TITUS
Mahabharata
Part No. 531
Chapter: 234
Adhyāya
234
Verse: 1
{Vaiśaṃpāyana
uvāca}
Halfverse: a
tato
divyāstrasaṃpannā
gandʰarvā
hemamālinaḥ
tato
divya
_astra-saṃpannā
gandʰarvā
hema-mālinaḥ
/
Halfverse: c
visr̥jantaḥ
śarān
dīptān
samantāt
paryavārayan
visr̥jantaḥ
śarān
dīptān
samantāt
paryavārayan
/
՚
Verse: 2
Halfverse: a
catvāraḥ
pāṇḍavā
vīrā
gandʰarvāś
ca
sahasraśaḥ
catvāraḥ
pāṇḍavā
vīrā
gandʰarvāś
ca
sahasraśaḥ
/
Halfverse: c
raṇe
saṃnyapatan
rājaṃs
tad
adbʰutam
ivābʰavat
raṇe
saṃnyapatan
rājaṃs
tad
adbʰutam
iva
_abʰavat
/
՚
Verse: 3
Halfverse: a
yatʰā
karṇasya
ca
ratʰo
dʰārtarāṣṭrasya
cobʰayoḥ
yatʰā
karṇasya
ca
ratʰo
dʰārtarāṣṭrasya
ca
_ubʰayoḥ
/
Halfverse: c
gandʰarvaiḥ
śataśo
cʰinnau
tatʰā
teṣāṃ
pracakrire
gandʰarvaiḥ
śataśo
cʰinnau
tatʰā
teṣāṃ
pracakrire
/
՚
Verse: 4
Halfverse: a
tān
samāpatato
rājan
gandʰarvāñ
śataśo
raṇe
tān
samāpatato
rājan
gandʰarvān
śataśo
raṇe
/
Halfverse: c
pratyagr̥hṇan
naravyāgʰrāḥ
śaravarṣair
anekaśaḥ
pratyagr̥hṇan
nara-vyāgʰrāḥ
śara-varṣair
anekaśaḥ
/
՚
Verse: 5
Halfverse: a
avakīryamāṇāḥ
kʰagamāḥ
śaravarṣaiḥ
samantataḥ
avakīryamāṇāḥ
kʰagamāḥ
śara-varṣaiḥ
samantataḥ
/
q
Halfverse: c
na
śekuḥ
pāṇḍuputrāṇāṃ
samīpe
parivartitum
na
śekuḥ
pāṇḍu-putrāṇāṃ
samīpe
parivartitum
/
՚
Verse: 6
Halfverse: a
abʰikruddʰān
abʰiprekṣya
gandʰarvān
arjunas
tadā
abʰikruddʰān
abʰiprekṣya
gandʰarvān
arjunas
tadā
/
Halfverse: c
lakṣayitvātʰa
divyāni
mahāstrāṇy
upacakrame
lakṣayitvā
_atʰa
divyāni
mahā
_astrāṇy
upacakrame
/
՚
Verse: 7
Halfverse: a
sahasrāṇāṃ
sahasraṃ
sa
prāhiṇod
yamasādanam
{!}
sahasrāṇāṃ
sahasraṃ
sa
prāhiṇod
yama-sādanam
/
ՙ
{!}
Halfverse: c
āgneyenārjunaḥ
saṃkʰye
gandʰarvāṇāṃ
balotkaṭaḥ
āgneyena
_arjunaḥ
saṃkʰye
gandʰarvāṇāṃ
bala
_utkaṭaḥ
/
՚
Verse: 8
Halfverse: a
tatʰā
bʰīmo
maheṣvāsaḥ
saṃyuge
balināṃ
varaḥ
tatʰā
bʰīmo
mahā
_iṣvāsaḥ
saṃyuge
balināṃ
varaḥ
/
Halfverse: c
gandʰarvāñ
śataśo
rājañ
jagʰāna
niśitaiḥ
śaraiḥ
gandʰarvān
śataśo
rājan
jagʰāna
niśitaiḥ
śaraiḥ
/
՚
Verse: 9
Halfverse: a
mādrīputrāv
api
tatʰā
yudʰyamānau
balotkaṭau
mādrī-putrāv
api
tatʰā
yudʰyamānau
bala
_utkaṭau
/
Halfverse: c
parigr̥hyāgrato
rājañ
jagʰnatuḥ
śataśaḥ
parān
parigr̥hya
_agrato
rājan
jagʰnatuḥ
śataśaḥ
parān
/
՚
Verse: 10
Halfverse: a
te
vadʰyamānā
gandʰarvā
divyair
astrair
mahātmabʰiḥ
te
vadʰyamānā
gandʰarvā
divyair
astrair
mahātmabʰiḥ
