TITUS
Mahabharata
Part No. 537
Chapter: 240
Adhyāya
240
Verse: 1
{Dānavā
ūcuḥ}
Halfverse: a
bʰoḥ
suyodʰana
rājendra
bʰaratānāṃ
kulodvaha
bʰoḥ
suyodʰana
rāja
_indra
bʰaratānāṃ
kula
_udvaha
/
Halfverse: c
śūraiḥ
parivr̥to
nityaṃ
tatʰaiva
ca
mahātmabʰiḥ
śūraiḥ
parivr̥to
nityaṃ
tatʰaiva
ca
mahātmabʰiḥ
/
՚
Verse: 2
Halfverse: a
akārṣīḥ
sāhasam
idaṃ
kasmāt
prāyopaveśanam
akārṣīḥ
sāhasam
idaṃ
kasmāt
prāya
_upaveśanam
/
Halfverse: c
ātmatyāgī
hy
avāg
yāti
vācyatāṃ
cāyaśaskarīm
ātma-tyāgī
hy
avāg
yāti
vācyatāṃ
ca
_ayaśaskarīm
/
՚
Verse: 3
Halfverse: a
na
hi
kāryaviruddʰeṣu
bahv
apāyeṣu
karmasu
na
hi
kārya-viruddʰeṣu
bahv
apāyeṣu
karmasu
/
ՙ
Halfverse: c
mūlagʰātiṣu
sajjante
buddʰimanto
bʰavadvidʰāḥ
mūla-gʰātiṣu
sajjante
buddʰimanto
bʰavat-vidʰāḥ
/
՚
Verse: 4
Halfverse: a
niyaccʰaitāṃ
matiṃ
rājan
dʰarmārtʰasukʰanāśinīm
niyaccʰa
_etāṃ
matiṃ
rājan
dʰarma
_artʰa-sukʰa-nāśinīm
/
Halfverse: c
yaśaḥ
pratāpa
dʰairyagʰnīṃ
śatrūṇāṃ
harṣavardʰanīm
yaśaḥ
pratāpa
dʰairyagʰnīṃ
śatrūṇāṃ
harṣa-vardʰanīm
/
՚
Verse: 5
Halfverse: a
śrūyatāṃ
ca
prabʰo
tattvaṃ
divyatāṃ
cātmano
nr̥pa
śrūyatāṃ
ca
prabʰo
tattvaṃ
divyatāṃ
ca
_ātmano
nr̥pa
/
Halfverse: c
nirmāṇaṃ
ca
śarīrasya
tato
dʰairyam
avāpnuhi
nirmāṇaṃ
ca
śarīrasya
tato
dʰairyam
avāpnuhi
/
՚
Verse: 6
Halfverse: a
purā
tvaṃ
tapasāsmābʰir
labdʰo
devān
maheśvarāt
purā
tvaṃ
tapasā
_asmābʰir
labdʰo
devān
mahā
_īśvarāt
/
Halfverse: c
pūrvakāyaś
ca
sarvas
te
nirmito
vajrasaṃcayaiḥ
pūrva-kāyaś
ca
sarvas
te
nirmito
vajra-saṃcayaiḥ
/
՚
Verse: 7
Halfverse: a
astair
abʰedyaḥ
śastaiś
cāpy
adʰaḥ
kāyaś
ca
te
'nagʰa
astair
abʰedyaḥ
śastaiś
ca
_apy
adʰaḥ
kāyaś
ca
te
_anagʰa
/
Halfverse: c
kr̥taḥ
puṣpamayo
devyā
rūpataḥ
strīmanoharaḥ
kr̥taḥ
puṣpamayo
devyā
rūpataḥ
strī-manoharaḥ
/
՚ՙ
Verse: 8
Halfverse: a
evam
īśvara
saṃyuktas
tava
deho
nr̥pottama
evam
īśvara
saṃyuktas
tava
deho
nr̥pa
_uttama
/
Halfverse: c
devyā
ca
rājaśārdūla
divyas
tvaṃ
hi
na
mānuṣaḥ
devyā
ca
rāja-śārdūla
divyas
tvaṃ
hi
na
mānuṣaḥ
/
՚ՙ
Verse: 9
Halfverse: a
kṣatriyāś
ca
mahāvīryā
bʰaga
dattapurogamāḥ
kṣatriyāś
ca
mahā-vīryā
bʰaga
datta-purogamāḥ
/
Halfverse: c
