TITUS
Mahabharata
Part No. 541
Previous part

Chapter: 244 
Adhyāya 244


Verse: 1  {Janamejaya uvāca}
Halfverse: a    
duryodʰanaṃ mocayitvā   pāṇḍuputrā mahābalāḥ
   
duryodʰanaṃ mocayitvā   pāṇḍu-putrā mahā-balāḥ /
Halfverse: c    
kim akārṣur vane tasmiṃs   tan mamākʰyātum arhasi
   
kim akārṣur vane tasmiṃs   tan mama_ākʰyātum arhasi / ՚

Verse: 2 
{Vaiśaṃpāyana uvāca}
Halfverse: a    
tataḥ śayānaṃ kaunteyaṃ   rātrau dvaitavane mr̥gāḥ
   
tataḥ śayānaṃ kaunteyaṃ   rātrau dvaitavane mr̥gāḥ / ՙ
Halfverse: c    
svapnānte darśayām āsur   bāṣpakaṇṭʰā yudʰiṣṭʰiram
   
svapna_ante darśayāmāsur   bāṣpa-kaṇṭʰā yudʰiṣṭʰiram / ՚

Verse: 3 
Halfverse: a    
tān abravīt sa rājendro   vepamānān kr̥tāñjalīn
   
tān abravīt sa rāja_indro   vepamānān kr̥ta_añjalīn /
Halfverse: c    
brūta yad vaktukāmāḥ stʰa   ke bʰavantaḥ kim iṣyate
   
brūta yad vaktu-kāmāḥ stʰa   ke bʰavantaḥ kim iṣyate / ՚

Verse: 4 
Halfverse: a    
evam uktāḥ pāṇḍavena   kaunteyena yaśasvinā
   
evam uktāḥ pāṇḍavena   kaunteyena yaśasvinā /
Halfverse: c    
pratyabruvan mr̥gās tatra   hataśeṣā yudʰiṣṭʰiram
   
pratyabruvan mr̥gās tatra   hata-śeṣā yudʰiṣṭʰiram / ՚

Verse: 5 
Halfverse: a    
vayaṃ mr̥gā dvaitavane   hataśiṣṭāḥ sma bʰārata
   
vayaṃ mr̥gā dvaitavane   hata-śiṣṭāḥ sma bʰārata /
Halfverse: c    
notsīdema mahārāja   kriyatāṃ vāsaparyayaḥ
   
na_utsīdema mahā-rāja   kriyatāṃ vāsa-paryayaḥ / ՚

Verse: 6 
Halfverse: a    
bʰavanto bʰrātaraḥ śūrāḥ   sarva evāstra kovidāḥ
   
bʰavanto bʰrātaraḥ śūrāḥ   sarva\ eva_astra kovidāḥ / ՙ
Halfverse: c    
kulāny alpāvaśiṣṭāni   kr̥tavanto vanaukasām
   
kulāny alpa_avaśiṣṭāni   kr̥tavanto vana_okasām / ՚

Verse: 7 
Halfverse: a    
bījabʰūtā vayaṃ ke cid   avaśiṣṭā mahāmate
   
bīja-bʰūtā vayaṃ kecid   avaśiṣṭā mahā-mate /
Halfverse: c    
vivardʰemahi rājendra   prasādāt te yudʰiṣṭʰira
   
vivardʰemahi rāja_indra   prasādāt te yudʰiṣṭʰira / ՚

Verse: 8 
Halfverse: a    
tān vepamānān vitrastān   bījamātrāvaśeṣitān
   
tān vepamānān vitrastān   bīja-mātra_avaśeṣitān /
Halfverse: c    
mr̥gān dr̥ṣṭvā suduḥkʰārto   dʰarmarājo yudʰiṣṭʰiraḥ
   
mr̥gān dr̥ṣṭvā suduḥkʰa_ārto   dʰarma-rājo yudʰiṣṭʰiraḥ / ՚

Verse: 9 
Halfverse: a    
tāṃs tatʰety abravīd rājā   sarvabʰūtahite rataḥ
   
tāṃs tatʰā_ity abravīd rājā   sarva-bʰūta-hite rataḥ /
Halfverse: c    
tatʰyaṃ bʰavanto bruvate   kariṣyāmi ca tat tatʰā
   