/
Halfverse: c
utpetuḥ
kʰam
upādāya
dʰr̥tarāṣṭra
sutāṃs
tataḥ
utpetuḥ
kʰam
upādāya
dʰr̥tarāṣṭra
sutāṃs
tataḥ
/
՚10
Verse: 11
Halfverse: a
tān
utpatiṣṇūn
buddʰvā
tu
kuntīputro
dʰanaṃjayaḥ
tān
utpatiṣṇūn
buddʰvā
tu
kuntī-putro
dʰanaṃjayaḥ
/
Halfverse: c
mahatā
śarajālena
samantāt
paryavārayat
mahatā
śara-jālena
samantāt
paryavārayat
/
՚
Verse: 12
Halfverse: a
te
baddʰāḥ
śarajālena
śakuntā
iva
pañjare
te
baddʰāḥ
śara-jālena
śakuntā\
iva
pañjare
/
ՙ
Halfverse: c
vavarṣur
arjunaṃ
krodʰād
gadā
śaktyr̥ṣṭi
vr̥ṣṭibʰiḥ
vavarṣur
arjunaṃ
krodʰād
gadā
śakti
_r̥ṣṭi
vr̥ṣṭibʰiḥ
/
՚
Verse: 13
Halfverse: a
gadā
śaktyasi
vr̥ṣṭīs
tā
nihatya
sa
mahāstravit
gadā
śakty-asi
vr̥ṣṭīs
tā
nihatya
sa
mahā
_astravit
/
Halfverse: c
gātrāṇi
cāhanad
bʰallair
gandʰarvāṇāṃ
dʰanaṃjayaḥ
gātrāṇi
ca
_ahanad
bʰallair
gandʰarvāṇāṃ
dʰanaṃjayaḥ
/
՚
Verse: 14
Halfverse: a
śirobʰiḥ
prapatad
bʰiś
ca
caraṇair
bāhubʰis
tatʰā
śirobʰiḥ
prapatat
bʰiś
ca
caraṇair
bāhubʰis
tatʰā
/
Halfverse: c
aśmavr̥ṣṭir
ivābʰāti
pareṣām
abʰavad
bʰayam
aśma-vr̥ṣṭir
iva
_ābʰāti
pareṣām
abʰavad
bʰayam
/
՚
Verse: 15
Halfverse: a
te
vadʰyamānā
gandʰarvāḥ
pāṇḍavena
mahātmanā
te
vadʰyamānā
gandʰarvāḥ
pāṇḍavena
mahātmanā
/
Halfverse: c
bʰūmiṣṭʰam
antarikṣastʰāḥ
śaravarṣair
avākiran
bʰūmiṣṭʰam
antarikṣastʰāḥ
śara-varṣair
avākiran
/
՚
Verse: 16
Halfverse: a
teṣāṃ
tu
śaravarṣāṇi
savyasācī
paraṃtapaḥ
teṣāṃ
tu
śara-varṣāṇi
savya-sācī
paraṃtapaḥ
/
Halfverse: c
astraiḥ
saṃvārya
tejasvī
gandʰarvān
pratyavidʰyata
astraiḥ
saṃvārya
tejasvī
gandʰarvān
pratyavidʰyata
/
՚
Verse: 17
Halfverse: a
stʰūṇākarṇendrajālaṃ
ca
sauraṃ
cāpi
tatʰārjunaḥ
stʰūṇa
_ākarṇa
_indrajālaṃ
ca
sauraṃ
ca
_api
tatʰā
_arjunaḥ
/
Halfverse: c
āgneyaṃ
cāpi
saumyaṃ
ca
sasarja
kurunandanaḥ
āgneyaṃ
ca
_api
saumyaṃ
ca
sasarja
kuru-nandanaḥ
/
՚
Verse: 18
Halfverse: a
te
dahyamānā
ganharvāḥ
kuntīputrasya
sāyakaiḥ
te
dahyamānā
ganharvāḥ
kuntī-putrasya
sāyakaiḥ
/
Halfverse: c
daiteyā
iva
śakreṇa
viṣādam
agaman
param
daiteyā\
iva
śakreṇa
viṣādam
agaman
param
/
՚ՙ
Verse: 19
Halfverse: a
ūrdʰvam
ākramamāṇāś
ca
śarajālena
vāritāḥ
ūrdʰvam
ākramamāṇāś
ca
śara-jālena
vāritāḥ
/
Halfverse: c
visarpamāṇā
bʰallaiś
ca
vāryante
savyasācinā
visarpamāṇā
bʰallaiś
ca
vāryante
savya-sācinā
/
՚
Verse: 20
Halfverse: a
gandʰarvāṃs
trāsitān
dr̥ṣṭvā
kuntīputreṇa
dʰīmatā
gandʰarvāṃs
trāsitān
dr̥ṣṭvā
