TITUS
Mahabharata
Part No. 528
Chapter: 231
Adhyāya
231
Verse: 1
{Vaiśaṃpāyana
uvāca}
Halfverse: a
gandʰarvais
tu
mahārāja
bʰagne
karṇe
mahāratʰe
gandʰarvais
tu
mahā-rāja
bʰagne
karṇe
mahā-ratʰe
/
Halfverse: c
saṃprādravac
camūḥ
sarvā
dʰārtarāṣṭrasya
paśyataḥ
saṃprādravac
camūḥ
sarvā
dʰārtarāṣṭrasya
paśyataḥ
/
՚
Verse: 2
Halfverse: a
tān
dr̥ṣṭvā
dravataḥ
sarvān
dʰārtarāṣṭrān
parāṅmukʰān
tān
dr̥ṣṭvā
dravataḥ
sarvān
dʰārtarāṣṭrān
parāṅ-mukʰān
/
Halfverse: c
duryodʰano
mahārāja
nāsīt
tatra
parāṅmukʰaḥ
duryodʰano
mahā-rāja
na
_āsīt
tatra
parāṅ-mukʰaḥ
/
՚
Verse: 3
Halfverse: a
tām
āpatantīṃ
saṃprekṣya
gandʰarvāṇāṃ
mahācamūm
tām
āpatantīṃ
saṃprekṣya
gandʰarvāṇāṃ
mahā-camūm
/
Halfverse: c
mahatā
śaravarṣeṇa
so
'bʰyavarṣad
ariṃdamaḥ
mahatā
śara-varṣeṇa
so
_abʰyavarṣad
ariṃdamaḥ
/
՚
Verse: 4
Halfverse: a
acintyaśaravarṣaṃ
tu
gandʰarvās
tasya
taṃ
ratʰam
acintya-śara-varṣaṃ
tu
gandʰarvās
tasya
taṃ
ratʰam
/
Halfverse: c
duryodʰanaṃ
jigʰāṃsantaḥ
samantāt
paryavārayan
duryodʰanaṃ
jigʰāṃsantaḥ
samantāt
paryavārayan
/
՚
Verse: 5
Halfverse: a
yugamīṣāṃ
varūtʰaṃ
ca
tatʰaiva
dʰvajasāratʰī
yugamīṣāṃ
varūtʰaṃ
ca
tatʰaiva
dʰvaja-sāratʰī
/
Halfverse: c
aśvāṃs
triveṇuṃ
talpaṃ
ca
tilaśo
'bʰyahanad
ratʰam
aśvāṃs
triveṇuṃ
talpaṃ
ca
tilaśo
_abʰyahanad
ratʰam
/
՚
Verse: 6
Halfverse: a
duryodʰanaṃ
citraseno
viratʰaṃ
patitaṃ
bʰuvi
duryodʰanaṃ
citraseno
viratʰaṃ
patitaṃ
bʰuvi
/
Halfverse: c
abʰidrutya
mahābāhur
jīva
grāham
atʰāgrahīt
abʰidrutya
mahā-bāhur
jīva
grāham
atʰa
_agrahīt
/
՚
Verse: 7
Halfverse: a
tasmin
gr̥hīte
rājendra
stʰitaṃ
duḥśāsanaṃ
ratʰe
tasmin
gr̥hīte
rāja
_indra
stʰitaṃ
duḥśāsanaṃ
ratʰe
/
Halfverse: c
paryagr̥hṇanta
gandʰarvāḥ
parivārya
samantataḥ
paryagr̥hṇanta
gandʰarvāḥ
parivārya
samantataḥ
/
՚
Verse: 8
Halfverse: a
viviṃśatiṃ
citrasenam
ādāyānye
pradudruvuḥ
viviṃśatiṃ
citrasenam
ādāya
_anye
pradudruvuḥ
/
Halfverse: c
vindānuvindāv
apare
rājadārāṃś
ca
sarvaśaḥ
vinda
_anuvindāv
apare
rāja-dārāṃś
ca
sarvaśaḥ
/
՚
Verse: 9
Halfverse: a
sainyās
tu
dʰārtarāṣṭrasya
gandʰarvaiḥ
samabʰidrutāḥ
sainyās
tu
dʰārtarāṣṭrasya
gandʰarvaiḥ
samabʰidrutāḥ
/
Halfverse: c
pūrvaṃ
prabʰagnaiḥ
sahitāḥ
pāṇḍavān
abʰyayus
tadā
pūrvaṃ
prabʰagnaiḥ
sahitāḥ
pāṇḍavān
abʰyayus
tadā
/
՚
Verse: 10
Halfverse: a
śakaṭāpaṇa
veśyāś
ca
yānayugyaṃ
ca
sarvaśaḥ
śakaṭa
_āpaṇa
veśyāś
ca
yāna-yugyaṃ
ca
sarvaśaḥ
/
Halfverse: c
śaraṇaṃ
pāṇḍavāñ
jagmur
hriyamāṇe
mahīpatau
śaraṇaṃ
pāṇḍavān
jagmur
hriyamāṇe
mahī-patau
/
՚10ՙ
Verse: 11
Halfverse: a
priyadarśano
mahābāhur
dʰārtarāṣṭro
mahābalaḥ
priya-darśano
mahā-bāhur
dʰārtarāṣṭro
mahā-balaḥ
/
ՙq
Halfverse: c
gandʰarvair
hriyate
rājā
