TITUS
Mahabharata
Part No. 531
Previous part

Chapter: 234 
Adhyāya 234


Verse: 1  {Vaiśaṃpāyana uvāca}
Halfverse: a    
tato divyāstrasaṃpannā   gandʰarvā hemamālinaḥ
   
tato divya_astra-saṃpannā   gandʰarvā hema-mālinaḥ /
Halfverse: c    
visr̥jantaḥ śarān dīptān   samantāt paryavārayan
   
visr̥jantaḥ śarān dīptān   samantāt paryavārayan / ՚

Verse: 2 
Halfverse: a    
catvāraḥ pāṇḍavā vīrā   gandʰarvāś ca sahasraśaḥ
   
catvāraḥ pāṇḍavā vīrā   gandʰarvāś ca sahasraśaḥ /
Halfverse: c    
raṇe saṃnyapatan rājaṃs   tad adbʰutam ivābʰavat
   
raṇe saṃnyapatan rājaṃs   tad adbʰutam iva_abʰavat / ՚

Verse: 3 
Halfverse: a    
yatʰā karṇasya ca ratʰo   dʰārtarāṣṭrasya cobʰayoḥ
   
yatʰā karṇasya ca ratʰo   dʰārtarāṣṭrasya ca_ubʰayoḥ /
Halfverse: c    
gandʰarvaiḥ śataśo cʰinnau   tatʰā teṣāṃ pracakrire
   
gandʰarvaiḥ śataśo cʰinnau   tatʰā teṣāṃ pracakrire / ՚

Verse: 4 
Halfverse: a    
tān samāpatato rājan   gandʰarvāñ śataśo raṇe
   
tān samāpatato rājan   gandʰarvān śataśo raṇe /
Halfverse: c    
pratyagr̥hṇan naravyāgʰrāḥ   śaravarṣair anekaśaḥ
   
pratyagr̥hṇan nara-vyāgʰrāḥ   śara-varṣair anekaśaḥ / ՚

Verse: 5 
Halfverse: a    
avakīryamāṇāḥ kʰagamāḥ   śaravarṣaiḥ samantataḥ
   
avakīryamāṇāḥ kʰagamāḥ   śara-varṣaiḥ samantataḥ / q
Halfverse: c    
na śekuḥ pāṇḍuputrāṇāṃ   samīpe parivartitum
   
na śekuḥ pāṇḍu-putrāṇāṃ   samīpe parivartitum / ՚

Verse: 6 
Halfverse: a    
abʰikruddʰān abʰiprekṣya   gandʰarvān arjunas tadā
   
abʰikruddʰān abʰiprekṣya   gandʰarvān arjunas tadā /
Halfverse: c    
lakṣayitvātʰa divyāni   mahāstrāṇy upacakrame
   
lakṣayitvā_atʰa divyāni   mahā_astrāṇy upacakrame / ՚

Verse: 7 
Halfverse: a    
sahasrāṇāṃ sahasraṃ sa   prāhiṇod yamasādanam {!}
   
sahasrāṇāṃ sahasraṃ sa   prāhiṇod yama-sādanam / ՙ {!}
Halfverse: c    
āgneyenārjunaḥ saṃkʰye   gandʰarvāṇāṃ balotkaṭaḥ
   
āgneyena_arjunaḥ saṃkʰye   gandʰarvāṇāṃ bala_utkaṭaḥ / ՚

Verse: 8 
Halfverse: a    
tatʰā bʰīmo maheṣvāsaḥ   saṃyuge balināṃ varaḥ
   
tatʰā bʰīmo mahā_iṣvāsaḥ   saṃyuge balināṃ varaḥ /
Halfverse: c    
gandʰarvāñ śataśo rājañ   jagʰāna niśitaiḥ śaraiḥ
   
gandʰarvān śataśo rājan   jagʰāna niśitaiḥ śaraiḥ / ՚

Verse: 9 
Halfverse: a    
mādrīputrāv api tatʰā   yudʰyamānau balotkaṭau
   
mādrī-putrāv api tatʰā   yudʰyamānau bala_utkaṭau /
Halfverse: c    
parigr̥hyāgrato rājañ   jagʰnatuḥ śataśaḥ parān
   
parigr̥hya_agrato rājan   jagʰnatuḥ śataśaḥ parān / ՚

Verse: 10 
Halfverse: a    
te vadʰyamānā gandʰarvā   divyair astrair mahātmabʰiḥ
   
