TITUS
Mahabharata
Part No. 542
Previous part

Chapter: 245 
Adhyāya 245


Verse: 1  {Vaiśaṃpāyana uvāca}
Halfverse: a    
vane nivasatāṃ teṣāṃ   pāṇḍavānāṃ mahātmanām
   
vane nivasatāṃ teṣāṃ   pāṇḍavānāṃ mahātmanām /
Halfverse: c    
varṣāṇy ekādaśātīyuḥ   kr̥ccʰreṇa bʰaratarṣabʰa
   
varṣāṇy ekādaśa_atīyuḥ   kr̥ccʰreṇa bʰarata-r̥ṣabʰa / ՚

Verse: 2 
Halfverse: a    
pʰalamūlāśanās te hi   sukʰārhā duḥkʰam uttamam
   
pʰala-mūla_aśanās te hi   sukʰa_arhā duḥkʰam uttamam /
Halfverse: c    
prāptakālam anudʰyāntaḥ   sehur uttamapūruṣāḥ
   
prāpta-kālam anudʰyāntaḥ   sehur uttama-pūruṣāḥ / ՚

Verse: 3 
Halfverse: a    
yudʰiṣṭʰiras tu rājarṣir   ātmakarmāparādʰajam
   
yudʰiṣṭʰiras tu rājarṣir   ātma-karma_aparādʰajam /
Halfverse: c    
cintayan sa mahābāhur   bʰrātr̥̄ṇāṃ duḥkʰam uttamam
   
cintayan sa mahā-bāhur   bʰrātr̥̄ṇāṃ duḥkʰam uttamam / ՚

Verse: 4 
Halfverse: a    
na suṣvāpa sukʰaṃ rājā   hr̥di śalyair ivārpitaiḥ
   
na suṣvāpa sukʰaṃ rājā   hr̥di śalyair iva_arpitaiḥ /
Halfverse: c    
daurātmyam anupaśyaṃs tat   kāle dyūtodbʰavasya hi
   
daurātmyam anupaśyaṃs tat   kāle dyūta_udbʰavasya hi / ՚

Verse: 5 
Halfverse: a    
saṃsmaran paruṣā vācaḥ   sūtaputrasya pāṇḍavaḥ
   
saṃsmaran paruṣā vācaḥ   sūta-putrasya pāṇḍavaḥ /
Halfverse: c    
niḥśvāsaparamo dīno   bibʰrat kopaviṣaṃ mahat
   
niḥśvāsa-paramo dīno   bibʰrat kopa-viṣaṃ mahat / ՚

Verse: 6 
Halfverse: a    
arjuno yamajau cobʰau   draupadī ca yaśasvinī
   
arjuno yamajau ca_ubʰau   draupadī ca yaśasvinī /
Halfverse: c    
sa ca bʰīmo mahātejāḥ   sarveṣām uttamo balī
   
sa ca bʰīmo mahā-tejāḥ   sarveṣām uttamo balī / ՙ
Halfverse: e    
yudʰiṣṭʰiram udīkṣantaḥ   sehur duḥkʰam anuttamam
   
yudʰiṣṭʰiram udīkṣantaḥ   sehur duḥkʰam anuttamam / ՚

Verse: 7 
Halfverse: a    
avaśiṣṭam alpakālaṃ   manvānāḥ puruṣarṣabʰāḥ
   
avaśiṣṭam alpa-kālaṃ   manvānāḥ puruṣa-r̥ṣabʰāḥ /
Halfverse: c    
vapur anyad ivākārṣur   utsāhāmarśa ceṣṭitaiḥ
   
vapur anyad iva_akārṣur   utsāha_amarśa ceṣṭitaiḥ / ՚

Verse: 8 
Halfverse: a    
kasya cit tv atʰa kālasya   vyāsaḥ satyavatī sutaḥ
   
kasyacit tv atʰa kālasya   vyāsaḥ satyavatī sutaḥ /
Halfverse: c    
ājagāma mahāyogī   pāṇḍavān avalokakaḥ
   
