TITUS
Mahabharata
Part No. 543
Chapter: 246
Adhyāya
246
Verse: 1
{Yudʰiṣṭʰira
uvāca}
Halfverse: a
vrīhi
droṇaḥ
parityaktaḥ
katʰaṃ
tena
mahātmanā
vrīhi
droṇaḥ
parityaktaḥ
katʰaṃ
tena
mahātmanā
/
q
Halfverse: c
kasmai
dattaś
ca
bʰagavan
vidʰinā
kena
cāttʰa
me
kasmai
dattaś
ca
bʰagavan
vidʰinā
kena
ca
_āttʰa
me
/
՚ՙ
Verse: 2
Halfverse: a
pratyakṣadʰarmā
bʰagavān
yasya
tuṣṭo
hi
karmabʰiḥ
pratyakṣa-dʰarmā
bʰagavān
yasya
tuṣṭo
hi
karmabʰiḥ
/
Halfverse: c
sapʰalaṃ
tasya
janmāhaṃ
manye
saddʰarma
cāriṇaḥ
sapʰalaṃ
tasya
janma
_ahaṃ
manye
saddʰarma
cāriṇaḥ
/
՚
Verse: 3
{Vyāsa
uvāca}
Halfverse: a
śiloñcʰa
vr̥ttir
dʰarmātmā
mudgalaḥ
saṃśitavrataḥ
śila
_uñcʰa
vr̥ttir
dʰarma
_ātmā
mudgalaḥ
saṃśita-vrataḥ
/
ՙ
Halfverse: c
āsīd
rājan
kurukṣetre
satyavāg
anasūyakaḥ
āsīd
rājan
kuru-kṣetre
satya-vāg
anasūyakaḥ
/
՚
Verse: 4
Halfverse: a
atitʰivratī
kriyāvāṃś
ca
kāpotīṃ
vr̥ttim
āstʰitaḥ
{!}
atitʰi-vratī
kriyāvāṃś
ca
kāpotīṃ
vr̥ttim
āstʰitaḥ
/
q
{!}
Halfverse: c
satram
iṣṭī
kr̥taṃ
nāma
samupāste
mahātapāḥ
satram
iṣṭī
kr̥taṃ
nāma
samupāste
mahā-tapāḥ
/
՚ՙ
Verse: 5
Halfverse: a
saputradāro
hi
muniḥ
pakṣāhāro
babʰūva
saḥ
saputra-dāro
hi
muniḥ
pakṣa
_āhāro
babʰūva
saḥ
/
Halfverse: c
kapota
vr̥ttyā
pakṣeṇa
vrīhi
droṇam
upārjayat
kapota
vr̥ttyā
pakṣeṇa
vrīhi
droṇam
upārjayat
/
՚ՙ
Verse: 6
Halfverse: a
darśaṃ
ca
paurṇamāsaṃ
ca
kurvan
vigatamatsaraḥ
darśaṃ
ca
paurṇamāsaṃ
ca
kurvan
vigata-matsaraḥ
/
Halfverse: c
devatātitʰiśeṣeṇa
kurute
dehayāpanam
devatā
_atitʰi-śeṣeṇa
kurute
deha-yāpanam
/
՚
Verse: 7
Halfverse: a
tasyendraḥ
sahito
devaiḥ
sākṣāt
tribʰuvaneśvaraḥ
tasya
_indraḥ
sahito
devaiḥ
sākṣāt
tribʰuvana
_īśvaraḥ
/
Halfverse: c
patyagr̥hṇān
mahārāja
bʰāgaṃ
parvaṇi
parvaṇi
patyagr̥hṇān
mahā-rāja
bʰāgaṃ
parvaṇi
parvaṇi
/
՚
Verse: 8
Halfverse: a
sa
parvakālaṃ
kr̥tvā
tu
munivr̥ttyā
samanvitaḥ
sa
parva-kālaṃ
kr̥tvā
tu
muni-vr̥ttyā
samanvitaḥ
/
ՙ
Halfverse: c
atitʰibʰyo
dadāv
annaṃ
prahr̥ṣṭenāntarātmanā
atitʰibʰyo
dadāv
annaṃ
prahr̥ṣṭena
_antar-ātmanā
/
՚
Verse: 9
Halfverse: a
vrīhi
droṇasya
tad
aho
dadato
'nnaṃ
mahātmanaḥ
vrīhi
droṇasya
tad
aho
dadato
_annaṃ
mahātmanaḥ
/
Halfverse: c
śiṣṭaṃ
mātsarya
hīnasya
vardʰaty
atitʰidarśanāt
{!}
śiṣṭaṃ
mātsarya
hīnasya
vardʰaty
atitʰi-darśanāt
/
՚
{!}
Verse: 10
Halfverse: a
tac
cʰatāny
api
buñjanti
brāhmaṇānāṃ
manīṣiṇām
tat
śatāny
api
buñjanti
brāhmaṇānāṃ
manīṣiṇām
/
Halfverse: c
munes
tyāgaviśuddʰyā
tu
tadannaṃ
vr̥ddʰim
r̥ccʰati
munes
tyāga-viśuddʰyā
tu
tad-annaṃ
vr̥ddʰim
r̥ccʰati
