TITUS
Mahabharata
Part No. 534
Chapter: 237
Adhyāya
237
Verse: 1
{Duryodʰana
uvāca}
Halfverse: a
ajānatas
te
rādʰeya
nābʰyasūyāmy
ahaṃ
vacaḥ
ajānatas
te
rādʰeya
na
_abʰyasūyāmy
ahaṃ
vacaḥ
/
Halfverse: c
jānāsi
tvaṃ
jitāñ
śatrūn
gandʰarvāṃs
tejasā
mayā
jānāsi
tvaṃ
jitān
śatrūn
gandʰarvāṃs
tejasā
mayā
/
՚ՙ
Verse: 2
Halfverse: a
āyodʰitās
tu
gandʰarvāḥ
suciraṃ
sodarair
mamam
āyodʰitās
tu
gandʰarvāḥ
suciraṃ
sodarair
mamam
/
Halfverse: c
mayā
saha
mahābāho
kr̥taś
cobʰayataḥ
kṣayaḥ
mayā
saha
mahā-bāho
kr̥taś
ca
_ubʰayataḥ
kṣayaḥ
/
՚ՙ
Verse: 3
Halfverse: a
māyādʰikās
tv
ayudʰyanta
yadā
śūrā
viyad
gatāḥ
māyā
_adʰikās
tv
ayudʰyanta
yadā
śūrā
viyat
gatāḥ
/
Halfverse: c
tadā
no
nasamaṃ
yuddʰam
abʰavat
saha
kʰecaraiḥ
tadā
no
nasamaṃ
yuddʰam
abʰavat
saha
kʰecaraiḥ
/
՚
Verse: 4
Halfverse: a
parājayaṃ
ca
prāptāḥ
sma
raṇe
bandʰanam
eva
ca
parājayaṃ
ca
prāptāḥ
sma
raṇe
bandʰanam
eva
ca
/
Halfverse: c
sabʰr̥tyāmātya
putrāś
ca
sadāra
dʰanavāhanāḥ
sabʰr̥tya
_amātya
putrāś
ca
sadāra
dʰana-vāhanāḥ
/
Halfverse: e
uccair
ākāśamārgeṇa
hriyāmas
taiḥ
suduḥkʰitāḥ
uccair
ākāśa-mārgeṇa
hriyāmas
taiḥ
suduḥkʰitāḥ
/
՚
Verse: 5
Halfverse: a
atʰa
naḥ
sainikāḥ
ke
cid
amātyāś
ca
mahāratʰān
atʰa
naḥ
sainikāḥ
kecid
amātyāś
ca
mahā-ratʰān
/
Halfverse: c
upagamyābruvan
dīnāḥ
pāṇḍavāñ
śaraṇapradān
upagamya
_abruvan
dīnāḥ
pāṇḍavān
śaraṇapradān
/
՚
Verse: 6
Halfverse: a
eṣa
duryodʰano
rājā
dʰārtarāṣṭraḥ
sahānujaḥ
eṣa
duryodʰano
rājā
dʰārtarāṣṭraḥ
saha
_anujaḥ
/
Halfverse: c
sāmātyadāro
hriyate
gandʰarvair
divam
āstʰitaiḥ
sa
_amātya-dāro
hriyate
gandʰarvair
divam
āstʰitaiḥ
/
՚
Verse: 7
Halfverse: a
taṃ
mokṣayata
bʰadraṃ
vaḥ
saha
dāraṃ
narādʰipam
taṃ
mokṣayata
bʰadraṃ
vaḥ
saha
dāraṃ
nara
_adʰipam
/
Halfverse: c
parāmarśo
mā
bʰaviṣyat
kuru
dāreṣu
sarvaśaḥ
parāmarśo
mā
bʰaviṣyat
kuru
dāreṣu
sarvaśaḥ
/
՚
Verse: 8
Halfverse: a
evam
ukte
tu
dʰarmātmā
jyeṣṭʰaḥ
pāṇḍusutas
tadā
evam
ukte
tu
dʰarma
_ātmā
jyeṣṭʰaḥ
pāṇḍu-sutas
tadā
/
Halfverse: c
prasādya
sodarān
