TITUS
Mahabharata
Part No. 533
Chapter: 236
Adhyāya
236
Verse: 1
{Janamejaya
uvāca}
Halfverse: a
śatrubʰir
jitabaddʰasya
pāṇḍavaiś
ca
mahātmabʰiḥ
śatrubʰir
jita-baddʰasya
pāṇḍavaiś
ca
mahātmabʰiḥ
/
Halfverse: c
mokṣitasya
yudʰā
paścān
mānastʰasya
durātmanaḥ
mokṣitasya
yudʰā
paścān
mānastʰasya
durātmanaḥ
/
՚
Verse: 2
Halfverse: a
kattʰanasyāvaliptasya
garvitasya
ca
nityaśaḥ
kattʰanasya
_avaliptasya
garvitasya
ca
nityaśaḥ
/
Halfverse: c
sadā
ca
pauruṣād
āryaiḥ
pāṇḍavān
avamanyataḥ
sadā
ca
pauruṣād
āryaiḥ
pāṇḍavān
avamanyataḥ
/
՚ՙ
Verse: 3
Halfverse: a
duryodʰanasya
pāpasya
nityāhaṃkāra
vādinaḥ
duryodʰanasya
pāpasya
nitya
_ahaṃkāra
vādinaḥ
/
Halfverse: c
praveśo
hāstinapure
duṣkaraḥ
pratibʰāti
me
praveśo
hāstinapure
duṣkaraḥ
pratibʰāti
me
/
՚
Verse: 4
Halfverse: a
tasya
lajjānvitasyaiva
śokavyākula
cetasaḥ
tasya
lajjā
_anvitasya
_eva
śoka-vyākula
cetasaḥ
/
Halfverse: c
praveśaṃ
vistareṇa
tvaṃ
vaiśampāyana
kīrtaya
praveśaṃ
vistareṇa
tvaṃ
vaiśampāyana
kīrtaya
/
՚
Verse: 5
{Vaiśaṃpāyana
uvāca}
Halfverse: a
dʰarmarāja
nisr̥ṣṭas
tu
dʰārtarāṣṭraḥ
suyodʰanaḥ
dʰarma-rāja
nisr̥ṣṭas
tu
dʰārtarāṣṭraḥ
suyodʰanaḥ
/
Halfverse: c
lajjayādʰomukʰaḥ
sīdann
upāsarpat
suduḥkʰitaḥ
lajjayā
_adʰomukʰaḥ
sīdann
upāsarpat
suduḥkʰitaḥ
/
՚
Verse: 6
Halfverse: a
svapuraṃ
prayayau
rājā
caturaṅga
balānugaḥ
sva-puraṃ
prayayau
rājā
caturaṅga
bala
_anugaḥ
/
Halfverse: c
śokopahatayā
buddʰyā
cintayānaḥ
parābʰavam
śoka
_upahatayā
buddʰyā
cintayānaḥ
parābʰavam
/
՚ՙ
Verse: 7
Halfverse: a
vicumya
patʰi
yānāni
deśe
suyavasodake
vicumya
patʰi
yānāni
deśe
suyavasa
_udake
/
Halfverse: c
saṃniviṣṭaḥ
śubʰe
ramye
bʰūmibʰāge
yatʰepsitam
saṃniviṣṭaḥ
śubʰe
ramye
bʰūmi-bʰāge
yatʰā
_īpsitam
/
Halfverse: e
hastyaśvaratʰapātātaṃ
yatʰāstʰānaṃ
nyaveśayat
hasty-aśva-ratʰa-pātātaṃ
yatʰā-stʰānaṃ
nyaveśayat
/
՚
Verse: 8
Halfverse: a
atʰopaviṣṭaṃ
rājānaṃ
paryaṅke
jvalanaprabʰe
atʰa
_upaviṣṭaṃ
rājānaṃ
paryaṅke
jvalana-prabʰe
/
