TITUS
Mahabharata
Part No. 537
Previous part

Chapter: 240 
Adhyāya 240


Verse: 1  {Dānavā ūcuḥ}
Halfverse: a    
bʰoḥ suyodʰana rājendra   bʰaratānāṃ kulodvaha
   
bʰoḥ suyodʰana rāja_indra   bʰaratānāṃ kula_udvaha /
Halfverse: c    
śūraiḥ parivr̥to nityaṃ   tatʰaiva ca mahātmabʰiḥ
   
śūraiḥ parivr̥to nityaṃ   tatʰaiva ca mahātmabʰiḥ / ՚

Verse: 2 
Halfverse: a    
akārṣīḥ sāhasam idaṃ   kasmāt prāyopaveśanam
   
akārṣīḥ sāhasam idaṃ   kasmāt prāya_upaveśanam /
Halfverse: c    
ātmatyāgī hy avāg yāti   vācyatāṃ cāyaśaskarīm
   
ātma-tyāgī hy avāg yāti   vācyatāṃ ca_ayaśaskarīm / ՚

Verse: 3 
Halfverse: a    
na hi kāryaviruddʰeṣu   bahv apāyeṣu karmasu
   
na hi kārya-viruddʰeṣu   bahv apāyeṣu karmasu / ՙ
Halfverse: c    
mūlagʰātiṣu sajjante   buddʰimanto bʰavadvidʰāḥ
   
mūla-gʰātiṣu sajjante   buddʰimanto bʰavat-vidʰāḥ / ՚

Verse: 4 
Halfverse: a    
niyaccʰaitāṃ matiṃ rājan   dʰarmārtʰasukʰanāśinīm
   
niyaccʰa_etāṃ matiṃ rājan   dʰarma_artʰa-sukʰa-nāśinīm /
Halfverse: c    
yaśaḥ pratāpa dʰairyagʰnīṃ   śatrūṇāṃ harṣavardʰanīm
   
yaśaḥ pratāpa dʰairyagʰnīṃ   śatrūṇāṃ harṣa-vardʰanīm / ՚

Verse: 5 
Halfverse: a    
śrūyatāṃ ca prabʰo tattvaṃ   divyatāṃ cātmano nr̥pa
   
śrūyatāṃ ca prabʰo tattvaṃ   divyatāṃ ca_ātmano nr̥pa /
Halfverse: c    
nirmāṇaṃ ca śarīrasya   tato dʰairyam avāpnuhi
   
nirmāṇaṃ ca śarīrasya   tato dʰairyam avāpnuhi / ՚

Verse: 6 
Halfverse: a    
purā tvaṃ tapasāsmābʰir   labdʰo devān maheśvarāt
   
purā tvaṃ tapasā_asmābʰir   labdʰo devān mahā_īśvarāt /
Halfverse: c    
pūrvakāyaś ca sarvas te   nirmito vajrasaṃcayaiḥ
   
pūrva-kāyaś ca sarvas te   nirmito vajra-saṃcayaiḥ / ՚

Verse: 7 
Halfverse: a    
astair abʰedyaḥ śastaiś cāpy   adʰaḥ kāyaś ca te 'nagʰa
   
astair abʰedyaḥ śastaiś ca_apy   adʰaḥ kāyaś ca te_anagʰa /
Halfverse: c    
kr̥taḥ puṣpamayo devyā   rūpataḥ strīmanoharaḥ
   
kr̥taḥ puṣpamayo devyā   rūpataḥ strī-manoharaḥ / ՚ՙ

Verse: 8 
Halfverse: a    
evam īśvara saṃyuktas   tava deho nr̥pottama
   
evam īśvara saṃyuktas   tava deho nr̥pa_uttama /
Halfverse: c    
devyā ca rājaśārdūla   divyas tvaṃ hi na mānuṣaḥ
   
devyā ca rāja-śārdūla   divyas tvaṃ hi na mānuṣaḥ / ՚ՙ

Verse: 9 
Halfverse: a    
kṣatriyāś ca mahāvīryā   bʰaga dattapurogamāḥ
   
kṣatriyāś ca mahā-vīryā   bʰaga datta-purogamāḥ /
Halfverse: c    
divyāstraviduṣaḥ śūrāḥ   kṣapayiṣyanti te ripūn
   
