TITUS
Mahabharata
Part No. 535
Chapter: 238
Adhyāya
238
Verse: 1
{Duryodʰana
uvāca}
Halfverse: a
citrasenaṃ
samāgamya
prahasann
arjunas
tadā
citrasenaṃ
samāgamya
prahasann
arjunas
tadā
/
Halfverse: c
idaṃ
vacanam
aklībam
abravīt
paravīrahā
idaṃ
vacanam
aklībam
abravīt
para-vīrahā
/
՚
Verse: 2
Halfverse: a
bʰrātr̥̄n
arhasi
no
vīra
moktuṃ
gandʰarvasattama
bʰrātr̥̄n
arhasi
no
vīra
moktuṃ
gandʰarva-sattama
/
Halfverse: c
anarhā
dʰarṣaṇaṃ
hīme
jīvamāneṣu
pāṇḍuṣu
anarhā
dʰarṣaṇaṃ
hi
_ime
jīvamāneṣu
pāṇḍuṣu
/
՚
Verse: 3
Halfverse: a
evam
uktas
tu
gandʰarvaḥ
pāṇḍavena
mahātmanā
evam
uktas
tu
gandʰarvaḥ
pāṇḍavena
mahātmanā
/
Halfverse: c
uvāca
yat
karṇa
vayaṃ
mantrayanto
vinirgatāḥ
uvāca
yat
karṇa
vayaṃ
mantrayanto
vinirgatāḥ
/
Halfverse: e
draṣṭāraḥ
sma
sukʰād
dʰīnān
sadārān
pāṇḍavān
iti
draṣṭāraḥ
sma
sukʰādd^hīnān
sadārān
pāṇḍavān
iti
/
՚
Verse: 4
Halfverse: a
tasminn
uccāryamāṇe
tu
gandʰarveṇa
vacasy
atʰa
tasminn
uccāryamāṇe
tu
gandʰarveṇa
vacasy
atʰa
/
Halfverse: c
bʰūmer
vivaram
anvaiccʰaṃ
praveṣṭuṃ
vrīḍayānvitaḥ
bʰūmer
vivaram
anvaiccʰaṃ
praveṣṭuṃ
vrīḍayā
_anvitaḥ
/
՚ՙ
Verse: 5
Halfverse: a
yudʰiṣṭʰiram
atʰāgamya
gandʰarvāḥ
saha
pāṇḍavaiḥ
yudʰiṣṭʰiram
atʰa
_āgamya
gandʰarvāḥ
saha
pāṇḍavaiḥ
/
Halfverse: c
asmad
durmantritaṃ
tasmai
baddʰāṃś
cāsmān
nyavedayan
asmat
durmantritaṃ
tasmai
baddʰāṃś
ca
_asmān
nyavedayan
/
՚
Verse: 6
Halfverse: a
strīsamakṣam
ahaṃ
dīno
baddʰaḥ
śatruvaśaṃ
gataḥ
strī-samakṣam
ahaṃ
dīno
baddʰaḥ
śatru-vaśaṃ
gataḥ
/
Halfverse: c
yudʰiṣṭʰirasyopahr̥taḥ
kiṃ
nu
duḥkʰam
ataḥ
param
yudʰiṣṭʰirasya
_upahr̥taḥ
kiṃ
nu
duḥkʰam
ataḥ
param
/
՚
Verse: 7
Halfverse: a
ye
me
nirākr̥tā
nityaṃ
ripur
yeṣām
ahaṃ
sadā
ye
me
nirākr̥tā
nityaṃ
ripur
yeṣām
ahaṃ
sadā
/
Halfverse: c
tair
mokṣito
'haṃ
durbuddʰir
dattaṃ
tair
jīvitaṃ
ca
me
tair
mokṣito
_ahaṃ
durbuddʰir
dattaṃ
tair
jīvitaṃ
ca
me
/
՚
Verse: 8