te vadʰyamānā gandʰarvā   divyair astrair mahātmabʰiḥ /
Halfverse: c    
utpetuḥ kʰam upādāya   dʰr̥tarāṣṭra sutāṃs tataḥ
   
utpetuḥ kʰam upādāya   dʰr̥tarāṣṭra sutāṃs tataḥ / ՚10

Verse: 11 
Halfverse: a    
tān utpatiṣṇūn buddʰvā tu   kuntīputro dʰanaṃjayaḥ
   
tān utpatiṣṇūn buddʰvā tu   kuntī-putro dʰanaṃjayaḥ /
Halfverse: c    
mahatā śarajālena   samantāt paryavārayat
   
mahatā śara-jālena   samantāt paryavārayat / ՚

Verse: 12 
Halfverse: a    
te baddʰāḥ śarajālena   śakuntā iva pañjare
   
te baddʰāḥ śara-jālena   śakuntā\ iva pañjare / ՙ
Halfverse: c    
vavarṣur arjunaṃ krodʰād   gadā śaktyr̥ṣṭi vr̥ṣṭibʰiḥ
   
vavarṣur arjunaṃ krodʰād   gadā śakti_r̥ṣṭi vr̥ṣṭibʰiḥ / ՚

Verse: 13 
Halfverse: a    
gadā śaktyasi vr̥ṣṭīs    nihatya sa mahāstravit
   
gadā śakty-asi vr̥ṣṭīs    nihatya sa mahā_astravit /
Halfverse: c    
gātrāṇi cāhanad bʰallair   gandʰarvāṇāṃ dʰanaṃjayaḥ
   
gātrāṇi ca_ahanad bʰallair   gandʰarvāṇāṃ dʰanaṃjayaḥ / ՚

Verse: 14 
Halfverse: a    
śirobʰiḥ prapatad bʰiś ca   caraṇair bāhubʰis tatʰā
   
śirobʰiḥ prapatat bʰiś ca   caraṇair bāhubʰis tatʰā /
Halfverse: c    
aśmavr̥ṣṭir ivābʰāti   pareṣām abʰavad bʰayam
   
aśma-vr̥ṣṭir iva_ābʰāti   pareṣām abʰavad bʰayam / ՚

Verse: 15 
Halfverse: a    
te vadʰyamānā gandʰarvāḥ   pāṇḍavena mahātmanā
   
te vadʰyamānā gandʰarvāḥ   pāṇḍavena mahātmanā /
Halfverse: c    
bʰūmiṣṭʰam antarikṣastʰāḥ   śaravarṣair avākiran
   
bʰūmiṣṭʰam antarikṣastʰāḥ   śara-varṣair avākiran / ՚

Verse: 16 
Halfverse: a    
teṣāṃ tu śaravarṣāṇi   savyasācī paraṃtapaḥ
   
teṣāṃ tu śara-varṣāṇi   savya-sācī paraṃtapaḥ /
Halfverse: c    
astraiḥ saṃvārya tejasvī   gandʰarvān pratyavidʰyata
   
astraiḥ saṃvārya tejasvī   gandʰarvān pratyavidʰyata / ՚

Verse: 17 
Halfverse: a    
stʰūṇākarṇendrajālaṃ ca   sauraṃ cāpi tatʰārjunaḥ
   
stʰūṇa_ākarṇa_indrajālaṃ ca   sauraṃ ca_api tatʰā_arjunaḥ /
Halfverse: c    
āgneyaṃ cāpi saumyaṃ ca   sasarja kurunandanaḥ
   
āgneyaṃ ca_api saumyaṃ ca   sasarja kuru-nandanaḥ / ՚

Verse: 18 
Halfverse: a    
te dahyamānā ganharvāḥ   kuntīputrasya sāyakaiḥ
   
te dahyamānā ganharvāḥ   kuntī-putrasya sāyakaiḥ /
Halfverse: c    
daiteyā iva śakreṇa   viṣādam agaman param
   
daiteyā\ iva śakreṇa   viṣādam agaman param / ՚ՙ

Verse: 19 
Halfverse: a    
ūrdʰvam ākramamāṇāś ca   śarajālena vāritāḥ
   
ūrdʰvam ākramamāṇāś ca   śara-jālena vāritāḥ /
Halfverse: c    
visarpamāṇā bʰallaiś ca   vāryante savyasācinā
   
