TITUS
Mahabharata
Part No. 538
Previous part

Chapter: 241 
Adhyāya 241


Verse: 1  {Janamejaya uvāca}
Halfverse: a    
vasamāneṣu pārtʰeṣu   vane tasmin mahātmasu
   
vasamāneṣu pārtʰeṣu   vane tasmin mahātmasu /
Halfverse: c    
dʰārtarāṣṭrā maheṣvāsāḥ   kim akurvanta sattama
   
dʰārtarāṣṭrā mahā_iṣvāsāḥ   kim akurvanta sattama / ՚

Verse: 2 
Halfverse: a    
karṇo vaikartanaś cāpi   śakuniś ca mahābalaḥ
   
karṇo vaikartanaś cāpi   śakuniś ca mahā-balaḥ /
Halfverse: c    
bʰīṣmadroṇakr̥pāś caiva   tan me śaṃsitum arhasi
   
bʰīṣma-droṇa-kr̥pāś caiva   tan me śaṃsitum arhasi / ՚

Verse: 3 
{Vaiśaṃpāyana uvāca}
Halfverse: a    
evaṃgateṣu pārtʰeṣu   visr̥ṣṭe ca suyodʰane
   
evaṃ-gateṣu pārtʰeṣu   visr̥ṣṭe ca suyodʰane /
Halfverse: c    
āgate hāstinapuraṃ   mokṣite pāṇḍunandanaiḥ
   
āgate hāstinapuraṃ   mokṣite pāṇḍu-nandanaiḥ /
Halfverse: e    
bʰīṣmo 'bravīn mahārāja   dʰārtarāṣṭram idaṃ vacaḥ
   
bʰīṣmo_abravīn mahā-rāja   dʰārtarāṣṭram idaṃ vacaḥ / ՚

Verse: 4 
Halfverse: a    
uktaṃ tāta mayā pūrvaṃ   gaccʰatas te tapovanam
   
uktaṃ tāta mayā pūrvaṃ   gaccʰatas te tapas-vanam /
Halfverse: c    
gamanaṃ me na rucitaṃ   tava tan na kr̥taṃ ca te
   
gamanaṃ me na rucitaṃ   tava tan na kr̥taṃ ca te / ՚

Verse: 5 
Halfverse: a    
tataḥ prāptaṃ tvayā vīra   grahaṇaṃ śatrubʰir balāt
   
tataḥ prāptaṃ tvayā vīra   grahaṇaṃ śatrubʰir balāt /
Halfverse: c    
mokṣitaś cāsi dʰarmajñaiḥ   pāṇḍavair na ca lajjase
   
mokṣitaś ca_asi dʰarmajñaiḥ   pāṇḍavair na ca lajjase / ՚

Verse: 6 
Halfverse: a    
pratyakṣaṃ tava gāndʰāre   sasainyasya viśāṃ pate
   
pratyakṣaṃ tava gāndʰāre   sasainyasya viśāṃ pate / ՙ
Halfverse: c    
sūtaputro 'payād bʰīto   gandʰarvāṇāṃ tadā raṇāt
   
sūta-putro_apayād bʰīto   gandʰarvāṇāṃ tadā raṇāt /
Halfverse: e    
krośatas tava rājendra   sasainyasya nr̥pātmaja
   
krośatas tava rāja_indra   sasainyasya nr̥pa_ātmaja / ՚

Verse: 7 
Halfverse: a    
dr̥ṣṭas te vikramaś caiva   pāṇḍavānāṃ mahātmanām
   
dr̥ṣṭas te vikramaś caiva   pāṇḍavānāṃ mahātmanām /
Halfverse: c    
karṇasya ca mahābāho   sūtaputrasya durmateḥ
   
karṇasya ca mahā-bāho   sūta-putrasya durmateḥ / ՚ՙ

Verse: 8 
Halfverse: a    
na cāpi pādabʰāk karṇaḥ   pāṇḍavānāṃ nr̥pottama
   
na ca_api pāda-bʰāk karṇaḥ   pāṇḍavānāṃ nr̥pa_uttama /
Halfverse: c    
dʰanurvede ca śaurye ca   dʰarme dʰarmavatsala
   
dʰanus-vede ca śaurye ca   dʰarme dʰarma-vatsala / ՚

Verse: 9 
Halfverse: a    
tasya te 'haṃ kṣamaṃ manye   pāṇḍavais tair mahātmabʰiḥ
   
tasya te_ahaṃ kṣamaṃ manye   pāṇḍavais tair mahātmabʰiḥ /
Halfverse: c    
saṃdʰiṃ saṃdʰividāṃ śreṣṭʰa   kulasyāsya vivr̥ddʰaye
   
