TITUS
Mahabharata
Part No. 539
Chapter: 242
Adhyāya
242
Verse: 1
{Vaiśaṃpāyana
uvāca}
Halfverse: a
tatas
tu
śilpinaḥ
sarve
amātyapravarāś
ca
ha
tatas
tu
śilpinaḥ
sarve
amātya-pravarāś
ca
ha
/
ՙ
Halfverse: c
viduraś
ca
mahāprājño
dʰārtarāṣṭre
nyavedayat
viduraś
ca
mahā-prājño
dʰārtarāṣṭre
nyavedayat
/
՚
Verse: 2
Halfverse: a
sajjaṃ
kratuvaraṃ
rājan
kālaprāptaṃ
ca
bʰārata
sajjaṃ
kratu-varaṃ
rājan
kāla-prāptaṃ
ca
bʰārata
/
Halfverse: c
sauvarṇaṃ
ca
kr̥taṃ
divyaṃ
lāṅgalaṃ
sumahādʰanam
sauvarṇaṃ
ca
kr̥taṃ
divyaṃ
lāṅgalaṃ
sumahā-dʰanam
/
՚
Verse: 3
Halfverse: a
etac
cʰrutvā
nr̥paśreṣṭʰo
dʰārtarāṣṭro
viśāṃ
pate
etat
śrutvā
nr̥pa-śreṣṭʰo
dʰārtarāṣṭro
viśāṃ
pate
/
Halfverse: c
ājñāpayām
āsa
nr̥paḥ
kraturājapravartanam
ājñāpayāmāsa
nr̥paḥ
kratu-rāja-pravartanam
/
՚
Verse: 4
Halfverse: a
tataḥ
pravavr̥te
yajñaḥ
prabʰūtānnaḥ
susaṃskr̥taḥ
tataḥ
pravavr̥te
yajñaḥ
prabʰūta
_annaḥ
susaṃskr̥taḥ
/
Halfverse: c
dīkṣitaś
cāpi
gāndʰārir
yatʰā
śāstaṃ
yatʰākramam
dīkṣitaś
ca
_api
gāndʰārir
yatʰā
śāstaṃ
yatʰā-kramam
/
՚
Verse: 5
Halfverse: a
prahr̥ṣṭo
dʰr̥tarāṣṭro
'bʰūd
viduraś
ca
mahāyaśāḥ
prahr̥ṣṭo
dʰr̥tarāṣṭro
_abʰūd
viduraś
ca
mahā-yaśāḥ
/
ՙ
Halfverse: c
bʰīṣmo
droṇaḥ
kr̥paḥ
karṇo
gāndʰārī
ca
yaśasvinī
bʰīṣmo
droṇaḥ
kr̥paḥ
karṇo
gāndʰārī
ca
yaśasvinī
/
՚
Verse: 6
Halfverse: a
nimantraṇārtʰaṃ
dūtāṃś
ca
preṣayām
āsa
śīgʰragān
nimantraṇa
_artʰaṃ
dūtāṃś
ca
preṣayāmāsa
śīgʰragān
/
Halfverse: c
pārtʰivānāṃ
ca
rājendra
brāhmaṇānāṃ
tatʰaiva
ca
pārtʰivānāṃ
ca
rāja
_indra
brāhmaṇānāṃ
tatʰaiva
ca
/
Halfverse: e
te
prayātā
yatʰoddiṣṭaṃ
dūtās
tvaritavāhanāḥ
te
prayātā
yatʰā
_uddiṣṭaṃ
dūtās
tvarita-vāhanāḥ
/
՚
Verse: 7
Halfverse: a
tatra
kaṃ
cit
prayātaṃ
tu
dūtaṃ
duḥśāsano
'bravīt
tatra
kaṃcit
prayātaṃ
tu
dūtaṃ
duḥśāsano
_abravīt
/
ՙ
Halfverse: c
gaccʰa
dvaitavanaṃ
śīgʰraṃ
pāṇḍavān
pāpapūruṣān
gaccʰa
dvaitavanaṃ
śīgʰraṃ
pāṇḍavān
pāpa-pūruṣān
/
ՙ
Halfverse: e
nimantraya
yatʰānyāyaṃ
viprāṃs
tasmin
mahāvane
nimantraya
yatʰā-nyāyaṃ
viprāṃs
tasmin
mahā-vane
/
՚
Verse: 8
Halfverse: a
sa
gatvā
pāṇḍavāvāsam
uvācābʰipraṇamya
tān
sa
gatvā
pāṇḍava
_āvāsam
uvāca
_abʰipraṇamya
tān
/
Halfverse: c
duryodʰano
mahārāja
