TITUS
Mahabharata
Part No. 535
Previous part

Chapter: 238 
Adhyāya 238


Verse: 1  {Duryodʰana uvāca}
Halfverse: a    
citrasenaṃ samāgamya   prahasann arjunas tadā
   
citrasenaṃ samāgamya   prahasann arjunas tadā /
Halfverse: c    
idaṃ vacanam aklībam   abravīt paravīrahā
   
idaṃ vacanam aklībam   abravīt para-vīrahā / ՚

Verse: 2 
Halfverse: a    
bʰrātr̥̄n arhasi no vīra   moktuṃ gandʰarvasattama
   
bʰrātr̥̄n arhasi no vīra   moktuṃ gandʰarva-sattama /
Halfverse: c    
anarhā dʰarṣaṇaṃ hīme   jīvamāneṣu pāṇḍuṣu
   
anarhā dʰarṣaṇaṃ hi_ime   jīvamāneṣu pāṇḍuṣu / ՚

Verse: 3 
Halfverse: a    
evam uktas tu gandʰarvaḥ   pāṇḍavena mahātmanā
   
evam uktas tu gandʰarvaḥ   pāṇḍavena mahātmanā /
Halfverse: c    
uvāca yat karṇa vayaṃ   mantrayanto vinirgatāḥ
   
uvāca yat karṇa vayaṃ   mantrayanto vinirgatāḥ /
Halfverse: e    
draṣṭāraḥ sma sukʰād dʰīnān   sadārān pāṇḍavān iti
   
draṣṭāraḥ sma sukʰādd^hīnān   sadārān pāṇḍavān iti / ՚

Verse: 4 
Halfverse: a    
tasminn uccāryamāṇe tu   gandʰarveṇa vacasy atʰa
   
tasminn uccāryamāṇe tu   gandʰarveṇa vacasy atʰa /
Halfverse: c    
bʰūmer vivaram anvaiccʰaṃ   praveṣṭuṃ vrīḍayānvitaḥ
   
bʰūmer vivaram anvaiccʰaṃ   praveṣṭuṃ vrīḍayā_anvitaḥ / ՚ՙ

Verse: 5 
Halfverse: a    
yudʰiṣṭʰiram atʰāgamya   gandʰarvāḥ saha pāṇḍavaiḥ
   
yudʰiṣṭʰiram atʰa_āgamya   gandʰarvāḥ saha pāṇḍavaiḥ /
Halfverse: c    
asmad durmantritaṃ tasmai   baddʰāṃś cāsmān nyavedayan
   
asmat durmantritaṃ tasmai   baddʰāṃś ca_asmān nyavedayan / ՚

Verse: 6 
Halfverse: a    
strīsamakṣam ahaṃ dīno   baddʰaḥ śatruvaśaṃ gataḥ
   
strī-samakṣam ahaṃ dīno   baddʰaḥ śatru-vaśaṃ gataḥ /
Halfverse: c    
yudʰiṣṭʰirasyopahr̥taḥ   kiṃ nu duḥkʰam ataḥ param
   
yudʰiṣṭʰirasya_upahr̥taḥ   kiṃ nu duḥkʰam ataḥ param / ՚

Verse: 7 
Halfverse: a    
ye me nirākr̥tā nityaṃ   ripur yeṣām ahaṃ sadā
   
ye me nirākr̥tā nityaṃ   ripur yeṣām ahaṃ sadā /
Halfverse: c    
tair mokṣito 'haṃ durbuddʰir   dattaṃ tair jīvitaṃ ca me
   
tair mokṣito_ahaṃ durbuddʰir   dattaṃ tair jīvitaṃ ca me / ՚

Verse: 8 
Halfverse: a    
prāptaḥ syāṃ yady ahaṃ vīravadʰaṃ   tasmin mahāraṇe
   
prāptaḥ syāṃ yady ahaṃ vīra-vadʰaṃ   tasmin mahā-raṇe /
Halfverse: c    
śreyas tad bʰavitā mahyam   evaṃ bʰūtaṃ na jīvitam
   
