TITUS
Mahabharata
Part No. 529
Chapter: 232
Adhyāya
232
Verse: 1
{Yudʰiṣṭʰira
uvāca}
Halfverse: a
asmān
abʰigatāṃs
tāta
bʰayārtāñ
śaraṇaiṣiṇaḥ
asmān
abʰigatāṃs
tāta
bʰaya
_ārtān
śaraṇa
_eṣiṇaḥ
/
Halfverse: c
kauravān
viṣamaprāptān
katʰaṃ
brūyās
tam
īdr̥śam
kauravān
viṣama-prāptān
katʰaṃ
brūyās
tam
īdr̥śam
/
՚
Verse: 2
Halfverse: a
bʰavanti
bʰedā
jñātīnāṃ
kalahāś
ca
vr̥kodara
bʰavanti
bʰedā
jñātīnāṃ
kalahāś
ca
vr̥kodara
/
Halfverse: c
prasaktāni
ca
vairāṇi
jñātidʰarmo
na
naśyati
prasaktāni
ca
vairāṇi
jñāti-dʰarmo
na
naśyati
/
՚
Verse: 3
Halfverse: a
yadā
tu
kaś
cij
jñātīnāṃ
bāhyaḥ
prārtʰayate
kulam
yadā
tu
kaścij
jñātīnāṃ
bāhyaḥ
prārtʰayate
kulam
/
Halfverse: c
na
marṣayanti
tat
santo
bāhyenābʰipramarṣaṇam
na
marṣayanti
tat
santo
bāhyena
_abʰipramarṣaṇam
/
՚
Verse: 4
Halfverse: a
jānāti
hy
eṣa
durbuddʰir
asmān
iha
ciroṣitān
jānāti
hy
eṣa
durbuddʰir
asmān
iha
cira
_uṣitān
/
Halfverse: c
sa
eṣa
paribʰūyāsmān
akārṣīd
idam
apriyam
sa\
eṣa
paribʰūya
_asmān
akārṣīd
idam
apriyam
/
՚ՙ
Verse: 5
Halfverse: a
duryodʰanasya
grahaṇād
gandʰarveṇa
balād
raṇe
duryodʰanasya
grahaṇād
gandʰarveṇa
balād
raṇe
/
Halfverse: c
strīṇāṃ
bāhyābʰimarśāc
ca
hataṃ
bʰavati
naḥ
kulam
strīṇāṃ
bāhya
_abʰimarśāc
ca
hataṃ
bʰavati
naḥ
kulam
/
՚
Verse: 6
Halfverse: a
śaraṇaṃ
ca
prapannānāṃ
trāṇārtʰaṃ
ca
kulasya
naḥ
śaraṇaṃ
ca
prapannānāṃ
trāṇa
_artʰaṃ
ca
kulasya
naḥ
/
Halfverse: c
uttiṣṭʰadʰvaṃ
naravyāgʰrāḥ
sajjībʰavata
māciram
uttiṣṭʰadʰvaṃ
nara-vyāgʰrāḥ
sajjī-bʰavata
māciram
/
՚
Verse: 7
Halfverse: a
arjunaś
ca
yamau
caiva
tvaṃ
ca
bʰīmāparājitaḥ
arjunaś
ca
yamau
caiva
tvaṃ
ca
bʰīma
_aparājitaḥ
/
Halfverse: c
mokṣayadʰvaṃ
dʰārtarāṣṭraṃ
hriyamāṇaṃ
suyodʰanam
mokṣayadʰvaṃ
dʰārtarāṣṭraṃ
hriyamāṇaṃ
suyodʰanam
/
՚
Verse: 8
Halfverse: a
ete
ratʰā
naravyāgʰrāḥ
sarvaśastrasamanvitāḥ
ete
ratʰā
nara-vyāgʰrāḥ
sarva-śastra-samanvitāḥ
/
Halfverse: c
indrasenādibʰiḥ
sūtaiḥ
saṃyatāḥ
kanakadʰvajāḥ
indrasena
_ādibʰiḥ
sūtaiḥ
saṃyatāḥ
kanaka-dʰvajāḥ
/
՚
Verse: 9
Halfverse: a
etān
āstʰāya
vai
tāta
gandʰarvān
yoddʰum
āhave
etān
āstʰāya
vai
tāta
gandʰarvān
yoddʰum
āhave
/
Halfverse: c
suyodʰanasya
mokṣāya
prayatadʰvam
atandritāḥ
suyodʰanasya
mokṣāya
prayatadʰvam
atandritāḥ
/
՚
Verse: 10
Halfverse: a
ya
eva
kaś
cid
rājanyaḥ
śaraṇārtʰam
ihāgatam
ya\
eva
kaścid
rājanyaḥ
śaraṇa
_artʰam
iha
_āgatam
/
ՙ
Halfverse: c
paraṃ
śaktyābʰirakṣeta
kiṃ
punas
tvaṃ
vr̥kodara
paraṃ
śaktyā
_abʰirakṣeta
kiṃ
punas
tvaṃ
vr̥kodara
/
՚10ՙ
Verse: 11
Halfverse: a
ka
ihānyo
bʰavet
trāṇam
abʰidʰāveti
coditaḥ
ka\
iha
_anyo
bʰavet
trāṇam
abʰidʰāva
_iti
coditaḥ
/
ՙ
Halfverse: c