yajate
nr̥pasattamaḥ
duryodʰano
mahā-rāja
yajate
nr̥pa-sattamaḥ
/
՚
Verse: 9
Halfverse: a
svavīryārjitam
artʰaugʰam
avāpya
kurunandanaḥ
sva-vīrya
_arjitam
artʰa
_ogʰam
avāpya
kuru-nandanaḥ
/
Halfverse: c
tatra
gaccʰanti
rājāno
brāhmaṇāś
ca
tatas
tataḥ
tatra
gaccʰanti
rājāno
brāhmaṇāś
ca
tatas
tataḥ
/
՚
Verse: 10
Halfverse: a
ahaṃ
tu
preṣito
rājan
kauraveṇa
mahātmanā
ahaṃ
tu
preṣito
rājan
kauraveṇa
mahātmanā
/
Halfverse: c
āmantrayati
vo
rājā
dʰārtarāṣṭro
janeśvaraḥ
āmantrayati
vo
rājā
dʰārtarāṣṭro
jana
_īśvaraḥ
/
Halfverse: e
mano
'bʰilaṣitaṃ
rājñas
taṃ
kratuṃ
draṣṭum
arhatʰa
mano
_abʰilaṣitaṃ
rājñas
taṃ
kratuṃ
draṣṭum
arhatʰa
/
՚10ՙ
Verse: 11
Halfverse: a
tato
yudʰiṣṭʰiro
rājā
tac
cʰrutvā
dūta
bʰāṣitam
tato
yudʰiṣṭʰiro
rājā
tat
śrutvā
dūta
bʰāṣitam
/
Halfverse: c
abravīn
nr̥paśārdūlo
diṣṭyā
rājā
suyodʰanaḥ
abravīn
nr̥pa-śārdūlo
diṣṭyā
rājā
suyodʰanaḥ
/
ՙ
Halfverse: e
yajate
kratumukʰyena
pūrveṣāṃ
kīrtivardʰanaḥ
yajate
kratu-mukʰyena
pūrveṣāṃ
kīrti-vardʰanaḥ
/
՚
Verse: 12
Halfverse: a
vayam
apy
upayāsyāmo
na
tv
idānīṃ
katʰaṃ
cana
vayam
apy
upayāsyāmo
na
tv
idānīṃ
katʰaṃcana
/
Halfverse: c
samayaḥ
paripālyo
no
yāvad
varṣaṃ
trayodaśam
samayaḥ
paripālyo
no
yāvad
varṣaṃ
trayodaśam
/
՚
Verse: 13
Halfverse: a
śrutvaitad
dʰarmarājasya
bʰīmo
vacanam
abravīt
śrutvā
_etad
dʰarma-rājasya
bʰīmo
vacanam
abravīt
/
Halfverse: c
tadā
tu
nr̥patir
gantā
dʰama
rājo
yudʰiṣṭʰiraḥ
tadā
tu
nr̥patir
gantā
dʰama
rājo
yudʰiṣṭʰiraḥ
/
՚ՙ
Verse: 14
Halfverse: a
astraśastrapradīpte
'gnau
yadā
taṃ
pātayiṣyati
astra-śastra-pradīpte
_agnau
yadā
taṃ
pātayiṣyati
/
ՙ
Halfverse: c
varṣāt
trayodaśād
ūrdʰvaṃ
raṇasatre
narādʰipaḥ
varṣāt
trayodaśād
ūrdʰvaṃ
raṇa-satre
nara
_adʰipaḥ
/
՚ՙ
Verse: 15
Halfverse: a
yadā
krodʰahavir
moktā
dʰārtarāṣṭreṣu
pāṇḍavaḥ
yadā
krodʰa-havir
moktā
dʰārtarāṣṭreṣu
pāṇḍavaḥ
/
ՙ
Halfverse: c
āgantāras
tadā
smeti
vācyas
te
sa
suyodʰanaḥ
āgantāras
tadā
sma
_iti
vācyas
te
sa
suyodʰanaḥ
/
՚
Verse: 16
Halfverse: a
śeṣās
tu
pāṇḍavā
rājan
naivocuḥ
kiṃ
cid
apriyam
śeṣās
tu
pāṇḍavā
rājan
na
_eva
_ūcuḥ
kiṃcid
apriyam
/
Halfverse: c
dūtaś
cāpi
yatʰāvr̥ttaṃ
dʰārtarāṣṭre
nyavedayat
dūtaś
