TITUS
Mahabharata
Part No. 542
Chapter: 245
Adhyāya
245
Verse: 1
{Vaiśaṃpāyana
uvāca}
Halfverse: a
vane
nivasatāṃ
teṣāṃ
pāṇḍavānāṃ
mahātmanām
vane
nivasatāṃ
teṣāṃ
pāṇḍavānāṃ
mahātmanām
/
Halfverse: c
varṣāṇy
ekādaśātīyuḥ
kr̥ccʰreṇa
bʰaratarṣabʰa
varṣāṇy
ekādaśa
_atīyuḥ
kr̥ccʰreṇa
bʰarata-r̥ṣabʰa
/
՚
Verse: 2
Halfverse: a
pʰalamūlāśanās
te
hi
sukʰārhā
duḥkʰam
uttamam
pʰala-mūla
_aśanās
te
hi
sukʰa
_arhā
duḥkʰam
uttamam
/
Halfverse: c
prāptakālam
anudʰyāntaḥ
sehur
uttamapūruṣāḥ
prāpta-kālam
anudʰyāntaḥ
sehur
uttama-pūruṣāḥ
/
՚
Verse: 3
Halfverse: a
yudʰiṣṭʰiras
tu
rājarṣir
ātmakarmāparādʰajam
yudʰiṣṭʰiras
tu
rājarṣir
ātma-karma
_aparādʰajam
/
Halfverse: c
cintayan
sa
mahābāhur
bʰrātr̥̄ṇāṃ
duḥkʰam
uttamam
cintayan
sa
mahā-bāhur
bʰrātr̥̄ṇāṃ
duḥkʰam
uttamam
/
՚
Verse: 4
Halfverse: a
na
suṣvāpa
sukʰaṃ
rājā
hr̥di
śalyair
ivārpitaiḥ
na
suṣvāpa
sukʰaṃ
rājā
hr̥di
śalyair
iva
_arpitaiḥ
/
Halfverse: c
daurātmyam
anupaśyaṃs
tat
kāle
dyūtodbʰavasya
hi
daurātmyam
anupaśyaṃs
tat
kāle
dyūta
_udbʰavasya
hi
/
՚
Verse: 5
Halfverse: a
saṃsmaran
paruṣā
vācaḥ
sūtaputrasya
pāṇḍavaḥ
saṃsmaran
paruṣā
vācaḥ
sūta-putrasya
pāṇḍavaḥ
/
Halfverse: c
niḥśvāsaparamo
dīno
bibʰrat
kopaviṣaṃ
mahat
niḥśvāsa-paramo
dīno
bibʰrat
kopa-viṣaṃ
mahat
/
՚
Verse: 6
Halfverse: a
arjuno
yamajau
cobʰau
draupadī
ca
yaśasvinī
arjuno
yamajau
ca
_ubʰau
draupadī
ca
yaśasvinī
/
Halfverse: c
sa
ca
bʰīmo
mahātejāḥ
sarveṣām
uttamo
balī
sa
ca
bʰīmo
mahā-tejāḥ
sarveṣām
uttamo
balī
/
ՙ
Halfverse: e
yudʰiṣṭʰiram
udīkṣantaḥ
sehur
duḥkʰam
anuttamam
yudʰiṣṭʰiram
udīkṣantaḥ
sehur
duḥkʰam
anuttamam
/
՚
Verse: 7
Halfverse: a
avaśiṣṭam
alpakālaṃ
manvānāḥ
puruṣarṣabʰāḥ
avaśiṣṭam
alpa-kālaṃ
manvānāḥ
puruṣa-r̥ṣabʰāḥ
/
Halfverse: c
vapur
anyad
ivākārṣur
utsāhāmarśa
ceṣṭitaiḥ
vapur
anyad
iva
_akārṣur
utsāha
_amarśa
ceṣṭitaiḥ
/
՚
Verse: 8
Halfverse: a
kasya
cit
tv
atʰa
kālasya
vyāsaḥ
satyavatī
sutaḥ
kasyacit
tv
atʰa
kālasya
vyāsaḥ
satyavatī
sutaḥ
/
Halfverse: c
ājagāma
mahāyogī
pāṇḍavān
avalokakaḥ
ājagāma
mahā-yogī
pāṇḍavān
avalokakaḥ
/
՚
Verse: 9
Halfverse: a
tam
āgatam