divyāstraviduṣaḥ
śūrāḥ
kṣapayiṣyanti
te
ripūn
divya
_astra-viduṣaḥ
śūrāḥ
kṣapayiṣyanti
te
ripūn
/
՚
Verse: 10
Halfverse: a
tad
alaṃ
te
viṣādena
bʰayaṃ
tava
na
vidyate
tad
alaṃ
te
viṣādena
bʰayaṃ
tava
na
vidyate
/
Halfverse: c
sāhyārtʰaṃ
ca
hi
te
vīrāḥ
saṃbʰūtā
bʰuvi
dānavāḥ
sāhya
_artʰaṃ
ca
hi
te
vīrāḥ
saṃbʰūtā
bʰuvi
dānavāḥ
/
՚10
Verse: 11
Halfverse: a
bʰīṣmadroṇakr̥pādīṃś
ca
pravekṣyanty
apare
'surāḥ
bʰīṣma-droṇa-kr̥pa
_ādīṃś
ca
pravekṣyanty
apare
_asurāḥ
/
Halfverse: c
yair
āviṣṭā
gʰr̥ṇāṃ
tyaktvā
yotsyante
tava
vairibʰiḥ
yair
āviṣṭā
gʰr̥ṇāṃ
tyaktvā
yotsyante
tava
vairibʰiḥ
/
՚
Verse: 12
Halfverse: a
naiva
putrān
na
ca
bʰrātr̥̄n
na
pitr̥̄n
na
ca
bāndʰavān
na
_eva
putrān
na
ca
bʰrātr̥̄n
na
pitr̥̄n
na
ca
bāndʰavān
/
Halfverse: c
naiva
śiṣyān
na
ca
jñātīn
na
bālān
stʰavirān
na
ca
na
_eva
śiṣyān
na
ca
jñātīn
na
bālān
stʰavirān
na
ca
/
՚
Verse: 13
Halfverse: a
yudʰi
saṃprahariṣyanto
mokṣyanti
kurusattama
yudʰi
saṃprahariṣyanto
mokṣyanti
kuru-sattama
/
Halfverse: c
niḥsnehā
dānavāviṣṭāḥ
samākrāntāntar
ātmani
niḥsnehā
dānava
_āviṣṭāḥ
samākrānta
_antar
ātmani
/
՚
Verse: 14
Halfverse: a
prahariṣyanti
bandʰubʰyaḥ
sneham
utsr̥jya
dūrataḥ
prahariṣyanti
bandʰubʰyaḥ
sneham
utsr̥jya
dūrataḥ
/
Halfverse: c
hr̥ṣṭāḥ
puruṣaśārdūlāḥ
kaluṣīkr̥tamānasāḥ
hr̥ṣṭāḥ
puruṣa-śārdūlāḥ
kaluṣī-kr̥ta-mānasāḥ
/
Halfverse: e
avijñāna
vimūḍʰāś
ca
daivāc
ca
vidʰinirmitāt
avijñāna
vimūḍʰāś
ca
daivāc
ca
vidʰi-nirmitāt
/
՚
Verse: 15
Halfverse: a
vyābʰāṣamāṇāś
cānyonyaṃ
na
me
jīvan
vimokṣyase
vyābʰāṣamāṇāś
ca
_anyonyaṃ
na
me
jīvan
vimokṣyase
/
Halfverse: c
sarvaśastrāstra
mokṣeṇa
pauruṣe
samavastʰitāḥ
sarva-śastra
_astra
mokṣeṇa
pauruṣe
samavastʰitāḥ
/
Halfverse: e
ślāgʰamānāḥ
kuruśreṣṭʰa
kariṣyanti
janakṣayam
ślāgʰamānāḥ
kuru-śreṣṭʰa
kariṣyanti
jana-kṣayam
/
՚
Verse: 16
Halfverse: a
te
'pi
śaktyā
mahātmānaḥ
pratiyotsyanti
pāṇḍavāḥ
te
_api
śaktyā
mahātmānaḥ
pratiyotsyanti
pāṇḍavāḥ
/
ՙ
Halfverse: c
vadʰaṃ
caiṣāṃ
kariṣyanti
daivayuktā
mahābalāḥ
vadʰaṃ
ca
_eṣāṃ
kariṣyanti
daiva-yuktā
mahā-balāḥ
/
՚
Verse: 17
Halfverse: a
daitya
rakṣogaṇāś
cāpi
saṃbʰūtāḥ
kṣatrayoniṣu