śreyas\ tad bʰavitā mahyam   evaṃ bʰūtaṃ na jīvitam / ՚ՙ

Verse: 9 
Halfverse: a    
bʰaved yaśo pr̥tʰivyāṃ me   kʰyātaṃ gandʰarvato vadʰāt
   
bʰaved yaśo pr̥tʰivyāṃ me   kʰyātaṃ gandʰarvato vadʰāt / ՙ
Halfverse: c    
prāptāś ca lokāḥ puṇyāḥ syur   mahendra sadane 'kṣayāḥ
   
prāptāś ca lokāḥ puṇyāḥ syur   mahā_indra sadane_akṣayāḥ / ՚

Verse: 10 
Halfverse: a    
yat tv adya me vyavasitaṃ   tac cʰr̥ṇudʰvaṃ nararṣabʰāḥ
   
yat tv adya me vyavasitaṃ   tat śr̥ṇudʰvaṃ nara-r̥ṣabʰāḥ /
Halfverse: c    
iha prāyam upāsiṣye   yūyaṃ vrajata vai gr̥hān
   
iha prāyam upāsiṣye   yūyaṃ vrajata vai gr̥hān /
Halfverse: e    
bʰrātaraś caiva me sarve   prayāntv adya puraṃ prati
   
bʰrātaraś caiva me sarve   prayāntv adya puraṃ prati / ՚10

Verse: 11 
Halfverse: a    
karṇaprabʰr̥tayaś caiva   suhr̥do bāndʰavāś ca ye
   
karṇa-prabʰr̥tayaś caiva   suhr̥do bāndʰavāś ca ye /
Halfverse: c    
duḥśāsanaṃ purakkr̥tya   prayāntv adya puraṃ prati
   
duḥśāsanaṃ purakkr̥tya   prayāntv adya puraṃ prati / ՚

Verse: 12 
Halfverse: a    
na hy ahaṃ pratiyāsyāmi   puraṃ śatrunirākr̥taḥ
   
na hy ahaṃ pratiyāsyāmi   puraṃ śatru-nirākr̥taḥ /
Halfverse: c    
śatrumānāpaho bʰūtvā   suhr̥dāṃ mānakr̥t tatʰā
   
śatru-māna_apaho bʰūtvā   suhr̥dāṃ mānakr̥t tatʰā / ՚

Verse: 13 
Halfverse: a    
sa suhr̥ccʰokado bʰūtvā   śatrūṇāṃ harṣavardʰanaḥ
   
sa suhr̥t-śokado bʰūtvā   śatrūṇāṃ harṣa-vardʰanaḥ /
Halfverse: c    
vāraṇāhvayam āsādya   kiṃ vakṣyāmi janādʰipam
   
vāraṇa_āhvayam āsādya   kiṃ vakṣyāmi jana_adʰipam / ՚

Verse: 14 
Halfverse: a    
bʰīṣmo droṇaḥ kr̥po drauṇir   viduraḥ saṃjayas tatʰā
   
bʰīṣmo droṇaḥ kr̥po drauṇir   viduraḥ saṃjayas tatʰā /
Halfverse: c    
bāhlīkaḥ somadattaś ca   ye cānye vr̥ddʰasaṃmatāḥ
   
bāhlīkaḥ somadattaś ca   ye ca_anye vr̥ddʰa-saṃmatāḥ / ՚

Verse: 15 
Halfverse: a    
brāhmaṇāḥ śreṇi mukʰyāś ca   tatʰodāsīna vr̥ttayaḥ
   
brāhmaṇāḥ śreṇi mukʰyāś ca   tatʰā_udāsīna vr̥ttayaḥ /
Halfverse: c    
kiṃ māṃ vakṣyanti kiṃ cāpi   prativakṣyāmi tān aham
   
kiṃ māṃ vakṣyanti kiṃ ca_api   prativakṣyāmi tān aham / ՚

Verse: 16 
Halfverse: a    
ripūṇāṃ śirasi stʰitvā   tatʰā vikramya corasi
   
ripūṇāṃ śirasi stʰitvā   tatʰā vikramya ca_urasi /
Halfverse: c    
ātmadoṣāt paribʰraṣṭaḥ   katʰaṃ vakṣyāmi tān aham
   