divya_astra-viduṣaḥ śūrāḥ   kṣapayiṣyanti te ripūn / ՚

Verse: 10 
Halfverse: a    
tad alaṃ te viṣādena   bʰayaṃ tava na vidyate
   
tad alaṃ te viṣādena   bʰayaṃ tava na vidyate /
Halfverse: c    
sāhyārtʰaṃ ca hi te vīrāḥ   saṃbʰūtā bʰuvi dānavāḥ
   
sāhya_artʰaṃ ca hi te vīrāḥ   saṃbʰūtā bʰuvi dānavāḥ / ՚10

Verse: 11 
Halfverse: a    
bʰīṣmadroṇakr̥pādīṃś ca   pravekṣyanty apare 'surāḥ
   
bʰīṣma-droṇa-kr̥pa_ādīṃś ca   pravekṣyanty apare_asurāḥ /
Halfverse: c    
yair āviṣṭā gʰr̥ṇāṃ tyaktvā   yotsyante tava vairibʰiḥ
   
yair āviṣṭā gʰr̥ṇāṃ tyaktvā   yotsyante tava vairibʰiḥ / ՚

Verse: 12 
Halfverse: a    
naiva putrān na ca bʰrātr̥̄n   na pitr̥̄n na ca bāndʰavān
   
na_eva putrān na ca bʰrātr̥̄n   na pitr̥̄n na ca bāndʰavān /
Halfverse: c    
naiva śiṣyān na ca jñātīn   na bālān stʰavirān na ca
   
na_eva śiṣyān na ca jñātīn   na bālān stʰavirān na ca / ՚

Verse: 13 
Halfverse: a    
yudʰi saṃprahariṣyanto   mokṣyanti kurusattama
   
yudʰi saṃprahariṣyanto   mokṣyanti kuru-sattama /
Halfverse: c    
niḥsnehā dānavāviṣṭāḥ   samākrāntāntar ātmani
   
niḥsnehā dānava_āviṣṭāḥ   samākrānta_antar ātmani / ՚

Verse: 14 
Halfverse: a    
prahariṣyanti bandʰubʰyaḥ   sneham utsr̥jya dūrataḥ
   
prahariṣyanti bandʰubʰyaḥ   sneham utsr̥jya dūrataḥ /
Halfverse: c    
hr̥ṣṭāḥ puruṣaśārdūlāḥ   kaluṣīkr̥tamānasāḥ
   
hr̥ṣṭāḥ puruṣa-śārdūlāḥ   kaluṣī-kr̥ta-mānasāḥ /
Halfverse: e    
avijñāna vimūḍʰāś ca   daivāc ca vidʰinirmitāt
   
avijñāna vimūḍʰāś ca   daivāc ca vidʰi-nirmitāt / ՚

Verse: 15 
Halfverse: a    
vyābʰāṣamāṇāś cānyonyaṃ   na me jīvan vimokṣyase
   
vyābʰāṣamāṇāś ca_anyonyaṃ   na me jīvan vimokṣyase /
Halfverse: c    
sarvaśastrāstra mokṣeṇa   pauruṣe samavastʰitāḥ
   
sarva-śastra_astra mokṣeṇa   pauruṣe samavastʰitāḥ /
Halfverse: e    
ślāgʰamānāḥ kuruśreṣṭʰa   kariṣyanti janakṣayam
   