ca
_api
yatʰā-vr̥ttaṃ
dʰārtarāṣṭre
nyavedayat
/
՚
Verse: 17
Halfverse: a
atʰājagmur
naraśreṣṭʰā
nānājanapadeśvarāḥ
atʰa
_ājagmur
nara-śreṣṭʰā
nānā-jana-pada
_īśvarāḥ
/
Halfverse: c
brāhmaṇāś
ca
mahābʰāgā
dʰārtarāṣṭra
puraṃ
prati
brāhmaṇāś
ca
mahā-bʰāgā
dʰārtarāṣṭra
puraṃ
prati
/
՚
Verse: 18
Halfverse: a
te
tv
arcitā
yatʰāśāstraṃ
yatʰā
varṇaṃ
yatʰākramam
te
tv
arcitā
yatʰā-śāstraṃ
yatʰā
varṇaṃ
yatʰā-kramam
/
Halfverse: c
mudā
paramayā
yuktāḥ
prītyā
cāpi
nareśvara
mudā
paramayā
yuktāḥ
prītyā
ca
_api
nara
_īśvara
/
՚ՙ
Verse: 19
Halfverse: a
dʰr̥tarāṣṭro
'pi
rājendra
saṃvr̥taḥ
sarvakauravaiḥ
dʰr̥tarāṣṭro
_api
rāja
_indra
saṃvr̥taḥ
sarva-kauravaiḥ
/
ՙ
Halfverse: c
harṣeṇa
mahatā
yukto
viduraṃ
pratyabʰāṣata
harṣeṇa
mahatā
yukto
viduraṃ
pratyabʰāṣata
/
՚
Verse: 20
Halfverse: a
yatʰāsukʰī
janaḥ
sarvaḥ
kṣattaḥ
syād
annasaṃyutaḥ
yatʰā-sukʰī
janaḥ
sarvaḥ
kṣattaḥ
syād
anna-saṃyutaḥ
/
ՙ
Halfverse: c
tuṣyec
ca
yajñasadane
tatʰā
kṣipraṃ
vidʰīyatām
tuṣyec
ca
yajña-sadane
tatʰā
kṣipraṃ
vidʰīyatām
/
՚20
Verse: 21
Halfverse: a
viduras
tv
evam
ājñaptaḥ
sarvavarṇān
ariṃdama
viduras
tv
evam
ājñaptaḥ
sarva-varṇān
ariṃdama
/
Halfverse: c
yatʰā
pramāṇato
vidvān
pūjayām
āsa
dʰarmavit
yatʰā
pramāṇato
vidvān
pūjayāmāsa
dʰarmavit
/
՚
Verse: 22
Halfverse: a
bʰakṣyabʰojyānna
pānena
mālyaiś
cāpi
sugandʰibʰiḥ
bʰakṣya-bʰojya
_ānna
pānena
mālyaiś
ca
_api
sugandʰibʰiḥ
/
Halfverse: c
vāsobʰir
vividʰaiś
caiva
yojayām
āsa
hr̥ṣṭavat
vāsobʰir
vividʰaiś
caiva
yojayāmāsa
hr̥ṣṭavat
/
՚
Verse: 23
Halfverse: a
kr̥tvā
hy
avabʰr̥tʰaṃ
vīro
yatʰāśāstraṃ
yatʰākramam
kr̥tvā
hy
avabʰr̥tʰaṃ
vīro
yatʰā-śāstraṃ
yatʰā-kramam
/
Halfverse: c
sāntvayitvā
ca
rājendro
dattvā
ca
vividʰaṃ
vasu
sāntvayitvā
ca
rāja
_indro
dattvā
ca
vividʰaṃ
vasu
/
Halfverse: e
visarjayām
āsa
nr̥pān
brāhmaṇāṃś
ca
sahasraśaḥ
visarjayāmāsa
nr̥pān
brāhmaṇāṃś
ca
sahasraśaḥ
/
՚
Verse: 24
Halfverse: a
visarjayitvā
sa
nr̥pān
bʰrātr̥bʰiḥ
parivāritaḥ
visarjayitvā
sa
nr̥pān
bʰrātr̥bʰiḥ
parivāritaḥ
/
Halfverse: c
viveśa
hāstinapuraṃ
sahitaḥ
karṇa
saubalaiḥ
viveśa
hāstina-puraṃ
sahitaḥ
karṇa
saubalaiḥ
/
՚E24
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.