TITUS
Mahabharata
Part No. 532
Chapter: 235
Adhyāya
235
Verse: 1
{Vaiśaṃpāyana
uvāca}
Halfverse: a
tato
'rjunaś
citrasenaṃ
prahasann
idam
abravīt
tato
_arjunaś
citrasenaṃ
prahasann
idam
abravīt
/
Halfverse: c
madʰye
gandʰarvasainyānāṃ
maheṣvāso
mahādyutiḥ
madʰye
gandʰarva-sainyānāṃ
mahā
_iṣvāso
mahā-dyutiḥ
/
՚
Verse: 2
Halfverse: a
kiṃ
te
vyavasitaṃ
vīra
kauravāṇāṃ
vinigrahe
kiṃ
te
vyavasitaṃ
vīra
kauravāṇāṃ
vinigrahe
/
Halfverse: c
kimartʰaṃ
ca
sadāro
'yaṃ
nigr̥hītaḥ
suyodʰanaḥ
kim-artʰaṃ
ca
sadāro
_ayaṃ
nigr̥hītaḥ
suyodʰanaḥ
/
՚
Verse: 3
{Citrasena
uvāca}
Halfverse: a
vidito
'yam
abʰiprāyas
tatastʰena
mahātmanā
vidito
_ayam
abʰiprāyas
tatastʰena
mahātmanā
/
Halfverse: c
duryodʰanasya
pāpasya
karṇasya
ca
dʰanaṃjaya
duryodʰanasya
pāpasya
karṇasya
ca
dʰanaṃjaya
/
՚
Verse: 4
Halfverse: a
vanastʰān
bʰavato
jñātvā
kliśyamānān
anarhavat
vanastʰān
bʰavato
jñātvā
kliśyamānān
anarhavat
/
Halfverse: c
ime
'vahasituṃ
prāptā
draupadīṃ
ca
yaśasvinīm
ime
_avahasituṃ
prāptā
draupadīṃ
ca
yaśasvinīm
/
՚
Verse: 5
Halfverse: a
jñātvā
cikīrṣitaṃ
caiṣāṃ
mām
uvāca
sureśvaraḥ
jñātvā
cikīrṣitaṃ
ca
_eṣāṃ
mām
uvāca
sura
_īśvaraḥ
/
Halfverse: c
gaccʰa
duryodʰanaṃ
baddʰvā
sāmātyaṃ
tvam
ihānaya
gaccʰa
duryodʰanaṃ
baddʰvā
sa
_amātyaṃ
tvam
iha
_ānaya
/
՚
Verse: 6
Halfverse: a
dʰanaṃjayaś
ca
te
rakṣyaḥ
saha
bʰrātr̥bʰir
āhave
dʰanaṃjayaś
ca
te
rakṣyaḥ
saha
bʰrātr̥bʰir
āhave
/
Halfverse: c
sa
hi
priyaḥ
sakʰā
tubʰyaṃ
śiṣyaś
ca
tava
pāṇṭavaḥ
sa
hi
priyaḥ
sakʰā
tubʰyaṃ
śiṣyaś
ca
tava
pāṇṭavaḥ
/
՚
Verse: 7
Halfverse: a
vacanād
devarājasya
tato
'smīhāgato
drutam
vacanād
deva-rājasya
tato
_asmi
_iha
_āgato
drutam
/
Halfverse: c
ayaṃ
durātmā
baddʰaś
ca
gamiṣyāmi
surālayam
ayaṃ
durātmā
baddʰaś
ca
gamiṣyāmi
sura
_ālayam
/
՚
Verse: 8
{Arjuna
uvāca}
Halfverse: a
utsr̥jyatāṃ
citrasena
bʰrātāsmākaṃ
suyodʰanaḥ
utsr̥jyatāṃ
citrasena
bʰrātā
_asmākaṃ
suyodʰanaḥ
/
ՙ
Halfverse: c
dʰarmarājasya
saṃdeśān
mama
ced
iccʰasi
priyam
dʰarma-rājasya
saṃdeśān
mama
ced
iccʰasi
priyam
/
՚
Verse: 9
{Citrasena
uvāca}
Halfverse: a
