TITUS
Mahabharata
Part No. 536
Chapter: 239
Adhyāya
239
Verse: 1
{Vaiśaṃpāyana
uvāca}
Halfverse: a
prāyopaviṣṭaṃ
rājānaṃ
duryodʰanam
amarṣaṇam
prāya
_upaviṣṭaṃ
rājānaṃ
duryodʰanam
amarṣaṇam
/
Halfverse: c
uvāca
sāntvayan
rājañ
śakuniḥ
saubalas
tadā
uvāca
sāntvayan
rājan
śakuniḥ
saubalas
tadā
/
՚
Verse: 2
Halfverse: a
samyag
uktaṃ
hi
karṇena
tac
cʰrutaṃ
kaurava
tvayā
samyag
uktaṃ
hi
karṇena
tat
śrutaṃ
kaurava
tvayā
/
ՙ
Halfverse: c
mayāhr̥tāṃ
śriyaṃ
spʰītāṃ
mohāt
samapahāya
kim
mayā
_āhr̥tāṃ
śriyaṃ
spʰītāṃ
mohāt
samapahāya
kim
/
Halfverse: e
tvam
abuddʰyā
nr̥pa
varaprāṇān
utsraṣṭum
iccʰasi
tvam
abuddʰyā
nr̥pa
vara-prāṇān
utsraṣṭum
iccʰasi
/
՚ՙ
Verse: 3
Halfverse: a
adya
cāpy
avagaccʰāmi
na
vr̥ddʰāḥ
sevitās
tvayā
adya
ca
_apy
avagaccʰāmi
na
vr̥ddʰāḥ
sevitās
tvayā
/
Halfverse: c
yaḥ
samutpatitaṃ
harṣaṃ
dainyaṃ
vā
na
niyaccʰati
yaḥ
samutpatitaṃ
harṣaṃ
dainyaṃ
vā
na
niyaccʰati
/
Halfverse: e
sa
naśyati
śriyaṃ
prāpya
pātram
āmam
ivāmbʰasi
sa
naśyati
śriyaṃ
prāpya
pātram
āmam
iva
_ambʰasi
/
՚
Verse: 4
Halfverse: a
atibʰīrum
atiklībaṃ
dīrgʰasūtraṃ
pramādinam
atibʰīrum
atiklībaṃ
dīrgʰa-sūtraṃ
pramādinam
/
Halfverse: c
vyasanād
viṣayākrāntaṃ
na
bʰajanti
nr̥paṃ
śriyaḥ
vyasanād
viṣaya
_ākrāntaṃ
na
bʰajanti
nr̥paṃ
śriyaḥ
/
՚
Verse: 5
Halfverse: a
satkr̥tasya
hi
te
śoko
viparīte
katʰaṃ
bʰavet
satkr̥tasya
hi
te
śoko
viparīte
katʰaṃ
bʰavet
/
Halfverse: c
mā
kr̥taṃ
śobʰanaṃ
pārtʰaiḥ
śokam
ālambya
nāśaya
mā
kr̥taṃ
śobʰanaṃ
pārtʰaiḥ
śokam
ālambya
nāśaya
/
՚
Verse: 6
Halfverse: a
yatra
harṣas
tvayā
kāryaḥ
satkartavyāś
ca
pāṇḍavāḥ
yatra
harṣas
tvayā
kāryaḥ
satkartavyāś
ca
pāṇḍavāḥ
/
Halfverse: c
tatra
śocasi
rājendra
viparītam
idaṃ
tava
tatra
śocasi
rāja
_indra
viparītam
idaṃ
tava
/
՚
Verse: 7
Halfverse: a
prasīda
mā
tyajātmānaṃ
tuṣṭaś
ca
sukr̥taṃ
smara
prasīda
mā
tyaja
_ātmānaṃ
tuṣṭaś
ca
sukr̥taṃ
smara
/
Halfverse: c
prayaccʰa
rājyaṃ
pārtʰānāṃ
yaśodʰarmam
avāpnuhi
prayaccʰa
rājyaṃ
pārtʰānāṃ
yaśo-dʰarmam
avāpnuhi
/
՚
Verse: 8
Halfverse: a
kriyām
etāṃ
samājñāya
kr̥tagʰno
na
bʰaviṣyasi
kriyām
etāṃ
samājñāya
kr̥tagʰno
na
bʰaviṣyasi
/
Halfverse: c
saubʰrātraṃ
pāṇḍavaiḥ
kr̥tvā
samavastʰāpya
caiva
tān
saubʰrātraṃ
pāṇḍavaiḥ
kr̥tvā
samavastʰāpya
ca
_eva
tān
/
Halfverse: e
pitryaṃ
rājyaṃ
prayaccʰaiṣāṃ
tataḥ
sukʰam
avāpnuhi
pitryaṃ
rājyaṃ
prayaccʰa
_eṣāṃ
tataḥ
sukʰam
avāpnuhi
/
՚
Verse: 9
Halfverse: a
śakunes
tu
vaco
śrutvā
duḥśāsanam
avekṣya
ca
śakunes
tu
vaco
śrutvā
duḥśāsanam
avekṣya