ājagāma mahā-yogī   pāṇḍavān avalokakaḥ / ՚

Verse: 9 
Halfverse: a    
tam āgatam abʰiprekṣya   kuntīputro yudʰiṣṭʰiraḥ
   
tam āgatam abʰiprekṣya   kuntī-putro yudʰiṣṭʰiraḥ /
Halfverse: c    
pratyudgamya mahātmānaṃ   pratyagr̥hṇād yatʰāvidʰi
   
pratyudgamya mahātmānaṃ   pratyagr̥hṇād yatʰā-vidʰi / ՚

Verse: 10 
Halfverse: a    
tam āsīnam upāsīnaḥ   śuśrūṣur niyatendriyaḥ
   
tam āsīnam upāsīnaḥ   śuśrūṣur niyata_indriyaḥ /
Halfverse: c    
toṣayan praṇipātena   vyāsaṃ pāṇḍavanandanaḥ
   
toṣayan praṇipātena   vyāsaṃ pāṇḍava-nandanaḥ / ՚10

Verse: 11 
Halfverse: a    
tān avekṣya kr̥śān pautrān   vane vanyena jīvataḥ
   
tān avekṣya kr̥śān pautrān   vane vanyena jīvataḥ /
Halfverse: c    
maharṣir anukampārtʰam   abravīd bāṣpagadgadam
   
maharṣir anukampā_artʰam   abravīd bāṣpa-gadgadam / ՚

Verse: 12 
Halfverse: a    
yudʰiṣṭʰira mahābāho   śr̥ṇu dʰarmabʰr̥tāṃ vara
   
yudʰiṣṭʰira mahā-bāho   śr̥ṇu dʰarma-bʰr̥tāṃ vara / ՙ
Halfverse: c    
nātapta tapasaḥ putra   prāpnuvanti mahat sukʰam
   
na_atapta tapasaḥ putra   prāpnuvanti mahat sukʰam / ՚

Verse: 13 
Halfverse: a    
sukʰaduḥkʰe hi puruṣaḥ   paryāyeṇopasevate
   
sukʰa-duḥkʰe hi puruṣaḥ   paryāyeṇa_upasevate / ՙ
Halfverse: c    
nātyantam asukʰaṃ kaś cit   prāpnoti puruṣarṣabʰa
   
na_atyantam asukʰaṃ kaścit   prāpnoti puruṣa-rṣabʰa / ՚

Verse: 14 
Halfverse: a    
prajñāvāṃs tv eva puruṣaḥ   saṃyuktaḥ parayā dʰiyā
   
prajñāvāṃs tv eva puruṣaḥ   saṃyuktaḥ parayā dʰiyā /
Halfverse: c    
udayāstamayajño hi   na śocati na hr̥ṣyati
   
udaya_astamaya-jño hi   na śocati na hr̥ṣyati / ՚ՙ

Verse: 15 
Halfverse: a    
sukʰam āpatitaṃ seved   duḥkʰam āpatitaṃ sahet
   
sukʰam āpatitaṃ seved   duḥkʰam āpatitaṃ sahet /
Halfverse: c    
kālaprāptam upāsīta   sasyānām iva karṣakaḥ
   
kāla-prāptam upāsīta   sasyānām iva karṣakaḥ / ՚

Verse: 16 
Halfverse: a    
tapaso hi paraṃ nāsti   tapasā vindate mahat
   
tapaso hi paraṃ na_asti   tapasā vindate mahat /
Halfverse: c    
nāsādʰyaṃ tapasaḥ kiṃ cid   iti budʰyasva bʰārata
   
na_asādʰyaṃ tapasaḥ kiṃcid   iti budʰyasva bʰārata / ՚

Verse: 17 
Halfverse: a    
satyam ārjavam akrodʰaḥ   saṃvibʰāgo damaḥ śamaḥ
   
satyam ārjavam akrodʰaḥ   saṃvibʰāgo damaḥ śamaḥ /
Halfverse: c    
anasūyā vihiṃsā ca   śaucam indriyasaṃyamaḥ
   