sarvān
ājñāpayata
mokṣaṇe
prasādya
sodarān
sarvān
ājñāpayata
mokṣaṇe
/
՚
Verse: 9
Halfverse: a
atʰāgamya
tam
uddeśaṃ
pāṇḍavāḥ
puruṣarṣabʰāḥ
atʰa
_āgamya
tam
uddeśaṃ
pāṇḍavāḥ
puruṣa-r̥ṣabʰāḥ
/
Halfverse: c
sāntvapūrvam
ayācanta
śaktāḥ
santo
mahāratʰāḥ
sāntva-pūrvam
ayācanta
śaktāḥ
santo
mahā-ratʰāḥ
/
՚
Verse: 10
Halfverse: a
yadā
cāsmān
na
mumucur
gandʰarvāḥ
sāntvitā
api
yadā
ca
_asmān
na
mumucur
gandʰarvāḥ
sāntvitā\
api
/
ՙ
Halfverse: c
tato
'rjunaś
ca
bʰīmaś
ca
yamajau
ca
balotkaṭau
tato
_arjunaś
ca
bʰīmaś
ca
yamajau
ca
bala
_utkaṭau
/
Halfverse: e
mumucuḥ
śaravarṣāṇi
gandʰarvān
pratyanekaśaḥ
mumucuḥ
śara-varṣāṇi
gandʰarvān
pratyanekaśaḥ
/
՚10
Verse: 11
Halfverse: a
atʰa
sarve
raṇaṃ
muktvā
prayātāḥ
kʰacarā
divam
atʰa
sarve
raṇaṃ
muktvā
prayātāḥ
kʰacarā
divam
/
ՙ
Halfverse: c
asmān
evābʰikarṣanto
dīnān
muditamānasāḥ
asmān
eva
_abʰikarṣanto
dīnān
mudita-mānasāḥ
/
՚
Verse: 12
Halfverse: a
tataḥ
samantāt
paśyāmi
śarajālena
veṣṭitam
tataḥ
samantāt
paśyāmi
śara-jālena
veṣṭitam
/
Halfverse: c
amānuṣāṇi
cāstrāṇi
prayuñjānaṃ
dʰanaṃjayam
amānuṣāṇi
ca
_astrāṇi
prayuñjānaṃ
dʰanaṃjayam
/
՚
Verse: 13
Halfverse: a
samāvr̥tā
diśo
deṣṭvā
pāṇḍavena
śitaiḥ
śaraiḥ
samāvr̥tā
diśo
deṣṭvā
pāṇḍavena
śitaiḥ
śaraiḥ
/
Halfverse: c
dʰanaṃjaya
sakʰātmānaṃ
darśayām
āsa
vai
tadā
dʰanaṃjaya
sakʰā
_ātmānaṃ
darśayāmāsa
vai
tadā
/
՚
Verse: 14
Halfverse: a
citrasenaḥ
pāṇḍavena
samāśliṣya
paraṃtapaḥ
citrasenaḥ
pāṇḍavena
samāśliṣya
paraṃtapaḥ
/
Halfverse: c
kuśalaṃ
paripapraccʰa
taiḥ
pr̥ṣṭaś
cāpy
anāmayam
kuśalaṃ
paripapraccʰa
taiḥ
pr̥ṣṭaś
ca
_apy
anāmayam
/
՚
Verse: 15
Halfverse: a
te
sametya
tatʰānyonyaṃ
saṃnāhān
vipramucya
ca
te
sametya
tatʰā
_anyonyaṃ
saṃnāhān
vipramucya
ca
/
Halfverse: c
ekībʰūtās
tato
vīrā
gandʰarvāḥ
saha
pāṇḍavaiḥ
ekī-bʰūtās
tato
vīrā
gandʰarvāḥ
saha
pāṇḍavaiḥ
/
ՙ
Halfverse: e
apūjayetām
anyonyaṃ
citrasena
dʰanaṃjayau
apūjayetām
anyonyaṃ
citrasena
dʰanaṃjayau
/
՚E15
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.