pāpo
'yaṃ
nityasaṃduṣṭo
na
vimokṣaṇam
arhati
pāpo
_ayaṃ
nitya-saṃduṣṭo
na
vimokṣaṇam
arhati
/
Halfverse: c
pralabdʰā
dʰarmarājasya
kr̥ṣṇāyāś
ca
dʰanaṃjaya
pralabdʰā
dʰarma-rājasya
kr̥ṣṇāyāś
ca
dʰanaṃjaya
/
՚
Verse: 10
Halfverse: a
nedaṃ
cikīrṣitaṃ
tasya
kuntīputro
mahāvrataḥ
na
_idaṃ
cikīrṣitaṃ
tasya
kuntī-putro
mahā-vrataḥ
/
Halfverse: c
jānāti
dʰarmarājo
hi
śrutvā
kuru
yatʰeccʰasi
jānāti
dʰarma-rājo
hi
śrutvā
kuru
yatʰā
_iccʰasi
/
՚10
Verse: 11
{Vaiśaṃpāyana
uvāca}
Halfverse: a
te
sarva
eva
rājānam
abʰijagmur
yudʰiṣṭʰiram
te
sarva\
eva
rājānam
abʰijagmur
yudʰiṣṭʰiram
/
ՙ
Halfverse: c
abʰigamya
ca
tat
sarvaṃ
śaśaṃsus
tasya
duṣkr̥tam
abʰigamya
ca
tat
sarvaṃ
śaśaṃsus
tasya
duṣkr̥tam
/
՚
Verse: 12
Halfverse: a
ajātaśatrus
tac
cʰrutvā
gandʰarvasya
vacas
tadā
ajātaśatrus
tat
śrutvā
gandʰarvasya
vacas
tadā
/
Halfverse: c
mokṣayām
āsa
tān
sarvān
gandʰarvān
praśaśaṃsa
ca
mokṣayāmāsa
tān
sarvān
gandʰarvān
praśaśaṃsa
ca
/
՚
Verse: 13
Halfverse: a
diṣṭyā
bʰavadbʰir
balibʰiḥ
śaktaiḥ
sarvair
na
hiṃsitaḥ
diṣṭyā
bʰavadbʰir
balibʰiḥ
śaktaiḥ
sarvair
na
hiṃsitaḥ
/
ՙ
Halfverse: c
durvr̥tto
dārtarāṣṭro
'yaṃ
sāmātyajñāti
bāndʰavaḥ
durvr̥tto
dārtarāṣṭro
_ayaṃ
sa
_amātya-jñāti
bāndʰavaḥ
/
՚
Verse: 14
Halfverse: a
upakāro
mahāṃs
tāta
kr̥to
'yaṃ
mama
kʰecarāḥ
upakāro
mahāṃs
tāta
kr̥to
_ayaṃ
mama
kʰecarāḥ
/
Halfverse: c
kulaṃ
na
paribʰūtaṃ
me
mokṣeṇāsya
durātmanaḥ
kulaṃ
na
paribʰūtaṃ
me
mokṣeṇa
_asya
durātmanaḥ
/
՚
Verse: 15
Halfverse: a
ājñāpayadʰvam
iṣṭāni
prīyāmo
darśanena
vaḥ
ājñāpayadʰvam
iṣṭāni
prīyāmo
darśanena
vaḥ
/
Halfverse: c
prāpya
sarvān
abʰiprāyāṃs
tato
vrajata
māciram
prāpya
sarvān
abʰiprāyāṃs
tato
vrajata
māciram
/
՚
Verse: 16
Halfverse: a
anujñātās
tu
gandʰarvāḥ
pāṇḍuputreṇa
dʰīmatā
anujñātās
tu
gandʰarvāḥ
pāṇḍu-putreṇa
dʰīmatā
/
Halfverse: c
sahāpsarobʰiḥ
saṃhr̥ṣṭāś
citrasena
mukʰā
yayuḥ
saha
_apsarobʰiḥ
saṃhr̥ṣṭāś
citrasena
mukʰā
yayuḥ
/
՚
Verse: 17
Halfverse: a
devarāḍ
api
gandʰarvān
mr̥tāṃs
tān
samajīvayat
deva-rāḍ
api
gandʰarvān
mr̥tāṃs
tān
samajīvayat
/
Halfverse: c