pārtʰās
tam
anudʰāvata
gandʰarvair
hriyate
rājā
pārtʰās
tam
anudʰāvata
/
՚
Verse: 12
Halfverse: a
duḥśāsano
durviṣaho
durmukʰo
durjayas
tatʰā
duḥśāsano
durviṣaho
durmukʰo
durjayas
tatʰā
/
Halfverse: c
baddʰvā
hriyante
gandʰarvai
rājadārāś
ca
sarvaśaḥ
baddʰvā
hriyante
gandʰarvai
rājadārāś
ca
sarvaśaḥ
/
՚
Verse: 13
Halfverse: a
iti
duryodʰanāmātyāḥ
krośanto
rājagr̥ddʰinaḥ
iti
duryodʰana
_amātyāḥ
krośanto
rāja-gr̥ddʰinaḥ
/
Halfverse: c
ārtā
dīnasvarāḥ
sarve
yudʰiṣṭʰiram
upāgaman
ārtā
dīna-svarāḥ
sarve
yudʰiṣṭʰiram
upāgaman
/
՚
Verse: 14
Halfverse: a
tāṃs
tatʰā
vyatʰitān
dīnān
bʰikṣamāṇān
yudʰiṣṭʰiram
tāṃs
tatʰā
vyatʰitān
dīnān
bʰikṣamāṇān
yudʰiṣṭʰiram
/
Halfverse: c
vr̥ddʰān
duryodʰanāmātyān
bʰimaseno
'bʰyabʰāṣata
vr̥ddʰān
duryodʰana
_amātyān
bʰimaseno
_abʰyabʰāṣata
/
՚
Verse: 15
Halfverse: a
anyatʰā
vartamānānām
artʰo
jātāyam
anyatʰā
anyatʰā
vartamānānām
artʰo
jāta
_ayam
anyatʰā
/
Halfverse: c
asmābʰir
yad
anuṣṭʰeyaṃ
gandʰarvais
tad
anuṣṭʰitam
asmābʰir
yad
anuṣṭʰeyaṃ
gandʰarvais
tad
anuṣṭʰitam
/
՚
Verse: 16
Halfverse: a
durmantritam
idaṃ
tāta
rājño
durdyūta
devinaḥ
durmantritam
idaṃ
tāta
rājño
durdyūta
devinaḥ
/
Halfverse: c
dveṣṭāram
anye
klībasya
pātayantīti
naḥ
śrutam
dveṣṭāram
anye
klībasya
pātayanti
_iti
naḥ
śrutam
/
՚ՙ
Verse: 17
Halfverse: a
tad
idaṃ
kr̥taṃ
naḥ
pratyakṣaṃ
gandʰarvai
ratimānuṣam
tad
idaṃ
kr̥taṃ
naḥ
pratyakṣaṃ
gandʰarvai
ratimānuṣam
/
ՙq
Halfverse: c
diṣṭyā
loke
pumān
asti
kaś
cid
asmatpriye
stʰitaḥ
diṣṭyā
loke
pumān
asti
kaścid
asmat-priye
stʰitaḥ
/
ՙ
Halfverse: e
yenāsmākaṃ
hr̥to
bʰāra
āsīnānāṃ
sukʰāvahaḥ
yena
_asmākaṃ
hr̥to
bʰāra
āsīnānāṃ
sukʰa
_āvahaḥ
/
՚ՙ
Verse: 18
Halfverse: a
śītavātātapa
sahāṃs
tapasā
caiva
karśitān
śīta-vāta
_ātapa
sahāṃs
tapasā
caiva
karśitān
/
Halfverse: c
samastʰo
viṣamastʰān
hi
draṣṭum
iccʰati
durmatiḥ
samastʰo
viṣamastʰān
hi
draṣṭum
iccʰati
durmatiḥ
/
՚
Verse: 19
Halfverse: a
adʰarmacāriṇas
tasya
kauravyasya
durātmanaḥ
adʰarma-cāriṇas
tasya
kauravyasya
durātmanaḥ
/
Halfverse: c
ye
śīlam
anuvartante
te
paśyanti
parābʰavam
ye
śīlam
anuvartante
te
paśyanti
parābʰavam
/
՚
Verse: 20
Halfverse: a
adʰarmo
hi
kr̥tas
tena
yenaitad
upaśikṣitam
adʰarmo
hi
kr̥tas
tena
yena
_etad
upaśikṣitam
/
Halfverse: c
anr̥śaṃsās
tu
kaunteyās
tasyādʰyakṣān
bravīmi
vaḥ
anr̥śaṃsās
tu
kaunteyās
tasya
_adʰyakṣān
bravīmi
vaḥ
/
՚20
Verse: 21
Halfverse: a
evaṃ
bruvāṇaṃ
kaunteyaṃ
bʰīmasenam
amarṣaṇam
evaṃ
bruvāṇaṃ
kaunteyaṃ
bʰīmasenam
amarṣaṇam
/
Halfverse: c
na
kālaḥ
paruṣasyāyam
iti
rājābʰyabʰāṣata
na
kālaḥ
paruṣasya
_ayam
iti
rājā
_abʰyabʰāṣata
/
՚E21
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.