TITUS
Mahabharata
Part No. 539
Previous part

Chapter: 242 
Adhyāya 242


Verse: 1  {Vaiśaṃpāyana uvāca}
Halfverse: a    
tatas tu śilpinaḥ sarve   amātyapravarāś ca ha
   
tatas tu śilpinaḥ sarve amātya-pravarāś ca ha / ՙ
Halfverse: c    
viduraś ca mahāprājño   dʰārtarāṣṭre nyavedayat
   
viduraś ca mahā-prājño   dʰārtarāṣṭre nyavedayat / ՚

Verse: 2 
Halfverse: a    
sajjaṃ kratuvaraṃ rājan   kālaprāptaṃ ca bʰārata
   
sajjaṃ kratu-varaṃ rājan   kāla-prāptaṃ ca bʰārata /
Halfverse: c    
sauvarṇaṃ ca kr̥taṃ divyaṃ   lāṅgalaṃ sumahādʰanam
   
sauvarṇaṃ ca kr̥taṃ divyaṃ   lāṅgalaṃ sumahā-dʰanam / ՚

Verse: 3 
Halfverse: a    
etac cʰrutvā nr̥paśreṣṭʰo   dʰārtarāṣṭro viśāṃ pate
   
etat śrutvā nr̥pa-śreṣṭʰo   dʰārtarāṣṭro viśāṃ pate /
Halfverse: c    
ājñāpayām āsa nr̥paḥ   kraturājapravartanam
   
ājñāpayāmāsa nr̥paḥ   kratu-rāja-pravartanam / ՚

Verse: 4 
Halfverse: a    
tataḥ pravavr̥te yajñaḥ   prabʰūtānnaḥ susaṃskr̥taḥ
   
tataḥ pravavr̥te yajñaḥ   prabʰūta_annaḥ susaṃskr̥taḥ /
Halfverse: c    
dīkṣitaś cāpi gāndʰārir   yatʰā śāstaṃ yatʰākramam
   
dīkṣitaś ca_api gāndʰārir   yatʰā śāstaṃ yatʰā-kramam / ՚

Verse: 5 
Halfverse: a    
prahr̥ṣṭo dʰr̥tarāṣṭro 'bʰūd   viduraś ca mahāyaśāḥ
   
prahr̥ṣṭo dʰr̥tarāṣṭro_abʰūd   viduraś ca mahā-yaśāḥ / ՙ
Halfverse: c    
bʰīṣmo droṇaḥ kr̥paḥ karṇo   gāndʰārī ca yaśasvinī
   
bʰīṣmo droṇaḥ kr̥paḥ karṇo   gāndʰārī ca yaśasvinī / ՚

Verse: 6 
Halfverse: a    
nimantraṇārtʰaṃ dūtāṃś ca   preṣayām āsa śīgʰragān
   
nimantraṇa_artʰaṃ dūtāṃś ca   preṣayāmāsa śīgʰragān /
Halfverse: c    
pārtʰivānāṃ ca rājendra   brāhmaṇānāṃ tatʰaiva ca
   
pārtʰivānāṃ ca rāja_indra   brāhmaṇānāṃ tatʰaiva ca /
Halfverse: e    
te prayātā yatʰoddiṣṭaṃ   dūtās tvaritavāhanāḥ
   
te prayātā yatʰā_uddiṣṭaṃ   dūtās tvarita-vāhanāḥ / ՚

Verse: 7 
Halfverse: a    
tatra kaṃ cit prayātaṃ tu   dūtaṃ duḥśāsano 'bravīt
   
tatra kaṃcit prayātaṃ tu   dūtaṃ duḥśāsano_abravīt / ՙ
Halfverse: c    
gaccʰa dvaitavanaṃ śīgʰraṃ   pāṇḍavān pāpapūruṣān
   
gaccʰa dvaitavanaṃ śīgʰraṃ   pāṇḍavān pāpa-pūruṣān / ՙ
Halfverse: e    
nimantraya yatʰānyāyaṃ   viprāṃs tasmin mahāvane
   
nimantraya yatʰā-nyāyaṃ   viprāṃs tasmin mahā-vane / ՚

Verse: 8 
Halfverse: a    
sa gatvā pāṇḍavāvāsam   uvācābʰipraṇamya tān
   
sa gatvā pāṇḍava_āvāsam   uvāca_abʰipraṇamya tān /
Halfverse: c    
duryodʰano mahārāja   yajate nr̥pasattamaḥ
   
