TITUS
Mahabharata
Part No. 538
Chapter: 241
Adhyāya
241
Verse: 1
{Janamejaya
uvāca}
Halfverse: a
vasamāneṣu
pārtʰeṣu
vane
tasmin
mahātmasu
vasamāneṣu
pārtʰeṣu
vane
tasmin
mahātmasu
/
Halfverse: c
dʰārtarāṣṭrā
maheṣvāsāḥ
kim
akurvanta
sattama
dʰārtarāṣṭrā
mahā
_iṣvāsāḥ
kim
akurvanta
sattama
/
՚
Verse: 2
Halfverse: a
karṇo
vaikartanaś
cāpi
śakuniś
ca
mahābalaḥ
karṇo
vaikartanaś
cāpi
śakuniś
ca
mahā-balaḥ
/
Halfverse: c
bʰīṣmadroṇakr̥pāś
caiva
tan
me
śaṃsitum
arhasi
bʰīṣma-droṇa-kr̥pāś
caiva
tan
me
śaṃsitum
arhasi
/
՚
Verse: 3
{Vaiśaṃpāyana
uvāca}
Halfverse: a
evaṃgateṣu
pārtʰeṣu
visr̥ṣṭe
ca
suyodʰane
evaṃ-gateṣu
pārtʰeṣu
visr̥ṣṭe
ca
suyodʰane
/
Halfverse: c
āgate
hāstinapuraṃ
mokṣite
pāṇḍunandanaiḥ
āgate
hāstinapuraṃ
mokṣite
pāṇḍu-nandanaiḥ
/
Halfverse: e
bʰīṣmo
'bravīn
mahārāja
dʰārtarāṣṭram
idaṃ
vacaḥ
bʰīṣmo
_abravīn
mahā-rāja
dʰārtarāṣṭram
idaṃ
vacaḥ
/
՚
Verse: 4
Halfverse: a
uktaṃ
tāta
mayā
pūrvaṃ
gaccʰatas
te
tapovanam
uktaṃ
tāta
mayā
pūrvaṃ
gaccʰatas
te
tapas-vanam
/
Halfverse: c
gamanaṃ
me
na
rucitaṃ
tava
tan
na
kr̥taṃ
ca
te
gamanaṃ
me
na
rucitaṃ
tava
tan
na
kr̥taṃ
ca
te
/
՚
Verse: 5
Halfverse: a
tataḥ
prāptaṃ
tvayā
vīra
grahaṇaṃ
śatrubʰir
balāt
tataḥ
prāptaṃ
tvayā
vīra
grahaṇaṃ
śatrubʰir
balāt
/
Halfverse: c
mokṣitaś
cāsi
dʰarmajñaiḥ
pāṇḍavair
na
ca
lajjase
mokṣitaś
ca
_asi
dʰarmajñaiḥ
pāṇḍavair
na
ca
lajjase
/
՚
Verse: 6
Halfverse: a
pratyakṣaṃ
tava
gāndʰāre
sasainyasya
viśāṃ
pate
pratyakṣaṃ
tava
gāndʰāre
sasainyasya
viśāṃ
pate
/
ՙ
Halfverse: c
sūtaputro
'payād
bʰīto
gandʰarvāṇāṃ
tadā
raṇāt
sūta-putro
_apayād
bʰīto
gandʰarvāṇāṃ
tadā
raṇāt
/
Halfverse: e
krośatas
tava
rājendra
sasainyasya
nr̥pātmaja
krośatas
tava
rāja
_indra
sasainyasya
nr̥pa
_ātmaja
/
՚
Verse: 7
Halfverse: a
dr̥ṣṭas
te
vikramaś
caiva
pāṇḍavānāṃ
mahātmanām
dr̥ṣṭas
te
vikramaś
caiva
pāṇḍavānāṃ
mahātmanām
/
Halfverse: c
karṇasya
ca
mahābāho