Halfverse: a
prāptaḥ
syāṃ
yady
ahaṃ
vīravadʰaṃ
tasmin
mahāraṇe
prāptaḥ
syāṃ
yady
ahaṃ
vīra-vadʰaṃ
tasmin
mahā-raṇe
/
Halfverse: c
śreyas
tad
bʰavitā
mahyam
evaṃ
bʰūtaṃ
na
jīvitam
śreyas\
tad
bʰavitā
mahyam
evaṃ
bʰūtaṃ
na
jīvitam
/
՚ՙ
Verse: 9
Halfverse: a
bʰaved
yaśo
pr̥tʰivyāṃ
me
kʰyātaṃ
gandʰarvato
vadʰāt
bʰaved
yaśo
pr̥tʰivyāṃ
me
kʰyātaṃ
gandʰarvato
vadʰāt
/
ՙ
Halfverse: c
prāptāś
ca
lokāḥ
puṇyāḥ
syur
mahendra
sadane
'kṣayāḥ
prāptāś
ca
lokāḥ
puṇyāḥ
syur
mahā
_indra
sadane
_akṣayāḥ
/
՚
Verse: 10
Halfverse: a
yat
tv
adya
me
vyavasitaṃ
tac
cʰr̥ṇudʰvaṃ
nararṣabʰāḥ
yat
tv
adya
me
vyavasitaṃ
tat
śr̥ṇudʰvaṃ
nara-r̥ṣabʰāḥ
/
Halfverse: c
iha
prāyam
upāsiṣye
yūyaṃ
vrajata
vai
gr̥hān
iha
prāyam
upāsiṣye
yūyaṃ
vrajata
vai
gr̥hān
/
Halfverse: e
bʰrātaraś
caiva
me
sarve
prayāntv
adya
puraṃ
prati
bʰrātaraś
caiva
me
sarve
prayāntv
adya
puraṃ
prati
/
՚10
Verse: 11
Halfverse: a
karṇaprabʰr̥tayaś
caiva
suhr̥do
bāndʰavāś
ca
ye
karṇa-prabʰr̥tayaś
caiva
suhr̥do
bāndʰavāś
ca
ye
/
Halfverse: c
duḥśāsanaṃ
purakkr̥tya
prayāntv
adya
puraṃ
prati
duḥśāsanaṃ
purakkr̥tya
prayāntv
adya
puraṃ
prati
/
՚
Verse: 12
Halfverse: a
na
hy
ahaṃ
pratiyāsyāmi
puraṃ
śatrunirākr̥taḥ
na
hy
ahaṃ
pratiyāsyāmi
puraṃ
śatru-nirākr̥taḥ
/
Halfverse: c
śatrumānāpaho
bʰūtvā
suhr̥dāṃ
mānakr̥t
tatʰā
śatru-māna
_apaho
bʰūtvā
suhr̥dāṃ
mānakr̥t
tatʰā
/
՚
Verse: 13
Halfverse: a
sa
suhr̥ccʰokado
bʰūtvā
śatrūṇāṃ
harṣavardʰanaḥ
sa
suhr̥t-śokado
bʰūtvā
śatrūṇāṃ
harṣa-vardʰanaḥ
/
Halfverse: c
vāraṇāhvayam
āsādya
kiṃ
vakṣyāmi
janādʰipam
vāraṇa
_āhvayam
āsādya
kiṃ
vakṣyāmi
jana
_adʰipam
/
՚
Verse: 14
Halfverse: a
bʰīṣmo
droṇaḥ
kr̥po
drauṇir
viduraḥ
saṃjayas
tatʰā
bʰīṣmo
droṇaḥ
kr̥po
drauṇir
viduraḥ
saṃjayas
tatʰā
/
Halfverse: c
bāhlīkaḥ
somadattaś
ca
ye
cānye
vr̥ddʰasaṃmatāḥ
bāhlīkaḥ
somadattaś
ca
ye
ca
_anye
vr̥ddʰa-saṃmatāḥ
/
՚
Verse: 15
Halfverse: a
brāhmaṇāḥ