ātma-doṣāt paribʰraṣṭaḥ   katʰaṃ vakṣyāmi tān aham / ՚

Verse: 17 
Halfverse: a    
durvinītāḥ śriyaṃ prāpya   vidyām aiśvaryam eva ca
   
durvinītāḥ śriyaṃ prāpya   vidyām aiśvaryam eva ca /
Halfverse: c    
tiṣṭʰanti naciraṃ bʰadre   yatʰāhaṃ madagarvitaḥ
   
tiṣṭʰanti na-ciraṃ bʰadre   yatʰā_ahaṃ mada-garvitaḥ / ՚

Verse: 18 
Halfverse: a    
aho bata yatʰedaṃ me   kaṣṭaṃ duścaritaṃ kr̥tam
   
aho bata yatʰā_idaṃ me   kaṣṭaṃ duścaritaṃ kr̥tam / ՙ
Halfverse: c    
svayaṃ durbuddʰinā mohād   yena prāpto 'smi saṃśayam
   
svayaṃ durbuddʰinā mohād   yena prāpto_asmi saṃśayam / ՚

Verse: 19 
Halfverse: a    
tasmāt prāyam upāsiṣye   na hi śakṣyāmi jīvitum
   
tasmāt prāyam upāsiṣye   na hi śakṣyāmi jīvitum /
Halfverse: c    
cetayāno hi ko jīvet   kr̥ccʰrāc cʰatrubʰir uddʰr̥taḥ
   
cetayāno hi ko jīvet   kr̥ccʰrāt śatrubʰir uddʰr̥taḥ / ՚

Verse: 20 
Halfverse: a    
śatrubʰiś cāvahasito   mānī pauruṣavarjitaḥ
   
śatrubʰiś ca_avahasito   mānī pauruṣa-varjitaḥ /
Halfverse: c    
pāṇḍavair vikramāḍʰyaiś ca   sāvamānam avekṣitaḥ
   
pāṇḍavair vikrama_āḍʰyaiś ca   sāvamānam avekṣitaḥ / ՚20

Verse: 21 
{Vaiśaṃpāyana uvāca}
Halfverse: a    
evaṃ cintāparigato   duḥśāsanam atʰābravīt
   
evaṃ cintā-parigato   duḥśāsanam atʰa_abravīt /
Halfverse: c    
duḥśāsana nibodʰedaṃ   vacanaṃ mama bʰārata
   
duḥśāsana nibodʰa_idaṃ   vacanaṃ mama bʰārata / ՚

Verse: 22 
Halfverse: a    
pratīccʰa tvaṃ mayā dattam   abʰiṣekaṃ nr̥po bʰava
   
pratīccʰa tvaṃ mayā dattam   abʰiṣekaṃ nr̥po bʰava /
Halfverse: c    
praśādʰi pr̥tʰivīṃ spʰītāṃ   karṇa saubala pālitām
   
praśādʰi pr̥tʰivīṃ spʰītāṃ   karṇa saubala pālitām / ՚

Verse: 23 
Halfverse: a    
bʰrātr̥̄n pālaya visrabdʰaṃ   maruto vr̥trahā yatʰā
   
bʰrātr̥̄n pālaya visrabdʰaṃ   maruto vr̥trahā yatʰā /
Halfverse: c    
bāndʰavās tvopajīvantu   devā iva śatakratum
   
bāndʰavās tvā_upajīvantu   devā\ iva śatakratum / ՚ՙ

Verse: 24 
Halfverse: a    
brāhmaṇeṣu sadā vr̥ttiṃ   kurvītʰāś cāpramādataḥ
   
brāhmaṇeṣu sadā vr̥ttiṃ   kurvītʰāś ca_apramādataḥ /
Halfverse: c    
bandʰūnāṃ suhr̥dāṃ caiva   bʰavetʰās tvaṃ gatiḥ sadā
   
bandʰūnāṃ suhr̥dāṃ caiva   bʰavetʰās tvaṃ gatiḥ sadā / ՚

Verse: 25 
Halfverse: a    
jñātīṃś cāpy anupaśyetʰā   viṣṇur devagaṇān iva
   
jñātīṃś ca_apy anupaśyetʰā   viṣṇur deva-gaṇān iva /
Halfverse: c    
guravaḥ pālanīyās te   gaccʰa pālaya medinīm
   