Halfverse: c
upaplutaṃ
yatʰā
somaṃ
rāhuṇā
rātrisaṃkṣaye
upaplutaṃ
yatʰā
somaṃ
rāhuṇā
rātri-saṃkṣaye
/
Halfverse: e
upagamyābravīt
karṇo
duryodʰanam
idaṃ
tadā
upagamya
_abravīt
karṇo
duryodʰanam
idaṃ
tadā
/
՚
Verse: 9
Halfverse: a
diṣṭyā
jīvasi
gāndʰāre
diṣṭyā
naḥ
saṃgamaḥ
punaḥ
diṣṭyā
jīvasi
gāndʰāre
diṣṭyā
naḥ
saṃgamaḥ
punaḥ
/
ՙ
Halfverse: c
diṣṭyā
tvayā
jitāś
caiva
gandʰarvāḥ
kāmarūpiṇaḥ
diṣṭyā
tvayā
jitāś
caiva
gandʰarvāḥ
kāma-rūpiṇaḥ
/
՚ՙ
Verse: 10
Halfverse: a
diṣṭyā
samagrān
paśyāmi
bʰrātr̥̄ṃs
te
kurunandana
diṣṭyā
samagrān
paśyāmi
bʰrātr̥̄ṃs
te
kuru-nandana
/
ՙ
Halfverse: c
vijigīṣūn
raṇān
muktān
nirjitārīn
mahāratʰān
vijigīṣūn
raṇān
muktān
nirjita
_arīn
mahā-ratʰān
/
՚10
Verse: 11
Halfverse: a
ahaṃ
tv
abʰidrutaḥ
sarvair
gandʰarvaiḥ
paśyatas
tava
ahaṃ
tv
abʰidrutaḥ
sarvair
gandʰarvaiḥ
paśyatas
tava
/
Halfverse: c
nāśaknuvaṃ
stʰāpayituṃ
dīryamāṇāṃ
svavāhinīm
na
_aśaknuvaṃ
stʰāpayituṃ
dīryamāṇāṃ
sva-vāhinīm
/
՚
Verse: 12
Halfverse: a
śarakṣatāṅgaś
ca
bʰr̥śaṃ
vyapayāto
'bʰipīḍitaḥ
śara-kṣata
_aṅgaś
ca
bʰr̥śaṃ
vyapayāto
_abʰipīḍitaḥ
/
Halfverse: c
idaṃ
tv
atyadbʰutaṃ
manye
yad
yuṣmān
iha
bʰārata
idaṃ
tv
atyadbʰutaṃ
manye
yad
yuṣmān
iha
bʰārata
/
՚
Verse: 13
Halfverse: a
ariṣṭān
akṣatāṃś
cāpi
sadāra
dʰanavāhanān
ariṣṭān
akṣatāṃś
ca
_api
sadāra
dʰana-vāhanān
/
Halfverse: c
vimuktān
saṃprapaśyāmi
tasmād
yuddʰād
amānuṣāt
vimuktān
saṃprapaśyāmi
tasmād
yuddʰād
amānuṣāt
/
՚
Verse: 14
Halfverse: a
naitasya
kartā
loke
'smin
pumān
vidyeta
bʰārata
na
_etasya
kartā
loke
_asmin
pumān
vidyeta
bʰārata
/
ՙ
Halfverse: c
yatkr̥taṃ
te
mahārāja
saha
bʰrātr̥bʰir
āhave
yat-kr̥taṃ
te
mahā-rāja
saha
bʰrātr̥bʰir
āhave
/
՚
Verse: 15
Halfverse: a
evam
uktas
tu
karṇena
rājā
duryodʰanas
tadā
evam
uktas
tu
karṇena
rājā
duryodʰanas
tadā
/
Halfverse: c
uvācāvāk
śirā
rājan
bāṣpagadgadayā
girā
uvāca
_avāk
śirā
rājan
bāṣpa-gadgadayā
girā
/
՚E15ՙ
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.