sūtaputrasya
durmateḥ
karṇasya
ca
mahā-bāho
sūta-putrasya
durmateḥ
/
՚ՙ
Verse: 8
Halfverse: a
na
cāpi
pādabʰāk
karṇaḥ
pāṇḍavānāṃ
nr̥pottama
na
ca
_api
pāda-bʰāk
karṇaḥ
pāṇḍavānāṃ
nr̥pa
_uttama
/
Halfverse: c
dʰanurvede
ca
śaurye
ca
dʰarme
vā
dʰarmavatsala
dʰanus-vede
ca
śaurye
ca
dʰarme
vā
dʰarma-vatsala
/
՚
Verse: 9
Halfverse: a
tasya
te
'haṃ
kṣamaṃ
manye
pāṇḍavais
tair
mahātmabʰiḥ
tasya
te
_ahaṃ
kṣamaṃ
manye
pāṇḍavais
tair
mahātmabʰiḥ
/
Halfverse: c
saṃdʰiṃ
saṃdʰividāṃ
śreṣṭʰa
kulasyāsya
vivr̥ddʰaye
saṃdʰiṃ
saṃdʰividāṃ
śreṣṭʰa
kulasya
_asya
vivr̥ddʰaye
/
՚ՙ
Verse: 10
Halfverse: a
evam
uktas
tu
bʰīṣmeṇa
dʰārtarāṣṭro
janeśvaraḥ
evam
uktas
tu
bʰīṣmeṇa
dʰārtarāṣṭro
jana
_īśvaraḥ
/
Halfverse: c
prahasya
sahasā
rājan
vipratastʰe
sasaubalaḥ
prahasya
sahasā
rājan
vipratastʰe
sasaubalaḥ
/
՚10
Verse: 11
Halfverse: a
taṃ
tu
prastʰitam
ājñāya
karṇa
duḥśāsanādayaḥ
taṃ
tu
prastʰitam
ājñāya
karṇa
duḥśāsana
_ādayaḥ
/
Halfverse: c
anujagmur
maheṣvāsā
dʰārtarāṣṭraṃ
mahābalam
anujagmur
mahā
_iṣvāsā
dʰārtarāṣṭraṃ
mahā-balam
/
՚
Verse: 12
Halfverse: a
tāṃs
tu
saṃprastʰitān
dr̥ṣṭvā
bʰīṣmaḥ
kurupitāmahaḥ
tāṃs
tu
saṃprastʰitān
dr̥ṣṭvā
bʰīṣmaḥ
kuru-pitāmahaḥ
/
ՙ
Halfverse: c
lajjayā
vrīḍito
rājañ
jagāma
svaṃ
niveśanam
lajjayā
vrīḍito
rājan
jagāma
svaṃ
niveśanam
/
՚
Verse: 13
Halfverse: a
gate
bʰīṣme
marā
rājadʰārtarāṣṭro
janādʰipaḥ
gate
bʰīṣme
marā
rāja-dʰārtarāṣṭro
jana
_adʰipaḥ
/
Halfverse: c
punar
āgamya
taṃ
deśam
amantrayata
mantribʰiḥ
punar
āgamya
taṃ
deśam
amantrayata
mantribʰiḥ
/
՚
Verse: 14
Halfverse: a
kim
asmākaṃ
bʰavec
cʰreyo
kiṃ
kāryam
avaśiṣyate
kim
asmākaṃ
bʰavet
śreyo
kiṃ
kāryam
avaśiṣyate
/
Halfverse: c
katʰaṃ
nu
sukr̥taṃ
ca
syān
mantrayām
āsa
bʰārata
katʰaṃ
nu
sukr̥taṃ
ca
syān
mantrayāmāsa
bʰārata
/
՚
Verse: 15
{Karṇa
uvāca}
Halfverse: a
duryodʰana
nibodʰedaṃ
yat
tvā
vakṣyāmi
kaurava
duryodʰana
nibodʰa
_idaṃ
yat
tvā