saṃdʰiṃ saṃdʰividāṃ śreṣṭʰa   kulasya_asya vivr̥ddʰaye / ՚ՙ

Verse: 10 
Halfverse: a    
evam uktas tu bʰīṣmeṇa   dʰārtarāṣṭro janeśvaraḥ
   
evam uktas tu bʰīṣmeṇa   dʰārtarāṣṭro jana_īśvaraḥ /
Halfverse: c    
prahasya sahasā rājan   vipratastʰe sasaubalaḥ
   
prahasya sahasā rājan   vipratastʰe sasaubalaḥ / ՚10

Verse: 11 
Halfverse: a    
taṃ tu prastʰitam ājñāya   karṇa duḥśāsanādayaḥ
   
taṃ tu prastʰitam ājñāya   karṇa duḥśāsana_ādayaḥ /
Halfverse: c    
anujagmur maheṣvāsā   dʰārtarāṣṭraṃ mahābalam
   
anujagmur mahā_iṣvāsā   dʰārtarāṣṭraṃ mahā-balam / ՚

Verse: 12 
Halfverse: a    
tāṃs tu saṃprastʰitān dr̥ṣṭvā   bʰīṣmaḥ kurupitāmahaḥ
   
tāṃs tu saṃprastʰitān dr̥ṣṭvā   bʰīṣmaḥ kuru-pitāmahaḥ / ՙ
Halfverse: c    
lajjayā vrīḍito rājañ   jagāma svaṃ niveśanam
   
lajjayā vrīḍito rājan   jagāma svaṃ niveśanam / ՚

Verse: 13 
Halfverse: a    
gate bʰīṣme marā rājadʰārtarāṣṭro   janādʰipaḥ
   
gate bʰīṣme marā rāja-dʰārtarāṣṭro   jana_adʰipaḥ /
Halfverse: c    
punar āgamya taṃ deśam   amantrayata mantribʰiḥ
   
punar āgamya taṃ deśam   amantrayata mantribʰiḥ / ՚

Verse: 14 
Halfverse: a    
kim asmākaṃ bʰavec cʰreyo   kiṃ kāryam avaśiṣyate
   
kim asmākaṃ bʰavet śreyo   kiṃ kāryam avaśiṣyate /
Halfverse: c    
katʰaṃ nu sukr̥taṃ ca syān   mantrayām āsa bʰārata
   
katʰaṃ nu sukr̥taṃ ca syān   mantrayāmāsa bʰārata / ՚

Verse: 15 
{Karṇa uvāca}
Halfverse: a    
duryodʰana nibodʰedaṃ   yat tvā vakṣyāmi kaurava
   
duryodʰana nibodʰa_idaṃ   yat tvā vakṣyāmi kaurava /
Halfverse: c    
śrutvā ca tat tatʰā sarvaṃ   kartum arhasy ariṃdama
   
śrutvā ca tat tatʰā sarvaṃ   kartum arhasy ariṃdama / ՚

Verse: 16 
Halfverse: a    
tavādya pr̥tʰivī vīra   niḥsapatnā nr̥pottama
   
tava_adya pr̥tʰivī vīra   niḥsapatnā nr̥pa_uttama /
Halfverse: c    
tāṃ pālaya yatʰā śakro   hataśatrur mahāmanāḥ
   
tāṃ pālaya yatʰā śakro   hata-śatrur mahāmanāḥ / ՚ՙ

Verse: 17 
{Vaiśaṃpāyana uvāca}
Halfverse: a    
evam uktas tu karṇena   karṇaṃ rājābravīt punaḥ
   
evam uktas tu karṇena   karṇaṃ rājā_abravīt punaḥ /
Halfverse: c    
na kiṃ cid durlabʰaṃ tasya   yasya tvaṃ puruṣarṣabʰa
   
na kiṃcid durlabʰaṃ tasya   yasya tvaṃ puruṣa-r̥ṣabʰa / ՚

Verse: 18 
Halfverse: a    
sahāyaś cānuraktaś ca   madartʰaṃ ca samudyataḥ
   
sahāyaś ca_anuraktaś ca   mad-artʰaṃ ca samudyataḥ /
Halfverse: c    
abʰiprāyas tu me kaś cit   taṃ vai śr̥ṇu yatʰātatʰam
   
