TITUS
Mahabharata
Part No. 536
Previous part

Chapter: 239 
Adhyāya 239


Verse: 1  {Vaiśaṃpāyana uvāca}
Halfverse: a    
prāyopaviṣṭaṃ rājānaṃ   duryodʰanam amarṣaṇam
   
prāya_upaviṣṭaṃ rājānaṃ   duryodʰanam amarṣaṇam /
Halfverse: c    
uvāca sāntvayan rājañ   śakuniḥ saubalas tadā
   
uvāca sāntvayan rājan   śakuniḥ saubalas tadā / ՚

Verse: 2 
Halfverse: a    
samyag uktaṃ hi karṇena   tac cʰrutaṃ kaurava tvayā
   
samyag uktaṃ hi karṇena   tat śrutaṃ kaurava tvayā / ՙ
Halfverse: c    
mayāhr̥tāṃ śriyaṃ spʰītāṃ   mohāt samapahāya kim
   
mayā_āhr̥tāṃ śriyaṃ spʰītāṃ   mohāt samapahāya kim /
Halfverse: e    
tvam abuddʰyā nr̥pa varaprāṇān   utsraṣṭum iccʰasi
   
tvam abuddʰyā nr̥pa vara-prāṇān   utsraṣṭum iccʰasi / ՚ՙ

Verse: 3 
Halfverse: a    
adya cāpy avagaccʰāmi   na vr̥ddʰāḥ sevitās tvayā
   
adya ca_apy avagaccʰāmi   na vr̥ddʰāḥ sevitās tvayā /
Halfverse: c    
yaḥ samutpatitaṃ harṣaṃ   dainyaṃ na niyaccʰati
   
yaḥ samutpatitaṃ harṣaṃ   dainyaṃ na niyaccʰati /
Halfverse: e    
sa naśyati śriyaṃ prāpya   pātram āmam ivāmbʰasi
   
sa naśyati śriyaṃ prāpya   pātram āmam iva_ambʰasi / ՚

Verse: 4 
Halfverse: a    
atibʰīrum atiklībaṃ   dīrgʰasūtraṃ pramādinam
   
atibʰīrum atiklībaṃ   dīrgʰa-sūtraṃ pramādinam /
Halfverse: c    
vyasanād viṣayākrāntaṃ   na bʰajanti nr̥paṃ śriyaḥ
   
vyasanād viṣaya_ākrāntaṃ   na bʰajanti nr̥paṃ śriyaḥ / ՚

Verse: 5 
Halfverse: a    
satkr̥tasya hi te śoko   viparīte katʰaṃ bʰavet
   
satkr̥tasya hi te śoko   viparīte katʰaṃ bʰavet /
Halfverse: c    
kr̥taṃ śobʰanaṃ pārtʰaiḥ   śokam ālambya nāśaya
   
kr̥taṃ śobʰanaṃ pārtʰaiḥ   śokam ālambya nāśaya / ՚

Verse: 6 
Halfverse: a    
yatra harṣas tvayā kāryaḥ   satkartavyāś ca pāṇḍavāḥ
   
yatra harṣas tvayā kāryaḥ   satkartavyāś ca pāṇḍavāḥ /
Halfverse: c    
tatra śocasi rājendra   viparītam idaṃ tava
   
tatra śocasi rāja_indra   viparītam idaṃ tava / ՚

Verse: 7 
Halfverse: a    
prasīda tyajātmānaṃ   tuṣṭaś ca sukr̥taṃ smara
   
prasīda tyaja_ātmānaṃ   tuṣṭaś ca sukr̥taṃ smara /
Halfverse: c    
prayaccʰa rājyaṃ pārtʰānāṃ   yaśodʰarmam avāpnuhi
   
prayaccʰa rājyaṃ pārtʰānāṃ   yaśo-dʰarmam avāpnuhi / ՚

Verse: 8 
Halfverse: a    
kriyām etāṃ samājñāya   kr̥tagʰno na bʰaviṣyasi
   
kriyām etāṃ samājñāya   kr̥tagʰno na bʰaviṣyasi /
Halfverse: c    
saubʰrātraṃ pāṇḍavaiḥ kr̥tvā   samavastʰāpya caiva tān
   
saubʰrātraṃ pāṇḍavaiḥ kr̥tvā   samavastʰāpya ca_eva tān /
Halfverse: e    
pitryaṃ rājyaṃ prayaccʰaiṣāṃ   tataḥ sukʰam avāpnuhi
   
