TITUS
Mahabharata
Part No. 532
Previous part

Chapter: 235 
Adhyāya 235


Verse: 1  {Vaiśaṃpāyana uvāca}
Halfverse: a    
tato 'rjunaś citrasenaṃ   prahasann idam abravīt
   
tato_arjunaś citrasenaṃ   prahasann idam abravīt /
Halfverse: c    
madʰye gandʰarvasainyānāṃ   maheṣvāso mahādyutiḥ
   
madʰye gandʰarva-sainyānāṃ   mahā_iṣvāso mahā-dyutiḥ / ՚

Verse: 2 
Halfverse: a    
kiṃ te vyavasitaṃ vīra   kauravāṇāṃ vinigrahe
   
kiṃ te vyavasitaṃ vīra   kauravāṇāṃ vinigrahe /
Halfverse: c    
kimartʰaṃ ca sadāro 'yaṃ   nigr̥hītaḥ suyodʰanaḥ
   
kim-artʰaṃ ca sadāro_ayaṃ   nigr̥hītaḥ suyodʰanaḥ / ՚

Verse: 3 
{Citrasena uvāca}
Halfverse: a    
vidito 'yam abʰiprāyas   tatastʰena mahātmanā
   
vidito_ayam abʰiprāyas   tatastʰena mahātmanā /
Halfverse: c    
duryodʰanasya pāpasya   karṇasya ca dʰanaṃjaya
   
duryodʰanasya pāpasya   karṇasya ca dʰanaṃjaya / ՚

Verse: 4 
Halfverse: a    
vanastʰān bʰavato jñātvā   kliśyamānān anarhavat
   
vanastʰān bʰavato jñātvā   kliśyamānān anarhavat /
Halfverse: c    
ime 'vahasituṃ prāptā   draupadīṃ ca yaśasvinīm
   
ime_avahasituṃ prāptā   draupadīṃ ca yaśasvinīm / ՚

Verse: 5 
Halfverse: a    
jñātvā cikīrṣitaṃ caiṣāṃ   mām uvāca sureśvaraḥ
   
jñātvā cikīrṣitaṃ ca_eṣāṃ   mām uvāca sura_īśvaraḥ /
Halfverse: c    
gaccʰa duryodʰanaṃ baddʰvā   sāmātyaṃ tvam ihānaya
   
gaccʰa duryodʰanaṃ baddʰvā   sa_amātyaṃ tvam iha_ānaya / ՚

Verse: 6 
Halfverse: a    
dʰanaṃjayaś ca te rakṣyaḥ   saha bʰrātr̥bʰir āhave
   
dʰanaṃjayaś ca te rakṣyaḥ   saha bʰrātr̥bʰir āhave /
Halfverse: c    
sa hi priyaḥ sakʰā tubʰyaṃ   śiṣyaś ca tava pāṇṭavaḥ
   
sa hi priyaḥ sakʰā tubʰyaṃ   śiṣyaś ca tava pāṇṭavaḥ / ՚

Verse: 7 
Halfverse: a    
vacanād devarājasya   tato 'smīhāgato drutam
   
vacanād deva-rājasya   tato_asmi_iha_āgato drutam /
Halfverse: c    
ayaṃ durātmā baddʰaś ca   gamiṣyāmi surālayam
   
ayaṃ durātmā baddʰaś ca   gamiṣyāmi sura_ālayam / ՚

Verse: 8 
{Arjuna uvāca}
Halfverse: a    
utsr̥jyatāṃ citrasena   bʰrātāsmākaṃ suyodʰanaḥ
   
utsr̥jyatāṃ citrasena   bʰrātā_asmākaṃ suyodʰanaḥ / ՙ
Halfverse: c    
dʰarmarājasya saṃdeśān   mama ced iccʰasi priyam
   
dʰarma-rājasya saṃdeśān   mama ced iccʰasi priyam / ՚

Verse: 9 
{Citrasena uvāca}
Halfverse: a    
pāpo 'yaṃ nityasaṃduṣṭo   na vimokṣaṇam arhati
   