abʰiprāyas tu me kaścit   taṃ vai śr̥ṇu yatʰā-tatʰam / ՚

Verse: 19 
Halfverse: a    
rājasūyaṃ pāṇḍavasya   dr̥ṣṭvā kratuvaraṃ tadā
   
rājasūyaṃ pāṇḍavasya   dr̥ṣṭvā kratu-varaṃ tadā /
Halfverse: c    
mama spr̥hā samutpannā   tāṃ saṃpādaya sūjata
   
mama spr̥hā samutpannā   tāṃ saṃpādaya sūjata / ՚

Verse: 20 
Halfverse: a    
evam uktas tataḥ karṇo   rājānam idam abravīt
   
evam uktas tataḥ karṇo   rājānam idam abravīt /
Halfverse: c    
tavādya pr̥tʰivīpālā   vaśyāḥ sarve nr̥pottama
   
tava_adya pr̥tʰivī-pālā   vaśyāḥ sarve nr̥pa_uttama / ՚20

Verse: 21 
Halfverse: a    
āhūyantāṃ dvija varāḥ   saṃbʰārāś ca yatʰāvidʰi
   
āhūyantāṃ dvija varāḥ   saṃbʰārāś ca yatʰā-vidʰi /
Halfverse: c    
saṃbʰriyantāṃ kuruśreṣṭʰa   yajñopakaraṇāni ca
   
saṃbʰriyantāṃ kuru-śreṣṭʰa   yajña_upakaraṇāni ca / ՚ՙ

Verse: 22 
Halfverse: a    
r̥tvijaś ca samāhūtā   yatʰoktaṃ vedapāragāḥ
   
r̥tvijaś ca samāhūtā   yatʰā_uktaṃ veda-pāragāḥ /
Halfverse: c    
kriyāṃ kurvantu te rājan   yatʰāśāstram ariṃdama
   
kriyāṃ kurvantu te rājan   yatʰā-śāstram ariṃdama / ՚

Verse: 23 
Halfverse: a    
bahv annapānasaṃyuktaḥ   susamr̥ddʰagunānvitaḥ
   
bahv anna-pāna-saṃyuktaḥ   susamr̥ddʰa-guna_anvitaḥ /
Halfverse: c    
pravartatāṃ mahāyajñas   tavāpi bʰaratarṣabʰa
   
pravartatāṃ mahā-yajñas   tava_api bʰarata-r̥ṣabʰa / ՚

Verse: 24 
Halfverse: a    
evam uktas tu karṇena   dʰārtarāṣṭo viśāṃ pate
   
evam uktas tu karṇena   dʰārtarāṣṭo viśāṃ pate /
Halfverse: c    
purohitaṃ samānāyya   idaṃ vacanam abravīt
   
purohitaṃ samānāyya idaṃ vacanam abravīt / ՚ՙ

Verse: 25 
Halfverse: a    
rājasūyaṃ kratuśreṣṭʰaṃ   samāptavaradakṣiṇam
   
rājasūyaṃ kratu-śreṣṭʰaṃ   samāpta-vara-dakṣiṇam /
Halfverse: c    
āhara tvaṃ mama kr̥te   yatʰānyāyaṃ yatʰākramam
   
āhara tvaṃ mama kr̥te   yatʰā-nyāyaṃ yatʰā-kramam / ՚

Verse: 26 
Halfverse: a    
sa evam ukto nr̥patim   uvāca dvijapuṃgavaḥ
   
sa\ evam ukto nr̥patim   uvāca dvija-puṃgavaḥ / ՙ
Halfverse: c    
na sa śakyaḥ kratuśreṣṭʰo   jīvamāne yudʰiṣṭʰire
   
na sa śakyaḥ kratu-śreṣṭʰo   jīvamāne yudʰiṣṭʰire /
Halfverse: e    
āhartuṃ kauravaśreṣṭʰa   kule tava nr̥pottama
   
āhartuṃ kaurava-śreṣṭʰa   kule tava nr̥pa_uttama / ՚

Verse: 27 
Halfverse: a    
dīrgʰāyur jīvati ca vai   dʰr̥tarāṣṭraḥ pitā tava
   
dīrgʰa_āyur jīvati ca vai   dʰr̥tarāṣṭraḥ pitā tava / ՙ
Halfverse: c    
ataś cāpi viruddʰas te   kratur eṣa nr̥pottama
   
ataś ca_api viruddʰas te   kratur eṣa nr̥pa_uttama / ՚

Verse: 28 
Halfverse: a    
asti tv anyan mahat satraṃ   rājasūya samaṃ prabʰo
   
asti tv anyan mahat satraṃ   rājasūya samaṃ prabʰo / ՙq
Halfverse: c    
tena tvaṃ yaja rājendra   śr̥ṇu cedaṃ vaco mama
   