/
՚10ՙ
Verse: 11
Halfverse: a
taṃ
tu
śuśrāva
dʰarmiṣṭʰaṃ
mudgalaṃ
saṃśitavratam
taṃ
tu
śuśrāva
dʰarmiṣṭʰaṃ
mudgalaṃ
saṃśita-vratam
/
Halfverse: c
durvāsā
nr̥pa
dig
vāsās
tam
atʰābʰyājagāma
ha
durvāsā
nr̥pa
dig
vāsās
tam
atʰa
_abʰyājagāma
ha
/
՚
Verse: 12
Halfverse: a
bibʰrac
cāniyataṃ
veṣam
unmatta
iva
pāṇḍava
bibʰrac
ca
_aniyataṃ
veṣam
unmatta\
iva
pāṇḍava
/
ՙ
Halfverse: c
vikacaḥ
paruṣā
vāco
vyāharan
vividʰā
muniḥ
vikacaḥ
paruṣā
vāco
vyāharan
vividʰā
muniḥ
/
՚
Verse: 13
Halfverse: a
abʰigamyātʰa
taṃ
vipram
uvāca
munisattamaḥ
abʰigamya
_atʰa
taṃ
vipram
uvāca
muni-sattamaḥ
/
Halfverse: c
annārtʰinam
anuprāptaṃ
viddʰi
māṃ
munisattama
anna
_artʰinam
anuprāptaṃ
viddʰi
māṃ
muni-sattama
/
՚
Verse: 14
Halfverse: a
svāgataṃ
te
'stv
iti
muniṃ
mudgalaḥ
pratyabʰāṣata
svāgataṃ
te
_astv
iti
muniṃ
mudgalaḥ
pratyabʰāṣata
/
Halfverse: c
pādyam
ācamanīyaṃ
ca
prativedyānnam
uttamam
pādyam
ācamanīyaṃ
ca
prativedya
_annam
uttamam
/
՚
Verse: 15
Halfverse: a
prādāt
sa
tapasopāttaṃ
kṣudʰitāyātitʰi
vratī
prādāt
sa
tapasā
_upāttaṃ
kṣudʰitāya
_atitʰi
vratī
/
Halfverse: c
unmattāya
parāṃ
śraddʰām
āstʰāya
sa
dʰr̥tavrataḥ
unmattāya
parāṃ
śraddʰām
āstʰāya
sa
dʰr̥ta-vrataḥ
/
՚
Verse: 16
Halfverse: a
tatas
tadannaṃ
rasavat
sa
eva
kṣudʰayānvitaḥ
tatas
tad-annaṃ
rasavat
sa\
eva
kṣudʰayā
_anvitaḥ
/
ՙ
Halfverse: c
bubʰuje
kr̥tsnam
unmattaḥ
prādāt
tasmai
ca
mudgalaḥ
bubʰuje
kr̥tsnam
unmattaḥ
prādāt
tasmai
ca
mudgalaḥ
/
՚
Verse: 17
Halfverse: a
buktā
cānnaṃ
tataḥ
sarvam
uccʰiṣṭenātmanas
tataḥ
buktā
ca
_annaṃ
tataḥ
sarvam
uccʰiṣṭena
_ātmanas
tataḥ
/
Halfverse: c
atʰānulilipe
'ṅgāni
jagāma
ca
yatʰāgatam
atʰa
_anulilipe
_aṅgāni
jagāma
ca
yatʰā
_āgatam
/
՚ՙ
Verse: 18
Halfverse: a
evaṃ
dvitīye
saṃprāpte
parvakāle
manīṣiṇaḥ
evaṃ
dvitīye
saṃprāpte
parva-kāle
manīṣiṇaḥ
/
ՙ
Halfverse: c
āgamya
bubbʰuje
sarvam
annam
uñcʰopajīvinaḥ
āgamya
bubbʰuje
sarvam
annam
uñcʰa
_upajīvinaḥ
/
՚
Verse: 19
Halfverse: a
nirāhāras
tu
sa
munir
uñcʰam
ārjayate
punaḥ
nirāhāras
tu
sa
munir
uñcʰam
ārjayate
punaḥ
/
Halfverse: c
na
cainaṃ
vikriyāṃ
netum
aśakan
mudgalaṃ
kṣudʰā
{!}
na
ca
_enaṃ
vikriyāṃ
netum
aśakan
mudgalaṃ
kṣudʰā
/
՚
{!}
Verse: 20
Halfverse: a
na
krodʰo
na
ca
mātsaryaṃ
nāvamāno
na
saṃbʰramaḥ
na
krodʰo
na
ca
mātsaryaṃ
na
_avamāno
na
saṃbʰramaḥ
/
Halfverse: c
saputradāram
uñcʰantam
āviśeśa
dvijottamam
saputra-dāram
uñcʰantam
āviśeśa
dvija
_uttamam
/
՚20
Verse: 21
Halfverse: a
tatʰā
tam
uñcʰadʰarmāṇaṃ
durvāsā
munisattamam
tatʰā
tam
uñcʰa-dʰarmāṇaṃ