abʰiprekṣya
kuntīputro
yudʰiṣṭʰiraḥ
tam
āgatam
abʰiprekṣya
kuntī-putro
yudʰiṣṭʰiraḥ
/
Halfverse: c
pratyudgamya
mahātmānaṃ
pratyagr̥hṇād
yatʰāvidʰi
pratyudgamya
mahātmānaṃ
pratyagr̥hṇād
yatʰā-vidʰi
/
՚
Verse: 10
Halfverse: a
tam
āsīnam
upāsīnaḥ
śuśrūṣur
niyatendriyaḥ
tam
āsīnam
upāsīnaḥ
śuśrūṣur
niyata
_indriyaḥ
/
Halfverse: c
toṣayan
praṇipātena
vyāsaṃ
pāṇḍavanandanaḥ
toṣayan
praṇipātena
vyāsaṃ
pāṇḍava-nandanaḥ
/
՚10
Verse: 11
Halfverse: a
tān
avekṣya
kr̥śān
pautrān
vane
vanyena
jīvataḥ
tān
avekṣya
kr̥śān
pautrān
vane
vanyena
jīvataḥ
/
Halfverse: c
maharṣir
anukampārtʰam
abravīd
bāṣpagadgadam
maharṣir
anukampā
_artʰam
abravīd
bāṣpa-gadgadam
/
՚
Verse: 12
Halfverse: a
yudʰiṣṭʰira
mahābāho
śr̥ṇu
dʰarmabʰr̥tāṃ
vara
yudʰiṣṭʰira
mahā-bāho
śr̥ṇu
dʰarma-bʰr̥tāṃ
vara
/
ՙ
Halfverse: c
nātapta
tapasaḥ
putra
prāpnuvanti
mahat
sukʰam
na
_atapta
tapasaḥ
putra
prāpnuvanti
mahat
sukʰam
/
՚
Verse: 13
Halfverse: a
sukʰaduḥkʰe
hi
puruṣaḥ
paryāyeṇopasevate
sukʰa-duḥkʰe
hi
puruṣaḥ
paryāyeṇa
_upasevate
/
ՙ
Halfverse: c
nātyantam
asukʰaṃ
kaś
cit
prāpnoti
puruṣarṣabʰa
na
_atyantam
asukʰaṃ
kaścit
prāpnoti
puruṣa-rṣabʰa
/
՚
Verse: 14
Halfverse: a
prajñāvāṃs
tv
eva
puruṣaḥ
saṃyuktaḥ
parayā
dʰiyā
prajñāvāṃs
tv
eva
puruṣaḥ
saṃyuktaḥ
parayā
dʰiyā
/
Halfverse: c
udayāstamayajño
hi
na
śocati
na
hr̥ṣyati
udaya
_astamaya-jño
hi
na
śocati
na
hr̥ṣyati
/
՚ՙ
Verse: 15
Halfverse: a
sukʰam
āpatitaṃ
seved
duḥkʰam
āpatitaṃ
sahet
sukʰam
āpatitaṃ
seved
duḥkʰam
āpatitaṃ
sahet
/
Halfverse: c
kālaprāptam
upāsīta
sasyānām
iva
karṣakaḥ
kāla-prāptam
upāsīta
sasyānām
iva
karṣakaḥ
/
՚
Verse: 16
Halfverse: a
tapaso
hi
paraṃ
nāsti
tapasā
vindate
mahat
tapaso
hi
paraṃ
na
_asti
tapasā
vindate
mahat
/
Halfverse: c
nāsādʰyaṃ
tapasaḥ
kiṃ
cid
iti
budʰyasva
bʰārata
na
_asādʰyaṃ
tapasaḥ
kiṃcid
iti
budʰyasva
bʰārata
/
՚
Verse: 17
Halfverse: a
satyam
ārjavam
akrodʰaḥ
saṃvibʰāgo
damaḥ
śamaḥ
satyam
ārjavam
akrodʰaḥ
saṃvibʰāgo
damaḥ
śamaḥ
/
Halfverse: c
anasūyā
vihiṃsā
ca
śaucam
indriyasaṃyamaḥ
anasūyā
vihiṃsā
ca
śaucam
indriya-saṃyamaḥ
/
Halfverse: e
sādʰanāni
