvān   dʰārtarāṣṭrān parāṅmukʰān
   
tān dr̥ṣṭvā dravataḥ sarvān   dʰārtarāṣṭrān parāṅ-mukʰān /
Halfverse: c    
duryodʰano mahārāja   nāsīt tatra parāṅmukʰaḥ
   
duryodʰano mahā-rāja   na_āsīt tatra parāṅ-mukʰaḥ / ՚

Verse: 3 
Halfverse: a    
tām āpatantīṃ saṃprekṣya   gandʰarvāṇāṃ mahācamūm
   
tām āpatantīṃ saṃprekṣya   gandʰarvāṇāṃ mahā-camūm /
Halfverse: c    
mahatā śaravarṣeṇa   so 'bʰyavarṣad ariṃdamaḥ
   
mahatā śara-varṣeṇa   so_abʰyavarṣad ariṃdamaḥ / ՚

Verse: 4 
Halfverse: a    
acintyaśaravarṣaṃ tu   gandʰarvās tasya taṃ ratʰam
   
acintya-śara-varṣaṃ tu   gandʰarvās tasya taṃ ratʰam /
Halfverse: c    
duryodʰanaṃ jigʰāṃsantaḥ   samantāt paryavārayan
   
duryodʰanaṃ jigʰāṃsantaḥ   samantāt paryavārayan / ՚

Verse: 5 
Halfverse: a    
yugamīṣāṃ varūtʰaṃ ca   tatʰaiva dʰvajasāratʰī
   
yugamīṣāṃ varūtʰaṃ ca   tatʰaiva dʰvaja-sāratʰī /
Halfverse: c    
aśvāṃs triveṇuṃ talpaṃ ca   tilaśo 'bʰyahanad ratʰam
   
aśvāṃs triveṇuṃ talpaṃ ca   tilaśo_abʰyahanad ratʰam / ՚

Verse: 6 
Halfverse: a    
duryodʰanaṃ citraseno   viratʰaṃ patitaṃ bʰuvi
   
duryodʰanaṃ citraseno   viratʰaṃ patitaṃ bʰuvi /
Halfverse: c    
abʰidrutya mahābāhur   jīva grāham atʰāgrahīt
   
abʰidrutya mahā-bāhur   jīva grāham atʰa_agrahīt / ՚

Verse: 7 
Halfverse: a    
tasmin gr̥hīte rājendra   stʰitaṃ duḥśāsanaṃ ratʰe
   
tasmin gr̥hīte rāja_indra   stʰitaṃ duḥśāsanaṃ ratʰe /
Halfverse: c    
paryagr̥hṇanta gandʰarvāḥ   parivārya samantataḥ
   
paryagr̥hṇanta gandʰarvāḥ   parivārya samantataḥ / ՚

Verse: 8 
Halfverse: a    
viviṃśatiṃ citrasenam   ādāyānye pradudruvuḥ
   
viviṃśatiṃ citrasenam   ādāya_anye pradudruvuḥ /
Halfverse: c    
vindānuvindāv apare   rājadārāṃś ca sarvaśaḥ
   
vinda_anuvindāv apare   rāja-dārāṃś ca sarvaśaḥ / ՚

Verse: 9 
Halfverse: a    
sainyās tu dʰārtarāṣṭrasya   gandʰarvaiḥ samabʰidrutāḥ
   
sainyās tu dʰārtarāṣṭrasya   gandʰarvaiḥ samabʰidrutāḥ /
Halfverse: c    
pūrvaṃ prabʰagnaiḥ sahitāḥ   pāṇḍavān abʰyayus tadā
   
pūrvaṃ prabʰagnaiḥ sahitāḥ   pāṇḍavān abʰyayus tadā / ՚

Verse: 10 
Halfverse: a    
śakaṭāpaṇa veśyāś ca   yānayugyaṃ ca sarvaśaḥ
   
śakaṭa_āpaṇa veśyāś ca   yāna-yugyaṃ ca sarvaśaḥ /
Halfverse: c    
śaraṇaṃ pāṇḍavāñ jagmur   hriyamāṇe mahīpatau
   