anasūyā vihiṃsā ca   śaucam indriya-saṃyamaḥ /
Halfverse: e    
sādʰanāni mahārāja   narāṇāṃ puṇyakarmaṇām
   
sādʰanāni mahā-rāja   narāṇāṃ puṇya-karmaṇām / ՚

Verse: 18 
Halfverse: a    
adʰarmarucayo mūḍʰās   tiryaggatiparāyaṇāḥ
   
adʰarma-rucayo mūḍʰās   tiryag-gati-parāyaṇāḥ /
Halfverse: c    
kr̥ccʰrāṃ yonim anuprāpya   na sukʰaṃ vindate janāḥ
   
kr̥ccʰrāṃ yonim anuprāpya   na sukʰaṃ vindate janāḥ / ՚

Verse: 19 
Halfverse: a    
iha yat kriyate karma   tatparatropabʰujyate
   
iha yat kriyate karma   tat-paratra_upabʰujyate /
Halfverse: c    
tasmāc cʰarīraṃ yuñjīta   tapasā niyamena ca
   
tasmāt śarīraṃ yuñjīta   tapasā niyamena ca / ՚

Verse: 20 
Halfverse: a    
yatʰāśakti prayaccʰec ca   saṃpūjyābʰipraṇamya ca
   
yatʰā-śakti prayaccʰec ca   saṃpūjya_abʰipraṇamya ca /
Halfverse: c    
kāle pātre ca hr̥ṣṭātmā   rājan vigatamatsaraḥ
   
kāle pātre ca hr̥ṣṭa_ātmā   rājan vigata-matsaraḥ / ՚20

Verse: 21 
Halfverse: a    
satyavādī labʰetāyur   anāyāsam atʰārjavī
   
satya-vādī labʰeta_āyur   anāyāsam atʰa_ārjavī / ՙ
Halfverse: c    
akrodʰano 'nasūyaś ca   nirvr̥tiṃ labʰate parām
   
akrodʰano_anasūyaś ca   nirvr̥tiṃ labʰate parām / ՚

Verse: 22 
Halfverse: a    
dāntaḥ śama paraḥ śaśvat   parikleśaṃ na vindati
   
dāntaḥ śama paraḥ śaśvat   parikleśaṃ na vindati /
Halfverse: c    
na ca tapyati dāntātmā   dr̥ṣṭvā paragatāṃ śriyam
   
na ca tapyati dānta_ātmā   dr̥ṣṭvā para-gatāṃ śriyam / ՚

Verse: 23 
Halfverse: a    
saṃvibʰaktā ca dātā ca   bʰogavān sukʰavān naraḥ
   
saṃvibʰaktā ca dātā ca   bʰogavān sukʰavān naraḥ /
Halfverse: c    
bʰavaty ahiṃsakaś caiva   paramārogyam aśnute
   
bʰavaty ahiṃsakaś caiva   parama_arogyam aśnute / ՚

Verse: 24 
Halfverse: a    
mānyān mānayitā janma   kule mahati vindati
   
mānyān mānayitā janma   kule mahati vindati / ՙ
Halfverse: c    
vyasanair na tu saṃyogaṃ   prāpnoti vijitendriyaḥ
   
vyasanair na tu saṃyogaṃ   prāpnoti vijita_indriyaḥ / ՚

Verse: 25 
Halfverse: a    
śubʰānuśaya buddʰir hi   saṃyuktaḥ kāladʰarmaṇā
   
śubʰa_anuśaya buddʰir hi   saṃyuktaḥ kāla-dʰarmaṇā / ՙ
Halfverse: c    
prādur bʰavati tad yogāt   kalyāṇa matir eva saḥ
   
prādur bʰavati tad yogāt   kalyāṇa matir eva saḥ / ՚

Verse: 26 
{Yudʰiṣṭʰira uvāca}
Halfverse: a    
bʰagavan dānadʰarmāṇaṃ   tapaso mahāmune
   