divyenāmr̥ta
varṣeṇa
ye
hatāḥ
kauravair
yudʰi
divyena
_amr̥ta
varṣeṇa
ye
hatāḥ
kauravair
yudʰi
/
՚
Verse: 18
Halfverse: a
jñātīṃs
tān
avamucyātʰa
rājadārāṃś
ca
sarvaśaḥ
jñātīṃs
tān
avamucya
_atʰa
rāja-dārāṃś
ca
sarvaśaḥ
/
Halfverse: c
kr̥tvā
ca
duṣkaraṃ
karma
prītiyuktāś
ca
pāṇḍavāḥ
kr̥tvā
ca
duṣkaraṃ
karma
prīti-yuktāś
ca
pāṇḍavāḥ
/
՚
Verse: 19
Halfverse: a
sastrī
kumāraiḥ
kurubʰiḥ
pūjyamānā
mahāratʰāḥ
sastrī
kumāraiḥ
kurubʰiḥ
pūjyamānā
mahā-ratʰāḥ
/
Halfverse: c
babʰrājire
mahātmānaḥ
kurumadʰye
yatʰāgnayaḥ
babʰrājire
mahātmānaḥ
kuru-madʰye
yatʰa
_agnayaḥ
/
՚
Verse: 20
Halfverse: a
tato
duryodʰanaṃ
mucya
bʰrātr̥bʰiḥ
sahitaṃ
tadā
tato
duryodʰanaṃ
mucya
bʰrātr̥bʰiḥ
sahitaṃ
tadā
/
Halfverse: c
yudʰiṣṭʰiraḥ
sapraṇayam
idaṃ
vacanam
abravīt
yudʰiṣṭʰiraḥ
sapraṇayam
idaṃ
vacanam
abravīt
/
՚20
Verse: 21
Halfverse: a
mā
sma
tāta
punaḥ
kārṣīr
īdr̥śaṃ
sāhasaṃ
kva
cit
mā
sma
tāta
punaḥ
kārṣīr
īdr̥śaṃ
sāhasaṃ
kvacit
/
Halfverse: c
na
hi
sāhasa
kartāraḥ
sukʰam
edʰanti
bʰārata
na
hi
sāhasa
kartāraḥ
sukʰam
edʰanti
bʰārata
/
՚
Verse: 22
Halfverse: a
svastimān
sahitaḥ
sarvair
bʰātr̥bʰiḥ
kurunandana
svastimān
sahitaḥ
sarvair
bʰātr̥bʰiḥ
kuru-nandana
/
Halfverse: c
gr̥hān
vraja
yatʰākāmaṃ
vaimanasyaṃ
ca
mā
kr̥tʰāḥ
gr̥hān
vraja
yatʰā-kāmaṃ
vaimanasyaṃ
ca
mā
kr̥tʰāḥ
/
՚
Verse: 23
Halfverse: a
pāṇḍavenābʰyanujñāto
rājā
duryodʰanas
tadā
pāṇḍavena
_abʰyanujñāto
rājā
duryodʰanas
tadā
/
Halfverse: c
vidīryamāṇo
vrīḍena
jagāma
ganaraṃ
prati
vidīryamāṇo
vrīḍena
jagāma
ganaraṃ
prati
/
՚
Verse: 24
Halfverse: a
tasmin
gate
kauraveye
kuntīputro
yudʰiṣṭʰiraḥ
tasmin
gate
kauraveye
kuntī-putro
yudʰiṣṭʰiraḥ
/
Halfverse: c
bʰrātr̥bʰiḥ
sahito
vīraḥ
pūjyamāno
dvijātibʰiḥ
bʰrātr̥bʰiḥ
sahito
vīraḥ
pūjyamāno
dvijātibʰiḥ
/
՚
Verse: 25
Halfverse: a
tapodʰanaiś
ca
taiḥ
sarvair
vr̥taḥ
śakra
ivāmaraiḥ
tapo-dʰanaiś
ca
taiḥ
sarvair
vr̥taḥ
śakra\
iva
_amaraiḥ
/
ՙ
Halfverse: c
vane
dvaitavane
tasmin
vijahāra
mudā
yutaḥ
vane
dvaitavane
tasmin
vijahāra
mudā
yutaḥ
/
՚E25
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.