TITUS
Mahabharata
Part No. 530
Previous part

Chapter: 233 
Adhyāya 233


Verse: 1  {Vaiśaṃpāyana uvāca}
Halfverse: a    
yudʰiṣṭʰira vaco śrutvā   bʰīmasena purogamāḥ
   
yudʰiṣṭʰira vaco śrutvā   bʰīmasena purogamāḥ /
Halfverse: c    
prahr̥ṣṭavadanāḥ sarve   samuttastʰur nararṣabʰāḥ
   
prahr̥ṣṭa-vadanāḥ sarve   samuttastʰur nara-r̥ṣabʰāḥ / ՚

Verse: 2 
Halfverse: a    
abʰedyāni tataḥ sarve   samanahyanta bʰārata
   
abʰedyāni tataḥ sarve   samanahyanta bʰārata /
Halfverse: c    
jāmbūnadavicitrāṇi   kavacāni mahāratʰāḥ
   
jāmbūnada-vicitrāṇi   kavacāni mahā-ratʰāḥ / ՚

Verse: 3 
Halfverse: a    
te daṃśitā ratʰaiḥ sarve   dʰvajinaḥ saśarāsanāḥ
   
te daṃśitā ratʰaiḥ sarve   dʰvajinaḥ saśara_āsanāḥ /
Halfverse: c    
pāṇḍavāḥ pratyadr̥śyanta   jvalitā iva pāvakāḥ
   
pāṇḍavāḥ pratyadr̥śyanta   jvalitā\ iva pāvakāḥ / ՚ՙ

Verse: 4 
Halfverse: a    
tān ratʰān sādʰu saṃpannān   saṃyuktāñ javanair hayaiḥ
   
tān ratʰān sādʰu saṃpannān   saṃyuktān javanair hayaiḥ /
Halfverse: c    
āstʰāya ratʰaśārdūlāḥ   śīgʰram eva yayus tataḥ
   
āstʰāya ratʰa-śārdūlāḥ   śīgʰram eva yayus tataḥ / ՚

Verse: 5 
Halfverse: a    
tataḥ kaurava sainyānāṃ   prādurāsīn mahāsvanaḥ
   
tataḥ kaurava sainyānāṃ   prādurāsīn mahā-svanaḥ /
Halfverse: c    
prayātān sahitān dr̥ṣṭvā   pāṇḍuputrān mahāratʰān
   
prayātān sahitān dr̥ṣṭvā   pāṇḍu-putrān mahā-ratʰān / ՚

Verse: 6 
Halfverse: a    
jitakāśinaś ca kʰacarās   tvaritāś ca mahāratʰāḥ
   
jita-kāśinaś ca kʰacarās   tvaritāś ca mahā-ratʰāḥ / ՙq
Halfverse: c    
kṣaṇenaiva vane tasmin   samājagmur abʰītavat
   
kṣaṇena_eva vane tasmin   samājagmur abʰītavat / ՚

Verse: 7 
Halfverse: a    
nyavartanta tataḥ sarve   gandʰarvā jitakāśinaḥ
   
nyavartanta tataḥ sarve   gandʰarvā jita-kāśinaḥ /
Halfverse: c    
dr̥ṣṭvā ratʰagatān vīrān   pāṇḍavāṃś caturo raṇe
   
dr̥ṣṭvā ratʰa-gatān vīrān   pāṇḍavāṃś caturo raṇe / ՚

Verse: 8 
Halfverse: a    
tāṃs tu vibʰrājato dr̥ṣṭvā   lokapālān ivodyatān
   
tāṃs tu vibʰrājato dr̥ṣṭvā   loka-pālān iva_udyatān /
Halfverse: c    
vyūḍʰānīkā vyatiṣṭʰanta   gandʰamādanavāsinaḥ
   
vyūḍʰa_anīkā vyatiṣṭʰanta   gandʰamādana-vāsinaḥ / ՚

Verse: 9 
Halfverse: a    
rājñas tu vacanaṃ śrutvā   dʰarmarājasya dʰīmataḥ
   
rājñas tu vacanaṃ śrutvā   dʰarma-rājasya dʰīmataḥ /
Halfverse: c    
krameṇa mr̥dunā yuddʰam   upakrāmanta bʰārata
   
krameṇa mr̥dunā yuddʰam   upakrāmanta bʰārata / ՚

Verse: 10 
Halfverse: a    
na tu gandʰarvarājasya   sainikā mandacetasaḥ
   
na tu gandʰarva-rājasya   sainikā manda-cetasaḥ /
Halfverse: c    
śakyante mr̥dunā śreyo   pratipādayituṃ tadā
   