pāpo_ayaṃ nitya-saṃduṣṭo   na vimokṣaṇam arhati /
Halfverse: c    
pralabdʰā dʰarmarājasya   kr̥ṣṇāyāś ca dʰanaṃjaya
   
pralabdʰā dʰarma-rājasya   kr̥ṣṇāyāś ca dʰanaṃjaya / ՚

Verse: 10 
Halfverse: a    
nedaṃ cikīrṣitaṃ tasya   kuntīputro mahāvrataḥ
   
na_idaṃ cikīrṣitaṃ tasya   kuntī-putro mahā-vrataḥ /
Halfverse: c    
jānāti dʰarmarājo hi   śrutvā kuru yatʰeccʰasi
   
jānāti dʰarma-rājo hi   śrutvā kuru yatʰā_iccʰasi / ՚10

Verse: 11 
{Vaiśaṃpāyana uvāca}
Halfverse: a    
te sarva eva rājānam   abʰijagmur yudʰiṣṭʰiram
   
te sarva\ eva rājānam   abʰijagmur yudʰiṣṭʰiram / ՙ
Halfverse: c    
abʰigamya ca tat sarvaṃ   śaśaṃsus tasya duṣkr̥tam
   
abʰigamya ca tat sarvaṃ   śaśaṃsus tasya duṣkr̥tam / ՚

Verse: 12 
Halfverse: a    
ajātaśatrus tac cʰrutvā   gandʰarvasya vacas tadā
   
ajātaśatrus tat śrutvā   gandʰarvasya vacas tadā /
Halfverse: c    
mokṣayām āsa tān sarvān   gandʰarvān praśaśaṃsa ca
   
mokṣayāmāsa tān sarvān   gandʰarvān praśaśaṃsa ca / ՚

Verse: 13 
Halfverse: a    
diṣṭyā bʰavadbʰir balibʰiḥ   śaktaiḥ sarvair na hiṃsitaḥ
   
diṣṭyā bʰavadbʰir balibʰiḥ   śaktaiḥ sarvair na hiṃsitaḥ / ՙ
Halfverse: c    
durvr̥tto dārtarāṣṭro 'yaṃ   sāmātyajñāti bāndʰavaḥ
   
durvr̥tto dārtarāṣṭro_ayaṃ   sa_amātya-jñāti bāndʰavaḥ / ՚

Verse: 14 
Halfverse: a    
upakāro mahāṃs tāta   kr̥to 'yaṃ mama kʰecarāḥ
   
upakāro mahāṃs tāta   kr̥to_ayaṃ mama kʰecarāḥ /
Halfverse: c    
kulaṃ na paribʰūtaṃ me   mokṣeṇāsya durātmanaḥ
   
kulaṃ na paribʰūtaṃ me   mokṣeṇa_asya durātmanaḥ / ՚

Verse: 15 
Halfverse: a    
ājñāpayadʰvam iṣṭāni   prīyāmo darśanena vaḥ
   
ājñāpayadʰvam iṣṭāni   prīyāmo darśanena vaḥ /
Halfverse: c    
prāpya sarvān abʰiprāyāṃs   tato vrajata māciram
   
prāpya sarvān abʰiprāyāṃs   tato vrajata māciram / ՚

Verse: 16 
Halfverse: a    
anujñātās tu gandʰarvāḥ   pāṇḍuputreṇa dʰīmatā
   
anujñātās tu gandʰarvāḥ   pāṇḍu-putreṇa dʰīmatā /
Halfverse: c    
sahāpsarobʰiḥ saṃhr̥ṣṭāś   citrasena mukʰā yayuḥ
   
saha_apsarobʰiḥ saṃhr̥ṣṭāś   citrasena mukʰā yayuḥ / ՚

Verse: 17 
Halfverse: a    
devarāḍ api gandʰarvān   mr̥tāṃs tān samajīvayat
   
deva-rāḍ api gandʰarvān   mr̥tāṃs tān samajīvayat /
Halfverse: c    
divyenāmr̥ta varṣeṇa   ye hatāḥ kauravair yudʰi
   