guravaḥ pālanīyās te   gaccʰa pālaya medinīm / ՚

Verse: 26 
Halfverse: a    
nandayan suhr̥daḥ sarvāñ   śātravāṃś cāvabʰartsayan
   
nandayan suhr̥daḥ sarvān   śātravāṃś ca_avabʰartsayan /
Halfverse: c    
kaṇṭʰe cainaṃ pariṣvajya   gamyatām ity uvāca ha
   
kaṇṭʰe ca_enaṃ pariṣvajya   gamyatām ity uvāca ha / ՚

Verse: 27 
Halfverse: a    
tasya tad vacanaṃ śrutvā   dīno duḥśāsano 'bravīt
   
tasya tad vacanaṃ śrutvā   dīno duḥśāsano_abravīt /
Halfverse: c    
aśrukaṇṭʰaḥ suduḥkʰārtaḥ   prāñjaliḥ praṇipatya ca
   
aśru-kaṇṭʰaḥ suduḥkʰa_ārtaḥ   prāñjaliḥ praṇipatya ca /
Halfverse: e    
sagadgadam idaṃ vākyaṃ   bʰrātaraṃ jyeṣṭʰam ātmanaḥ
   
sagadgadam idaṃ vākyaṃ   bʰrātaraṃ jyeṣṭʰam ātmanaḥ / ՚

Verse: 28 
Halfverse: a    
prasīdety apatad bʰūmau   dūyamānena cetasā
   
prasīda_ity apatad bʰūmau   dūyamānena cetasā / ՙ
Halfverse: c    
duḥkʰitaḥ pādayos tasya   netrajaṃ jalam utsr̥jan
   
duḥkʰitaḥ pādayos tasya   netrajaṃ jalam utsr̥jan / ՚

Verse: 29 
Halfverse: a    
uktavāṃś ca naravyāgʰro   naitad evaṃ bʰaviṣyati
   
uktavāṃś ca nara-vyāgʰro   na_etad evaṃ bʰaviṣyati /
Halfverse: c    
virīyet sanagā bʰūmir   dyauś cāpi śakalībʰavet
   
virīyet sanagā bʰūmir   dyauś ca_api śakalī-bʰavet /
Halfverse: e    
ravir ātmaprabʰāṃ jahyāt   somaḥ śītāṃśutāṃ tyajet
   
ravir ātma-prabʰāṃ jahyāt   somaḥ śīta_aṃśutāṃ tyajet / ՚

Verse: 30 
Halfverse: a    
vāyuḥ śaigʰryam atʰo jahyād   dʰimavāṃś ca parivrajet
   
vāyuḥ śaigʰryam atʰo jahyādd   himavāṃś ca parivrajet /
Halfverse: c    
śuṣyet toyaṃ samudreṣu   vahnir apy uṣṇatāṃ tyajet
   
śuṣyet toyaṃ samudreṣu   vahnir apy uṣṇatāṃ tyajet / ՚30

Verse: 31 
Halfverse: a    
na cāhaṃ tvadr̥te rājan   praśāseyaṃ vasuṃdʰarām
   
na ca_ahaṃ tvat-r̥te rājan   praśāseyaṃ vasuṃdʰarām /
Halfverse: c    
punaḥ punaḥ prasīdeti   vākyaṃ cedam uvāca ha
   
punaḥ punaḥ prasīda_iti   vākyaṃ ca_idam uvāca ha /
Halfverse: e    
tvam eva naḥ kule rājā   bʰaviṣyasi śataṃ samāḥ
   
tvam eva naḥ kule rājā   bʰaviṣyasi śataṃ samāḥ / ՚

Verse: 32 
Halfverse: a    
evam uktvā sa rājendra   sasvanaṃ praruroda ha
   
evam uktvā sa rāja_indra   sasvanaṃ praruroda ha /
Halfverse: c    
pādau saṃgr̥hya mānārhau   bʰātur jyeṣṭʰasya bʰārata
   
pādau saṃgr̥hya māna_arhau   bʰātur jyeṣṭʰasya bʰārata / ՚

Verse: 33 
Halfverse: a    
tatʰā tau duḥkʰitau dr̥ṣṭvā   duḥśāsana suyodʰanau
   
tatʰā tau duḥkʰitau dr̥ṣṭvā   duḥśāsana suyodʰanau /
Halfverse: c    
abʰigamya vyatʰāviṣṭaḥ   karṇas tau pratyabʰāṣata
   
