TITUS
Mahabharata
Part No. 540
Previous part

Chapter: 243 
Adhyāya 243


Verse: 1  {Vaiśaṃpāyana uvāca}
Halfverse: a    
praviśantaṃ mahārāja   sūtās tuṣṭuvur acyutam
   
praviśantaṃ mahā-rāja   sūtās tuṣṭuvur acyutam /
Halfverse: c    
janāś cāpi maheṣvāsaṃ   tuṣṭuvū rājasattamam
   
janāś ca_api mahā_iṣvāsaṃ   tuṣṭuvū rāja-sattamam / ՚

Verse: 2 
Halfverse: a    
lājaiś candanacūrṇaiś cāpy   avakīrya janās tadā
   
lājaiś candana-cūrṇaiś ca_apy   avakīrya janās tadā /
Halfverse: c    
ūcur diṣṭyā nr̥pāvigʰnāt   samāpto 'yaṃ kratus tava
   
ūcur diṣṭyā nr̥pa_avigʰnāt   samāpto_ayaṃ kratus tava / ՚ՙ

Verse: 3 
Halfverse: a    
apare tv abruvaṃs tatra   vātikās taṃ mahīpatim {!}
   
apare tv abruvaṃs tatra   vātikās taṃ mahī-patim / {!}
Halfverse: c    
yudʰiṣṭʰirasya yajñena   na samo hy eṣa tu kratuḥ
   
yudʰiṣṭʰirasya yajñena   na samo hy eṣa tu kratuḥ /
Halfverse: e    
naiva tasya krator eṣa   kalām arhati ṣoḍaśīm
   
na_eva tasya krator eṣa   kalām arhati ṣoḍaśīm / ՚ՙ

Verse: 4 
Halfverse: a    
evaṃ tatrābruvan ke cid   vātikās taṃ nareśvaram
   
evaṃ tatra_abruvan kecid   vātikās taṃ nara_īśvaram / ՙ
Halfverse: c    
suhr̥das tv abruvaṃs tatra   ati sarvān ayaṃ kratuḥ
   
suhr̥das tv abruvaṃs tatra ati sarvān ayaṃ kratuḥ / ՚ՙ

Verse: 5 
Halfverse: a    
yayātir nahuṣaś cāpi   māndʰātā bʰaratas tatʰā
   
yayātir nahuṣaś ca_api   māndʰātā bʰaratas tatʰā / ՙ
Halfverse: c    
kratum enaṃ samāhr̥tya   pūtāḥ sarve divaṃ gatāḥ
   
kratum enaṃ samāhr̥tya   pūtāḥ sarve divaṃ gatāḥ / ՚

Verse: 6 
Halfverse: a    
etā vācaḥ śubʰāḥ śr̥ṇvan   suhr̥dāṃ bʰaratarṣabʰa
   
etā vācaḥ śubʰāḥ śr̥ṇvan   suhr̥dāṃ bʰarata-r̥ṣabʰa /
Halfverse: c    
praviveśa puraṃ hr̥ṣṭaḥ   svaveśma ca narādʰipaḥ
   
praviveśa puraṃ hr̥ṣṭaḥ   sva-veśma ca nara_adʰipaḥ / ՚

Verse: 7 
Halfverse: a    
abʰivādya tataḥ pādau   mātāpitror viśāṃ pate
   
abʰivādya tataḥ pādau   mātā-pitror viśāṃ pate /
Halfverse: c    
bʰīṣmadroṇapr̥pāṇāṃ ca   vidurasya ca dʰīmataḥ
   
bʰīṣma-droṇa-pr̥pāṇāṃ ca   vidurasya ca dʰīmataḥ / ՚

Verse: 8 
Halfverse: a    
abʰivāditaḥ kanīyobʰir   bʰrātr̥bʰir bʰrātr̥vatsalaḥ
   
abʰivāditaḥ kanīyobʰir   bʰrātr̥bʰir bʰrātr̥-vatsalaḥ / q
Halfverse: c    
niṣasādāsane mukʰye   bʰrātr̥bʰiḥ parivāritaḥ
   