bʰagavan dāna-dʰarmāṇaṃ   tapaso mahā-mune /
Halfverse: c    
kiṃ svid bahuguṇaṃ pretya   kiṃ duṣkaram ucyate
   
kiṃ svid bahu-guṇaṃ pretya   kiṃ duṣkaram ucyate / ՚

Verse: 27 
{Vyāsa uvāca}
Halfverse: a    
dānān na duṣkarataraṃ   pr̥tʰivyām asti kiṃ cana
   
dānān na duṣkarataraṃ   pr̥tʰivyām asti kiṃcana / ՙ
Halfverse: c    
artʰe hi mahatī tr̥ṣṇā   sa ca duḥkʰena labʰyate
   
artʰe hi mahatī tr̥ṣṇā   sa ca duḥkʰena labʰyate / ՚

Verse: 28 
Halfverse: a    
parityajya riyān prākān   dʰarmārtʰaṃ hi mahāhavam
   
parityajya riyān prākān   dʰarma_artʰaṃ hi mahā-havam /
Halfverse: c    
praviśanti narā vīrāḥ   samudram aṭavīṃ tatʰā
   
praviśanti narā vīrāḥ   samudram aṭavīṃ tatʰā / ՚

Verse: 29 
Halfverse: a    
kr̥ṣigorakṣyam ity eke   pratipadyanti mānavāḥ
   
kr̥ṣi-go-rakṣyam ity eke   pratipadyanti mānavāḥ /
Halfverse: c    
puruṣāḥ preṣyatām eke   nirgaccʰanti dʰanārtʰinaḥ
   
puruṣāḥ preṣyatām eke   nirgaccʰanti dʰana_artʰinaḥ / ՚

Verse: 30 
Halfverse: a    
tasya duḥkʰārjitasyaivaṃ   parityāgaḥ suduṣkaraḥ
   
tasya duḥkʰa_arjitasya_evaṃ   parityāgaḥ suduṣkaraḥ /
Halfverse: c    
na duṣkarataraṃ dānāt   tasmād dānaṃ mataṃ mama
   
na duṣkarataraṃ dānāt   tasmād dānaṃ mataṃ mama / ՚30

Verse: 31 
Halfverse: a    
viśeṣas tv atra vijñeyo   nyāyenopārjitaṃ dʰanam
   
viśeṣas tv atra vijñeyo   nyāyena_upārjitaṃ dʰanam /
Halfverse: c    
pātre deśe ca kāle ca   sādʰubʰyaḥ pratipādayet
   
pātre deśe ca kāle ca   sādʰubʰyaḥ pratipādayet / ՚

Verse: 32 
Halfverse: a    
anyāya samupāttena   dānadʰarmo dʰanena yaḥ
   
anyāya samupāttena   dāna-dʰarmo dʰanena yaḥ /
Halfverse: c    
kriyate na sa kartāraṃ   trāyate mahato bʰayāt
   
kriyate na sa kartāraṃ   trāyate mahato bʰayāt / ՚

Verse: 33 
Halfverse: a    
pātre dānaṃ svalpam api   kāle dattaṃ yudʰiṣṭʰira
   
pātre dānaṃ svalpam api   kāle dattaṃ yudʰiṣṭʰira /
Halfverse: c    
manasā suviśuddʰena   pretyānanta pʰalaṃ smr̥tam
   
manasā suviśuddʰena   pretya_ananta pʰalaṃ smr̥tam / ՚

Verse: 34 
Halfverse: a    
atāpy udāharantīmam   itihāsaṃ purātanam
   
ata_apy udāharanti_imam   itihāsaṃ purātanam /
Halfverse: c    
vrīhi droṇa parityāgād   yat pʰalaṃ prāpa mudgalaḥ
   
vrīhi droṇa parityāgād   yat pʰalaṃ prāpa mudgalaḥ / ՚E34



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.