daitya
rakṣo-gaṇāś
ca
_api
saṃbʰūtāḥ
kṣatra-yoniṣu
/
Halfverse: c
yotsyanti
yudʰi
vikramya
śatrubʰis
tava
pārtʰiva
yotsyanti
yudʰi
vikramya
śatrubʰis
tava
pārtʰiva
/
Halfverse: e
gadābʰir
musalaiḥ
kʰaḍgaiḥ
śastrair
uccāvacais
tatʰā
gadābʰir
musalaiḥ
kʰaḍgaiḥ
śastrair
ucca
_avacais
tatʰā
/
՚
Verse: 18
Halfverse: a
yac
ca
te
'ntargataṃ
vīra
bʰayam
arjuna
saṃbʰavam
yac
ca
te
_antar-gataṃ
vīra
bʰayam
arjuna
saṃbʰavam
/
Halfverse: c
tatrāpi
vihito
'smābʰir
vadʰopāyo
'rjunasya
vai
tatra
_api
vihito
_asmābʰir
vadʰa
_upāyo
_arjunasya
vai
/
՚
Verse: 19
Halfverse: a
hatasya
narakasyātmā
karṇa
mūrtim
upāśritaḥ
hatasya
narakasya
_ātmā
karṇa
mūrtim
upāśritaḥ
/
Halfverse: c
tad
vairaṃ
saṃsmaran
vīra
yotsyate
keśavārjunau
tad
vairaṃ
saṃsmaran
vīra
yotsyate
keśava
_arjunau
/
՚
Verse: 20
Halfverse: a
sa
te
vikramaśauṇḍīro
raṇe
pārtʰaṃ
vijeṣyati
sa
te
vikrama-śauṇḍīro
raṇe
pārtʰaṃ
vijeṣyati
/
Halfverse: c
karṇaḥ
praharatāṃ
śreṣṭʰaḥ
sarvāṃś
cārīn
mahāratʰaḥ
karṇaḥ
praharatāṃ
śreṣṭʰaḥ
sarvāṃś
cārīn
mahā-ratʰaḥ
/
՚20
Verse: 21
Halfverse: a
jñātvaitac
cʰadmanā
vajrī
rakṣārtʰaṃ
savyasācinaḥ
jñātvā
_etac
cʰadmanā
vajrī
rakṣā
_artʰaṃ
savya-sācinaḥ
/
ՙ
Halfverse: c
kuṇḍale
kavacaṃ
caiva
karṇasyāpahariṣyati
kuṇḍale
kavacaṃ
caiva
karṇasya
_apahariṣyati
/
՚ՙ
Verse: 22
Halfverse: a
tasmād
asmābʰir
apy
atra
daityāḥ
śatasahasraśaḥ
tasmād
asmābʰir
apy
atra
daityāḥ
śata-sahasraśaḥ
/
Halfverse: c
niyuktā
rākṣasaś
caiva
ye
te
saṃśaptakā
iti
niyuktā
rākṣasaś
caiva
ye
te
saṃśaptakā\
iti
/
ՙ
Halfverse: e
prakʰyātās
te
'rjunaṃ
vīraṃ
nihaniṣyanti
mā
śucaḥ
prakʰyātās
te
_arjunaṃ
vīraṃ
nihaniṣyanti
mā
śucaḥ
/
՚
Verse: 23
Halfverse: a
asapatnā
tvayā
hīyaṃ
bʰoktavyā
vasudʰā
nr̥pa
asapatnā
tvayā
hi
_iyaṃ
bʰoktavyā
vasudʰā
nr̥pa
/
Halfverse: c
mā
viṣādaṃ
nayasvāsmān
naitat
tvayy
upapadyate
mā
viṣādaṃ
nayasva
_asmān
na
_etat
tvayy
upapadyate
/
Halfverse: e
vinaṣṭe
tvayi
cāsmākaṃ
pakṣo
hīyeta
kaurava
vinaṣṭe
tvayi
ca
_asmākaṃ
pakṣo
hīyeta
kaurava
/
՚
Verse: 24
Halfverse: a
gaccʰa
vīra
na
te
buddʰir
anyā
kāryā
katʰaṃcanan
gaccʰa
vīra
na
te
buddʰir
anyā
kāryā
katʰaṃcanan
/
