TITUS
Mahabharata
Part No. 530
Chapter: 233
Adhyāya
233
Verse: 1
{Vaiśaṃpāyana
uvāca}
Halfverse: a
yudʰiṣṭʰira
vaco
śrutvā
bʰīmasena
purogamāḥ
yudʰiṣṭʰira
vaco
śrutvā
bʰīmasena
purogamāḥ
/
Halfverse: c
prahr̥ṣṭavadanāḥ
sarve
samuttastʰur
nararṣabʰāḥ
prahr̥ṣṭa-vadanāḥ
sarve
samuttastʰur
nara-r̥ṣabʰāḥ
/
՚
Verse: 2
Halfverse: a
abʰedyāni
tataḥ
sarve
samanahyanta
bʰārata
abʰedyāni
tataḥ
sarve
samanahyanta
bʰārata
/
Halfverse: c
jāmbūnadavicitrāṇi
kavacāni
mahāratʰāḥ
jāmbūnada-vicitrāṇi
kavacāni
mahā-ratʰāḥ
/
՚
Verse: 3
Halfverse: a
te
daṃśitā
ratʰaiḥ
sarve
dʰvajinaḥ
saśarāsanāḥ
te
daṃśitā
ratʰaiḥ
sarve
dʰvajinaḥ
saśara
_āsanāḥ
/
Halfverse: c
pāṇḍavāḥ
pratyadr̥śyanta
jvalitā
iva
pāvakāḥ
pāṇḍavāḥ
pratyadr̥śyanta
jvalitā\
iva
pāvakāḥ
/
՚ՙ
Verse: 4
Halfverse: a
tān
ratʰān
sādʰu
saṃpannān
saṃyuktāñ
javanair
hayaiḥ
tān
ratʰān
sādʰu
saṃpannān
saṃyuktān
javanair
hayaiḥ
/
Halfverse: c
āstʰāya
ratʰaśārdūlāḥ
śīgʰram
eva
yayus
tataḥ
āstʰāya
ratʰa-śārdūlāḥ
śīgʰram
eva
yayus
tataḥ
/
՚
Verse: 5
Halfverse: a
tataḥ
kaurava
sainyānāṃ
prādurāsīn
mahāsvanaḥ
tataḥ
kaurava
sainyānāṃ
prādurāsīn
mahā-svanaḥ
/
Halfverse: c
prayātān
sahitān
dr̥ṣṭvā
pāṇḍuputrān
mahāratʰān
prayātān
sahitān
dr̥ṣṭvā
pāṇḍu-putrān
mahā-ratʰān
/
՚
Verse: 6
Halfverse: a
jitakāśinaś
ca
kʰacarās
tvaritāś
ca
mahāratʰāḥ
jita-kāśinaś
ca
kʰacarās
tvaritāś
ca
mahā-ratʰāḥ
/
ՙq
Halfverse: c
kṣaṇenaiva
vane
tasmin
samājagmur
abʰītavat
kṣaṇena
_eva
vane
tasmin
samājagmur
abʰītavat
/
՚
Verse: 7
Halfverse: a
nyavartanta
tataḥ
sarve
gandʰarvā
jitakāśinaḥ
nyavartanta
tataḥ
sarve
gandʰarvā
jita-kāśinaḥ
/
Halfverse: c
dr̥ṣṭvā
ratʰagatān
vīrān
pāṇḍavāṃś
caturo
raṇe
dr̥ṣṭvā
ratʰa-gatān
vīrān
pāṇḍavāṃś
caturo
raṇe
/
՚
Verse: 8
Halfverse: a
tāṃs
tu
vibʰrājato
dr̥ṣṭvā
lokapālān
ivodyatān
tāṃs
tu
vibʰrājato
dr̥ṣṭvā
loka-pālān
iva
_udyatān
/
Halfverse: c
vyūḍʰānīkā
vyatiṣṭʰanta
gandʰamādanavāsinaḥ
vyūḍʰa
_anīkā
vyatiṣṭʰanta
gandʰamādana-vāsinaḥ
/
՚
Verse: 9
Halfverse: a
rājñas
tu
vacanaṃ
śrutvā
dʰarmarājasya
dʰīmataḥ
rājñas
tu
vacanaṃ
śrutvā
dʰarma-rājasya
dʰīmataḥ
/
Halfverse: c
krameṇa
mr̥dunā
yuddʰam
upakrāmanta
bʰārata
krameṇa
mr̥dunā
yuddʰam
upakrāmanta
bʰārata
/
՚
Verse: 10
Halfverse: a
na
tu
gandʰarvarājasya
sainikā
mandacetasaḥ
na
tu
gandʰarva-rājasya
sainikā
manda-cetasaḥ
/
Halfverse: c
śakyante
mr̥dunā
śreyo
pratipādayituṃ
tadā
śakyante
mr̥dunā
śreyo
pratipādayituṃ
tadā
/
՚10
Verse: 11
Halfverse: a
tatas
tān
yudʰi
durdʰarṣaḥ
savyasācī
paraṃtapaḥ
tatas
tān
yudʰi
durdʰarṣaḥ
savya-sācī
paraṃtapaḥ