vakṣyāmi
kaurava
/
Halfverse: c
śrutvā
ca
tat
tatʰā
sarvaṃ
kartum
arhasy
ariṃdama
śrutvā
ca
tat
tatʰā
sarvaṃ
kartum
arhasy
ariṃdama
/
՚
Verse: 16
Halfverse: a
tavādya
pr̥tʰivī
vīra
niḥsapatnā
nr̥pottama
tava
_adya
pr̥tʰivī
vīra
niḥsapatnā
nr̥pa
_uttama
/
Halfverse: c
tāṃ
pālaya
yatʰā
śakro
hataśatrur
mahāmanāḥ
tāṃ
pālaya
yatʰā
śakro
hata-śatrur
mahāmanāḥ
/
՚ՙ
Verse: 17
{Vaiśaṃpāyana
uvāca}
Halfverse: a
evam
uktas
tu
karṇena
karṇaṃ
rājābravīt
punaḥ
evam
uktas
tu
karṇena
karṇaṃ
rājā
_abravīt
punaḥ
/
Halfverse: c
na
kiṃ
cid
durlabʰaṃ
tasya
yasya
tvaṃ
puruṣarṣabʰa
na
kiṃcid
durlabʰaṃ
tasya
yasya
tvaṃ
puruṣa-r̥ṣabʰa
/
՚
Verse: 18
Halfverse: a
sahāyaś
cānuraktaś
ca
madartʰaṃ
ca
samudyataḥ
sahāyaś
ca
_anuraktaś
ca
mad-artʰaṃ
ca
samudyataḥ
/
Halfverse: c
abʰiprāyas
tu
me
kaś
cit
taṃ
vai
śr̥ṇu
yatʰātatʰam
abʰiprāyas
tu
me
kaścit
taṃ
vai
śr̥ṇu
yatʰā-tatʰam
/
՚
Verse: 19
Halfverse: a
rājasūyaṃ
pāṇḍavasya
dr̥ṣṭvā
kratuvaraṃ
tadā
rājasūyaṃ
pāṇḍavasya
dr̥ṣṭvā
kratu-varaṃ
tadā
/
Halfverse: c
mama
spr̥hā
samutpannā
tāṃ
saṃpādaya
sūjata
mama
spr̥hā
samutpannā
tāṃ
saṃpādaya
sūjata
/
՚
Verse: 20
Halfverse: a
evam
uktas
tataḥ
karṇo
rājānam
idam
abravīt
evam
uktas
tataḥ
karṇo
rājānam
idam
abravīt
/
Halfverse: c
tavādya
pr̥tʰivīpālā
vaśyāḥ
sarve
nr̥pottama
tava
_adya
pr̥tʰivī-pālā
vaśyāḥ
sarve
nr̥pa
_uttama
/
՚20
Verse: 21
Halfverse: a
āhūyantāṃ
dvija
varāḥ
saṃbʰārāś
ca
yatʰāvidʰi
āhūyantāṃ
dvija
varāḥ
saṃbʰārāś
ca
yatʰā-vidʰi
/
Halfverse: c
saṃbʰriyantāṃ
kuruśreṣṭʰa
yajñopakaraṇāni
ca
saṃbʰriyantāṃ
kuru-śreṣṭʰa
yajña
_upakaraṇāni
ca
/
՚ՙ
Verse: 22
Halfverse: a
r̥tvijaś
ca
samāhūtā
yatʰoktaṃ
vedapāragāḥ
r̥tvijaś
ca
samāhūtā
yatʰā
_uktaṃ
veda-pāragāḥ
/
Halfverse: c
kriyāṃ
kurvantu
te
rājan
yatʰāśāstram
ariṃdama
kriyāṃ
kurvantu
te
rājan
yatʰā-śāstram
ariṃdama
/
՚
Verse: 23
Halfverse: a
bahv
annapānasaṃyuktaḥ
susamr̥ddʰagunānvitaḥ
bahv