ślāgʰamānāḥ kuru-śreṣṭʰa   kariṣyanti jana-kṣayam / ՚

Verse: 16 
Halfverse: a    
te 'pi śaktyā mahātmānaḥ   pratiyotsyanti pāṇḍavāḥ
   
te_api śaktyā mahātmānaḥ   pratiyotsyanti pāṇḍavāḥ / ՙ
Halfverse: c    
vadʰaṃ caiṣāṃ kariṣyanti   daivayuktā mahābalāḥ
   
vadʰaṃ ca_eṣāṃ kariṣyanti   daiva-yuktā mahā-balāḥ / ՚

Verse: 17 
Halfverse: a    
daitya rakṣogaṇāś cāpi   saṃbʰūtāḥ kṣatrayoniṣu
   
daitya rakṣo-gaṇāś ca_api   saṃbʰūtāḥ kṣatra-yoniṣu /
Halfverse: c    
yotsyanti yudʰi vikramya   śatrubʰis tava pārtʰiva
   
yotsyanti yudʰi vikramya   śatrubʰis tava pārtʰiva /
Halfverse: e    
gadābʰir musalaiḥ kʰaḍgaiḥ   śastrair uccāvacais tatʰā
   
gadābʰir musalaiḥ kʰaḍgaiḥ   śastrair ucca_avacais tatʰā / ՚

Verse: 18 
Halfverse: a    
yac ca te 'ntargataṃ vīra   bʰayam arjuna saṃbʰavam
   
yac ca te_antar-gataṃ vīra   bʰayam arjuna saṃbʰavam /
Halfverse: c    
tatrāpi vihito 'smābʰir   vadʰopāyo 'rjunasya vai
   
tatra_api vihito_asmābʰir   vadʰa_upāyo_arjunasya vai / ՚

Verse: 19 
Halfverse: a    
hatasya narakasyātmā   karṇa mūrtim upāśritaḥ
   
hatasya narakasya_ātmā   karṇa mūrtim upāśritaḥ /
Halfverse: c    
tad vairaṃ saṃsmaran vīra   yotsyate keśavārjunau
   
tad vairaṃ saṃsmaran vīra   yotsyate keśava_arjunau / ՚

Verse: 20 
Halfverse: a    
sa te vikramaśauṇḍīro   raṇe pārtʰaṃ vijeṣyati
   
sa te vikrama-śauṇḍīro   raṇe pārtʰaṃ vijeṣyati /
Halfverse: c    
karṇaḥ praharatāṃ śreṣṭʰaḥ   sarvāṃś cārīn mahāratʰaḥ
   
karṇaḥ praharatāṃ śreṣṭʰaḥ   sarvāṃś cārīn mahā-ratʰaḥ / ՚20

Verse: 21 
Halfverse: a    
jñātvaitac cʰadmanā vajrī   rakṣārtʰaṃ savyasācinaḥ
   
jñātvā_etac cʰadmanā vajrī   rakṣā_artʰaṃ savya-sācinaḥ / ՙ
Halfverse: c    
kuṇḍale kavacaṃ caiva   karṇasyāpahariṣyati
   
kuṇḍale kavacaṃ caiva   karṇasya_apahariṣyati / ՚ՙ

Verse: 22 
Halfverse: a    
tasmād asmābʰir apy atra   daityāḥ śatasahasraśaḥ
   
tasmād asmābʰir apy atra   daityāḥ śata-sahasraśaḥ /
Halfverse: c    
niyuktā rākṣasaś caiva   ye te saṃśaptakā iti
   
niyuktā rākṣasaś caiva   ye te saṃśaptakā\ iti / ՙ
Halfverse: e    
prakʰyātās te 'rjunaṃ vīraṃ   nihaniṣyanti śucaḥ
   
prakʰyātās te_arjunaṃ vīraṃ   nihaniṣyanti śucaḥ / ՚

Verse: 23 
Halfverse: a    
asapatnā tvayā hīyaṃ   bʰoktavyā vasudʰā nr̥pa
   
asapatnā tvayā hi_iyaṃ   bʰoktavyā vasudʰā nr̥pa /
Halfverse: c    
viṣādaṃ nayasvāsmān   naitat tvayy upapadyate
   
viṣādaṃ nayasva_asmān   na_etat tvayy upapadyate /
Halfverse: e    
vinaṣṭe tvayi cāsmākaṃ   pakṣo hīyeta kaurava
   