prāñjaliṃ
śaraṇāpannaṃ
dr̥ṣṭvā
śatrum
api
dʰruvam
prāñjaliṃ
śaraṇa
_āpannaṃ
dr̥ṣṭvā
śatrum
api
dʰruvam
/
՚
Verse: 12
Halfverse: a
varapradānaṃ
rājyaṃ
ca
putra
janma
ca
pāṇḍava
vara-pradānaṃ
rājyaṃ
ca
putra
janma
ca
pāṇḍava
/
Halfverse: c
śatroś
ca
mokṣaṇaṃ
kleśāt
trīṇi
caikaṃ
ca
tat
samam
śatroś
ca
mokṣaṇaṃ
kleśāt
trīṇi
ca
_ekaṃ
ca
tat
samam
/
՚ՙ
Verse: 13
Halfverse: a
kiṃ
hy
abʰyadʰikam
etasmād
yad
āpannaḥ
suyodʰanaḥ
kiṃ
hy
abʰyadʰikam
etasmād
yad
āpannaḥ
suyodʰanaḥ
/
Halfverse: c
tvad
bāhubalam
āśritya
jīvitaṃ
parimārgati
tvat
bāhu-balam
āśritya
jīvitaṃ
parimārgati
/
՚
Verse: 14
Halfverse: a
svayam
eva
pradʰāveyaṃ
yadi
na
syād
vr̥kodara
svayam
eva
pradʰāveyaṃ
yadi
na
syād
vr̥kodara
/
Halfverse: c
vitato
'yaṃ
kratur
vīra
na
hi
me
'tra
vicāraṇā
vitato
_ayaṃ
kratur
vīra
na
hi
me
_atra
vicāraṇā
/
՚
Verse: 15
Halfverse: a
sāmnaiva
tu
yatʰā
bʰīma
mokṣayetʰāḥ
suyodʰanam
sāmnā
_eva
tu
yatʰā
bʰīma
mokṣayetʰāḥ
suyodʰanam
/
ՙ
Halfverse: c
tatʰā
sarvair
upāyais
tvaṃ
yatetʰāḥ
kurunandana
tatʰā
sarvair
upāyais
tvaṃ
yatetʰāḥ
kuru-nandana
/
՚ՙ
Verse: 16
Halfverse: a
na
sāmnā
pratipadyeta
yadi
gandʰarvarāḍ
asau
na
sāmnā
pratipadyeta
yadi
gandʰarva-rāḍ
asau
/
ՙ
Halfverse: c
parākrameṇa
mr̥dunā
mokṣayetʰāḥ
suyodʰanam
parākrameṇa
mr̥dunā
mokṣayetʰāḥ
suyodʰanam
/
՚
Verse: 17
Halfverse: a
atʰāsau
mr̥du
yuddʰena
na
muñced
bʰīmakauravān
atʰa
_asau
mr̥du
yuddʰena
na
muñced
bʰīma-kauravān
/
Halfverse: c
sarvopāyair
vimocyās
te
nigr̥hya
paripantʰinaḥ
sarva
_upāyair
vimocyās
te
nigr̥hya
paripantʰinaḥ
/
՚
Verse: 18
Halfverse: a
etāvad
dʰi
mayā
śakyaṃ
saṃdeṣṭuṃ
vai
vr̥kodara
etāvadd^hi
mayā
śakyaṃ
saṃdeṣṭuṃ
vai
vr̥kodara
/
Halfverse: c
vaitāne
karmaṇi
tate
vartamāne
ca
bʰārata
vaitāne
karmaṇi
tate
vartamāne
ca
bʰārata
/
՚
Verse: 19
{Vaiśaṃpāyana
uvāca}
Halfverse: a
ajātaśatror
vacanaṃ
tac
cʰrutvā
tu
dʰanaṃjayaḥ
ajātaśatror
vacanaṃ
tat
śrutvā
tu
dʰanaṃjayaḥ
/
ՙ
Halfverse: c
pratijajñe
guror
vākyaṃ
kauravāṇāṃ
vimokṣaṇam
pratijajñe
guror
vākyaṃ
kauravāṇāṃ
vimokṣaṇam
/
՚ՙ
Verse: 20
{Arjuna
uvāca}
Halfverse: a
yadi
sāmnā
na
mokṣyanti
gandʰavā
dʰr̥tarāṣṭrajān
yadi
sāmnā
na
mokṣyanti
gandʰavā
dʰr̥tarāṣṭrajān
/
ՙ
Halfverse: c
adya
gandʰarvarājasya
bʰūmiḥ
pāsyati
śoṇitam
adya
gandʰarva-rājasya
bʰūmiḥ
pāsyati
śoṇitam
/
՚20
Verse: 21
{Vaiśaṃpāyana
uvāca}
Halfverse: a
arjunasya
tu
tāṃ
śrutvā
pratijñāṃ
satyavādinaḥ
arjunasya
tu
tāṃ
śrutvā
pratijñāṃ
satya-vādinaḥ
/
Halfverse: c
kauravāṇāṃ
tadā
rājan
punaḥ
pratyāgataṃ
manaḥ
kauravāṇāṃ
tadā
rājan
punaḥ
pratyāgataṃ
manaḥ
/
՚E21
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.