ca
/
ՙ
Halfverse: c
pādayoḥ
patitaṃ
vīraṃ
viklavaṃ
bʰrātr̥sauhr̥dāt
{!}
pādayoḥ
patitaṃ
vīraṃ
viklavaṃ
bʰrātr̥-sauhr̥dāt
/
՚
{!}
Verse: 10
Halfverse: a
bāhubʰyāṃ
sādʰujātābʰyāṃ
duḥśāsanam
ariṃdamam
bāhubʰyāṃ
sādʰu-jātābʰyāṃ
duḥśāsanam
ariṃdamam
/
Halfverse: c
uttʰāpya
saṃpariṣvajya
prītyājigʰrata
mūrdʰani
uttʰāpya
saṃpariṣvajya
prītyā
_ajigʰrata
mūrdʰani
/
՚10ՙ
Verse: 11
Halfverse: a
karṇa
saubalayoś
cāpi
saṃsmr̥tya
vacanāny
asau
karṇa
saubalayoś
ca
_api
saṃsmr̥tya
vacanāny
asau
/
Halfverse: c
nirvedaṃ
paramaṃ
gatvā
rājā
duryodʰanas
tadā
nirvedaṃ
paramaṃ
gatvā
rājā
duryodʰanas
tadā
/
Halfverse: e
vrīḍayābʰiparītātmā
nairāśyam
agamat
param
vrīḍayā
_abʰiparīta
_ātmā
nairāśyam
agamat
param
/
՚
Verse: 12
Halfverse: a
suhr̥dāṃ
caiva
tac
cʰrutvā
samanyur
idam
abravīt
suhr̥dāṃ
caiva
tat
śrutvā
samanyur
idam
abravīt
/
Halfverse: c
na
dʰarmadʰanasaukʰyena
naiśvaryeṇa
na
cājñayā
na
dʰarma-dʰana-saukʰyena
naiśvaryeṇa
na
ca
_ājñayā
/
Halfverse: e
naiva
bʰogaiś
ca
me
kāryaṃ
mā
vihanyata
gaccʰata
na
_eva
bʰogaiś
ca
me
kāryaṃ
mā
vihanyata
gaccʰata
/
՚
Verse: 13
Halfverse: a
niściteyaṃ
mama
matiḥ
stʰitā
prāyopaveśane
niścitā
_iyaṃ
mama
matiḥ
stʰitā
prāya
_upaveśane
/
Halfverse: c
gaccʰadʰvaṃ
nagaraṃ
sarve
pūjyāś
ca
guravo
mama
gaccʰadʰvaṃ
nagaraṃ
sarve
pūjyāś
ca
guravo
mama
/
՚ՙ
Verse: 14
Halfverse: a
ta
evam
uktāḥ
pratyūcū
rājānam
arimardanam
ta\
evam
uktāḥ
pratyūcū
rājānam
ari-mardanam
/
ՙ
Halfverse: c
yā
gatis
tava
rājendra
sāsmākam
api
bʰārata
yā
gatis
tava
rāja
_indra
sā
_asmākam
api
bʰārata
/
Halfverse: e
katʰaṃ
vā
saṃpravekṣyāmas
tvadvihīnāḥ
puraṃ
vayam
katʰaṃ
vā
saṃpravekṣyāmas
tvat-vihīnāḥ
puraṃ
vayam
/
՚
Verse: 15
Halfverse: a
sasuhr̥dbʰir
amātyaiś
ca
bʰrātr̥bʰiḥ
svajanena
ca
sa-suhr̥dbʰir
amātyaiś
ca
bʰrātr̥bʰiḥ
svajanena
ca
/
Halfverse: c
bahuprakāram
apy
ukto
niścayān
na
vyacālyata
bahu-prakāram
apy
ukto
niścayān
na
vyacālyata
/
՚
Verse: 16
Halfverse: a
darbʰaprastaram
āstīrya
niścayād
dʰr̥tarāṣṭajaḥ
darbʰa-prastaram
āstīrya
niścayād
dʰr̥tarāṣṭajaḥ
/
Halfverse: c
saṃspr̥śyāpo
śucir
bʰūtvā
bʰūtalaṃ
samupāśritaḥ
saṃspr̥śya
_apo
śucir
bʰūtvā
bʰū-talaṃ
samupāśritaḥ
/
՚
Verse: 17
Halfverse: a
kuśacīrāmbara
dʰaraḥ
paraṃ
niyamam
āstʰitaḥ
kuśa-cīra
_ambara
dʰaraḥ
paraṃ
niyamam
āstʰitaḥ
/
Halfverse: c
vāgyato
rājaśārdūlaḥ
sasvargagatikāṅkṣayā
vāg-yato
rāja-śārdūlaḥ
sa-svarga-gati-kāṅkṣayā
/
Halfverse: e
manasopacitiṃ
kr̥tvā
nirasya
ca
bahiṣkriyāḥ
manasā
_upacitiṃ