vinaṣṭe tvayi ca_asmākaṃ   pakṣo hīyeta kaurava / ՚

Verse: 24 
Halfverse: a    
gaccʰa vīra na te buddʰir   anyā kāryā katʰaṃcanan
   
gaccʰa vīra na te buddʰir   anyā kāryā katʰaṃcanan /
Halfverse: c    
tvam asmākaṃ gatir nityaṃ   devatānāṃ ca pāṇḍavāḥ
   
tvam asmākaṃ gatir nityaṃ   devatānāṃ ca pāṇḍavāḥ / ՚

Verse: 25 
{Vaiśaṃpāyana uvāca}
Halfverse: a    
evam uktvā pariṣvajya   daityās taṃ rājajuñjaram
   
evam uktvā pariṣvajya   daityās taṃ rāja-juñjaram /
Halfverse: c    
samāśvāsya ca durdʰarṣaṃ   putravad dānavarṣabʰāḥ
   
samāśvāsya ca durdʰarṣaṃ   putravad dānava-r̥ṣabʰāḥ / ՚

Verse: 26 
Halfverse: a    
stʰirāṃ kr̥tvā buddʰim asya   priyāṇy uktvā ca bʰārata
   
stʰirāṃ kr̥tvā buddʰim asya   priyāṇy uktvā ca bʰārata /
Halfverse: c    
gamyatām ity anujñāya   jayam āpnuhi cety atʰa
   
gamyatām ity anujñāya   jayam āpnuhi ca_ity atʰa / ՚

Verse: 27 
Halfverse: a    
tair visr̥ṣṭaṃ mahābāhuṃ   kr̥tyā saivānayat punaḥ
   
tair visr̥ṣṭaṃ mahā-bāhuṃ   kr̥tyā _eva_anayat punaḥ / ՙ
Halfverse: c    
tam eva deśaṃ yatrāsau   tadā prāyam upāviśat
   
tam eva deśaṃ yatra_asau   tadā prāyam upāviśat / ՚

Verse: 28 
Halfverse: a    
pratinikṣipya taṃ vīraṃ   kr̥tyā samabʰipūjya ca
   
pratinikṣipya taṃ vīraṃ   kr̥tyā samabʰipūjya ca / ՙ
Halfverse: c    
anujñātā ca rājñā    tatraivāntaradʰīyata
   
anujñātā ca rājñā    tatra_eva_antar-adʰīyata / ՚

Verse: 29 
Halfverse: a    
gatāyām atʰa tasyāṃ tu   rājā duryodʰanas tadā
   
gatāyām atʰa tasyāṃ tu   rājā duryodʰanas tadā /
Halfverse: c    
svapnabʰūtam idaṃ sarvam   acintayata bʰārata
   
svapna-bʰūtam idaṃ sarvam   acintayata bʰārata /
Halfverse: e    
vijeṣyamai raṇe pāṇḍūn   iti tasyābʰavan matiḥ
   
vijeṣyamai raṇe pāṇḍūn   iti tasya_abʰavan matiḥ / ՚

Verse: 30 
Halfverse: a    
karṇaṃ saṃśaptakāṃś caiva   pārtʰasyāmitra gʰātinaḥ
   
karṇaṃ saṃśaptakāṃś caiva   pārtʰasya_amitra gʰātinaḥ /
Halfverse: c    
amanyata vadʰe yuktān   samartʰāṃś ca suyodʰanaḥ
   
amanyata vadʰe yuktān   samartʰāṃś ca suyodʰanaḥ / ՚30

Verse: 31 
Halfverse: a    
evam āśā dr̥ḍʰā tasya   dʰārtarāṣṭrasya durmateḥ
   
evam āśā dr̥ḍʰā tasya   dʰārtarāṣṭrasya durmateḥ / ՙ
Halfverse: c    
vinirjaye pāṇḍavānām   abʰavad bʰaratarṣabʰa
   
vinirjaye pāṇḍavānām   abʰavad bʰarata-r̥ṣabʰa / ՚

Verse: 32 
Halfverse: a    
karṇo 'py āviṣṭa cittātmā   narakasyāntar ātmanā
   
karṇo_apy āviṣṭa citta_ātmā   narakasya_antar ātmanā /
Halfverse: c    
arjunasya vadʰe krūrām   akarot sa matiṃ tadā
   