duryodʰano mahā-rāja   yajate nr̥pa-sattamaḥ / ՚

Verse: 9 
Halfverse: a    
svavīryārjitam artʰaugʰam   avāpya kurunandanaḥ
   
sva-vīrya_arjitam artʰa_ogʰam   avāpya kuru-nandanaḥ /
Halfverse: c    
tatra gaccʰanti rājāno   brāhmaṇāś ca tatas tataḥ
   
tatra gaccʰanti rājāno   brāhmaṇāś ca tatas tataḥ / ՚

Verse: 10 
Halfverse: a    
ahaṃ tu preṣito rājan   kauraveṇa mahātmanā
   
ahaṃ tu preṣito rājan   kauraveṇa mahātmanā /
Halfverse: c    
āmantrayati vo rājā   dʰārtarāṣṭro janeśvaraḥ
   
āmantrayati vo rājā   dʰārtarāṣṭro jana_īśvaraḥ /
Halfverse: e    
mano 'bʰilaṣitaṃ rājñas   taṃ kratuṃ draṣṭum arhatʰa
   
mano_abʰilaṣitaṃ rājñas   taṃ kratuṃ draṣṭum arhatʰa / ՚10ՙ

Verse: 11 
Halfverse: a    
tato yudʰiṣṭʰiro rājā   tac cʰrutvā dūta bʰāṣitam
   
tato yudʰiṣṭʰiro rājā   tat śrutvā dūta bʰāṣitam /
Halfverse: c    
abravīn nr̥paśārdūlo   diṣṭyā rājā suyodʰanaḥ
   
abravīn nr̥pa-śārdūlo   diṣṭyā rājā suyodʰanaḥ / ՙ
Halfverse: e    
yajate kratumukʰyena   pūrveṣāṃ kīrtivardʰanaḥ
   
yajate kratu-mukʰyena   pūrveṣāṃ kīrti-vardʰanaḥ / ՚

Verse: 12 
Halfverse: a    
vayam apy upayāsyāmo   na tv idānīṃ katʰaṃ cana
   
vayam apy upayāsyāmo   na tv idānīṃ katʰaṃcana /
Halfverse: c    
samayaḥ paripālyo no   yāvad varṣaṃ trayodaśam
   
samayaḥ paripālyo no   yāvad varṣaṃ trayodaśam / ՚

Verse: 13 
Halfverse: a    
śrutvaitad dʰarmarājasya   bʰīmo vacanam abravīt
   
śrutvā_etad dʰarma-rājasya   bʰīmo vacanam abravīt /
Halfverse: c    
tadā tu nr̥patir gantā   dʰama rājo yudʰiṣṭʰiraḥ
   
tadā tu nr̥patir gantā   dʰama rājo yudʰiṣṭʰiraḥ / ՚ՙ

Verse: 14 
Halfverse: a    
astraśastrapradīpte 'gnau   yadā taṃ pātayiṣyati
   
astra-śastra-pradīpte_agnau   yadā taṃ pātayiṣyati / ՙ
Halfverse: c    
varṣāt trayodaśād ūrdʰvaṃ   raṇasatre narādʰipaḥ
   
varṣāt trayodaśād ūrdʰvaṃ   raṇa-satre nara_adʰipaḥ / ՚ՙ

Verse: 15 
Halfverse: a    
yadā krodʰahavir moktā   dʰārtarāṣṭreṣu pāṇḍavaḥ
   
yadā krodʰa-havir moktā   dʰārtarāṣṭreṣu pāṇḍavaḥ / ՙ
Halfverse: c    
āgantāras tadā smeti   vācyas te sa suyodʰanaḥ
   