śakyante mr̥dunā śreyo   pratipādayituṃ tadā / ՚10

Verse: 11 
Halfverse: a    
tatas tān yudʰi durdʰarṣaḥ   savyasācī paraṃtapaḥ
   
tatas tān yudʰi durdʰarṣaḥ   savya-sācī paraṃtapaḥ /
Halfverse: c    
sāntvapūrvam idaṃ vākyam   uvāca kʰacarān raṇe
   
sāntva-pūrvam idaṃ vākyam   uvāca kʰacarān raṇe / ՚

Verse: 12 
Halfverse: a    
naitad gandʰarvarājasya   yuktaṃ karma jugupsitam
   
na_etad gandʰarva-rājasya   yuktaṃ karma jugupsitam /
Halfverse: c    
paradārābʰimarśaś ca   mānuṣaiś ca samāgamaḥ
   
para-dāra_abʰimarśaś ca   mānuṣaiś ca samāgamaḥ / ՚

Verse: 13 
Halfverse: a    
utsr̥jadʰvaṃ mahāvīryān   dʰr̥tarāṣṭra sutān imān
   
utsr̥jadʰvaṃ mahā-vīryān   dʰr̥tarāṣṭra sutān imān /
Halfverse: c    
dārāṃś caiṣāṃ vimuñcadʰvaṃ   dʰarmarājasya śāsanāt
   
dārāṃś ca_eṣāṃ vimuñcadʰvaṃ   dʰarma-rājasya śāsanāt / ՚

Verse: 14 
Halfverse: a    
evam uktās tu gandʰarvāḥ   pāṇḍavena yaśasvinā
   
evam uktās tu gandʰarvāḥ   pāṇḍavena yaśasvinā /
Halfverse: c    
utsmayantas tadā pārtʰam   idaṃ vacanam abruvan
   
utsmayantas tadā pārtʰam   idaṃ vacanam abruvan / ՚

Verse: 15 
Halfverse: a    
ekasyaiva vayaṃ tāta   kuryāma vacanaṃ bʰuvi
   
ekasya_eva vayaṃ tāta   kuryāma vacanaṃ bʰuvi /
Halfverse: c    
yasya śāsanam ājñāya   carāma vigatajvarāḥ
   
yasya śāsanam ājñāya   carāma vigata-jvarāḥ / ՚

Verse: 16 
Halfverse: a    
tenaikena yatʰādiṣṭaṃ   tatʰā vartāma bʰārata
   
tena_ekena yatʰā_ādiṣṭaṃ   tatʰā vartāma bʰārata /
Halfverse: c    
na śāstā vidyate 'smākam   anyas tasmāt sureśvarāt
   
na śāstā vidyate_asmākam   anyas tasmāt sura_īśvarāt / ՚

Verse: 17 
Halfverse: a    
evam uktas tu gandʰarvaiḥ   kuntīputro dʰanaṃjayaḥ
   
evam uktas tu gandʰarvaiḥ   kuntī-putro dʰanaṃjayaḥ /
Halfverse: c    
gandʰarvān punar evedaṃ   vacanaṃ pratyabʰāṣata
   
gandʰarvān punar eva_idaṃ   vacanaṃ pratyabʰāṣata / ՚

Verse: 18 
Halfverse: a    
yadi sāmnā na mokṣadʰvaṃ   gandʰarvā dʰr̥tarāṣṭrajam
   
yadi sāmnā na mokṣadʰvaṃ   gandʰarvā dʰr̥tarāṣṭrajam / ՙ
Halfverse: c    
mokṣayiṣyāmi vikramya   svayam eva suyodʰanam
   
mokṣayiṣyāmi vikramya   svayam eva suyodʰanam / ՚

Verse: 19 
Halfverse: a    
evam uktvā tataḥ pārtʰaḥ   savyasācī dʰanaṃjayaḥ
   
evam uktvā tataḥ pārtʰaḥ   savya-sācī dʰanaṃjayaḥ /
Halfverse: c    
sasarva niśitān bāṇān   kʰacarān kʰacarān prati
   
sasarva niśitān bāṇān   kʰacarān kʰacarān prati / ՚

Verse: 20 
Halfverse: a    
tatʰaiva śaravarṣeṇa   gandʰarvās te balotkaṭāḥ
   
tatʰā_eva śara-varṣeṇa   gandʰarvās te bala_utkaṭāḥ /
Halfverse: c    
pāṇḍavān abʰyavartanta   pāṇḍavāś ca divaukasaḥ
   
pāṇḍavān abʰyavartanta   pāṇḍavāś ca diva_okasaḥ / ՚20

Verse: 21 
Halfverse: a    
tataḥ sutumulaṃ yuddʰaṃ   gandʰarvāṇāṃ tarasvinām
   
tataḥ sutumulaṃ yuddʰaṃ   gandʰarvāṇāṃ tarasvinām /
Halfverse: c    
babʰūva bʰīmavegānāṃ   pāṇḍavānāṃ ca bʰārata
   
babʰūva bʰīma-vegānāṃ   pāṇḍavānāṃ ca bʰārata / ՚E21



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.