anna-pāna-saṃyuktaḥ
susamr̥ddʰa-guna
_anvitaḥ
/
Halfverse: c
pravartatāṃ
mahāyajñas
tavāpi
bʰaratarṣabʰa
pravartatāṃ
mahā-yajñas
tava
_api
bʰarata-r̥ṣabʰa
/
՚
Verse: 24
Halfverse: a
evam
uktas
tu
karṇena
dʰārtarāṣṭo
viśāṃ
pate
evam
uktas
tu
karṇena
dʰārtarāṣṭo
viśāṃ
pate
/
Halfverse: c
purohitaṃ
samānāyya
idaṃ
vacanam
abravīt
purohitaṃ
samānāyya
idaṃ
vacanam
abravīt
/
՚ՙ
Verse: 25
Halfverse: a
rājasūyaṃ
kratuśreṣṭʰaṃ
samāptavaradakṣiṇam
rājasūyaṃ
kratu-śreṣṭʰaṃ
samāpta-vara-dakṣiṇam
/
Halfverse: c
āhara
tvaṃ
mama
kr̥te
yatʰānyāyaṃ
yatʰākramam
āhara
tvaṃ
mama
kr̥te
yatʰā-nyāyaṃ
yatʰā-kramam
/
՚
Verse: 26
Halfverse: a
sa
evam
ukto
nr̥patim
uvāca
dvijapuṃgavaḥ
sa\
evam
ukto
nr̥patim
uvāca
dvija-puṃgavaḥ
/
ՙ
Halfverse: c
na
sa
śakyaḥ
kratuśreṣṭʰo
jīvamāne
yudʰiṣṭʰire
na
sa
śakyaḥ
kratu-śreṣṭʰo
jīvamāne
yudʰiṣṭʰire
/
Halfverse: e
āhartuṃ
kauravaśreṣṭʰa
kule
tava
nr̥pottama
āhartuṃ
kaurava-śreṣṭʰa
kule
tava
nr̥pa
_uttama
/
՚
Verse: 27
Halfverse: a
dīrgʰāyur
jīvati
ca
vai
dʰr̥tarāṣṭraḥ
pitā
tava
dīrgʰa
_āyur
jīvati
ca
vai
dʰr̥tarāṣṭraḥ
pitā
tava
/
ՙ
Halfverse: c
ataś
cāpi
viruddʰas
te
kratur
eṣa
nr̥pottama
ataś
ca
_api
viruddʰas
te
kratur
eṣa
nr̥pa
_uttama
/
՚
Verse: 28
Halfverse: a
asti
tv
anyan
mahat
satraṃ
rājasūya
samaṃ
prabʰo
asti
tv
anyan
mahat
satraṃ
rājasūya
samaṃ
prabʰo
/
ՙq
Halfverse: c
tena
tvaṃ
yaja
rājendra
śr̥ṇu
cedaṃ
vaco
mama
tena
tvaṃ
yaja
rāja
_indra
śr̥ṇu
ca
_idaṃ
vaco
mama
/
՚
Verse: 29
Halfverse: a
ya
ime
pr̥tʰivīpālāḥ
karadās
tava
pārtʰiva
ya\
ime
pr̥tʰivī-pālāḥ
karadās
tava
pārtʰiva
/
ՙ
Halfverse: c
te
karān
saṃprayaccʰantu
suvarṇaṃ
ca
kr̥tākr̥tam
te
karān
saṃprayaccʰantu
suvarṇaṃ
ca
kr̥ta
_akr̥tam
/
՚
Verse: 30
Halfverse: a
tena
te
kriyatām
adya
lāṅgalaṃ
nr̥pasattama
tena
te
kriyatām
adya
lāṅgalaṃ
nr̥pa-sattama
/
Halfverse: c
yajñavāṭasya
te
bʰūmiḥ
kr̥ṣyatāṃ
tena
bʰārata
yajña-vāṭasya
te
bʰūmiḥ
kr̥ṣyatāṃ
