TITUS
Mahabharata
Part No. 540
Chapter: 243
Adhyāya
243
Verse: 1
{Vaiśaṃpāyana
uvāca}
Halfverse: a
praviśantaṃ
mahārāja
sūtās
tuṣṭuvur
acyutam
praviśantaṃ
mahā-rāja
sūtās
tuṣṭuvur
acyutam
/
Halfverse: c
janāś
cāpi
maheṣvāsaṃ
tuṣṭuvū
rājasattamam
janāś
ca
_api
mahā
_iṣvāsaṃ
tuṣṭuvū
rāja-sattamam
/
՚
Verse: 2
Halfverse: a
lājaiś
candanacūrṇaiś
cāpy
avakīrya
janās
tadā
lājaiś
candana-cūrṇaiś
ca
_apy
avakīrya
janās
tadā
/
Halfverse: c
ūcur
diṣṭyā
nr̥pāvigʰnāt
samāpto
'yaṃ
kratus
tava
ūcur
diṣṭyā
nr̥pa
_avigʰnāt
samāpto
_ayaṃ
kratus
tava
/
՚ՙ
Verse: 3
Halfverse: a
apare
tv
abruvaṃs
tatra
vātikās
taṃ
mahīpatim
{!}
apare
tv
abruvaṃs
tatra
vātikās
taṃ
mahī-patim
/
{!}
Halfverse: c
yudʰiṣṭʰirasya
yajñena
na
samo
hy
eṣa
tu
kratuḥ
yudʰiṣṭʰirasya
yajñena
na
samo
hy
eṣa
tu
kratuḥ
/
Halfverse: e
naiva
tasya
krator
eṣa
kalām
arhati
ṣoḍaśīm
na
_eva
tasya
krator
eṣa
kalām
arhati
ṣoḍaśīm
/
՚ՙ
Verse: 4
Halfverse: a
evaṃ
tatrābruvan
ke
cid
vātikās
taṃ
nareśvaram
evaṃ
tatra
_abruvan
kecid
vātikās
taṃ
nara
_īśvaram
/
ՙ
Halfverse: c
suhr̥das
tv
abruvaṃs
tatra
ati
sarvān
ayaṃ
kratuḥ
suhr̥das
tv
abruvaṃs
tatra
ati
sarvān
ayaṃ
kratuḥ
/
՚ՙ
Verse: 5
Halfverse: a
yayātir
nahuṣaś
cāpi
māndʰātā
bʰaratas
tatʰā
yayātir
nahuṣaś
ca
_api
māndʰātā
bʰaratas
tatʰā
/
ՙ
Halfverse: c
kratum
enaṃ
samāhr̥tya
pūtāḥ
sarve
divaṃ
gatāḥ
kratum
enaṃ
samāhr̥tya
pūtāḥ
sarve
divaṃ
gatāḥ
/
՚
Verse: 6
Halfverse: a
etā
vācaḥ
śubʰāḥ
śr̥ṇvan
suhr̥dāṃ
bʰaratarṣabʰa
etā
vācaḥ
śubʰāḥ
śr̥ṇvan
suhr̥dāṃ
bʰarata-r̥ṣabʰa
/
Halfverse: c
praviveśa
puraṃ
hr̥ṣṭaḥ
svaveśma
ca
narādʰipaḥ
praviveśa
puraṃ
hr̥ṣṭaḥ
sva-veśma
ca
nara
_adʰipaḥ
/
՚
Verse: 7
Halfverse: a
abʰivādya
tataḥ
pādau
mātāpitror
viśāṃ
pate
abʰivādya
tataḥ
pādau
mātā-pitror
viśāṃ
pate
/
Halfverse: c
bʰīṣmadroṇapr̥pāṇāṃ
ca
vidurasya
ca
dʰīmataḥ
bʰīṣma-droṇa-pr̥pāṇāṃ
ca
vidurasya
ca
dʰīmataḥ
/
՚
Verse: 8
Halfverse: a
abʰivāditaḥ
kanīyobʰir
bʰrātr̥bʰir
bʰrātr̥vatsalaḥ
abʰivāditaḥ
kanīyobʰir
bʰrātr̥bʰir
bʰrātr̥-vatsalaḥ
/
q
Halfverse: c
niṣasādāsane
mukʰye
bʰrātr̥bʰiḥ
parivāritaḥ
niṣasāda
_āsane
mukʰye
bʰrātr̥bʰiḥ
parivāritaḥ
/
՚
Verse: 9
Halfverse: a
tam
uttʰāya
mahārāja
sūtaputro
'bravīd
vacaḥ