mahārāja
narāṇāṃ
puṇyakarmaṇām
sādʰanāni
mahā-rāja
narāṇāṃ
puṇya-karmaṇām
/
՚
Verse: 18
Halfverse: a
adʰarmarucayo
mūḍʰās
tiryaggatiparāyaṇāḥ
adʰarma-rucayo
mūḍʰās
tiryag-gati-parāyaṇāḥ
/
Halfverse: c
kr̥ccʰrāṃ
yonim
anuprāpya
na
sukʰaṃ
vindate
janāḥ
kr̥ccʰrāṃ
yonim
anuprāpya
na
sukʰaṃ
vindate
janāḥ
/
՚
Verse: 19
Halfverse: a
iha
yat
kriyate
karma
tatparatropabʰujyate
iha
yat
kriyate
karma
tat-paratra
_upabʰujyate
/
Halfverse: c
tasmāc
cʰarīraṃ
yuñjīta
tapasā
niyamena
ca
tasmāt
śarīraṃ
yuñjīta
tapasā
niyamena
ca
/
՚
Verse: 20
Halfverse: a
yatʰāśakti
prayaccʰec
ca
saṃpūjyābʰipraṇamya
ca
yatʰā-śakti
prayaccʰec
ca
saṃpūjya
_abʰipraṇamya
ca
/
Halfverse: c
kāle
pātre
ca
hr̥ṣṭātmā
rājan
vigatamatsaraḥ
kāle
pātre
ca
hr̥ṣṭa
_ātmā
rājan
vigata-matsaraḥ
/
՚20
Verse: 21
Halfverse: a
satyavādī
labʰetāyur
anāyāsam
atʰārjavī
satya-vādī
labʰeta
_āyur
anāyāsam
atʰa
_ārjavī
/
ՙ
Halfverse: c
akrodʰano
'nasūyaś
ca
nirvr̥tiṃ
labʰate
parām
akrodʰano
_anasūyaś
ca
nirvr̥tiṃ
labʰate
parām
/
՚
Verse: 22
Halfverse: a
dāntaḥ
śama
paraḥ
śaśvat
parikleśaṃ
na
vindati
dāntaḥ
śama
paraḥ
śaśvat
parikleśaṃ
na
vindati
/
Halfverse: c
na
ca
tapyati
dāntātmā
dr̥ṣṭvā
paragatāṃ
śriyam
na
ca
tapyati
dānta
_ātmā
dr̥ṣṭvā
para-gatāṃ
śriyam
/
՚
Verse: 23
Halfverse: a
saṃvibʰaktā
ca
dātā
ca
bʰogavān
sukʰavān
naraḥ
saṃvibʰaktā
ca
dātā
ca
bʰogavān
sukʰavān
naraḥ
/
Halfverse: c
bʰavaty
ahiṃsakaś
caiva
paramārogyam
aśnute
bʰavaty
ahiṃsakaś
caiva
parama
_arogyam
aśnute
/
՚
Verse: 24
Halfverse: a
mānyān
mānayitā
janma
kule
mahati
vindati
mānyān
mānayitā
janma
kule
mahati
vindati
/
ՙ
Halfverse: c
vyasanair
na
tu
saṃyogaṃ
prāpnoti
vijitendriyaḥ
vyasanair
na
tu
saṃyogaṃ
prāpnoti
vijita
_indriyaḥ
/
՚
Verse: 25
Halfverse: a
śubʰānuśaya
buddʰir
hi
saṃyuktaḥ
kāladʰarmaṇā
śubʰa
_anuśaya
buddʰir
hi
saṃyuktaḥ
kāla-dʰarmaṇā
/
ՙ
Halfverse: c
prādur
bʰavati
tad
yogāt
kalyāṇa
matir
eva
saḥ
prādur
bʰavati
tad
yogāt
kalyāṇa
matir
eva
saḥ
/
՚
Verse: 26
{Yudʰiṣṭʰira
uvāca}
Halfverse: a
bʰagavan
dānadʰarmāṇaṃ
tapaso
vā
mahāmune
bʰagavan
dāna-dʰarmāṇaṃ
tapaso
vā