śreṇi
mukʰyāś
ca
tatʰodāsīna
vr̥ttayaḥ
brāhmaṇāḥ
śreṇi
mukʰyāś
ca
tatʰā
_udāsīna
vr̥ttayaḥ
/
Halfverse: c
kiṃ
māṃ
vakṣyanti
kiṃ
cāpi
prativakṣyāmi
tān
aham
kiṃ
māṃ
vakṣyanti
kiṃ
ca
_api
prativakṣyāmi
tān
aham
/
՚
Verse: 16
Halfverse: a
ripūṇāṃ
śirasi
stʰitvā
tatʰā
vikramya
corasi
ripūṇāṃ
śirasi
stʰitvā
tatʰā
vikramya
ca
_urasi
/
Halfverse: c
ātmadoṣāt
paribʰraṣṭaḥ
katʰaṃ
vakṣyāmi
tān
aham
ātma-doṣāt
paribʰraṣṭaḥ
katʰaṃ
vakṣyāmi
tān
aham
/
՚
Verse: 17
Halfverse: a
durvinītāḥ
śriyaṃ
prāpya
vidyām
aiśvaryam
eva
ca
durvinītāḥ
śriyaṃ
prāpya
vidyām
aiśvaryam
eva
ca
/
Halfverse: c
tiṣṭʰanti
naciraṃ
bʰadre
yatʰāhaṃ
madagarvitaḥ
tiṣṭʰanti
na-ciraṃ
bʰadre
yatʰā
_ahaṃ
mada-garvitaḥ
/
՚
Verse: 18
Halfverse: a
aho
bata
yatʰedaṃ
me
kaṣṭaṃ
duścaritaṃ
kr̥tam
aho
bata
yatʰā
_idaṃ
me
kaṣṭaṃ
duścaritaṃ
kr̥tam
/
ՙ
Halfverse: c
svayaṃ
durbuddʰinā
mohād
yena
prāpto
'smi
saṃśayam
svayaṃ
durbuddʰinā
mohād
yena
prāpto
_asmi
saṃśayam
/
՚
Verse: 19
Halfverse: a
tasmāt
prāyam
upāsiṣye
na
hi
śakṣyāmi
jīvitum
tasmāt
prāyam
upāsiṣye
na
hi
śakṣyāmi
jīvitum
/
Halfverse: c
cetayāno
hi
ko
jīvet
kr̥ccʰrāc
cʰatrubʰir
uddʰr̥taḥ
cetayāno
hi
ko
jīvet
kr̥ccʰrāt
śatrubʰir
uddʰr̥taḥ
/
՚
Verse: 20
Halfverse: a
śatrubʰiś
cāvahasito
mānī
pauruṣavarjitaḥ
śatrubʰiś
ca
_avahasito
mānī
pauruṣa-varjitaḥ
/
Halfverse: c
pāṇḍavair
vikramāḍʰyaiś
ca
sāvamānam
avekṣitaḥ
pāṇḍavair
vikrama
_āḍʰyaiś
ca
sāvamānam
avekṣitaḥ
/
՚20
Verse: 21
{Vaiśaṃpāyana
uvāca}
Halfverse: a
evaṃ
cintāparigato
duḥśāsanam
atʰābravīt
evaṃ
cintā-parigato
duḥśāsanam
atʰa
_abravīt
/
Halfverse: c
duḥśāsana
nibodʰedaṃ
vacanaṃ
mama
bʰārata
duḥśāsana
nibodʰa
_idaṃ
vacanaṃ
mama
bʰārata
/
՚
Verse: 22
Halfverse: a
pratīccʰa
tvaṃ
mayā
dattam
abʰiṣekaṃ
nr̥po
bʰava
pratīccʰa
tvaṃ
mayā
dattam
abʰiṣekaṃ
nr̥po
bʰava
/
Halfverse: c
praśādʰi
pr̥tʰivīṃ
spʰītāṃ
karṇa
saubala
pālitām
praśādʰi
pr̥tʰivīṃ