abʰigamya vyatʰā_āviṣṭaḥ   karṇas tau pratyabʰāṣata / ՚

Verse: 34 
Halfverse: a    
viṣīdatʰaḥ kiṃ kauravyau   bāliśyāt prākr̥tāv iva
   
viṣīdatʰaḥ kiṃ kauravyau   bāliśyāt prākr̥tāv iva /
Halfverse: c    
na śokaḥ śocamānasya   vinivarteta kasya cit
   
na śokaḥ śocamānasya   vinivarteta kasyacit / ՚

Verse: 35 
Halfverse: a    
yadā ca śocataḥ śoko   vyasanaṃ nāpakarṣati
   
yadā ca śocataḥ śoko   vyasanaṃ na_apakarṣati /
Halfverse: c    
sāmartʰyaṃ kiṃ tv ataḥ śoke   śocamānau prapaśyatʰaḥ
   
sāmartʰyaṃ kiṃ tv ataḥ śoke   śocamānau prapaśyatʰaḥ /
Halfverse: e    
dʰr̥tiṃ gr̥hṇīta śatrūñ   śocantau nandayiṣyatʰaḥ
   
dʰr̥tiṃ gr̥hṇīta śatrūn   śocantau nandayiṣyatʰaḥ / ՚

Verse: 36 
Halfverse: a    
kartavyaṃ hi kr̥taṃ rājan   pāṇḍavais tava mokṣaṇam
   
kartavyaṃ hi kr̥taṃ rājan   pāṇḍavais tava mokṣaṇam /
Halfverse: c    
nityam eva riyaṃ kāryaṃ   rājño viṣayavāsibʰiḥ
   
nityam eva riyaṃ kāryaṃ   rājño viṣaya-vāsibʰiḥ /
Halfverse: e    
pālyamānās tvayā te hi   nivasanti gatajvarāḥ
   
pālyamānās tvayā te hi   nivasanti gata-jvarāḥ / ՚

Verse: 37 
Halfverse: a    
nārhasy evaṃgate manyuṃ   kartuṃ prākr̥tavad yatʰā
   
na_arhasy evaṃ-gate manyuṃ   kartuṃ prākr̥tavad yatʰā /
Halfverse: c    
viṣaṇṇās tava sodaryās   tvayi prāyaṃ samāstʰite
   
viṣaṇṇās tava sodaryās   tvayi prāyaṃ samāstʰite /
Halfverse: e    
uttiṣṭʰa vraja bʰadraṃ te   samāśvasaya sodarān
   
uttiṣṭʰa vraja bʰadraṃ te   samāśvasaya sodarān / ՚

Verse: 38 
Halfverse: a    
rājann adyāvagaccʰāmi   taveha lagʰusattvatām
   
rājann adya_avagaccʰāmi   tava_iha lagʰu-sattvatām /
Halfverse: c    
kim atra citraṃ yad vīra   mokṣitaḥ pāṇḍavair asi
   
kim atra citraṃ yad vīra   mokṣitaḥ pāṇḍavair asi /
Halfverse: e    
sadyo vaśaṃ samāpannaḥ   śatrūṇāṃ śatrukarśana
   
sadyo vaśaṃ samāpannaḥ   śatrūṇāṃ śatru-karśana / ՚

Verse: 39 
Halfverse: a    
senā jīvaiś ca kauravya   tatʰā viṣayavāsibʰiḥ
   
senā jīvaiś ca kauravya   tatʰā viṣaya-vāsibʰiḥ /
Halfverse: c    
ajñātair yadi jñātaiḥ   kartavyaṃ nr̥pateḥ priyam
   
ajñātair yadi jñātaiḥ   kartavyaṃ nr̥pateḥ priyam / ՚ՙ

Verse: 40 
Halfverse: a    
prāyo pradʰānāḥ puruṣāḥ   kṣobʰayanty arivāhinīm
   
prāyo pradʰānāḥ puruṣāḥ   kṣobʰayanty ari-vāhinīm /
Halfverse: c    
nigr̥hyante ca yuddʰeṣu   mokṣyante ca svasainikaiḥ
   