arjunasya vadʰe krūrām   akarot sa matiṃ tadā / ՚

Verse: 33 
Halfverse: a    
saṃśaptakāś ca te vīrā   rākṣasāviṣṭa cetasaḥ
   
saṃśaptakāś ca te vīrā   rākṣasa_āviṣṭa cetasaḥ /
Halfverse: c    
rajas tamobʰyām ākrāntāḥ   pʰalgunasya vadʰaiṣiṇaḥ
   
rajas tamobʰyām ākrāntāḥ   pʰalgunasya vadʰa_eṣiṇaḥ / ՚

Verse: 34 
Halfverse: a    
bʰīṣmadroṇakr̥pādyāś ca   dānavākrānta cetasaḥ
   
bʰīṣma-droṇa-kr̥pa_ādyāś ca   dānava_ākrānta cetasaḥ /
Halfverse: c    
na tatʰā pāṇḍuputrāṇāṃ   snehavanto viśāṃ pate
   
na tatʰā pāṇḍu-putrāṇāṃ   snehavanto viśāṃ pate /
Halfverse: e    
na cācacakṣe kasmai cid   etad rājā suyodʰanaḥ
   
na ca_ācacakṣe kasmaicid   etad rājā suyodʰanaḥ / ՚

Verse: 35 
Halfverse: a    
duryodʰanaṃ niśānte ca   karṇo vaikartano 'bravīt
   
duryodʰanaṃ niśā_ante ca   karṇo vaikartano_abravīt /
Halfverse: c    
smayann ivāñjaliṃ kr̥tvā   pārtʰivaṃ hetumad vacaḥ
   
smayann iva_añjaliṃ kr̥tvā   pārtʰivaṃ hetumad vacaḥ / ՚

Verse: 36 
Halfverse: a    
na mr̥to jayate śatrūñ   jīvan bʰadrāṇi paśyati
   
na mr̥to jayate śatrūn   jīvan bʰadrāṇi paśyati /
Halfverse: c    
mr̥tasya bʰadrāṇi kutaḥ   kauraveya kuto jayaḥ
   
mr̥tasya bʰadrāṇi kutaḥ   kauraveya kuto jayaḥ /
Halfverse: e    
na kālo 'dya viṣādasya   bʰayasya maraṇasya
   
na kālo_adya viṣādasya   bʰayasya maraṇasya / ՚

Verse: 37 
Halfverse: a    
pariṣvajyābravīc cainaṃ   bʰujābʰyāṃ sa mahābʰujaḥ
   
pariṣvajya_abravīc ca_enaṃ   bʰujābʰyāṃ sa mahā-bʰujaḥ /
Halfverse: c    
uttiṣṭʰa rājan kiṃ śeṣe   kasmāc cʰocasi śatruhan
   
uttiṣṭʰa rājan kiṃ śeṣe   kasmāt śocasi śatruhan /
Halfverse: e    
śatrūn pratāpya vīryeṇa   sa katʰaṃ martum iccʰasi
   
śatrūn pratāpya vīryeṇa   sa katʰaṃ martum iccʰasi / ՚

Verse: 38 
Halfverse: a    
atʰa te bʰayaṃ jātaṃ   dr̥ṣṭvārjuna parākramam
   
atʰa te bʰayaṃ jātaṃ   dr̥ṣṭvā_arjuna parākramam /
Halfverse: c    
satyaṃ te pratijānāmi   vadʰiṣyāmi raṇe 'rjunam
   
satyaṃ te pratijānāmi   vadʰiṣyāmi raṇe_arjunam / ՚

Verse: 39 
Halfverse: a    
gate trayodaśe varṣe   satyenāyudʰam ālabʰe
   
gate trayodaśe varṣe   satyena_āyudʰam ālabʰe /
Halfverse: c    
ānayiṣyāmy ahaṃ pārtʰān   vaśaṃ tava janādʰipa
   