tena
bʰārata
/
՚30
Verse: 31
Halfverse: a
tatra
yajño
nr̥paśreṣṭʰa
prabʰūtānnaḥ
susaṃskr̥taḥ
tatra
yajño
nr̥pa-śreṣṭʰa
prabʰūta
_annaḥ
susaṃskr̥taḥ
/
Halfverse: c
pravartatāṃ
yatʰānyāyaṃ
sarvato
hy
anivāritaḥ
pravartatāṃ
yatʰā-nyāyaṃ
sarvato
hy
anivāritaḥ
/
՚
Verse: 32
Halfverse: a
eṣa
te
vaiṣṇavo
nāmayajñaḥ
satpuruṣocitaḥ
eṣa
te
vaiṣṇavo
nāma-yajñaḥ
sat-puruṣa
_ucitaḥ
/
Halfverse: c
etena
neṣṭavān
kaś
cid
r̥te
viṣṇuṃ
purātanam
etena
na
_iṣṭavān
kaścid
r̥te
viṣṇuṃ
purātanam
/
՚
Verse: 33
Halfverse: a
rājasūyaṃ
kratuśreṣṭʰaṃ
spardʰaty
eṣa
mahākratuḥ
rājasūyaṃ
kratu-śreṣṭʰaṃ
spardʰaty
eṣa
mahā-kratuḥ
/
Halfverse: c
asmākaṃ
rocate
caiva
śreyo
ca
tava
bʰārata
asmākaṃ
rocate
caiva
śreyo
ca
tava
bʰārata
/
Halfverse: e
avigʰna
ca
bʰaved
eṣa
sapʰalā
syāt
spr̥hā
tava
avigʰna
ca
bʰaved
eṣa
sapʰalā
syāt
spr̥hā
tava
/
՚
Verse: 34
Halfverse: a
evam
uktas
tu
tair
viprair
dʰārtarāṣṭro
mahīpatiḥ
evam
uktas
tu
tair
viprair
dʰārtarāṣṭro
mahī-patiḥ
/
Halfverse: c
karṇaṃ
ca
saubalaṃ
caiva
bʰrātr̥̄ṃś
caivedam
abravīt
karṇaṃ
ca
saubalaṃ
caiva
bʰrātr̥̄ṃś
caiva
_idam
abravīt
/
՚
Verse: 35
Halfverse: a
rocate
me
vaco
kr̥tsnaṃ
brāhmaṇānāṃ
na
saṃśayaḥ
{!}
rocate
me
vaco
kr̥tsnaṃ
brāhmaṇānāṃ
na
saṃśayaḥ
/
{!}
Halfverse: c
rocate
yadi
yuṣmākaṃ
tan
mā
prabrūta
māciram
rocate
yadi
yuṣmākaṃ
tan
mā
prabrūta
māciram
/
՚
Verse: 36
Halfverse: a
evam
uktās
tu
te
sarve
tatʰety
ūcur
narādʰipam
evam
uktās
tu
te
sarve
tatʰā
_ity
ūcur
nara
_adʰipam
/
Halfverse: c
saṃdideśa
tato
rājā
vyāpāra
stʰān
yatʰākramam
saṃdideśa
tato
rājā
vyāpāra
stʰān
yatʰā-kramam
/
՚
Verse: 37
Halfverse: a
halasya
karaṇe
cāpi
vyādiṣṭāḥ
sarvaśilpinaḥ
halasya
karaṇe
cāpi
vyādiṣṭāḥ
sarva-śilpinaḥ
/
Halfverse: c
yatʰoktaṃ
ca
nr̥paśreṣṭʰa
kr̥taṃ
sarvaṃ
yatʰākramam
yatʰā
_uktaṃ
ca
nr̥pa-śreṣṭʰa
kr̥taṃ
sarvaṃ
yatʰā-kramam
/
՚E37
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.