spʰītāṃ
karṇa
saubala
pālitām
/
՚
Verse: 23
Halfverse: a
bʰrātr̥̄n
pālaya
visrabdʰaṃ
maruto
vr̥trahā
yatʰā
bʰrātr̥̄n
pālaya
visrabdʰaṃ
maruto
vr̥trahā
yatʰā
/
Halfverse: c
bāndʰavās
tvopajīvantu
devā
iva
śatakratum
bāndʰavās
tvā
_upajīvantu
devā\
iva
śatakratum
/
՚ՙ
Verse: 24
Halfverse: a
brāhmaṇeṣu
sadā
vr̥ttiṃ
kurvītʰāś
cāpramādataḥ
brāhmaṇeṣu
sadā
vr̥ttiṃ
kurvītʰāś
ca
_apramādataḥ
/
Halfverse: c
bandʰūnāṃ
suhr̥dāṃ
caiva
bʰavetʰās
tvaṃ
gatiḥ
sadā
bandʰūnāṃ
suhr̥dāṃ
caiva
bʰavetʰās
tvaṃ
gatiḥ
sadā
/
՚
Verse: 25
Halfverse: a
jñātīṃś
cāpy
anupaśyetʰā
viṣṇur
devagaṇān
iva
jñātīṃś
ca
_apy
anupaśyetʰā
viṣṇur
deva-gaṇān
iva
/
Halfverse: c
guravaḥ
pālanīyās
te
gaccʰa
pālaya
medinīm
guravaḥ
pālanīyās
te
gaccʰa
pālaya
medinīm
/
՚
Verse: 26
Halfverse: a
nandayan
suhr̥daḥ
sarvāñ
śātravāṃś
cāvabʰartsayan
nandayan
suhr̥daḥ
sarvān
śātravāṃś
ca
_avabʰartsayan
/
Halfverse: c
kaṇṭʰe
cainaṃ
pariṣvajya
gamyatām
ity
uvāca
ha
kaṇṭʰe
ca
_enaṃ
pariṣvajya
gamyatām
ity
uvāca
ha
/
՚
Verse: 27
Halfverse: a
tasya
tad
vacanaṃ
śrutvā
dīno
duḥśāsano
'bravīt
tasya
tad
vacanaṃ
śrutvā
dīno
duḥśāsano
_abravīt
/
Halfverse: c
aśrukaṇṭʰaḥ
suduḥkʰārtaḥ
prāñjaliḥ
praṇipatya
ca
aśru-kaṇṭʰaḥ
suduḥkʰa
_ārtaḥ
prāñjaliḥ
praṇipatya
ca
/
Halfverse: e
sagadgadam
idaṃ
vākyaṃ
bʰrātaraṃ
jyeṣṭʰam
ātmanaḥ
sagadgadam
idaṃ
vākyaṃ
bʰrātaraṃ
jyeṣṭʰam
ātmanaḥ
/
՚
Verse: 28
Halfverse: a
prasīdety
apatad
bʰūmau
dūyamānena
cetasā
prasīda
_ity
apatad
bʰūmau
dūyamānena
cetasā
/
ՙ
Halfverse: c
duḥkʰitaḥ
pādayos
tasya
netrajaṃ
jalam
utsr̥jan
duḥkʰitaḥ
pādayos
tasya
netrajaṃ
jalam
utsr̥jan
/
՚
Verse: 29
Halfverse: a
uktavāṃś
ca
naravyāgʰro
naitad
evaṃ
bʰaviṣyati
uktavāṃś
ca
nara-vyāgʰro
na
_etad
evaṃ
bʰaviṣyati
/
Halfverse: c
virīyet
sanagā
bʰūmir
dyauś
cāpi
śakalībʰavet
virīyet
sanagā
bʰūmir
dyauś
ca
_api
śakalī-bʰavet
/
Halfverse: e
ravir
ātmaprabʰāṃ
jahyāt
