TITUS
Mahabharata
Part No. 541
Chapter: 244
Adhyāya
244
Verse: 1
{Janamejaya
uvāca}
Halfverse: a
duryodʰanaṃ
mocayitvā
pāṇḍuputrā
mahābalāḥ
duryodʰanaṃ
mocayitvā
pāṇḍu-putrā
mahā-balāḥ
/
Halfverse: c
kim
akārṣur
vane
tasmiṃs
tan
mamākʰyātum
arhasi
kim
akārṣur
vane
tasmiṃs
tan
mama
_ākʰyātum
arhasi
/
՚
Verse: 2
{Vaiśaṃpāyana
uvāca}
Halfverse: a
tataḥ
śayānaṃ
kaunteyaṃ
rātrau
dvaitavane
mr̥gāḥ
tataḥ
śayānaṃ
kaunteyaṃ
rātrau
dvaitavane
mr̥gāḥ
/
ՙ
Halfverse: c
svapnānte
darśayām
āsur
bāṣpakaṇṭʰā
yudʰiṣṭʰiram
svapna
_ante
darśayāmāsur
bāṣpa-kaṇṭʰā
yudʰiṣṭʰiram
/
՚
Verse: 3
Halfverse: a
tān
abravīt
sa
rājendro
vepamānān
kr̥tāñjalīn
tān
abravīt
sa
rāja
_indro
vepamānān
kr̥ta
_añjalīn
/
Halfverse: c
brūta
yad
vaktukāmāḥ
stʰa
ke
bʰavantaḥ
kim
iṣyate
brūta
yad
vaktu-kāmāḥ
stʰa
ke
bʰavantaḥ
kim
iṣyate
/
՚
Verse: 4
Halfverse: a
evam
uktāḥ
pāṇḍavena
kaunteyena
yaśasvinā
evam
uktāḥ
pāṇḍavena
kaunteyena
yaśasvinā
/
Halfverse: c
pratyabruvan
mr̥gās
tatra
hataśeṣā
yudʰiṣṭʰiram
pratyabruvan
mr̥gās
tatra
hata-śeṣā
yudʰiṣṭʰiram
/
՚
Verse: 5
Halfverse: a
vayaṃ
mr̥gā
dvaitavane
hataśiṣṭāḥ
sma
bʰārata
vayaṃ
mr̥gā
dvaitavane
hata-śiṣṭāḥ
sma
bʰārata
/
Halfverse: c
notsīdema
mahārāja
kriyatāṃ
vāsaparyayaḥ
na
_utsīdema
mahā-rāja
kriyatāṃ
vāsa-paryayaḥ
/
՚
Verse: 6
Halfverse: a
bʰavanto
bʰrātaraḥ
śūrāḥ
sarva
evāstra
kovidāḥ
bʰavanto
bʰrātaraḥ
śūrāḥ
sarva\
eva
_astra
kovidāḥ
/
ՙ
Halfverse: c
kulāny
alpāvaśiṣṭāni
kr̥tavanto
vanaukasām
kulāny
alpa
_avaśiṣṭāni
kr̥tavanto
vana
_okasām
/
՚
Verse: 7
Halfverse: a
bījabʰūtā
vayaṃ
ke
cid
avaśiṣṭā
mahāmate
bīja-bʰūtā
vayaṃ
kecid
avaśiṣṭā
mahā-mate
/
Halfverse: c
vivardʰemahi
rājendra
prasādāt
te
yudʰiṣṭʰira
vivardʰemahi
rāja
_indra
prasādāt
te
yudʰiṣṭʰira
/
՚
Verse: 8
Halfverse: a
tān
vepamānān
vitrastān
bījamātrāvaśeṣitān
tān
vepamānān
vitrastān
bīja-mātra
_avaśeṣitān
/
Halfverse: c
mr̥gān
dr̥ṣṭvā
suduḥkʰārto
dʰarmarājo
yudʰiṣṭʰiraḥ
mr̥gān
dr̥ṣṭvā
suduḥkʰa
_ārto
dʰarma-rājo
yudʰiṣṭʰiraḥ
/
՚
Verse: 9
Halfverse: a
tāṃs
tatʰety
abravīd
rājā
sarvabʰūtahite
rataḥ
tāṃs
tatʰā
_ity
abravīd
rājā
sarva-bʰūta-hite
rataḥ
/