divyena_amr̥ta varṣeṇa   ye hatāḥ kauravair yudʰi / ՚

Verse: 18 
Halfverse: a    
jñātīṃs tān avamucyātʰa   rājadārāṃś ca sarvaśaḥ
   
jñātīṃs tān avamucya_atʰa   rāja-dārāṃś ca sarvaśaḥ /
Halfverse: c    
kr̥tvā ca duṣkaraṃ karma   prītiyuktāś ca pāṇḍavāḥ
   
kr̥tvā ca duṣkaraṃ karma   prīti-yuktāś ca pāṇḍavāḥ / ՚

Verse: 19 
Halfverse: a    
sastrī kumāraiḥ kurubʰiḥ   pūjyamānā mahāratʰāḥ
   
sastrī kumāraiḥ kurubʰiḥ   pūjyamānā mahā-ratʰāḥ /
Halfverse: c    
babʰrājire mahātmānaḥ   kurumadʰye yatʰāgnayaḥ
   
babʰrājire mahātmānaḥ   kuru-madʰye yatʰa_agnayaḥ / ՚

Verse: 20 
Halfverse: a    
tato duryodʰanaṃ mucya   bʰrātr̥bʰiḥ sahitaṃ tadā
   
tato duryodʰanaṃ mucya   bʰrātr̥bʰiḥ sahitaṃ tadā /
Halfverse: c    
yudʰiṣṭʰiraḥ sapraṇayam   idaṃ vacanam abravīt
   
yudʰiṣṭʰiraḥ sapraṇayam   idaṃ vacanam abravīt / ՚20

Verse: 21 
Halfverse: a    
sma tāta punaḥ kārṣīr   īdr̥śaṃ sāhasaṃ kva cit
   
sma tāta punaḥ kārṣīr   īdr̥śaṃ sāhasaṃ kvacit /
Halfverse: c    
na hi sāhasa kartāraḥ   sukʰam edʰanti bʰārata
   
na hi sāhasa kartāraḥ   sukʰam edʰanti bʰārata / ՚

Verse: 22 
Halfverse: a    
svastimān sahitaḥ sarvair   bʰātr̥bʰiḥ kurunandana
   
svastimān sahitaḥ sarvair   bʰātr̥bʰiḥ kuru-nandana /
Halfverse: c    
gr̥hān vraja yatʰākāmaṃ   vaimanasyaṃ ca kr̥tʰāḥ
   
gr̥hān vraja yatʰā-kāmaṃ   vaimanasyaṃ ca kr̥tʰāḥ / ՚

Verse: 23 
Halfverse: a    
pāṇḍavenābʰyanujñāto   rājā duryodʰanas tadā
   
pāṇḍavena_abʰyanujñāto   rājā duryodʰanas tadā /
Halfverse: c    
vidīryamāṇo vrīḍena   jagāma ganaraṃ prati
   
vidīryamāṇo vrīḍena   jagāma ganaraṃ prati / ՚

Verse: 24 
Halfverse: a    
tasmin gate kauraveye   kuntīputro yudʰiṣṭʰiraḥ
   
tasmin gate kauraveye   kuntī-putro yudʰiṣṭʰiraḥ /
Halfverse: c    
bʰrātr̥bʰiḥ sahito vīraḥ   pūjyamāno dvijātibʰiḥ
   
bʰrātr̥bʰiḥ sahito vīraḥ   pūjyamāno dvijātibʰiḥ / ՚

Verse: 25 
Halfverse: a    
tapodʰanaiś ca taiḥ sarvair   vr̥taḥ śakra ivāmaraiḥ
   
tapo-dʰanaiś ca taiḥ sarvair   vr̥taḥ śakra\ iva_amaraiḥ / ՙ
Halfverse: c    
vane dvaitavane tasmin   vijahāra mudā yutaḥ
   
vane dvaitavane tasmin   vijahāra mudā yutaḥ / ՚E25



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.