Halfverse: c
tvam
asmākaṃ
gatir
nityaṃ
devatānāṃ
ca
pāṇḍavāḥ
tvam
asmākaṃ
gatir
nityaṃ
devatānāṃ
ca
pāṇḍavāḥ
/
՚
Verse: 25
{Vaiśaṃpāyana
uvāca}
Halfverse: a
evam
uktvā
pariṣvajya
daityās
taṃ
rājajuñjaram
evam
uktvā
pariṣvajya
daityās
taṃ
rāja-juñjaram
/
Halfverse: c
samāśvāsya
ca
durdʰarṣaṃ
putravad
dānavarṣabʰāḥ
samāśvāsya
ca
durdʰarṣaṃ
putravad
dānava-r̥ṣabʰāḥ
/
՚
Verse: 26
Halfverse: a
stʰirāṃ
kr̥tvā
buddʰim
asya
priyāṇy
uktvā
ca
bʰārata
stʰirāṃ
kr̥tvā
buddʰim
asya
priyāṇy
uktvā
ca
bʰārata
/
Halfverse: c
gamyatām
ity
anujñāya
jayam
āpnuhi
cety
atʰa
gamyatām
ity
anujñāya
jayam
āpnuhi
ca
_ity
atʰa
/
՚
Verse: 27
Halfverse: a
tair
visr̥ṣṭaṃ
mahābāhuṃ
kr̥tyā
saivānayat
punaḥ
tair
visr̥ṣṭaṃ
mahā-bāhuṃ
kr̥tyā
sā
_eva
_anayat
punaḥ
/
ՙ
Halfverse: c
tam
eva
deśaṃ
yatrāsau
tadā
prāyam
upāviśat
tam
eva
deśaṃ
yatra
_asau
tadā
prāyam
upāviśat
/
՚
Verse: 28
Halfverse: a
pratinikṣipya
taṃ
vīraṃ
kr̥tyā
samabʰipūjya
ca
pratinikṣipya
taṃ
vīraṃ
kr̥tyā
samabʰipūjya
ca
/
ՙ
Halfverse: c
anujñātā
ca
rājñā
sā
tatraivāntaradʰīyata
anujñātā
ca
rājñā
sā
tatra
_eva
_antar-adʰīyata
/
՚
Verse: 29
Halfverse: a
gatāyām
atʰa
tasyāṃ
tu
rājā
duryodʰanas
tadā
gatāyām
atʰa
tasyāṃ
tu
rājā
duryodʰanas
tadā
/
Halfverse: c
svapnabʰūtam
idaṃ
sarvam
acintayata
bʰārata
svapna-bʰūtam
idaṃ
sarvam
acintayata
bʰārata
/
Halfverse: e
vijeṣyamai
raṇe
pāṇḍūn
iti
tasyābʰavan
matiḥ
vijeṣyamai
raṇe
pāṇḍūn
iti
tasya
_abʰavan
matiḥ
/
՚
Verse: 30
Halfverse: a
karṇaṃ
saṃśaptakāṃś
caiva
pārtʰasyāmitra
gʰātinaḥ
karṇaṃ
saṃśaptakāṃś
caiva
pārtʰasya
_amitra
gʰātinaḥ
/
Halfverse: c
amanyata
vadʰe
yuktān
samartʰāṃś
ca
suyodʰanaḥ
amanyata
vadʰe
yuktān
samartʰāṃś
ca
suyodʰanaḥ
/
՚30
Verse: 31
Halfverse: a
evam
āśā
dr̥ḍʰā
tasya
dʰārtarāṣṭrasya
durmateḥ
evam
āśā
dr̥ḍʰā
tasya
dʰārtarāṣṭrasya
durmateḥ
/
ՙ
Halfverse: c
vinirjaye
pāṇḍavānām
abʰavad
bʰaratarṣabʰa
vinirjaye
pāṇḍavānām
abʰavad
bʰarata-r̥ṣabʰa
/
՚
Verse: 32
Halfverse: a
karṇo
'py
āviṣṭa
cittātmā
narakasyāntar
ātmanā
karṇo
_apy
āviṣṭa
citta
_ātmā
narakasya
_antar
ātmanā
/
Halfverse: c
arjunasya
vadʰe
krūrām
akarot
sa
matiṃ
tadā
arjunasya