pitryaṃ rājyaṃ prayaccʰa_eṣāṃ   tataḥ sukʰam avāpnuhi / ՚

Verse: 9 
Halfverse: a    
śakunes tu vaco śrutvā   duḥśāsanam avekṣya ca
   
śakunes tu vaco śrutvā   duḥśāsanam avekṣya ca / ՙ
Halfverse: c    
pādayoḥ patitaṃ vīraṃ   viklavaṃ bʰrātr̥sauhr̥dāt {!}
   
pādayoḥ patitaṃ vīraṃ   viklavaṃ bʰrātr̥-sauhr̥dāt / ՚ {!}

Verse: 10 
Halfverse: a    
bāhubʰyāṃ sādʰujātābʰyāṃ   duḥśāsanam ariṃdamam
   
bāhubʰyāṃ sādʰu-jātābʰyāṃ   duḥśāsanam ariṃdamam /
Halfverse: c    
uttʰāpya saṃpariṣvajya   prītyājigʰrata mūrdʰani
   
uttʰāpya saṃpariṣvajya   prītyā_ajigʰrata mūrdʰani / ՚10ՙ

Verse: 11 
Halfverse: a    
karṇa saubalayoś cāpi   saṃsmr̥tya vacanāny asau
   
karṇa saubalayoś ca_api   saṃsmr̥tya vacanāny asau /
Halfverse: c    
nirvedaṃ paramaṃ gatvā   rājā duryodʰanas tadā
   
nirvedaṃ paramaṃ gatvā   rājā duryodʰanas tadā /
Halfverse: e    
vrīḍayābʰiparītātmā   nairāśyam agamat param
   
vrīḍayā_abʰiparīta_ātmā   nairāśyam agamat param / ՚

Verse: 12 
Halfverse: a    
suhr̥dāṃ caiva tac cʰrutvā   samanyur idam abravīt
   
suhr̥dāṃ caiva tat śrutvā   samanyur idam abravīt /
Halfverse: c    
na dʰarmadʰanasaukʰyena   naiśvaryeṇa na cājñayā
   
na dʰarma-dʰana-saukʰyena   naiśvaryeṇa na ca_ājñayā /
Halfverse: e    
naiva bʰogaiś ca me kāryaṃ    vihanyata gaccʰata
   
na_eva bʰogaiś ca me kāryaṃ    vihanyata gaccʰata / ՚

Verse: 13 
Halfverse: a    
niściteyaṃ mama matiḥ   stʰitā prāyopaveśane
   
niścitā_iyaṃ mama matiḥ   stʰitā prāya_upaveśane /
Halfverse: c    
gaccʰadʰvaṃ nagaraṃ sarve   pūjyāś ca guravo mama
   
gaccʰadʰvaṃ nagaraṃ sarve   pūjyāś ca guravo mama / ՚ՙ

Verse: 14 
Halfverse: a    
ta evam uktāḥ pratyūcū   rājānam arimardanam
   
ta\ evam uktāḥ pratyūcū   rājānam ari-mardanam / ՙ
Halfverse: c    
gatis tava rājendra   sāsmākam api bʰārata
   
gatis tava rāja_indra   _asmākam api bʰārata /
Halfverse: e    
katʰaṃ saṃpravekṣyāmas   tvadvihīnāḥ puraṃ vayam
   
katʰaṃ saṃpravekṣyāmas   tvat-vihīnāḥ puraṃ vayam / ՚

Verse: 15 
Halfverse: a    
sasuhr̥dbʰir amātyaiś ca   bʰrātr̥bʰiḥ svajanena ca
   
sa-suhr̥dbʰir amātyaiś ca   bʰrātr̥bʰiḥ svajanena ca /
Halfverse: c    
bahuprakāram apy ukto   niścayān na vyacālyata
   
bahu-prakāram apy ukto   niścayān na vyacālyata / ՚

Verse: 16 
Halfverse: a    
darbʰaprastaram āstīrya   niścayād dʰr̥tarāṣṭajaḥ
   
darbʰa-prastaram āstīrya   niścayād dʰr̥tarāṣṭajaḥ /
Halfverse: c    
saṃspr̥śyāpo śucir bʰūtvā   bʰūtalaṃ samupāśritaḥ
   
saṃspr̥śya_apo śucir bʰūtvā   bʰū-talaṃ samupāśritaḥ / ՚

Verse: 17 
Halfverse: a    
kuśacīrāmbara dʰaraḥ   paraṃ niyamam āstʰitaḥ
   
kuśa-cīra_ambara dʰaraḥ   paraṃ niyamam āstʰitaḥ /
Halfverse: c    
vāgyato rājaśārdūlaḥ   sasvargagatikāṅkṣayā
   
vāg-yato rāja-śārdūlaḥ   sa-svarga-gati-kāṅkṣayā /
Halfverse: e    
manasopacitiṃ kr̥tvā   nirasya ca bahiṣkriyāḥ
   