mahā-mune
/
Halfverse: c
kiṃ
svid
bahuguṇaṃ
pretya
kiṃ
vā
duṣkaram
ucyate
kiṃ
svid
bahu-guṇaṃ
pretya
kiṃ
vā
duṣkaram
ucyate
/
՚
Verse: 27
{Vyāsa
uvāca}
Halfverse: a
dānān
na
duṣkarataraṃ
pr̥tʰivyām
asti
kiṃ
cana
dānān
na
duṣkarataraṃ
pr̥tʰivyām
asti
kiṃcana
/
ՙ
Halfverse: c
artʰe
hi
mahatī
tr̥ṣṇā
sa
ca
duḥkʰena
labʰyate
artʰe
hi
mahatī
tr̥ṣṇā
sa
ca
duḥkʰena
labʰyate
/
՚
Verse: 28
Halfverse: a
parityajya
riyān
prākān
dʰarmārtʰaṃ
hi
mahāhavam
parityajya
riyān
prākān
dʰarma
_artʰaṃ
hi
mahā-havam
/
Halfverse: c
praviśanti
narā
vīrāḥ
samudram
aṭavīṃ
tatʰā
praviśanti
narā
vīrāḥ
samudram
aṭavīṃ
tatʰā
/
՚
Verse: 29
Halfverse: a
kr̥ṣigorakṣyam
ity
eke
pratipadyanti
mānavāḥ
kr̥ṣi-go-rakṣyam
ity
eke
pratipadyanti
mānavāḥ
/
Halfverse: c
puruṣāḥ
preṣyatām
eke
nirgaccʰanti
dʰanārtʰinaḥ
puruṣāḥ
preṣyatām
eke
nirgaccʰanti
dʰana
_artʰinaḥ
/
՚
Verse: 30
Halfverse: a
tasya
duḥkʰārjitasyaivaṃ
parityāgaḥ
suduṣkaraḥ
tasya
duḥkʰa
_arjitasya
_evaṃ
parityāgaḥ
suduṣkaraḥ
/
Halfverse: c
na
duṣkarataraṃ
dānāt
tasmād
dānaṃ
mataṃ
mama
na
duṣkarataraṃ
dānāt
tasmād
dānaṃ
mataṃ
mama
/
՚30
Verse: 31
Halfverse: a
viśeṣas
tv
atra
vijñeyo
nyāyenopārjitaṃ
dʰanam
viśeṣas
tv
atra
vijñeyo
nyāyena
_upārjitaṃ
dʰanam
/
Halfverse: c
pātre
deśe
ca
kāle
ca
sādʰubʰyaḥ
pratipādayet
pātre
deśe
ca
kāle
ca
sādʰubʰyaḥ
pratipādayet
/
՚
Verse: 32
Halfverse: a
anyāya
samupāttena
dānadʰarmo
dʰanena
yaḥ
anyāya
samupāttena
dāna-dʰarmo
dʰanena
yaḥ
/
Halfverse: c
kriyate
na
sa
kartāraṃ
trāyate
mahato
bʰayāt
kriyate
na
sa
kartāraṃ
trāyate
mahato
bʰayāt
/
՚
Verse: 33
Halfverse: a
pātre
dānaṃ
svalpam
api
kāle
dattaṃ
yudʰiṣṭʰira
pātre
dānaṃ
svalpam
api
kāle
dattaṃ
yudʰiṣṭʰira
/
Halfverse: c
manasā
suviśuddʰena
pretyānanta
pʰalaṃ
smr̥tam
manasā
suviśuddʰena
pretya
_ananta
pʰalaṃ
smr̥tam
/
՚
Verse: 34
Halfverse: a
atāpy
udāharantīmam
itihāsaṃ
purātanam
ata
_apy
udāharanti
_imam
itihāsaṃ
purātanam
/
Halfverse: c
vrīhi
droṇa
parityāgād
yat
pʰalaṃ
prāpa
mudgalaḥ
vrīhi
droṇa
parityāgād
yat
pʰalaṃ
prāpa
mudgalaḥ
/
՚E34
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.