tam
uttʰāya
mahā-rāja
sūta-putro
_abravīd
vacaḥ
/
Halfverse: c
diṣṭyā
te
bʰarataśreṣṭʰa
samāpto
'yaṃ
mahākratuḥ
diṣṭyā
te
bʰarata-śreṣṭʰa
samāpto
_ayaṃ
mahā-kratuḥ
/
՚ՙ
Verse: 10
Halfverse: a
hateṣu
yudʰi
pārtʰeṣu
rājasūye
tatʰā
tvayā
hateṣu
yudʰi
pārtʰeṣu
rājasūye
tatʰā
tvayā
/
Halfverse: c
āhr̥te
'haṃ
naraśreṣṭʰa
tvāṃ
sabʰājayitā
punaḥ
āhr̥te
_ahaṃ
nara-śreṣṭʰa
tvāṃ
sabʰājayitā
punaḥ
/
՚10ՙ
Verse: 11
Halfverse: a
tam
abravīn
mahārājo
dʰārtarāṣṭro
mahāyaśaḥ
tam
abravīn
mahā-rājo
dʰārtarāṣṭro
mahā-yaśaḥ
/
Halfverse: c
satyam
etat
tvayā
vīra
pāṇḍaveṣu
durātmasu
satyam
etat
tvayā
vīra
pāṇḍaveṣu
durātmasu
/
՚
Verse: 12
Halfverse: a
nihateṣu
naraśreṣṭʰa
prāpte
cāpi
mahākratau
nihateṣu
nara-śreṣṭʰa
prāpte
ca
_api
mahā-kratau
/
ՙ
Halfverse: c
rājasūye
punar
vīra
tvaṃ
māṃ
saṃvardʰayiṣyasi
rājasūye
punar
vīra
tvaṃ
māṃ
saṃvardʰayiṣyasi
/
՚
Verse: 13
Halfverse: a
evam
uktvā
mahāprājñaḥ
karṇam
āśliṣya
bʰārata
evam
uktvā
mahā-prājñaḥ
karṇam
āśliṣya
bʰārata
/
Halfverse: c
rājasūyaṃ
kratuśreṣṭʰaṃ
cintayām
āsa
kauravaḥ
rājasūyaṃ
kratu-śreṣṭʰaṃ
cintayāmāsa
kauravaḥ
/
՚
Verse: 14
Halfverse: a
so
'bravīt
suhr̥daś
cāpi
pārśvastʰān
nr̥pasattamaḥ
so
_abravīt
suhr̥daś
cāpi
pārśvastʰān
nr̥pa-sattamaḥ
/
Halfverse: c
kadā
tu
taṃ
kratuvaraṃ
rājasūyaṃ
mahādʰanam
kadā
tu
taṃ
kratu-varaṃ
rājasūyaṃ
mahā-dʰanam
/
Halfverse: e
nihatya
pāṇḍavān
sarvān
āhariṣyāmi
kauravāḥ
nihatya
pāṇḍavān
sarvān
āhariṣyāmi
kauravāḥ
/
՚
Verse: 15
Halfverse: a
tam
abravīt
tadā
karṇaḥ
śr̥ṇu
me
rājakuñjara
tam
abravīt
tadā
karṇaḥ
śr̥ṇu
me
rāja-kuñjara
/
Halfverse: c
pādau
na
dʰāvaye
tāvad
yāvan
na
nihato
'rjunaḥ
pādau
na
dʰāvaye
tāvad
yāvan
na
nihato
_arjunaḥ
/
՚
Verse: 16
Halfverse: a
atʰotkruṣṭaṃ
maheṣvāsair
dʰārtarāṣṭrair
mahāratʰaiḥ
atʰa
_utkruṣṭaṃ
mahā
_iṣvāsair
dʰārtarāṣṭrair
mahā-ratʰaiḥ
/
ՙ
Halfverse: c
pratijñāte
pʰalgunasya
vadʰe
karṇena
saṃyuge
pratijñāte
pʰalgunasya
vadʰe
karṇena
saṃyuge
/
Halfverse: e
vijitāṃś
cāpy
amanyanta
pāṇḍavān
dʰr̥tarāṣṭrajāḥ
vijitāṃś
cāpy
amanyanta
pāṇḍavān
dʰr̥tarāṣṭrajāḥ
/
՚
Verse: 17
Halfverse: a
duryodʰano
'pi
rājendra
visr̥jya
narapuṃgavān
duryodʰano
_api
rāja
_indra
visr̥jya
nara-puṃgavān
/
Halfverse: c