somaḥ
śītāṃśutāṃ
tyajet
ravir
ātma-prabʰāṃ
jahyāt
somaḥ
śīta
_aṃśutāṃ
tyajet
/
՚
Verse: 30
Halfverse: a
vāyuḥ
śaigʰryam
atʰo
jahyād
dʰimavāṃś
ca
parivrajet
vāyuḥ
śaigʰryam
atʰo
jahyādd
himavāṃś
ca
parivrajet
/
Halfverse: c
śuṣyet
toyaṃ
samudreṣu
vahnir
apy
uṣṇatāṃ
tyajet
śuṣyet
toyaṃ
samudreṣu
vahnir
apy
uṣṇatāṃ
tyajet
/
՚30
Verse: 31
Halfverse: a
na
cāhaṃ
tvadr̥te
rājan
praśāseyaṃ
vasuṃdʰarām
na
ca
_ahaṃ
tvat-r̥te
rājan
praśāseyaṃ
vasuṃdʰarām
/
Halfverse: c
punaḥ
punaḥ
prasīdeti
vākyaṃ
cedam
uvāca
ha
punaḥ
punaḥ
prasīda
_iti
vākyaṃ
ca
_idam
uvāca
ha
/
Halfverse: e
tvam
eva
naḥ
kule
rājā
bʰaviṣyasi
śataṃ
samāḥ
tvam
eva
naḥ
kule
rājā
bʰaviṣyasi
śataṃ
samāḥ
/
՚
Verse: 32
Halfverse: a
evam
uktvā
sa
rājendra
sasvanaṃ
praruroda
ha
evam
uktvā
sa
rāja
_indra
sasvanaṃ
praruroda
ha
/
Halfverse: c
pādau
saṃgr̥hya
mānārhau
bʰātur
jyeṣṭʰasya
bʰārata
pādau
saṃgr̥hya
māna
_arhau
bʰātur
jyeṣṭʰasya
bʰārata
/
՚
Verse: 33
Halfverse: a
tatʰā
tau
duḥkʰitau
dr̥ṣṭvā
duḥśāsana
suyodʰanau
tatʰā
tau
duḥkʰitau
dr̥ṣṭvā
duḥśāsana
suyodʰanau
/
Halfverse: c
abʰigamya
vyatʰāviṣṭaḥ
karṇas
tau
pratyabʰāṣata
abʰigamya
vyatʰā
_āviṣṭaḥ
karṇas
tau
pratyabʰāṣata
/
՚
Verse: 34
Halfverse: a
viṣīdatʰaḥ
kiṃ
kauravyau
bāliśyāt
prākr̥tāv
iva
viṣīdatʰaḥ
kiṃ
kauravyau
bāliśyāt
prākr̥tāv
iva
/
Halfverse: c
na
śokaḥ
śocamānasya
vinivarteta
kasya
cit
na
śokaḥ
śocamānasya
vinivarteta
kasyacit
/
՚
Verse: 35
Halfverse: a
yadā
ca
śocataḥ
śoko
vyasanaṃ
nāpakarṣati
yadā
ca
śocataḥ
śoko
vyasanaṃ
na
_apakarṣati
/
Halfverse: c
sāmartʰyaṃ
kiṃ
tv
ataḥ
śoke
śocamānau
prapaśyatʰaḥ
sāmartʰyaṃ
kiṃ
tv
ataḥ
śoke
śocamānau
prapaśyatʰaḥ
/
Halfverse: e
dʰr̥tiṃ
gr̥hṇīta
mā
śatrūñ
śocantau
nandayiṣyatʰaḥ
dʰr̥tiṃ
gr̥hṇīta
mā
śatrūn
śocantau
nandayiṣyatʰaḥ
/
՚
Verse: 36
Halfverse: a
kartavyaṃ
hi
kr̥taṃ
rājan
pāṇḍavais
tava
mokṣaṇam
kartavyaṃ
hi
kr̥taṃ
rājan
pāṇḍavais
