TITUS
Mahabharata
Part No. 534
Previous part

Chapter: 237 
Adhyāya 237


Verse: 1  {Duryodʰana uvāca}
Halfverse: a    
ajānatas te rādʰeya   nābʰyasūyāmy ahaṃ vacaḥ
   
ajānatas te rādʰeya   na_abʰyasūyāmy ahaṃ vacaḥ /
Halfverse: c    
jānāsi tvaṃ jitāñ śatrūn   gandʰarvāṃs tejasā mayā
   
jānāsi tvaṃ jitān śatrūn   gandʰarvāṃs tejasā mayā / ՚ՙ

Verse: 2 
Halfverse: a    
āyodʰitās tu gandʰarvāḥ   suciraṃ sodarair mamam
   
āyodʰitās tu gandʰarvāḥ   suciraṃ sodarair mamam /
Halfverse: c    
mayā saha mahābāho   kr̥taś cobʰayataḥ kṣayaḥ
   
mayā saha mahā-bāho   kr̥taś ca_ubʰayataḥ kṣayaḥ / ՚ՙ

Verse: 3 
Halfverse: a    
māyādʰikās tv ayudʰyanta   yadā śūrā viyad gatāḥ
   
māyā_adʰikās tv ayudʰyanta   yadā śūrā viyat gatāḥ /
Halfverse: c    
tadā no nasamaṃ yuddʰam   abʰavat saha kʰecaraiḥ
   
tadā no nasamaṃ yuddʰam   abʰavat saha kʰecaraiḥ / ՚

Verse: 4 
Halfverse: a    
parājayaṃ ca prāptāḥ sma   raṇe bandʰanam eva ca
   
parājayaṃ ca prāptāḥ sma   raṇe bandʰanam eva ca /
Halfverse: c    
sabʰr̥tyāmātya putrāś ca   sadāra dʰanavāhanāḥ
   
sabʰr̥tya_amātya putrāś ca   sadāra dʰana-vāhanāḥ /
Halfverse: e    
uccair ākāśamārgeṇa   hriyāmas taiḥ suduḥkʰitāḥ
   
uccair ākāśa-mārgeṇa   hriyāmas taiḥ suduḥkʰitāḥ / ՚

Verse: 5 
Halfverse: a    
atʰa naḥ sainikāḥ ke cid   amātyāś ca mahāratʰān
   
atʰa naḥ sainikāḥ kecid   amātyāś ca mahā-ratʰān /
Halfverse: c    
upagamyābruvan dīnāḥ   pāṇḍavāñ śaraṇapradān
   
upagamya_abruvan dīnāḥ   pāṇḍavān śaraṇapradān / ՚

Verse: 6 
Halfverse: a    
eṣa duryodʰano rājā   dʰārtarāṣṭraḥ sahānujaḥ
   
eṣa duryodʰano rājā   dʰārtarāṣṭraḥ saha_anujaḥ /
Halfverse: c    
sāmātyadāro hriyate   gandʰarvair divam āstʰitaiḥ
   
sa_amātya-dāro hriyate   gandʰarvair divam āstʰitaiḥ / ՚

Verse: 7 
Halfverse: a    
taṃ mokṣayata bʰadraṃ vaḥ   saha dāraṃ narādʰipam
   
taṃ mokṣayata bʰadraṃ vaḥ   saha dāraṃ nara_adʰipam /
Halfverse: c    
parāmarśo bʰaviṣyat   kuru dāreṣu sarvaśaḥ
   
parāmarśo bʰaviṣyat   kuru dāreṣu sarvaśaḥ / ՚

Verse: 8 
Halfverse: a    
evam ukte tu dʰarmātmā   jyeṣṭʰaḥ pāṇḍusutas tadā
   
evam ukte tu dʰarma_ātmā   jyeṣṭʰaḥ pāṇḍu-sutas tadā /
Halfverse: c    
prasādya sodarān sarvān   ājñāpayata mokṣaṇe
   
prasādya sodarān sarvān   ājñāpayata mokṣaṇe / ՚

Verse: 9 
Halfverse: a    
atʰāgamya tam uddeśaṃ   pāṇḍavāḥ puruṣarṣabʰāḥ
   
atʰa_āgamya tam uddeśaṃ   pāṇḍavāḥ puruṣa-r̥ṣabʰāḥ /
Halfverse: c    
sāntvapūrvam ayācanta   śaktāḥ santo mahāratʰāḥ
   
sāntva-pūrvam ayācanta   śaktāḥ santo mahā-ratʰāḥ / ՚

Verse: 10 
Halfverse: a    
yadā cāsmān na mumucur   gandʰarvāḥ sāntvitā api
   
yadā ca_asmān na mumucur   gandʰarvāḥ sāntvitā\ api / ՙ
Halfverse: c    
tato 'rjunaś ca bʰīmaś ca   yamajau ca balotkaṭau
   
tato_arjunaś ca bʰīmaś ca   yamajau ca bala_utkaṭau /
Halfverse: e    
mumucuḥ śaravarṣāṇi   gandʰarvān pratyanekaśaḥ
   
mumucuḥ śara-varṣāṇi   gandʰarvān pratyanekaśaḥ / ՚10

Verse: 11 
Halfverse: a    
atʰa sarve raṇaṃ muktvā   prayātāḥ kʰacarā divam
   
atʰa sarve raṇaṃ muktvā   prayātāḥ kʰacarā divam / ՙ
Halfverse: c    
asmān evābʰikarṣanto   dīnān muditamānasāḥ
   
asmān eva_abʰikarṣanto   dīnān mudita-mānasāḥ / ՚

Verse: 12 
Halfverse: a    
tataḥ samantāt paśyāmi   śarajālena veṣṭitam
   
tataḥ samantāt paśyāmi   śara-jālena veṣṭitam /
Halfverse: c    
amānuṣāṇi cāstrāṇi   prayuñjānaṃ dʰanaṃjayam
   
amānuṣāṇi ca_astrāṇi   prayuñjānaṃ dʰanaṃjayam / ՚

Verse: 13 
Halfverse: a    
samāvr̥tā diśo deṣṭvā   pāṇḍavena śitaiḥ śaraiḥ
   
samāvr̥tā diśo deṣṭvā   pāṇḍavena śitaiḥ śaraiḥ /
Halfverse: c    
dʰanaṃjaya sakʰātmānaṃ   darśayām āsa vai tadā
   
dʰanaṃjaya sakʰā_ātmānaṃ   darśayāmāsa vai tadā / ՚

Verse: 14 
Halfverse: a    
citrasenaḥ pāṇḍavena   samāśliṣya paraṃtapaḥ
   
citrasenaḥ pāṇḍavena   samāśliṣya paraṃtapaḥ /
Halfverse: c    
kuśalaṃ paripapraccʰa   taiḥ pr̥ṣṭaś cāpy anāmayam
   
kuśalaṃ paripapraccʰa   taiḥ pr̥ṣṭaś ca_apy anāmayam / ՚

Verse: 15 
Halfverse: a    
te sametya tatʰānyonyaṃ   saṃnāhān vipramucya ca
   
te sametya tatʰā_anyonyaṃ   saṃnāhān vipramucya ca /
Halfverse: c    
ekībʰūtās tato vīrā   gandʰarvāḥ saha pāṇḍavaiḥ
   
ekī-bʰūtās tato vīrā   gandʰarvāḥ saha pāṇḍavaiḥ / ՙ
Halfverse: e    
apūjayetām anyonyaṃ   citrasena dʰanaṃjayau
   
apūjayetām anyonyaṃ   citrasena dʰanaṃjayau / ՚E15



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.