śaraṇaṃ pāṇḍavān jagmur   hriyamāṇe mahī-patau / ՚10ՙ

Verse: 11 
Halfverse: a    
priyadarśano mahābāhur   dʰārtarāṣṭro mahābalaḥ
   
priya-darśano mahā-bāhur   dʰārtarāṣṭro mahā-balaḥ / ՙq
Halfverse: c    
gandʰarvair hriyate rājā   pārtʰās tam anudʰāvata
   
gandʰarvair hriyate rājā   pārtʰās tam anudʰāvata / ՚

Verse: 12 
Halfverse: a    
duḥśāsano durviṣaho   durmukʰo durjayas tatʰā
   
duḥśāsano durviṣaho   durmukʰo durjayas tatʰā /
Halfverse: c    
baddʰvā hriyante gandʰarvai   rājadārāś ca sarvaśaḥ
   
baddʰvā hriyante gandʰarvai   rājadārāś ca sarvaśaḥ / ՚

Verse: 13 
Halfverse: a    
iti duryodʰanāmātyāḥ   krośanto rājagr̥ddʰinaḥ
   
iti duryodʰana_amātyāḥ   krośanto rāja-gr̥ddʰinaḥ /
Halfverse: c    
ārtā dīnasvarāḥ sarve   yudʰiṣṭʰiram upāgaman
   
ārtā dīna-svarāḥ sarve   yudʰiṣṭʰiram upāgaman / ՚

Verse: 14 
Halfverse: a    
tāṃs tatʰā vyatʰitān dīnān   bʰikṣamāṇān yudʰiṣṭʰiram
   
tāṃs tatʰā vyatʰitān dīnān   bʰikṣamāṇān yudʰiṣṭʰiram /
Halfverse: c    
vr̥ddʰān duryodʰanāmātyān   bʰimaseno 'bʰyabʰāṣata
   
vr̥ddʰān duryodʰana_amātyān   bʰimaseno_abʰyabʰāṣata / ՚

Verse: 15 
Halfverse: a    
anyatʰā vartamānānām   artʰo jātāyam anyatʰā
   
anyatʰā vartamānānām   artʰo jāta_ayam anyatʰā /
Halfverse: c    
asmābʰir yad anuṣṭʰeyaṃ   gandʰarvais tad anuṣṭʰitam
   
asmābʰir yad anuṣṭʰeyaṃ   gandʰarvais tad anuṣṭʰitam / ՚

Verse: 16 
Halfverse: a    
durmantritam idaṃ tāta   rājño durdyūta devinaḥ
   
durmantritam idaṃ tāta   rājño durdyūta devinaḥ /
Halfverse: c    
dveṣṭāram anye klībasya   pātayantīti naḥ śrutam
   
dveṣṭāram anye klībasya   pātayanti_iti naḥ śrutam / ՚ՙ

Verse: 17 
Halfverse: a    
tad idaṃ kr̥taṃ naḥ pratyakṣaṃ   gandʰarvai ratimānuṣam
   
tad idaṃ kr̥taṃ naḥ pratyakṣaṃ   gandʰarvai ratimānuṣam / ՙq
Halfverse: c    
diṣṭyā loke pumān asti   kaś cid asmatpriye stʰitaḥ
   
diṣṭyā loke pumān asti   kaścid asmat-priye stʰitaḥ / ՙ
Halfverse: e    
yenāsmākaṃ hr̥to bʰāra   āsīnānāṃ sukʰāvahaḥ
   
yena_asmākaṃ hr̥to bʰāra āsīnānāṃ sukʰa_āvahaḥ / ՚ՙ

Verse: 18 
Halfverse: a    
śītavātātapa sahāṃs   tapasā caiva karśitān
   
śīta-vāta_ātapa sahāṃs   tapasā caiva karśitān /
Halfverse: c    
samastʰo viṣamastʰān hi   draṣṭum iccʰati durmatiḥ
   
samastʰo viṣamastʰān hi   draṣṭum iccʰati durmatiḥ / ՚

Verse: 19 
Halfverse: a    
adʰarmacāriṇas tasya   kauravyasya durātmanaḥ
   
adʰarma-cāriṇas tasya   kauravyasya durātmanaḥ /
Halfverse: c    
ye śīlam anuvartante   te paśyanti parābʰavam
   
ye śīlam anuvartante   te paśyanti parābʰavam / ՚

Verse: 20 
Halfverse: a    
adʰarmo hi kr̥tas tena   yenaitad upaśikṣitam
   
adʰarmo hi kr̥tas tena   yena_etad upaśikṣitam /
Halfverse: c    
anr̥śaṃsās tu kaunteyās   tasyādʰyakṣān bravīmi vaḥ
   
anr̥śaṃsās tu kaunteyās   tasya_adʰyakṣān bravīmi vaḥ / ՚20

Verse: 21 
Halfverse: a    
evaṃ bruvāṇaṃ kaunteyaṃ   bʰīmasenam amarṣaṇam
   
evaṃ bruvāṇaṃ kaunteyaṃ   bʰīmasenam amarṣaṇam /
Halfverse: c    
na kālaḥ paruṣasyāyam   iti rājābʰyabʰāṣata
   
na kālaḥ paruṣasya_ayam   iti rājā_abʰyabʰāṣata / ՚E21



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.