tena tvaṃ yaja rāja_indra   śr̥ṇu ca_idaṃ vaco mama / ՚

Verse: 29 
Halfverse: a    
ya ime pr̥tʰivīpālāḥ   karadās tava pārtʰiva
   
ya\ ime pr̥tʰivī-pālāḥ   karadās tava pārtʰiva / ՙ
Halfverse: c    
te karān saṃprayaccʰantu   suvarṇaṃ ca kr̥tākr̥tam
   
te karān saṃprayaccʰantu   suvarṇaṃ ca kr̥ta_akr̥tam / ՚

Verse: 30 
Halfverse: a    
tena te kriyatām adya   lāṅgalaṃ nr̥pasattama
   
tena te kriyatām adya   lāṅgalaṃ nr̥pa-sattama /
Halfverse: c    
yajñavāṭasya te bʰūmiḥ   kr̥ṣyatāṃ tena bʰārata
   
yajña-vāṭasya te bʰūmiḥ   kr̥ṣyatāṃ tena bʰārata / ՚30

Verse: 31 
Halfverse: a    
tatra yajño nr̥paśreṣṭʰa   prabʰūtānnaḥ susaṃskr̥taḥ
   
tatra yajño nr̥pa-śreṣṭʰa   prabʰūta_annaḥ susaṃskr̥taḥ /
Halfverse: c    
pravartatāṃ yatʰānyāyaṃ   sarvato hy anivāritaḥ
   
pravartatāṃ yatʰā-nyāyaṃ   sarvato hy anivāritaḥ / ՚

Verse: 32 
Halfverse: a    
eṣa te vaiṣṇavo nāmayajñaḥ   satpuruṣocitaḥ
   
eṣa te vaiṣṇavo nāma-yajñaḥ   sat-puruṣa_ucitaḥ /
Halfverse: c    
etena neṣṭavān kaś cid   r̥te viṣṇuṃ purātanam
   
etena na_iṣṭavān kaścid   r̥te viṣṇuṃ purātanam / ՚

Verse: 33 
Halfverse: a    
rājasūyaṃ kratuśreṣṭʰaṃ   spardʰaty eṣa mahākratuḥ
   
rājasūyaṃ kratu-śreṣṭʰaṃ   spardʰaty eṣa mahā-kratuḥ /
Halfverse: c    
asmākaṃ rocate caiva   śreyo ca tava bʰārata
   
asmākaṃ rocate caiva   śreyo ca tava bʰārata /
Halfverse: e    
avigʰna ca bʰaved eṣa   sapʰalā syāt spr̥hā tava
   
avigʰna ca bʰaved eṣa   sapʰalā syāt spr̥hā tava / ՚

Verse: 34 
Halfverse: a    
evam uktas tu tair viprair   dʰārtarāṣṭro mahīpatiḥ
   
evam uktas tu tair viprair   dʰārtarāṣṭro mahī-patiḥ /
Halfverse: c    
karṇaṃ ca saubalaṃ caiva   bʰrātr̥̄ṃś caivedam abravīt
   
karṇaṃ ca saubalaṃ caiva   bʰrātr̥̄ṃś caiva_idam abravīt / ՚

Verse: 35 
Halfverse: a    
rocate me vaco kr̥tsnaṃ   brāhmaṇānāṃ na saṃśayaḥ {!}
   
rocate me vaco kr̥tsnaṃ   brāhmaṇānāṃ na saṃśayaḥ / {!}
Halfverse: c    
rocate yadi yuṣmākaṃ   tan prabrūta māciram
   
rocate yadi yuṣmākaṃ   tan prabrūta māciram / ՚

Verse: 36 
Halfverse: a    
evam uktās tu te sarve   tatʰety ūcur narādʰipam
   
evam uktās tu te sarve   tatʰā_ity ūcur nara_adʰipam /
Halfverse: c    
saṃdideśa tato rājā   vyāpāra stʰān yatʰākramam
   
saṃdideśa tato rājā   vyāpāra stʰān yatʰā-kramam / ՚

Verse: 37 
Halfverse: a    
halasya karaṇe cāpi   vyādiṣṭāḥ sarvaśilpinaḥ
   
halasya karaṇe cāpi   vyādiṣṭāḥ sarva-śilpinaḥ /
Halfverse: c    
yatʰoktaṃ ca nr̥paśreṣṭʰa   kr̥taṃ sarvaṃ yatʰākramam
   
yatʰā_uktaṃ ca nr̥pa-śreṣṭʰa   kr̥taṃ sarvaṃ yatʰā-kramam / ՚E37



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.