niṣasāda_āsane mukʰye   bʰrātr̥bʰiḥ parivāritaḥ / ՚

Verse: 9 
Halfverse: a    
tam uttʰāya mahārāja   sūtaputro 'bravīd vacaḥ
   
tam uttʰāya mahā-rāja   sūta-putro_abravīd vacaḥ /
Halfverse: c    
diṣṭyā te bʰarataśreṣṭʰa   samāpto 'yaṃ mahākratuḥ
   
diṣṭyā te bʰarata-śreṣṭʰa   samāpto_ayaṃ mahā-kratuḥ / ՚ՙ

Verse: 10 
Halfverse: a    
hateṣu yudʰi pārtʰeṣu   rājasūye tatʰā tvayā
   
hateṣu yudʰi pārtʰeṣu   rājasūye tatʰā tvayā /
Halfverse: c    
āhr̥te 'haṃ naraśreṣṭʰa   tvāṃ sabʰājayitā punaḥ
   
āhr̥te_ahaṃ nara-śreṣṭʰa   tvāṃ sabʰājayitā punaḥ / ՚10ՙ

Verse: 11 
Halfverse: a    
tam abravīn mahārājo   dʰārtarāṣṭro mahāyaśaḥ
   
tam abravīn mahā-rājo   dʰārtarāṣṭro mahā-yaśaḥ /
Halfverse: c    
satyam etat tvayā vīra   pāṇḍaveṣu durātmasu
   
satyam etat tvayā vīra   pāṇḍaveṣu durātmasu / ՚

Verse: 12 
Halfverse: a    
nihateṣu naraśreṣṭʰa   prāpte cāpi mahākratau
   
nihateṣu nara-śreṣṭʰa   prāpte ca_api mahā-kratau / ՙ
Halfverse: c    
rājasūye punar vīra   tvaṃ māṃ saṃvardʰayiṣyasi
   
rājasūye punar vīra   tvaṃ māṃ saṃvardʰayiṣyasi / ՚

Verse: 13 
Halfverse: a    
evam uktvā mahāprājñaḥ   karṇam āśliṣya bʰārata
   
evam uktvā mahā-prājñaḥ   karṇam āśliṣya bʰārata /
Halfverse: c    
rājasūyaṃ kratuśreṣṭʰaṃ   cintayām āsa kauravaḥ
   
rājasūyaṃ kratu-śreṣṭʰaṃ   cintayāmāsa kauravaḥ / ՚

Verse: 14 
Halfverse: a    
so 'bravīt suhr̥daś cāpi   pārśvastʰān nr̥pasattamaḥ
   
so_abravīt suhr̥daś cāpi   pārśvastʰān nr̥pa-sattamaḥ /
Halfverse: c    
kadā tu taṃ kratuvaraṃ   rājasūyaṃ mahādʰanam
   
kadā tu taṃ kratu-varaṃ   rājasūyaṃ mahā-dʰanam /
Halfverse: e    
nihatya pāṇḍavān sarvān   āhariṣyāmi kauravāḥ
   
nihatya pāṇḍavān sarvān   āhariṣyāmi kauravāḥ / ՚

Verse: 15 
Halfverse: a    
tam abravīt tadā karṇaḥ   śr̥ṇu me rājakuñjara
   
tam abravīt tadā karṇaḥ   śr̥ṇu me rāja-kuñjara /
Halfverse: c    
pādau na dʰāvaye tāvad   yāvan na nihato 'rjunaḥ
   
pādau na dʰāvaye tāvad   yāvan na nihato_arjunaḥ / ՚

Verse: 16 
Halfverse: a    
atʰotkruṣṭaṃ maheṣvāsair   dʰārtarāṣṭrair mahāratʰaiḥ
   
atʰa_utkruṣṭaṃ mahā_iṣvāsair   dʰārtarāṣṭrair mahā-ratʰaiḥ / ՙ
Halfverse: c    
pratijñāte pʰalgunasya   vadʰe karṇena saṃyuge
   
pratijñāte pʰalgunasya   vadʰe karṇena saṃyuge /
Halfverse: e    
vijitāṃś cāpy amanyanta   pāṇḍavān dʰr̥tarāṣṭrajāḥ
   