ānayiṣyāmy ahaṃ pārtʰān   vaśaṃ tava jana_adʰipa / ՚

Verse: 40 
Halfverse: a    
evam uktas tu karṇena   daityānāṃ vacanāt tatʰā
   
evam uktas tu karṇena   daityānāṃ vacanāt tatʰā /
Halfverse: c    
praṇipātena cānyeṣām   udatiṣṭʰat suyodʰanaḥ
   
praṇipātena ca_anyeṣām   udatiṣṭʰat suyodʰanaḥ /
Halfverse: e    
daityānāṃ tad vaco śrutvā   hr̥di kr̥tvā stʰirāṃ matim
   
daityānāṃ tad vaco śrutvā   hr̥di kr̥tvā stʰirāṃ matim / ՚40

Verse: 41 
Halfverse: a    
tato manujaśārdūlo   yojayām āsa vāhinīm
   
tato manuja-śārdūlo   yojayāmāsa vāhinīm /
Halfverse: c    
ratʰanāgāśvakalilāṃ   padātijanasaṃkulām
   
ratʰa-nāga_aśva-kalilāṃ   padāti-jana-saṃkulām / ՚

Verse: 42 
Halfverse: a    
gaṅgaugʰapratimā rājan   prayātā mahācamūḥ
   
gaṅgā_ogʰa-pratimā rājan   prayātā mahā-camūḥ /
Halfverse: c    
śvetacʰatraiḥ patākābʰiś   cāmaraiś ca supāṇḍuraiḥ
   
śveta-cʰatraiḥ patākābʰiś   cāmaraiś ca supāṇḍuraiḥ / ՚ՙ

Verse: 43 
Halfverse: a    
ratʰair nāgaiḥ padātaiś ca   śuśubʰe 'tīva saṃkulā
   
ratʰair nāgaiḥ padātaiś ca   śuśubʰe_atīva saṃkulā /
Halfverse: c    
vyapetābʰra gʰane kāle   dyaur ivāvyakta śāradī
   
vyapeta_abʰra gʰane kāle   dyaur iva_avyakta śāradī / ՚

Verse: 44 
Halfverse: a    
jayāśīrbʰir dvijendrais tu   stūyamāno 'dʰirājavat
   
jaya_āśīrbʰir dvija_indrais tu   stūyamāno_adʰirājavat /
Halfverse: c    
gr̥hṇann añjalimālāś ca   dʰārtarāṣṭro janādʰipaḥ {!}
   
gr̥hṇann añjali-mālāś ca   dʰārtarāṣṭro jana_adʰipaḥ / ՚ {!}

Verse: 45 
Halfverse: a    
suyodʰano yayāv agre   śriyā paramayā jvalan
   
suyodʰano yayāv agre   śriyā paramayā jvalan /
Halfverse: c    
karṇena sārdʰaṃ rājendra   saubalena ca devinā
   
karṇena sārdʰaṃ rāja_indra   saubalena ca devinā / ՚

Verse: 46 
Halfverse: a    
duḥśāsanādayaś cāsya   bʰrātaraḥ sarva eva te
   
duḥśāsana_ādayaś ca_asya   bʰrātaraḥ sarva\ eva te / ՙ
Halfverse: c    
bʰūriśravāḥ somadatto   mahārājaś ca bāhlikaḥ
   
bʰūriśravāḥ somadatto   mahā-rājaś ca bāhlikaḥ / ՚ՙ

Verse: 47 
Halfverse: a    
ratʰair nānāvidʰākārair   hayair gajavarais tatʰā
   
ratʰair nānā-vidʰa_ākārair   hayair gaja-varais tatʰā /
Halfverse: c    
prayāntaṃ nr̥pa siṃhaṃ tam   anujagmuḥ kurūdvahāḥ
   
prayāntaṃ nr̥pa siṃhaṃ tam   anujagmuḥ kuru_udvahāḥ /
Halfverse: e    
kālenālpena rājaṃs te   viviśuḥ svapuraṃ tadā
   
kālena_alpena rājaṃs te   viviśuḥ sva-puraṃ tadā / ՚E47



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.