tava
mokṣaṇam
/
Halfverse: c
nityam
eva
riyaṃ
kāryaṃ
rājño
viṣayavāsibʰiḥ
nityam
eva
riyaṃ
kāryaṃ
rājño
viṣaya-vāsibʰiḥ
/
Halfverse: e
pālyamānās
tvayā
te
hi
nivasanti
gatajvarāḥ
pālyamānās
tvayā
te
hi
nivasanti
gata-jvarāḥ
/
՚
Verse: 37
Halfverse: a
nārhasy
evaṃgate
manyuṃ
kartuṃ
prākr̥tavad
yatʰā
na
_arhasy
evaṃ-gate
manyuṃ
kartuṃ
prākr̥tavad
yatʰā
/
Halfverse: c
viṣaṇṇās
tava
sodaryās
tvayi
prāyaṃ
samāstʰite
viṣaṇṇās
tava
sodaryās
tvayi
prāyaṃ
samāstʰite
/
Halfverse: e
uttiṣṭʰa
vraja
bʰadraṃ
te
samāśvasaya
sodarān
uttiṣṭʰa
vraja
bʰadraṃ
te
samāśvasaya
sodarān
/
՚
Verse: 38
Halfverse: a
rājann
adyāvagaccʰāmi
taveha
lagʰusattvatām
rājann
adya
_avagaccʰāmi
tava
_iha
lagʰu-sattvatām
/
Halfverse: c
kim
atra
citraṃ
yad
vīra
mokṣitaḥ
pāṇḍavair
asi
kim
atra
citraṃ
yad
vīra
mokṣitaḥ
pāṇḍavair
asi
/
Halfverse: e
sadyo
vaśaṃ
samāpannaḥ
śatrūṇāṃ
śatrukarśana
sadyo
vaśaṃ
samāpannaḥ
śatrūṇāṃ
śatru-karśana
/
՚
Verse: 39
Halfverse: a
senā
jīvaiś
ca
kauravya
tatʰā
viṣayavāsibʰiḥ
senā
jīvaiś
ca
kauravya
tatʰā
viṣaya-vāsibʰiḥ
/
Halfverse: c
ajñātair
yadi
vā
jñātaiḥ
kartavyaṃ
nr̥pateḥ
priyam
ajñātair
yadi
vā
jñātaiḥ
kartavyaṃ
nr̥pateḥ
priyam
/
՚ՙ
Verse: 40
Halfverse: a
prāyo
pradʰānāḥ
puruṣāḥ
kṣobʰayanty
arivāhinīm
prāyo
pradʰānāḥ
puruṣāḥ
kṣobʰayanty
ari-vāhinīm
/
Halfverse: c
nigr̥hyante
ca
yuddʰeṣu
mokṣyante
ca
svasainikaiḥ
nigr̥hyante
ca
yuddʰeṣu
mokṣyante
ca
sva-sainikaiḥ
/
՚40
Verse: 41
Halfverse: a
senā
jīvāś
ca
ye
rājñāṃ
viṣaye
santi
mānavāḥ
senā
jīvāś
ca
ye
rājñāṃ
viṣaye
santi
mānavāḥ
/
Halfverse: c
taiḥ
saṃgamya
nr̥pārtʰāya
yatitavyaṃ
yatʰātatʰam
taiḥ
saṃgamya
nr̥pa
_artʰāya
yatitavyaṃ
yatʰā-tatʰam
/
՚ՙ
Verse: 42
Halfverse: a
yady
evaṃ
pāṇḍavai
rājan
bʰavadviṣayavāsibʰiḥ
yady
evaṃ
pāṇḍavai
rājan
bʰavat-viṣaya-vāsibʰiḥ
/
Halfverse: c
yadr̥ccʰayā
mokṣito
'dya
tatra
kā
paridevanā
yadr̥ccʰayā
mokṣito
_adya
tatra