visarpamāṇā bʰallaiś ca   vāryante savya-sācinā / ՚

Verse: 20 
Halfverse: a    
gandʰarvāṃs trāsitān dr̥ṣṭvā   kuntīputreṇa dʰīmatā
   
gandʰarvāṃs trāsitān dr̥ṣṭvā   kuntī-putreṇa dʰīmatā /
Halfverse: c    
citraseno gadāṃ gr̥hya   savyasācinam ādravat
   
citraseno gadāṃ gr̥hya   savya-sācinam ādravat / ՚20

Verse: 21 
Halfverse: a    
tasyābʰipatatas tūrṇaṃ   gadā hastasya saṃyuge
   
tasya_abʰipatatas tūrṇaṃ   gadā hastasya saṃyuge /
Halfverse: c    
gadāṃ sarvāyasīṃ pārtʰaḥ   śaraiś ciccʰeda saptadʰā
   
gadāṃ sarva_āyasīṃ pārtʰaḥ   śaraiś ciccʰeda saptadʰā / ՚

Verse: 22 
Halfverse: a    
sa gadāṃ bahudʰā dr̥ṣṭvā   kr̥ttāṃ bāṇais tarasvinā
   
sa gadāṃ bahudʰā dr̥ṣṭvā   kr̥ttāṃ bāṇais tarasvinā /
Halfverse: c    
saṃvr̥tya vidyayātmānaṃ   yodʰayām āsa pāṇḍavam
   
saṃvr̥tya vidyayā_ātmānaṃ   yodʰayāmāsa pāṇḍavam /
Halfverse: e    
astrāṇi tasya divyāni   yodʰayām āsa kʰe stʰitaḥ
   
astrāṇi tasya divyāni   yodʰayāmāsa kʰe stʰitaḥ / ՚

Verse: 23 
Halfverse: a    
ganharva rājo balavān   māyayāntarhitas tadā
   
ganharva rājo balavān   māyayā_antarhitas tadā /
Halfverse: c    
antarhitaṃ samālakṣya   praharantam atʰārjunaḥ
   
antarhitaṃ samālakṣya   praharantam atʰa_arjunaḥ /
Halfverse: e    
tāḍayām āsa kʰacarair   divyāstrapratimantritaiḥ
   
tāḍayāmāsa kʰacarair   divya_astra-pratimantritaiḥ / ՚

Verse: 24 
Halfverse: a    
antardʰānavadʰaṃ cāsya   cakre kruddʰo 'rjunas tadā
   
antardʰāna-vadʰaṃ ca_asya   cakre kruddʰo_arjunas tadā /
Halfverse: c    
śabdavedyam upāśritya   bahurūpo dʰanaṃjayaḥ
   
śabda-vedyam upāśritya   bahu-rūpo dʰanaṃjayaḥ / ՚

Verse: 25 
Halfverse: a    
sa vadyamānas tair astrair   arjunena mahātmanā
   
sa vadyamānas tair astrair   arjunena mahātmanā /
Halfverse: c    
atʰāsya darśayām āsa   tadātmānaṃ priyaṃ sakʰā
   
atʰa_asya darśayāmāsa   tadā_ātmānaṃ priyaṃ sakʰā / ՚

Verse: 26 
Halfverse: a    
citrasenam atʰālakṣya   sakʰāyaṃ yudʰi durbalam
   
citrasenam atʰa_ālakṣya   sakʰāyaṃ yudʰi durbalam /
Halfverse: c    
saṃjahārāstram atʰa tat   prasr̥ṣṭaṃ pāṇḍavarṣabʰaḥ
   
saṃjahāra_astram atʰa tat   prasr̥ṣṭaṃ pāṇḍava-r̥ṣabʰaḥ / ՚

Verse: 27 
Halfverse: a    
dr̥ṣṭvā tu pāṇḍavāḥ sarve   saṃhr̥tāstraṃ dʰanaṃjayam
   
dr̥ṣṭvā tu pāṇḍavāḥ sarve   saṃhr̥ta_astraṃ dʰanaṃjayam /
Halfverse: c    
saṃjahruḥ pradutān aśvāñ   śaravegān dʰanūṃṣi ca
   
saṃjahruḥ pradutān aśvān   śara-vegān dʰanūṃṣi ca / ՚

Verse: 28 
Halfverse: a    
citrasenaś ca bʰīmaś ca   savyasācī yamāv api
   
citrasenaś ca bʰīmaś ca   savya-sācī yamāv api /
Halfverse: c    
pr̥ṣṭvā kauśalam anyonyaṃ   ratʰeṣv evāvatastʰire
   
pr̥ṣṭvā kauśalam anyonyaṃ   ratʰeṣv eva_avatastʰire / ՚E28



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.