manasā_upacitiṃ kr̥tvā   nirasya ca bahiṣkriyāḥ / ՚

Verse: 18 
Halfverse: a    
atʰa taṃ niścayaṃ tasya   buddʰvā daiteya dānavāḥ
   
atʰa taṃ niścayaṃ tasya   buddʰvā daiteya dānavāḥ /
Halfverse: c    
pātālavāsino raudrāḥ   pūrvaṃ devair vinirjitāḥ
   
pātāla-vāsino raudrāḥ   pūrvaṃ devair vinirjitāḥ / ՚

Verse: 19 
Halfverse: a    
te svapakṣa kṣayaṃ taṃ tu   jñātvā duryodʰanasya vai
   
te sva-pakṣa kṣayaṃ taṃ tu   jñātvā duryodʰanasya vai /
Halfverse: c    
āhvānāya tadā cakruḥ   karma vaitāna saṃbʰavam
   
āhvānāya tadā cakruḥ   karma vaitāna saṃbʰavam / ՚

Verse: 20 
Halfverse: a    
br̥haspatyuśanoktaiś ca   mantrair mantraviśāradāḥ
   
br̥haspaty-uśanā_uktaiś ca   mantrair mantra-viśāradāḥ /
Halfverse: c    
atʰarvaveda proktaiś ca   yāś copaniṣadi kriyāḥ
   
atʰarva-veda proktaiś ca   yāś ca_upaniṣadi kriyāḥ /
Halfverse: e    
mantrajapya samāyuktās   tās tadā samavartayan
   
mantra-japya samāyuktās   tās tadā samavartayan / ՚20

Verse: 21 
Halfverse: a    
juhvaty agnau haviḥ kṣīraṃ   mantravat susamāhitāḥ
   
juhvaty agnau haviḥ kṣīraṃ   mantravat susamāhitāḥ / ՙ
Halfverse: c    
brāhmaṇā vedavedāṅgapāragāḥ   sudr̥ḍʰa vratāḥ
   
brāhmaṇā veda-vedāṅga-pāragāḥ   sudr̥ḍʰa vratāḥ / ՚

Verse: 22 
Halfverse: a    
karmasiddʰau tadā tatra   jr̥mbʰamāṇā mahādbʰutā
   
karma-siddʰau tadā tatra   jr̥mbʰamāṇā maha_adbʰutā / ՙ
Halfverse: c    
kr̥tyā samuttʰitā rājan   kiṃ karomīti cābravīt
   
kr̥tyā samuttʰitā rājan   kiṃ karomi_iti ca_abravīt / ՚ՙ

Verse: 23 
Halfverse: a    
āhur daityāś catāṃ tatra   suprītenāntarātmanā
   
āhur daityāś catāṃ tatra   suprītena_antar-ātmanā /
Halfverse: c    
prāyopaviṣṭaṃ rājānaṃ   dʰārtarāṣṭram ihānaya
   
prāya_upaviṣṭaṃ rājānaṃ   dʰārtarāṣṭram iha_ānaya / ՚

Verse: 24 
Halfverse: a    
tatʰeti ca pratiśrutya    kr̥tyā prayayau tadā
   
tatʰā_iti ca pratiśrutya    kr̥tyā prayayau tadā / ՙ
Halfverse: c    
nimeṣād agamac cāpi   yatra rājā suyodʰanaḥ
   
nimeṣād agamac ca_api   yatra rājā suyodʰanaḥ / ՚

Verse: 25 
Halfverse: a    
samādāya ca rājānaṃ   praviveśa rasātalam
   
samādāya ca rājānaṃ   praviveśa rasā-talam /
Halfverse: c    
dānavānāṃ muhūrtāc ca   tam ānītaṃ nyavedayat
   
dānavānāṃ muhūrtāc ca   tam ānītaṃ nyavedayat / ՚

Verse: 26 
Halfverse: a    
tam ānītaṃ nr̥paṃ dr̥ṣṭvā   rātrau saṃhatya dānavāḥ
   
tam ānītaṃ nr̥paṃ dr̥ṣṭvā   rātrau saṃhatya dānavāḥ / ՙ
Halfverse: c    
prahr̥ṣṭamanasaḥ sarve   kiṃ cid utpʰullalocanāḥ
   
prahr̥ṣṭa-manasaḥ sarve   kiṃcid utpʰulla-locanāḥ /
Halfverse: e    
sābʰimānam idaṃ vākyaṃ   duryodʰanam atʰābruvan
   
sābʰimānam idaṃ vākyaṃ   duryodʰanam atʰa_abruvan / ՚E26



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.