kā
paridevanā
/
՚
Verse: 43
Halfverse: a
na
caitat
sādʰu
yad
rājan
pāṇḍavās
tvāṃ
nr̥pottama
na
ca
_etat
sādʰu
yad
rājan
pāṇḍavās
tvāṃ
nr̥pa
_uttama
/
Halfverse: c
svasenayā
saṃprayāntaṃ
nānuyānti
sma
pr̥ṣṭʰataḥ
sva-senayā
saṃprayāntaṃ
na
_anuyānti
sma
pr̥ṣṭʰataḥ
/
՚
Verse: 44
Halfverse: a
śūrāś
ca
balavantaś
ca
saṃyugeṣv
apalāyinaḥ
śūrāś
ca
balavantaś
ca
saṃyugeṣv
apalāyinaḥ
/
ՙ
Halfverse: c
bʰavatas
te
sabʰāyāṃ
vai
preṣyatāṃ
pūrvam
āgatāḥ
bʰavatas
te
sabʰāyāṃ
vai
preṣyatāṃ
pūrvam
āgatāḥ
/
՚
Verse: 45
Halfverse: a
pāṇḍaveyāni
ratnāni
tvam
adyāpy
upabʰuñjase
pāṇḍaveyāni
ratnāni
tvam
adya
_apy
upabʰuñjase
/
Halfverse: c
sattvastʰān
pāṇḍavān
paśya
na
te
prāyam
upāviśan
sattvastʰān
pāṇḍavān
paśya
na
te
prāyam
upāviśan
/
Halfverse: e
uttiṣṭʰa
rājan
bʰadraṃ
te
na
cintāṃ
kartum
arhasi
uttiṣṭʰa
rājan
bʰadraṃ
te
na
cintāṃ
kartum
arhasi
/
՚
Verse: 46
Halfverse: a
avaśyam
eva
nr̥pate
rājño
viṣayavāsibʰiḥ
avaśyam
eva
nr̥pate
rājño
viṣaya-vāsibʰiḥ
/
ՙ
Halfverse: c
priyāṇy
ācaritavyāni
tatra
kā
paridevanā
priyāṇy
ācaritavyāni
tatra
kā
paridevanā
/
՚
Verse: 47
Halfverse: a
madvākyam
etad
rājendra
yady
evaṃ
na
kariṣyasi
mat-vākyam
etat
rāja
_indra
yady
evaṃ
na
kariṣyasi
/
Halfverse: c
stʰāsyāmīha
bʰavat
pādau
śuśrūṣann
arimardana
stʰāsyāmi
_iha
bʰavat
pādau
śuśrūṣann
ari-mardana
/
՚
Verse: 48
Halfverse: a
notsahe
jīvitum
ahaṃ
tvadvihīno
nararṣabʰa
na
_utsahe
jīvitum
ahaṃ
tvat-vihīno
nara-r̥ṣabʰa
/
Halfverse: c
prāyopaviṣṭas
tu
nr̥parājñāṃ
hāsyo
bʰaviṣyasi
prāya
_upaviṣṭas
tu
nr̥pa-rājñāṃ
hāsyo
bʰaviṣyasi
/
՚
Verse: 49
{Vaiśaṃpāyana
uvāca}
Halfverse: a
evam
uktas
tu
karṇena
rājā
duryodʰanas
tadā
evam
uktas
tu
karṇena
rājā
duryodʰanas
tadā
/
Halfverse: c
naivottʰātuṃ
mano
cakre
svargāya
kr̥taniścayaḥ
na
_eva
_uttʰātuṃ
mano
cakre
svargāya
kr̥ta-niścayaḥ
/
՚E49
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.