/
Halfverse: c
sāntvapūrvam
idaṃ
vākyam
uvāca
kʰacarān
raṇe
sāntva-pūrvam
idaṃ
vākyam
uvāca
kʰacarān
raṇe
/
՚
Verse: 12
Halfverse: a
naitad
gandʰarvarājasya
yuktaṃ
karma
jugupsitam
na
_etad
gandʰarva-rājasya
yuktaṃ
karma
jugupsitam
/
Halfverse: c
paradārābʰimarśaś
ca
mānuṣaiś
ca
samāgamaḥ
para-dāra
_abʰimarśaś
ca
mānuṣaiś
ca
samāgamaḥ
/
՚
Verse: 13
Halfverse: a
utsr̥jadʰvaṃ
mahāvīryān
dʰr̥tarāṣṭra
sutān
imān
utsr̥jadʰvaṃ
mahā-vīryān
dʰr̥tarāṣṭra
sutān
imān
/
Halfverse: c
dārāṃś
caiṣāṃ
vimuñcadʰvaṃ
dʰarmarājasya
śāsanāt
dārāṃś
ca
_eṣāṃ
vimuñcadʰvaṃ
dʰarma-rājasya
śāsanāt
/
՚
Verse: 14
Halfverse: a
evam
uktās
tu
gandʰarvāḥ
pāṇḍavena
yaśasvinā
evam
uktās
tu
gandʰarvāḥ
pāṇḍavena
yaśasvinā
/
Halfverse: c
utsmayantas
tadā
pārtʰam
idaṃ
vacanam
abruvan
utsmayantas
tadā
pārtʰam
idaṃ
vacanam
abruvan
/
՚
Verse: 15
Halfverse: a
ekasyaiva
vayaṃ
tāta
kuryāma
vacanaṃ
bʰuvi
ekasya
_eva
vayaṃ
tāta
kuryāma
vacanaṃ
bʰuvi
/
Halfverse: c
yasya
śāsanam
ājñāya
carāma
vigatajvarāḥ
yasya
śāsanam
ājñāya
carāma
vigata-jvarāḥ
/
՚
Verse: 16
Halfverse: a
tenaikena
yatʰādiṣṭaṃ
tatʰā
vartāma
bʰārata
tena
_ekena
yatʰā
_ādiṣṭaṃ
tatʰā
vartāma
bʰārata
/
Halfverse: c
na
śāstā
vidyate
'smākam
anyas
tasmāt
sureśvarāt
na
śāstā
vidyate
_asmākam
anyas
tasmāt
sura
_īśvarāt
/
՚
Verse: 17
Halfverse: a
evam
uktas
tu
gandʰarvaiḥ
kuntīputro
dʰanaṃjayaḥ
evam
uktas
tu
gandʰarvaiḥ
kuntī-putro
dʰanaṃjayaḥ
/
Halfverse: c
gandʰarvān
punar
evedaṃ
vacanaṃ
pratyabʰāṣata
gandʰarvān
punar
eva
_idaṃ
vacanaṃ
pratyabʰāṣata
/
՚
Verse: 18
Halfverse: a
yadi
sāmnā
na
mokṣadʰvaṃ
gandʰarvā
dʰr̥tarāṣṭrajam
yadi
sāmnā
na
mokṣadʰvaṃ
gandʰarvā
dʰr̥tarāṣṭrajam
/
ՙ
Halfverse: c
mokṣayiṣyāmi
vikramya
svayam
eva
suyodʰanam
mokṣayiṣyāmi
vikramya
svayam
eva
suyodʰanam
/
՚
Verse: 19
Halfverse: a
evam
uktvā
tataḥ
pārtʰaḥ
savyasācī
dʰanaṃjayaḥ
evam
uktvā
tataḥ
pārtʰaḥ
savya-sācī
dʰanaṃjayaḥ
/
Halfverse: c
sasarva
niśitān
bāṇān
kʰacarān
kʰacarān
prati
sasarva
niśitān
bāṇān
kʰacarān
kʰacarān
prati
/
՚
Verse: 20
Halfverse: a
tatʰaiva
śaravarṣeṇa
gandʰarvās
te
balotkaṭāḥ
tatʰā
_eva
śara-varṣeṇa
gandʰarvās
te
bala
_utkaṭāḥ
/
Halfverse: c
pāṇḍavān
abʰyavartanta
pāṇḍavāś
ca
divaukasaḥ
pāṇḍavān
abʰyavartanta
pāṇḍavāś
ca
diva
_okasaḥ
/
՚20
Verse: 21
Halfverse: a
tataḥ
sutumulaṃ
yuddʰaṃ
gandʰarvāṇāṃ
tarasvinām
tataḥ
sutumulaṃ
yuddʰaṃ
gandʰarvāṇāṃ
tarasvinām
/
Halfverse: c
babʰūva
bʰīmavegānāṃ
pāṇḍavānāṃ
ca
bʰārata
babʰūva
bʰīma-vegānāṃ
pāṇḍavānāṃ
ca
bʰārata
/
՚E21
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.