Halfverse: c
tatʰyaṃ
bʰavanto
bruvate
kariṣyāmi
ca
tat
tatʰā
tatʰyaṃ
bʰavanto
bruvate
kariṣyāmi
ca
tat
tatʰā
/
՚
Verse: 10
Halfverse: a
ity
evaṃ
pratibuddʰaḥ
sa
rātryante
rājasattamaḥ
ity
evaṃ
pratibuddʰaḥ
sa
rātry-ante
rāja-sattamaḥ
/
Halfverse: c
abravīt
sahitān
bʰrātr̥̄n
dayāpanno
mr̥gān
prati
abravīt
sahitān
bʰrātr̥̄n
dayā
_āpanno
mr̥gān
prati
/
՚10
Verse: 11
Halfverse: a
ukto
rātrau
mr̥gair
asmi
svapnānte
hataśeṣitaiḥ
ukto
rātrau
mr̥gair
asmi
svapna
_ante
hata-śeṣitaiḥ
/
ՙ
Halfverse: c
tanu
bʰūtāḥ
sma
bʰadraṃ
te
dayā
naḥ
kriyatām
iti
tanu
bʰūtāḥ
sma
bʰadraṃ
te
dayā
naḥ
kriyatām
iti
/
՚
Verse: 12
Halfverse: a
te
satyam
āhuḥ
kartavyā
dayāsmābʰir
vanaukasām
te
satyam
āhuḥ
kartavyā
dayā
_asmābʰir
vana
_okasām
/
Halfverse: c
sāṣṭa
māsaṃ
hi
no
varṣaṃ
yad
enān
upayuñjmahe
sa
_aṣṭa
māsaṃ
hi
no
varṣaṃ
yad
enān
upayuñjmahe
/
՚
Verse: 13
Halfverse: a
punar
bahumr̥gaṃ
ramyaṃ
kāmyakaṃ
kānanottamam
punar
bahu-mr̥gaṃ
ramyaṃ
kāmyakaṃ
kānana
_uttamam
/
Halfverse: c
maru
bʰūmeḥ
śiro
kʰyātaṃ
tr̥ṇabindu
saro
prati
maru
bʰūmeḥ
śiro
kʰyātaṃ
tr̥ṇa-bindu
saro
prati
/
ՙ
Halfverse: e
tatremā
vasatīḥ
śiṣṭā
viharanto
ramemahi
tatra
_imā
vasatīḥ
śiṣṭā
viharanto
ramemahi
/
՚
Verse: 14
Halfverse: a
tatas
te
pāṇḍavāḥ
śīgʰraṃ
prayayur
dʰarmakovidāḥ
tatas
te
pāṇḍavāḥ
śīgʰraṃ
prayayur
dʰarma-kovidāḥ
/
Halfverse: c
brāhmaṇaiḥ
sahitā
rājan
ye
ca
tatra
sahoṣitāḥ
brāhmaṇaiḥ
sahitā
rājan
ye
ca
tatra
saha
_uṣitāḥ
/
Halfverse: e
indrasenādibʰiś
caiva
preṣyair
anugatās
tadā
{!}
indrasena
_ādibʰiś
caiva
preṣyair
anugatās
tadā
/
՚
{!}
Verse: 15
Halfverse: a
te
yātvānusr̥tair
mārgaiḥ
svannaiḥ
śuci
jalānvitaiḥ
te
yātvā
_anusr̥tair
mārgaiḥ
svannaiḥ
śuci
jala
_anvitaiḥ
/
Halfverse: c
dadr̥śuḥ
kāmyakaṃ
puṇyam
āśramaṃ
tāpasāyutam
dadr̥śuḥ
kāmyakaṃ
puṇyam
āśramaṃ
tāpasa
_āyutam
/
՚
Verse: 16
Halfverse: a
viviśus
te
sma
kauravyā
vr̥tā
viprarṣabʰair
tadā
viviśus
te
sma
kauravyā
vr̥tā
viprarṣabʰair
tadā
/
Halfverse: c
tad
vanaṃ
bʰarataśreṣṭʰāḥ
svargaṃ
sukr̥tino
yatʰā
tad
vanaṃ
bʰarata-śreṣṭʰāḥ
svargaṃ
sukr̥tino
yatʰā
/
՚E16
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.