praviveśa
gr̥haṃ
śrīmān
yatʰā
caitraratʰaṃ
prabʰuḥ
praviveśa
gr̥haṃ
śrīmān
yatʰā
caitraratʰaṃ
prabʰuḥ
/
Halfverse: e
te
'pi
sarve
maheṣvāsā
jagmur
veśmāni
bʰārata
te
_api
sarve
mahā
_iṣvāsā
jagmur
veśmāni
bʰārata
/
՚
Verse: 18
Halfverse: a
pāṇḍavāś
ca
maheṣvāsā
dūtavākyapracoditāḥ
pāṇḍavāś
ca
mahā
_iṣvāsā
dūta-vākya-pracoditāḥ
/
Halfverse: c
cintayantas
tam
evātʰaṃ
nālabʰanta
sukʰaṃ
kva
cit
cintayantas
tam
eva
_atʰaṃ
na
_alabʰanta
sukʰaṃ
kvacit
/
՚
Verse: 19
Halfverse: a
bʰūyo
ca
cārai
rājendra
pravr̥ttir
upapāditā
bʰūyo
ca
cārai
rāja
_indra
pravr̥ttir
upapāditā
/
Halfverse: c
pratijñā
sūtaputrasya
vijayasya
vadʰaṃ
prati
pratijñā
sūta-putrasya
vijayasya
vadʰaṃ
prati
/
՚
Verse: 20
Halfverse: a
etac
cʰrutvā
dʰarmasutaḥ
samudvigno
narādʰipa
etat
śrutvā
dʰarma-sutaḥ
samudvigno
nara
_adʰipa
/
Halfverse: c
abʰedyakavacaṃ
matvā
karṇam
adbʰutavikramam
abʰedya-kavacaṃ
matvā
karṇam
adbʰuta-vikramam
/
Halfverse: e
anusmaraṃś
ca
saṃkleśān
na
śāntim
upayāti
saḥ
anusmaraṃś
ca
saṃkleśān
na
śāntim
upayāti
saḥ
/
՚20
Verse: 21
Halfverse: a
tasya
cintāparītasya
buddʰijajñe
mahātmanaḥ
tasya
cintā-parītasya
buddʰi-jajñe
mahātmanaḥ
/
Halfverse: c
bahu
vyālamr̥gākīrṇaṃ
tyaktuṃ
dvaitavanaṃ
vanam
bahu
vyāla-mr̥ga
_ākīrṇaṃ
tyaktuṃ
dvaitavanaṃ
vanam
/
՚
Verse: 22
Halfverse: a
dʰārtarāṣṭro
'pi
nr̥patiḥ
praśaśāsa
vasuṃdʰarām
dʰārtarāṣṭro
_api
nr̥patiḥ
praśaśāsa
vasuṃdʰarām
/
Halfverse: c
bʰātr̥bʰiḥ
sahito
vīrair
bʰīṣmadroṇakr̥pais
tatʰā
bʰātr̥bʰiḥ
sahito
vīrair
bʰīṣma-droṇa-kr̥pais
tatʰā
/
՚
Verse: 23
Halfverse: a
saṃgamya
sūtaputreṇa
karṇenāhava
śobʰinā
{!}
saṃgamya
sūta-putreṇa
karṇena
_āhava
śobʰinā
/
{!}
Halfverse: c
duryodʰanaḥ
priye
nityaṃ
vartamāno
mahīpatiḥ
duryodʰanaḥ
priye
nityaṃ
vartamāno
mahī-patiḥ
/
Halfverse: e
pūjayām
āsa
viprendrān
kratubʰir
bʰūridakṣiṇaiḥ
pūjayāmāsa
vipra
_indrān
kratubʰir
bʰūri-dakṣiṇaiḥ
/
՚
Verse: 24
Halfverse: a
bʰrātr̥̄ṇāṃ
ca
priyaṃ
rājan
sa
cakāra
paraṃtapaḥ
bʰrātr̥̄ṇāṃ
ca
priyaṃ
rājan
sa
cakāra
paraṃtapaḥ
/
Halfverse: c
niścitya
manasā
vīro
dattabʰukta
pʰalaṃ
dʰanam
niścitya
manasā
vīro
datta-bʰukta
pʰalaṃ
dʰanam
/
՚E24
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.