TITUS
Mahabharata
Part No. 529
Previous part

Chapter: 232 
Adhyāya 232


Verse: 1  {Yudʰiṣṭʰira uvāca}
Halfverse: a    
asmān abʰigatāṃs tāta   bʰayārtāñ śaraṇaiṣiṇaḥ
   
asmān abʰigatāṃs tāta   bʰaya_ārtān śaraṇa_eṣiṇaḥ /
Halfverse: c    
kauravān viṣamaprāptān   katʰaṃ brūyās tam īdr̥śam
   
kauravān viṣama-prāptān   katʰaṃ brūyās tam īdr̥śam / ՚

Verse: 2 
Halfverse: a    
bʰavanti bʰedā jñātīnāṃ   kalahāś ca vr̥kodara
   
bʰavanti bʰedā jñātīnāṃ   kalahāś ca vr̥kodara /
Halfverse: c    
prasaktāni ca vairāṇi   jñātidʰarmo na naśyati
   
prasaktāni ca vairāṇi   jñāti-dʰarmo na naśyati / ՚

Verse: 3 
Halfverse: a    
yadā tu kaś cij jñātīnāṃ   bāhyaḥ prārtʰayate kulam
   
yadā tu kaścij jñātīnāṃ   bāhyaḥ prārtʰayate kulam /
Halfverse: c    
na marṣayanti tat santo   bāhyenābʰipramarṣaṇam
   
na marṣayanti tat santo   bāhyena_abʰipramarṣaṇam / ՚

Verse: 4 
Halfverse: a    
jānāti hy eṣa durbuddʰir   asmān iha ciroṣitān
   
jānāti hy eṣa durbuddʰir   asmān iha cira_uṣitān /
Halfverse: c    
sa eṣa paribʰūyāsmān   akārṣīd idam apriyam
   
sa\ eṣa paribʰūya_asmān   akārṣīd idam apriyam / ՚ՙ

Verse: 5 
Halfverse: a    
duryodʰanasya grahaṇād   gandʰarveṇa balād raṇe
   
duryodʰanasya grahaṇād   gandʰarveṇa balād raṇe /
Halfverse: c    
strīṇāṃ bāhyābʰimarśāc ca   hataṃ bʰavati naḥ kulam
   
strīṇāṃ bāhya_abʰimarśāc ca   hataṃ bʰavati naḥ kulam / ՚

Verse: 6 
Halfverse: a    
śaraṇaṃ ca prapannānāṃ   trāṇārtʰaṃ ca kulasya naḥ
   
śaraṇaṃ ca prapannānāṃ   trāṇa_artʰaṃ ca kulasya naḥ /
Halfverse: c    
uttiṣṭʰadʰvaṃ naravyāgʰrāḥ   sajjībʰavata māciram
   
uttiṣṭʰadʰvaṃ nara-vyāgʰrāḥ   sajjī-bʰavata māciram / ՚

Verse: 7 
Halfverse: a    
arjunaś ca yamau caiva   tvaṃ ca bʰīmāparājitaḥ
   
arjunaś ca yamau caiva   tvaṃ ca bʰīma_aparājitaḥ /
Halfverse: c    
mokṣayadʰvaṃ dʰārtarāṣṭraṃ   hriyamāṇaṃ suyodʰanam
   
mokṣayadʰvaṃ dʰārtarāṣṭraṃ   hriyamāṇaṃ suyodʰanam / ՚

Verse: 8 
Halfverse: a    
ete ratʰā naravyāgʰrāḥ   sarvaśastrasamanvitāḥ
   
ete ratʰā nara-vyāgʰrāḥ   sarva-śastra-samanvitāḥ /
Halfverse: c    
indrasenādibʰiḥ sūtaiḥ   saṃyatāḥ kanakadʰvajāḥ
   
indrasena_ādibʰiḥ sūtaiḥ   saṃyatāḥ kanaka-dʰvajāḥ / ՚

Verse: 9 
Halfverse: a    
etān āstʰāya vai tāta   gandʰarvān yoddʰum āhave
   
etān āstʰāya vai tāta   gandʰarvān yoddʰum āhave /
Halfverse: c    
suyodʰanasya mokṣāya   prayatadʰvam atandritāḥ
   
suyodʰanasya mokṣāya   prayatadʰvam atandritāḥ / ՚

Verse: 10 
Halfverse: a    
ya eva kaś cid rājanyaḥ   śaraṇārtʰam ihāgatam
   
ya\ eva kaścid rājanyaḥ   śaraṇa_artʰam iha_āgatam / ՙ
Halfverse: c    
paraṃ śaktyābʰirakṣeta   kiṃ punas tvaṃ vr̥kodara
   
paraṃ śaktyā_abʰirakṣeta   kiṃ punas tvaṃ vr̥kodara / ՚10ՙ

Verse: 11 
Halfverse: a    
ka ihānyo bʰavet trāṇam   abʰidʰāveti coditaḥ
   
ka\ iha_anyo bʰavet trāṇam   abʰidʰāva_iti coditaḥ / ՙ
Halfverse: c    
prāñjaliṃ śaraṇāpannaṃ   dr̥ṣṭvā śatrum api dʰruvam
   
prāñjaliṃ śaraṇa_āpannaṃ   dr̥ṣṭvā śatrum api dʰruvam / ՚

Verse: 12 
Halfverse: a    
varapradānaṃ rājyaṃ ca   putra janma ca pāṇḍava
   
vara-pradānaṃ rājyaṃ ca   putra janma ca pāṇḍava /
Halfverse: c    
śatroś ca mokṣaṇaṃ kleśāt   trīṇi caikaṃ ca tat samam
   