kr̥tvā
nirasya
ca
bahiṣkriyāḥ
/
՚
Verse: 18
Halfverse: a
atʰa
taṃ
niścayaṃ
tasya
buddʰvā
daiteya
dānavāḥ
atʰa
taṃ
niścayaṃ
tasya
buddʰvā
daiteya
dānavāḥ
/
Halfverse: c
pātālavāsino
raudrāḥ
pūrvaṃ
devair
vinirjitāḥ
pātāla-vāsino
raudrāḥ
pūrvaṃ
devair
vinirjitāḥ
/
՚
Verse: 19
Halfverse: a
te
svapakṣa
kṣayaṃ
taṃ
tu
jñātvā
duryodʰanasya
vai
te
sva-pakṣa
kṣayaṃ
taṃ
tu
jñātvā
duryodʰanasya
vai
/
Halfverse: c
āhvānāya
tadā
cakruḥ
karma
vaitāna
saṃbʰavam
āhvānāya
tadā
cakruḥ
karma
vaitāna
saṃbʰavam
/
՚
Verse: 20
Halfverse: a
br̥haspatyuśanoktaiś
ca
mantrair
mantraviśāradāḥ
br̥haspaty-uśanā
_uktaiś
ca
mantrair
mantra-viśāradāḥ
/
Halfverse: c
atʰarvaveda
proktaiś
ca
yāś
copaniṣadi
kriyāḥ
atʰarva-veda
proktaiś
ca
yāś
ca
_upaniṣadi
kriyāḥ
/
Halfverse: e
mantrajapya
samāyuktās
tās
tadā
samavartayan
mantra-japya
samāyuktās
tās
tadā
samavartayan
/
՚20
Verse: 21
Halfverse: a
juhvaty
agnau
haviḥ
kṣīraṃ
mantravat
susamāhitāḥ
juhvaty
agnau
haviḥ
kṣīraṃ
mantravat
susamāhitāḥ
/
ՙ
Halfverse: c
brāhmaṇā
vedavedāṅgapāragāḥ
sudr̥ḍʰa
vratāḥ
brāhmaṇā
veda-vedāṅga-pāragāḥ
sudr̥ḍʰa
vratāḥ
/
՚
Verse: 22
Halfverse: a
karmasiddʰau
tadā
tatra
jr̥mbʰamāṇā
mahādbʰutā
karma-siddʰau
tadā
tatra
jr̥mbʰamāṇā
maha
_adbʰutā
/
ՙ
Halfverse: c
kr̥tyā
samuttʰitā
rājan
kiṃ
karomīti
cābravīt
kr̥tyā
samuttʰitā
rājan
kiṃ
karomi
_iti
ca
_abravīt
/
՚ՙ
Verse: 23
Halfverse: a
āhur
daityāś
catāṃ
tatra
suprītenāntarātmanā
āhur
daityāś
catāṃ
tatra
suprītena
_antar-ātmanā
/
Halfverse: c
prāyopaviṣṭaṃ
rājānaṃ
dʰārtarāṣṭram
ihānaya
prāya
_upaviṣṭaṃ
rājānaṃ
dʰārtarāṣṭram
iha
_ānaya
/
՚
Verse: 24
Halfverse: a
tatʰeti
ca
pratiśrutya
sā
kr̥tyā
prayayau
tadā
tatʰā
_iti
ca
pratiśrutya
sā
kr̥tyā
prayayau
tadā
/
ՙ
Halfverse: c
nimeṣād
agamac
cāpi
yatra
rājā
suyodʰanaḥ
nimeṣād
agamac
ca
_api
yatra
rājā
suyodʰanaḥ
/
՚
Verse: 25
Halfverse: a
samādāya
ca
rājānaṃ
praviveśa
rasātalam
samādāya
ca
rājānaṃ
praviveśa
rasā-talam
/
Halfverse: c
dānavānāṃ
muhūrtāc
ca
tam
ānītaṃ
nyavedayat
dānavānāṃ
muhūrtāc
ca
tam
ānītaṃ
nyavedayat
/
՚
Verse: 26
Halfverse: a
tam
ānītaṃ
nr̥paṃ
dr̥ṣṭvā
rātrau
saṃhatya
dānavāḥ
tam
ānītaṃ
nr̥paṃ
dr̥ṣṭvā
rātrau
saṃhatya
dānavāḥ
/
ՙ
Halfverse: c
prahr̥ṣṭamanasaḥ
sarve
kiṃ
cid
utpʰullalocanāḥ
prahr̥ṣṭa-manasaḥ
sarve
kiṃcid
utpʰulla-locanāḥ
/
Halfverse: e
sābʰimānam
idaṃ
vākyaṃ
duryodʰanam
atʰābruvan
sābʰimānam
idaṃ
vākyaṃ
duryodʰanam
atʰa
_abruvan
/
՚E26
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.