nigr̥hyante ca yuddʰeṣu   mokṣyante ca sva-sainikaiḥ / ՚40

Verse: 41 
Halfverse: a    
senā jīvāś ca ye rājñāṃ   viṣaye santi mānavāḥ
   
senā jīvāś ca ye rājñāṃ   viṣaye santi mānavāḥ /
Halfverse: c    
taiḥ saṃgamya nr̥pārtʰāya   yatitavyaṃ yatʰātatʰam
   
taiḥ saṃgamya nr̥pa_artʰāya   yatitavyaṃ yatʰā-tatʰam / ՚ՙ

Verse: 42 
Halfverse: a    
yady evaṃ pāṇḍavai rājan   bʰavadviṣayavāsibʰiḥ
   
yady evaṃ pāṇḍavai rājan   bʰavat-viṣaya-vāsibʰiḥ /
Halfverse: c    
yadr̥ccʰayā mokṣito 'dya   tatra paridevanā
   
yadr̥ccʰayā mokṣito_adya   tatra paridevanā / ՚

Verse: 43 
Halfverse: a    
na caitat sādʰu yad rājan   pāṇḍavās tvāṃ nr̥pottama
   
na ca_etat sādʰu yad rājan   pāṇḍavās tvāṃ nr̥pa_uttama /
Halfverse: c    
svasenayā saṃprayāntaṃ   nānuyānti sma pr̥ṣṭʰataḥ
   
sva-senayā saṃprayāntaṃ   na_anuyānti sma pr̥ṣṭʰataḥ / ՚

Verse: 44 
Halfverse: a    
śūrāś ca balavantaś ca   saṃyugeṣv apalāyinaḥ
   
śūrāś ca balavantaś ca   saṃyugeṣv apalāyinaḥ / ՙ
Halfverse: c    
bʰavatas te sabʰāyāṃ vai   preṣyatāṃ pūrvam āgatāḥ
   
bʰavatas te sabʰāyāṃ vai   preṣyatāṃ pūrvam āgatāḥ / ՚

Verse: 45 
Halfverse: a    
pāṇḍaveyāni ratnāni   tvam adyāpy upabʰuñjase
   
pāṇḍaveyāni ratnāni   tvam adya_apy upabʰuñjase /
Halfverse: c    
sattvastʰān pāṇḍavān paśya   na te prāyam upāviśan
   
sattvastʰān pāṇḍavān paśya   na te prāyam upāviśan /
Halfverse: e    
uttiṣṭʰa rājan bʰadraṃ te   na cintāṃ kartum arhasi
   
uttiṣṭʰa rājan bʰadraṃ te   na cintāṃ kartum arhasi / ՚

Verse: 46 
Halfverse: a    
avaśyam eva nr̥pate   rājño viṣayavāsibʰiḥ
   
avaśyam eva nr̥pate   rājño viṣaya-vāsibʰiḥ / ՙ
Halfverse: c    
priyāṇy ācaritavyāni   tatra paridevanā
   
priyāṇy ācaritavyāni   tatra paridevanā / ՚

Verse: 47 
Halfverse: a    
madvākyam etad rājendra   yady evaṃ na kariṣyasi
   
mat-vākyam etat rāja_indra   yady evaṃ na kariṣyasi /
Halfverse: c    
stʰāsyāmīha bʰavat pādau   śuśrūṣann arimardana
   
stʰāsyāmi_iha bʰavat pādau   śuśrūṣann ari-mardana / ՚

Verse: 48 
Halfverse: a    
notsahe jīvitum ahaṃ   tvadvihīno nararṣabʰa
   
na_utsahe jīvitum ahaṃ   tvat-vihīno nara-r̥ṣabʰa /
Halfverse: c    
prāyopaviṣṭas tu nr̥parājñāṃ   hāsyo bʰaviṣyasi
   
prāya_upaviṣṭas tu nr̥pa-rājñāṃ   hāsyo bʰaviṣyasi / ՚

Verse: 49 
{Vaiśaṃpāyana uvāca}
Halfverse: a    
evam uktas tu karṇena   rājā duryodʰanas tadā
   
evam uktas tu karṇena   rājā duryodʰanas tadā /
Halfverse: c    
naivottʰātuṃ mano cakre   svargāya kr̥taniścayaḥ
   
na_eva_uttʰātuṃ mano cakre   svargāya kr̥ta-niścayaḥ / ՚E49



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.