vadʰe
krūrām
akarot
sa
matiṃ
tadā
/
՚
Verse: 33
Halfverse: a
saṃśaptakāś
ca
te
vīrā
rākṣasāviṣṭa
cetasaḥ
saṃśaptakāś
ca
te
vīrā
rākṣasa
_āviṣṭa
cetasaḥ
/
Halfverse: c
rajas
tamobʰyām
ākrāntāḥ
pʰalgunasya
vadʰaiṣiṇaḥ
rajas
tamobʰyām
ākrāntāḥ
pʰalgunasya
vadʰa
_eṣiṇaḥ
/
՚
Verse: 34
Halfverse: a
bʰīṣmadroṇakr̥pādyāś
ca
dānavākrānta
cetasaḥ
bʰīṣma-droṇa-kr̥pa
_ādyāś
ca
dānava
_ākrānta
cetasaḥ
/
Halfverse: c
na
tatʰā
pāṇḍuputrāṇāṃ
snehavanto
viśāṃ
pate
na
tatʰā
pāṇḍu-putrāṇāṃ
snehavanto
viśāṃ
pate
/
Halfverse: e
na
cācacakṣe
kasmai
cid
etad
rājā
suyodʰanaḥ
na
ca
_ācacakṣe
kasmaicid
etad
rājā
suyodʰanaḥ
/
՚
Verse: 35
Halfverse: a
duryodʰanaṃ
niśānte
ca
karṇo
vaikartano
'bravīt
duryodʰanaṃ
niśā
_ante
ca
karṇo
vaikartano
_abravīt
/
Halfverse: c
smayann
ivāñjaliṃ
kr̥tvā
pārtʰivaṃ
hetumad
vacaḥ
smayann
iva
_añjaliṃ
kr̥tvā
pārtʰivaṃ
hetumad
vacaḥ
/
՚
Verse: 36
Halfverse: a
na
mr̥to
jayate
śatrūñ
jīvan
bʰadrāṇi
paśyati
na
mr̥to
jayate
śatrūn
jīvan
bʰadrāṇi
paśyati
/
Halfverse: c
mr̥tasya
bʰadrāṇi
kutaḥ
kauraveya
kuto
jayaḥ
mr̥tasya
bʰadrāṇi
kutaḥ
kauraveya
kuto
jayaḥ
/
Halfverse: e
na
kālo
'dya
viṣādasya
bʰayasya
maraṇasya
vā
na
kālo
_adya
viṣādasya
bʰayasya
maraṇasya
vā
/
՚
Verse: 37
Halfverse: a
pariṣvajyābravīc
cainaṃ
bʰujābʰyāṃ
sa
mahābʰujaḥ
pariṣvajya
_abravīc
ca
_enaṃ
bʰujābʰyāṃ
sa
mahā-bʰujaḥ
/
Halfverse: c
uttiṣṭʰa
rājan
kiṃ
śeṣe
kasmāc
cʰocasi
śatruhan
uttiṣṭʰa
rājan
kiṃ
śeṣe
kasmāt
śocasi
śatruhan
/
Halfverse: e
śatrūn
pratāpya
vīryeṇa
sa
katʰaṃ
martum
iccʰasi
śatrūn
pratāpya
vīryeṇa
sa
katʰaṃ
martum
iccʰasi
/
՚
Verse: 38
Halfverse: a
atʰa
vā
te
bʰayaṃ
jātaṃ
dr̥ṣṭvārjuna
parākramam
atʰa
vā
te
bʰayaṃ
jātaṃ
dr̥ṣṭvā
_arjuna
parākramam
/
Halfverse: c
satyaṃ
te
pratijānāmi
vadʰiṣyāmi
raṇe
'rjunam
satyaṃ
te
pratijānāmi
vadʰiṣyāmi
raṇe
_arjunam
/
՚
Verse: 39
Halfverse: a
gate
trayodaśe
varṣe
satyenāyudʰam
ālabʰe
gate
trayodaśe
varṣe
satyena
_āyudʰam
ālabʰe
/
Halfverse: c
ānayiṣyāmy
ahaṃ
pārtʰān
vaśaṃ
tava
janādʰipa
ānayiṣyāmy
ahaṃ
pārtʰān
vaśaṃ
tava
jana
_adʰipa
/
՚
Verse: 40
Halfverse: a
evam
uktas
tu
karṇena
daityānāṃ
vacanāt
tatʰā