kuntī-putreṇa
dʰīmatā
/
Halfverse: c
citraseno
gadāṃ
gr̥hya
savyasācinam
ādravat
citraseno
gadāṃ
gr̥hya
savya-sācinam
ādravat
/
՚20
Verse: 21
Halfverse: a
tasyābʰipatatas
tūrṇaṃ
gadā
hastasya
saṃyuge
tasya
_abʰipatatas
tūrṇaṃ
gadā
hastasya
saṃyuge
/
Halfverse: c
gadāṃ
sarvāyasīṃ
pārtʰaḥ
śaraiś
ciccʰeda
saptadʰā
gadāṃ
sarva
_āyasīṃ
pārtʰaḥ
śaraiś
ciccʰeda
saptadʰā
/
՚
Verse: 22
Halfverse: a
sa
gadāṃ
bahudʰā
dr̥ṣṭvā
kr̥ttāṃ
bāṇais
tarasvinā
sa
gadāṃ
bahudʰā
dr̥ṣṭvā
kr̥ttāṃ
bāṇais
tarasvinā
/
Halfverse: c
saṃvr̥tya
vidyayātmānaṃ
yodʰayām
āsa
pāṇḍavam
saṃvr̥tya
vidyayā
_ātmānaṃ
yodʰayāmāsa
pāṇḍavam
/
Halfverse: e
astrāṇi
tasya
divyāni
yodʰayām
āsa
kʰe
stʰitaḥ
astrāṇi
tasya
divyāni
yodʰayāmāsa
kʰe
stʰitaḥ
/
՚
Verse: 23
Halfverse: a
ganharva
rājo
balavān
māyayāntarhitas
tadā
ganharva
rājo
balavān
māyayā
_antarhitas
tadā
/
Halfverse: c
antarhitaṃ
samālakṣya
praharantam
atʰārjunaḥ
antarhitaṃ
samālakṣya
praharantam
atʰa
_arjunaḥ
/
Halfverse: e
tāḍayām
āsa
kʰacarair
divyāstrapratimantritaiḥ
tāḍayāmāsa
kʰacarair
divya
_astra-pratimantritaiḥ
/
՚
Verse: 24
Halfverse: a
antardʰānavadʰaṃ
cāsya
cakre
kruddʰo
'rjunas
tadā
antardʰāna-vadʰaṃ
ca
_asya
cakre
kruddʰo
_arjunas
tadā
/
Halfverse: c
śabdavedyam
upāśritya
bahurūpo
dʰanaṃjayaḥ
śabda-vedyam
upāśritya
bahu-rūpo
dʰanaṃjayaḥ
/
՚
Verse: 25
Halfverse: a
sa
vadyamānas
tair
astrair
arjunena
mahātmanā
sa
vadyamānas
tair
astrair
arjunena
mahātmanā
/
Halfverse: c
atʰāsya
darśayām
āsa
tadātmānaṃ
priyaṃ
sakʰā
atʰa
_asya
darśayāmāsa
tadā
_ātmānaṃ
priyaṃ
sakʰā
/
՚
Verse: 26
Halfverse: a
citrasenam
atʰālakṣya
sakʰāyaṃ
yudʰi
durbalam
citrasenam
atʰa
_ālakṣya
sakʰāyaṃ
yudʰi
durbalam
/
Halfverse: c
saṃjahārāstram
atʰa
tat
prasr̥ṣṭaṃ
pāṇḍavarṣabʰaḥ
saṃjahāra
_astram
atʰa
tat
prasr̥ṣṭaṃ
pāṇḍava-r̥ṣabʰaḥ
/
՚
Verse: 27
Halfverse: a
dr̥ṣṭvā
tu
pāṇḍavāḥ
sarve
saṃhr̥tāstraṃ
dʰanaṃjayam
dr̥ṣṭvā
tu
pāṇḍavāḥ
sarve
saṃhr̥ta
_astraṃ
dʰanaṃjayam
/
Halfverse: c
saṃjahruḥ
pradutān
aśvāñ
śaravegān
dʰanūṃṣi
ca
saṃjahruḥ
pradutān
aśvān
śara-vegān
dʰanūṃṣi
ca
/
՚
Verse: 28
Halfverse: a
citrasenaś
ca
bʰīmaś
ca
savyasācī
yamāv
api
citrasenaś
ca
bʰīmaś
ca
savya-sācī
yamāv
api
/
Halfverse: c
pr̥ṣṭvā
kauśalam
anyonyaṃ
ratʰeṣv
evāvatastʰire
pr̥ṣṭvā
kauśalam
anyonyaṃ
ratʰeṣv
eva
_avatastʰire
/
՚E28
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.