āgantāras tadā sma_iti   vācyas te sa suyodʰanaḥ / ՚

Verse: 16 
Halfverse: a    
śeṣās tu pāṇḍavā rājan   naivocuḥ kiṃ cid apriyam
   
śeṣās tu pāṇḍavā rājan   na_eva_ūcuḥ kiṃcid apriyam /
Halfverse: c    
dūtaś cāpi yatʰāvr̥ttaṃ   dʰārtarāṣṭre nyavedayat
   
dūtaś ca_api yatʰā-vr̥ttaṃ   dʰārtarāṣṭre nyavedayat / ՚

Verse: 17 
Halfverse: a    
atʰājagmur naraśreṣṭʰā   nānājanapadeśvarāḥ
   
atʰa_ājagmur nara-śreṣṭʰā   nānā-jana-pada_īśvarāḥ /
Halfverse: c    
brāhmaṇāś ca mahābʰāgā   dʰārtarāṣṭra puraṃ prati
   
brāhmaṇāś ca mahā-bʰāgā   dʰārtarāṣṭra puraṃ prati / ՚

Verse: 18 
Halfverse: a    
te tv arcitā yatʰāśāstraṃ   yatʰā varṇaṃ yatʰākramam
   
te tv arcitā yatʰā-śāstraṃ   yatʰā varṇaṃ yatʰā-kramam /
Halfverse: c    
mudā paramayā yuktāḥ   prītyā cāpi nareśvara
   
mudā paramayā yuktāḥ   prītyā ca_api nara_īśvara / ՚ՙ

Verse: 19 
Halfverse: a    
dʰr̥tarāṣṭro 'pi rājendra   saṃvr̥taḥ sarvakauravaiḥ
   
dʰr̥tarāṣṭro_api rāja_indra   saṃvr̥taḥ sarva-kauravaiḥ / ՙ
Halfverse: c    
harṣeṇa mahatā yukto   viduraṃ pratyabʰāṣata
   
harṣeṇa mahatā yukto   viduraṃ pratyabʰāṣata / ՚

Verse: 20 
Halfverse: a    
yatʰāsukʰī janaḥ sarvaḥ   kṣattaḥ syād annasaṃyutaḥ
   
yatʰā-sukʰī janaḥ sarvaḥ   kṣattaḥ syād anna-saṃyutaḥ / ՙ
Halfverse: c    
tuṣyec ca yajñasadane   tatʰā kṣipraṃ vidʰīyatām
   
tuṣyec ca yajña-sadane   tatʰā kṣipraṃ vidʰīyatām / ՚20

Verse: 21 
Halfverse: a    
viduras tv evam ājñaptaḥ   sarvavarṇān ariṃdama
   
viduras tv evam ājñaptaḥ   sarva-varṇān ariṃdama /
Halfverse: c    
yatʰā pramāṇato vidvān   pūjayām āsa dʰarmavit
   
yatʰā pramāṇato vidvān   pūjayāmāsa dʰarmavit / ՚

Verse: 22 
Halfverse: a    
bʰakṣyabʰojyānna pānena   mālyaiś cāpi sugandʰibʰiḥ
   
bʰakṣya-bʰojya_ānna pānena   mālyaiś ca_api sugandʰibʰiḥ /
Halfverse: c    
vāsobʰir vividʰaiś caiva   yojayām āsa hr̥ṣṭavat
   
vāsobʰir vividʰaiś caiva   yojayāmāsa hr̥ṣṭavat / ՚

Verse: 23 
Halfverse: a    
kr̥tvā hy avabʰr̥tʰaṃ vīro   yatʰāśāstraṃ yatʰākramam
   
kr̥tvā hy avabʰr̥tʰaṃ vīro   yatʰā-śāstraṃ yatʰā-kramam /
Halfverse: c    
sāntvayitvā ca rājendro   dattvā ca vividʰaṃ vasu
   
sāntvayitvā ca rāja_indro   dattvā ca vividʰaṃ vasu /
Halfverse: e    
visarjayām āsa nr̥pān   brāhmaṇāṃś ca sahasraśaḥ
   
visarjayāmāsa nr̥pān   brāhmaṇāṃś ca sahasraśaḥ / ՚

Verse: 24 
Halfverse: a    
visarjayitvā sa nr̥pān   bʰrātr̥bʰiḥ parivāritaḥ
   
visarjayitvā sa nr̥pān   bʰrātr̥bʰiḥ parivāritaḥ /
Halfverse: c    
viveśa hāstinapuraṃ   sahitaḥ karṇa saubalaiḥ
   
viveśa hāstina-puraṃ   sahitaḥ karṇa saubalaiḥ / ՚E24



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.