tatʰyaṃ bʰavanto bruvate   kariṣyāmi ca tat tatʰā / ՚

Verse: 10 
Halfverse: a    
ity evaṃ pratibuddʰaḥ sa   rātryante rājasattamaḥ
   
ity evaṃ pratibuddʰaḥ sa   rātry-ante rāja-sattamaḥ /
Halfverse: c    
abravīt sahitān bʰrātr̥̄n   dayāpanno mr̥gān prati
   
abravīt sahitān bʰrātr̥̄n   dayā_āpanno mr̥gān prati / ՚10

Verse: 11 
Halfverse: a    
ukto rātrau mr̥gair asmi   svapnānte hataśeṣitaiḥ
   
ukto rātrau mr̥gair asmi   svapna_ante hata-śeṣitaiḥ / ՙ
Halfverse: c    
tanu bʰūtāḥ sma bʰadraṃ te   dayā naḥ kriyatām iti
   
tanu bʰūtāḥ sma bʰadraṃ te   dayā naḥ kriyatām iti / ՚

Verse: 12 
Halfverse: a    
te satyam āhuḥ kartavyā   dayāsmābʰir vanaukasām
   
te satyam āhuḥ kartavyā   dayā_asmābʰir vana_okasām /
Halfverse: c    
sāṣṭa māsaṃ hi no varṣaṃ   yad enān upayuñjmahe
   
sa_aṣṭa māsaṃ hi no varṣaṃ   yad enān upayuñjmahe / ՚

Verse: 13 
Halfverse: a    
punar bahumr̥gaṃ ramyaṃ   kāmyakaṃ kānanottamam
   
punar bahu-mr̥gaṃ ramyaṃ   kāmyakaṃ kānana_uttamam /
Halfverse: c    
maru bʰūmeḥ śiro kʰyātaṃ   tr̥ṇabindu saro prati
   
maru bʰūmeḥ śiro kʰyātaṃ   tr̥ṇa-bindu saro prati / ՙ
Halfverse: e    
tatremā vasatīḥ śiṣṭā   viharanto ramemahi
   
tatra_imā vasatīḥ śiṣṭā   viharanto ramemahi / ՚

Verse: 14 
Halfverse: a    
tatas te pāṇḍavāḥ śīgʰraṃ   prayayur dʰarmakovidāḥ
   
tatas te pāṇḍavāḥ śīgʰraṃ   prayayur dʰarma-kovidāḥ /
Halfverse: c    
brāhmaṇaiḥ sahitā rājan   ye ca tatra sahoṣitāḥ
   
brāhmaṇaiḥ sahitā rājan   ye ca tatra saha_uṣitāḥ /
Halfverse: e    
indrasenādibʰiś caiva   preṣyair anugatās tadā {!}
   
indrasena_ādibʰiś caiva   preṣyair anugatās tadā / ՚ {!}

Verse: 15 
Halfverse: a    
te yātvānusr̥tair mārgaiḥ   svannaiḥ śuci jalānvitaiḥ
   
te yātvā_anusr̥tair mārgaiḥ   svannaiḥ śuci jala_anvitaiḥ /
Halfverse: c    
dadr̥śuḥ kāmyakaṃ puṇyam   āśramaṃ tāpasāyutam
   
dadr̥śuḥ kāmyakaṃ puṇyam   āśramaṃ tāpasa_āyutam / ՚

Verse: 16 
Halfverse: a    
viviśus te sma kauravyā   vr̥tā viprarṣabʰair tadā
   
viviśus te sma kauravyā   vr̥tā viprarṣabʰair tadā /
Halfverse: c    
tad vanaṃ bʰarataśreṣṭʰāḥ   svargaṃ sukr̥tino yatʰā
   
tad vanaṃ bʰarata-śreṣṭʰāḥ   svargaṃ sukr̥tino yatʰā / ՚E16



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.