śatroś ca mokṣaṇaṃ kleśāt   trīṇi ca_ekaṃ ca tat samam / ՚ՙ

Verse: 13 
Halfverse: a    
kiṃ hy abʰyadʰikam etasmād   yad āpannaḥ suyodʰanaḥ
   
kiṃ hy abʰyadʰikam etasmād   yad āpannaḥ suyodʰanaḥ /
Halfverse: c    
tvad bāhubalam āśritya   jīvitaṃ parimārgati
   
tvat bāhu-balam āśritya   jīvitaṃ parimārgati / ՚

Verse: 14 
Halfverse: a    
svayam eva pradʰāveyaṃ   yadi na syād vr̥kodara
   
svayam eva pradʰāveyaṃ   yadi na syād vr̥kodara /
Halfverse: c    
vitato 'yaṃ kratur vīra   na hi me 'tra vicāraṇā
   
vitato_ayaṃ kratur vīra   na hi me_atra vicāraṇā / ՚

Verse: 15 
Halfverse: a    
sāmnaiva tu yatʰā bʰīma   mokṣayetʰāḥ suyodʰanam
   
sāmnā_eva tu yatʰā bʰīma   mokṣayetʰāḥ suyodʰanam / ՙ
Halfverse: c    
tatʰā sarvair upāyais tvaṃ   yatetʰāḥ kurunandana
   
tatʰā sarvair upāyais tvaṃ   yatetʰāḥ kuru-nandana / ՚ՙ

Verse: 16 
Halfverse: a    
na sāmnā pratipadyeta   yadi gandʰarvarāḍ asau
   
na sāmnā pratipadyeta   yadi gandʰarva-rāḍ asau / ՙ
Halfverse: c    
parākrameṇa mr̥dunā   mokṣayetʰāḥ suyodʰanam
   
parākrameṇa mr̥dunā   mokṣayetʰāḥ suyodʰanam / ՚

Verse: 17 
Halfverse: a    
atʰāsau mr̥du yuddʰena   na muñced bʰīmakauravān
   
atʰa_asau mr̥du yuddʰena   na muñced bʰīma-kauravān /
Halfverse: c    
sarvopāyair vimocyās te   nigr̥hya paripantʰinaḥ
   
sarva_upāyair vimocyās te   nigr̥hya paripantʰinaḥ / ՚

Verse: 18 
Halfverse: a    
etāvad dʰi mayā śakyaṃ   saṃdeṣṭuṃ vai vr̥kodara
   
etāvadd^hi mayā śakyaṃ   saṃdeṣṭuṃ vai vr̥kodara /
Halfverse: c    
vaitāne karmaṇi tate   vartamāne ca bʰārata
   
vaitāne karmaṇi tate   vartamāne ca bʰārata / ՚

Verse: 19 
{Vaiśaṃpāyana uvāca}
Halfverse: a    
ajātaśatror vacanaṃ   tac cʰrutvā tu dʰanaṃjayaḥ
   
ajātaśatror vacanaṃ   tat śrutvā tu dʰanaṃjayaḥ / ՙ
Halfverse: c    
pratijajñe guror vākyaṃ   kauravāṇāṃ vimokṣaṇam
   
pratijajñe guror vākyaṃ   kauravāṇāṃ vimokṣaṇam / ՚ՙ

Verse: 20 
{Arjuna uvāca}
Halfverse: a    
yadi sāmnā na mokṣyanti   gandʰavā dʰr̥tarāṣṭrajān
   
yadi sāmnā na mokṣyanti   gandʰavā dʰr̥tarāṣṭrajān / ՙ
Halfverse: c    
adya gandʰarvarājasya   bʰūmiḥ pāsyati śoṇitam
   
adya gandʰarva-rājasya   bʰūmiḥ pāsyati śoṇitam / ՚20

Verse: 21 
{Vaiśaṃpāyana uvāca}
Halfverse: a    
arjunasya tu tāṃ śrutvā   pratijñāṃ satyavādinaḥ
   
arjunasya tu tāṃ śrutvā   pratijñāṃ satya-vādinaḥ /
Halfverse: c    
kauravāṇāṃ tadā rājan   punaḥ pratyāgataṃ manaḥ
   
kauravāṇāṃ tadā rājan   punaḥ pratyāgataṃ manaḥ / ՚E21



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.