vijitāṃś cāpy amanyanta   pāṇḍavān dʰr̥tarāṣṭrajāḥ / ՚

Verse: 17 
Halfverse: a    
duryodʰano 'pi rājendra   visr̥jya narapuṃgavān
   
duryodʰano_api rāja_indra   visr̥jya nara-puṃgavān /
Halfverse: c    
praviveśa gr̥haṃ śrīmān   yatʰā caitraratʰaṃ prabʰuḥ
   
praviveśa gr̥haṃ śrīmān   yatʰā caitraratʰaṃ prabʰuḥ /
Halfverse: e    
te 'pi sarve maheṣvāsā   jagmur veśmāni bʰārata
   
te_api sarve mahā_iṣvāsā   jagmur veśmāni bʰārata / ՚

Verse: 18 
Halfverse: a    
pāṇḍavāś ca maheṣvāsā   dūtavākyapracoditāḥ
   
pāṇḍavāś ca mahā_iṣvāsā   dūta-vākya-pracoditāḥ /
Halfverse: c    
cintayantas tam evātʰaṃ   nālabʰanta sukʰaṃ kva cit
   
cintayantas tam eva_atʰaṃ   na_alabʰanta sukʰaṃ kvacit / ՚

Verse: 19 
Halfverse: a    
bʰūyo ca cārai rājendra   pravr̥ttir upapāditā
   
bʰūyo ca cārai rāja_indra   pravr̥ttir upapāditā /
Halfverse: c    
pratijñā sūtaputrasya   vijayasya vadʰaṃ prati
   
pratijñā sūta-putrasya   vijayasya vadʰaṃ prati / ՚

Verse: 20 
Halfverse: a    
etac cʰrutvā dʰarmasutaḥ   samudvigno narādʰipa
   
etat śrutvā dʰarma-sutaḥ   samudvigno nara_adʰipa /
Halfverse: c    
abʰedyakavacaṃ matvā   karṇam adbʰutavikramam
   
abʰedya-kavacaṃ matvā   karṇam adbʰuta-vikramam /
Halfverse: e    
anusmaraṃś ca saṃkleśān   na śāntim upayāti saḥ
   
anusmaraṃś ca saṃkleśān   na śāntim upayāti saḥ / ՚20

Verse: 21 
Halfverse: a    
tasya cintāparītasya   buddʰijajñe mahātmanaḥ
   
tasya cintā-parītasya   buddʰi-jajñe mahātmanaḥ /
Halfverse: c    
bahu vyālamr̥gākīrṇaṃ   tyaktuṃ dvaitavanaṃ vanam
   
bahu vyāla-mr̥ga_ākīrṇaṃ   tyaktuṃ dvaitavanaṃ vanam / ՚

Verse: 22 
Halfverse: a    
dʰārtarāṣṭro 'pi nr̥patiḥ   praśaśāsa vasuṃdʰarām
   
dʰārtarāṣṭro_api nr̥patiḥ   praśaśāsa vasuṃdʰarām /
Halfverse: c    
bʰātr̥bʰiḥ sahito vīrair   bʰīṣmadroṇakr̥pais tatʰā
   
bʰātr̥bʰiḥ sahito vīrair   bʰīṣma-droṇa-kr̥pais tatʰā / ՚

Verse: 23 
Halfverse: a    
saṃgamya sūtaputreṇa   karṇenāhava śobʰinā {!}
   
saṃgamya sūta-putreṇa   karṇena_āhava śobʰinā / {!}
Halfverse: c    
duryodʰanaḥ priye nityaṃ   vartamāno mahīpatiḥ
   
duryodʰanaḥ priye nityaṃ   vartamāno mahī-patiḥ /
Halfverse: e    
pūjayām āsa viprendrān   kratubʰir bʰūridakṣiṇaiḥ
   
pūjayāmāsa vipra_indrān   kratubʰir bʰūri-dakṣiṇaiḥ / ՚

Verse: 24 
Halfverse: a    
bʰrātr̥̄ṇāṃ ca priyaṃ rājan   sa cakāra paraṃtapaḥ
   
bʰrātr̥̄ṇāṃ ca priyaṃ rājan   sa cakāra paraṃtapaḥ /
Halfverse: c    
niścitya manasā vīro   dattabʰukta pʰalaṃ dʰanam
   
niścitya manasā vīro   datta-bʰukta pʰalaṃ dʰanam / ՚E24



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.