TITUS
Mahabharata
Part No. 533
Previous part

Chapter: 236 
Adhyāya 236


Verse: 1  {Janamejaya uvāca}
Halfverse: a    
śatrubʰir jitabaddʰasya   pāṇḍavaiś ca mahātmabʰiḥ
   
śatrubʰir jita-baddʰasya   pāṇḍavaiś ca mahātmabʰiḥ /
Halfverse: c    
mokṣitasya yudʰā paścān   mānastʰasya durātmanaḥ
   
mokṣitasya yudʰā paścān   mānastʰasya durātmanaḥ / ՚

Verse: 2 
Halfverse: a    
kattʰanasyāvaliptasya   garvitasya ca nityaśaḥ
   
kattʰanasya_avaliptasya   garvitasya ca nityaśaḥ /
Halfverse: c    
sadā ca pauruṣād āryaiḥ   pāṇḍavān avamanyataḥ
   
sadā ca pauruṣād āryaiḥ   pāṇḍavān avamanyataḥ / ՚ՙ

Verse: 3 
Halfverse: a    
duryodʰanasya pāpasya   nityāhaṃkāra vādinaḥ
   
duryodʰanasya pāpasya   nitya_ahaṃkāra vādinaḥ /
Halfverse: c    
praveśo hāstinapure   duṣkaraḥ pratibʰāti me
   
praveśo hāstinapure   duṣkaraḥ pratibʰāti me / ՚

Verse: 4 
Halfverse: a    
tasya lajjānvitasyaiva   śokavyākula cetasaḥ
   
tasya lajjā_anvitasya_eva   śoka-vyākula cetasaḥ /
Halfverse: c    
praveśaṃ vistareṇa tvaṃ   vaiśampāyana kīrtaya
   
praveśaṃ vistareṇa tvaṃ   vaiśampāyana kīrtaya / ՚

Verse: 5 
{Vaiśaṃpāyana uvāca}
Halfverse: a    
dʰarmarāja nisr̥ṣṭas tu   dʰārtarāṣṭraḥ suyodʰanaḥ
   
dʰarma-rāja nisr̥ṣṭas tu   dʰārtarāṣṭraḥ suyodʰanaḥ /
Halfverse: c    
lajjayādʰomukʰaḥ sīdann   upāsarpat suduḥkʰitaḥ
   
lajjayā_adʰomukʰaḥ sīdann   upāsarpat suduḥkʰitaḥ / ՚

Verse: 6 
Halfverse: a    
svapuraṃ prayayau rājā   caturaṅga balānugaḥ
   
sva-puraṃ prayayau rājā   caturaṅga bala_anugaḥ /
Halfverse: c    
śokopahatayā buddʰyā   cintayānaḥ parābʰavam
   
śoka_upahatayā buddʰyā   cintayānaḥ parābʰavam / ՚ՙ

Verse: 7 
Halfverse: a    
vicumya patʰi yānāni   deśe suyavasodake
   
vicumya patʰi yānāni   deśe suyavasa_udake /
Halfverse: c    
saṃniviṣṭaḥ śubʰe ramye   bʰūmibʰāge yatʰepsitam
   
saṃniviṣṭaḥ śubʰe ramye   bʰūmi-bʰāge yatʰā_īpsitam /
Halfverse: e    
hastyaśvaratʰapātātaṃ   yatʰāstʰānaṃ nyaveśayat
   
hasty-aśva-ratʰa-pātātaṃ   yatʰā-stʰānaṃ nyaveśayat / ՚

Verse: 8 
Halfverse: a    
atʰopaviṣṭaṃ rājānaṃ   paryaṅke jvalanaprabʰe
   
atʰa_upaviṣṭaṃ rājānaṃ   paryaṅke jvalana-prabʰe /
Halfverse: c    
upaplutaṃ yatʰā somaṃ   rāhuṇā rātrisaṃkṣaye
   
upaplutaṃ yatʰā somaṃ   rāhuṇā rātri-saṃkṣaye /
Halfverse: e    
upagamyābravīt karṇo   duryodʰanam idaṃ tadā
   
upagamya_abravīt karṇo   duryodʰanam idaṃ tadā / ՚

Verse: 9 
Halfverse: a    
diṣṭyā jīvasi gāndʰāre   diṣṭyā naḥ saṃgamaḥ punaḥ
   
diṣṭyā jīvasi gāndʰāre   diṣṭyā naḥ saṃgamaḥ punaḥ / ՙ
Halfverse: c    
diṣṭyā tvayā jitāś caiva   gandʰarvāḥ kāmarūpiṇaḥ
   
diṣṭyā tvayā jitāś caiva   gandʰarvāḥ kāma-rūpiṇaḥ / ՚ՙ

Verse: 10 
Halfverse: a    
diṣṭyā samagrān paśyāmi   bʰrātr̥̄ṃs te kurunandana
   
diṣṭyā samagrān paśyāmi   bʰrātr̥̄ṃs te kuru-nandana / ՙ
Halfverse: c    
vijigīṣūn raṇān muktān   nirjitārīn mahāratʰān
   
vijigīṣūn raṇān muktān   nirjita_arīn mahā-ratʰān / ՚10

Verse: 11 
Halfverse: a    
ahaṃ tv abʰidrutaḥ sarvair   gandʰarvaiḥ paśyatas tava
   
ahaṃ tv abʰidrutaḥ sarvair   gandʰarvaiḥ paśyatas tava /
Halfverse: c    
nāśaknuvaṃ stʰāpayituṃ   dīryamāṇāṃ svavāhinīm
   
na_aśaknuvaṃ stʰāpayituṃ   dīryamāṇāṃ sva-vāhinīm / ՚

Verse: 12 
Halfverse: a    
śarakṣatāṅgaś ca bʰr̥śaṃ   vyapayāto 'bʰipīḍitaḥ
   
śara-kṣata_aṅgaś ca bʰr̥śaṃ   vyapayāto_abʰipīḍitaḥ /
Halfverse: c    
idaṃ tv atyadbʰutaṃ manye   yad yuṣmān iha bʰārata
   
idaṃ tv atyadbʰutaṃ manye   yad yuṣmān iha bʰārata / ՚

Verse: 13 
Halfverse: a    
ariṣṭān akṣatāṃś cāpi   sadāra dʰanavāhanān
   
ariṣṭān akṣatāṃś ca_api   sadāra dʰana-vāhanān /
Halfverse: c    
vimuktān saṃprapaśyāmi   tasmād yuddʰād amānuṣāt
   
vimuktān saṃprapaśyāmi   tasmād yuddʰād amānuṣāt / ՚

Verse: 14 
Halfverse: a    
naitasya kartā loke 'smin   pumān vidyeta bʰārata
   
na_etasya kartā loke_asmin   pumān vidyeta bʰārata / ՙ
Halfverse: c    
yatkr̥taṃ te mahārāja   saha bʰrātr̥bʰir āhave
   
yat-kr̥taṃ te mahā-rāja   saha bʰrātr̥bʰir āhave / ՚

Verse: 15 
Halfverse: a    
evam uktas tu karṇena   rājā duryodʰanas tadā
   
evam uktas tu karṇena   rājā duryodʰanas tadā /
Halfverse: c    
uvācāvāk śirā rājan   bāṣpagadgadayā girā
   
uvāca_avāk śirā rājan   bāṣpa-gadgadayā girā / ՚E15ՙ



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.