evam
uktas
tu
karṇena
daityānāṃ
vacanāt
tatʰā
/
Halfverse: c
praṇipātena
cānyeṣām
udatiṣṭʰat
suyodʰanaḥ
praṇipātena
ca
_anyeṣām
udatiṣṭʰat
suyodʰanaḥ
/
Halfverse: e
daityānāṃ
tad
vaco
śrutvā
hr̥di
kr̥tvā
stʰirāṃ
matim
daityānāṃ
tad
vaco
śrutvā
hr̥di
kr̥tvā
stʰirāṃ
matim
/
՚40
Verse: 41
Halfverse: a
tato
manujaśārdūlo
yojayām
āsa
vāhinīm
tato
manuja-śārdūlo
yojayāmāsa
vāhinīm
/
Halfverse: c
ratʰanāgāśvakalilāṃ
padātijanasaṃkulām
ratʰa-nāga
_aśva-kalilāṃ
padāti-jana-saṃkulām
/
՚
Verse: 42
Halfverse: a
gaṅgaugʰapratimā
rājan
prayātā
sā
mahācamūḥ
gaṅgā
_ogʰa-pratimā
rājan
prayātā
sā
mahā-camūḥ
/
Halfverse: c
śvetacʰatraiḥ
patākābʰiś
cāmaraiś
ca
supāṇḍuraiḥ
śveta-cʰatraiḥ
patākābʰiś
cāmaraiś
ca
supāṇḍuraiḥ
/
՚ՙ
Verse: 43
Halfverse: a
ratʰair
nāgaiḥ
padātaiś
ca
śuśubʰe
'tīva
saṃkulā
ratʰair
nāgaiḥ
padātaiś
ca
śuśubʰe
_atīva
saṃkulā
/
Halfverse: c
vyapetābʰra
gʰane
kāle
dyaur
ivāvyakta
śāradī
vyapeta
_abʰra
gʰane
kāle
dyaur
iva
_avyakta
śāradī
/
՚
Verse: 44
Halfverse: a
jayāśīrbʰir
dvijendrais
tu
stūyamāno
'dʰirājavat
jaya
_āśīrbʰir
dvija
_indrais
tu
stūyamāno
_adʰirājavat
/
Halfverse: c
gr̥hṇann
añjalimālāś
ca
dʰārtarāṣṭro
janādʰipaḥ
{!}
gr̥hṇann
añjali-mālāś
ca
dʰārtarāṣṭro
jana
_adʰipaḥ
/
՚
{!}
Verse: 45
Halfverse: a
suyodʰano
yayāv
agre
śriyā
paramayā
jvalan
suyodʰano
yayāv
agre
śriyā
paramayā
jvalan
/
Halfverse: c
karṇena
sārdʰaṃ
rājendra
saubalena
ca
devinā
karṇena
sārdʰaṃ
rāja
_indra
saubalena
ca
devinā
/
՚
Verse: 46
Halfverse: a
duḥśāsanādayaś
cāsya
bʰrātaraḥ
sarva
eva
te
duḥśāsana
_ādayaś
ca
_asya
bʰrātaraḥ
sarva\
eva
te
/
ՙ
Halfverse: c
bʰūriśravāḥ
somadatto
mahārājaś
ca
bāhlikaḥ
bʰūriśravāḥ
somadatto
mahā-rājaś
ca
bāhlikaḥ
/
՚ՙ
Verse: 47
Halfverse: a
ratʰair
nānāvidʰākārair
hayair
gajavarais
tatʰā
ratʰair
nānā-vidʰa
_ākārair
hayair
gaja-varais
tatʰā
/
Halfverse: c
prayāntaṃ
nr̥pa
siṃhaṃ
tam
anujagmuḥ
kurūdvahāḥ
prayāntaṃ
nr̥pa
siṃhaṃ
tam
anujagmuḥ
kuru
_udvahāḥ
/
Halfverse: e
kālenālpena
rājaṃs
te
viviśuḥ
svapuraṃ
tadā
kālena
_alpena
rājaṃs
te
viviśuḥ
sva-puraṃ
tadā
/
՚E47
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.