durvāsā
muni-sattamam
/
Halfverse: c
upatastʰe
yatʰākālaṃ
ṣaṭ
kr̥tvaḥ
kr̥taniścayaḥ
upatastʰe
yatʰā-kālaṃ
ṣaṭ
kr̥tvaḥ
kr̥ta-niścayaḥ
/
՚
Verse: 22
Halfverse: a
na
cāsya
mānasaṃ
kiṃ
cid
vikāraṃ
dadr̥śe
muniḥ
na
ca
_asya
mānasaṃ
kiṃcid
vikāraṃ
dadr̥śe
muniḥ
/
Halfverse: c
śuddʰasattvasya
śuddʰaṃ
sa
dadr̥śe
nirmalaṃ
manaḥ
śuddʰa-sattvasya
śuddʰaṃ
sa
dadr̥śe
nirmalaṃ
manaḥ
/
՚
Verse: 23
Halfverse: a
tam
uvāca
tataḥ
prītaḥ
sa
munir
mudgalaṃ
tadā
tam
uvāca
tataḥ
prītaḥ
sa
munir
mudgalaṃ
tadā
/
Halfverse: c
tvatsamo
nāsti
loke
'smin
dātā
mātsarya
varjitaḥ
tvat-samo
na
_asti
loke
_asmin
dātā
mātsarya
varjitaḥ
/
՚ՙ
Verse: 24
Halfverse: a
kṣud
dʰarmasaṃjñāṃ
praṇudaty
ādatte
dʰairyam
eva
ca
kṣud
dʰarma-saṃjñāṃ
praṇudaty
ādatte
dʰairyam
eva
ca
/
Halfverse: c
viṣayānusāriṇī
jihvā
karṣaty
eva
rasān
prati
viṣaya
_anusāriṇī
jihvā
karṣaty
eva
rasān
prati
/
՚q
Verse: 25
Halfverse: a
āhāraprabʰavāḥ
prāṇā
mano
durnigrahaṃ
calam
āhāra-prabʰavāḥ
prāṇā
mano
durnigrahaṃ
calam
/
Halfverse: c
manaso
cendriyāṇāṃ
cāpy
aikāgryaṃ
niścitaṃ
tapaḥ
manaso
ca
_indriyāṇāṃ
ca
_apy
aikāgryaṃ
niścitaṃ
tapaḥ
/
՚
Verse: 26
Halfverse: a
śrameṇopārjitaṃ
tyaktuṃ
duḥkʰaṃ
śuddʰena
cetasā
śrameṇa
_upārjitaṃ
tyaktuṃ
duḥkʰaṃ
śuddʰena
cetasā
/
Halfverse: c
tat
sarvaṃ
bʰavatā
sādʰo
yatʰāvad
upapāditam
tat
sarvaṃ
bʰavatā
sādʰo
yatʰāvad
upapāditam
/
՚
Verse: 27
Halfverse: a
prītāḥ
smo
'nugr̥hītāś
ca
sametya
bʰavatā
saha
prītāḥ
smo
_anugr̥hītāś
ca
sametya
bʰavatā
saha
/
Halfverse: c
indriyābʰijayo
dʰairyaṃ
saṃvibʰāgo
damaḥ
śamaḥ
indriya
_abʰijayo
dʰairyaṃ
saṃvibʰāgo
damaḥ
śamaḥ
/
՚
Verse: 28
Halfverse: a
dayā
satyaṃ
ca
dʰarmaś
ca
tvayi
sarvaṃ
pratiṣṭʰitam
dayā
satyaṃ
ca
dʰarmaś
ca
tvayi
sarvaṃ
pratiṣṭʰitam
/
Halfverse: c
jitās
te
karmabʰir
lokāḥ
prāpo
'si
paramāṃ
gatim
jitās
te
karmabʰir
lokāḥ
prāpo
_asi
paramāṃ
gatim
/
՚
Verse: 29
Halfverse: a
aho
dānaṃ
vigʰuṣṭaṃ
te
sumahat
svargavāsibʰiḥ
aho
dānaṃ
vigʰuṣṭaṃ
te
sumahat
svarga-vāsibʰiḥ
/
Halfverse: c
saśarīro
bʰavān
gantā
svargaṃ
sucaritavrata
saśarīro
bʰavān
gantā
svargaṃ
sucarita-vrata
/
՚ՙ
Verse: 30
Halfverse: a
ity
evaṃ
vadatas
tasya
tadā
durvāsaso
muneḥ
ity
evaṃ
vadatas
tasya
tadā
durvāsaso
muneḥ
/
ՙ
Halfverse: c
devadūto
vimānena
mudgalaṃ
pratyupastʰitaḥ
deva-dūto
vimānena
mudgalaṃ
pratyupastʰitaḥ
/
՚30
Verse: 31
Halfverse: a
haṃsasārasayuktena
kiṅkiṇījālamālinā
haṃsa-sārasa-yuktena
kiṅkiṇī-jāla-mālinā
/
ՙ
Halfverse: c
kāmagena
vicitreṇa
divyagandʰavatā
tatʰā
kāmagena
vicitreṇa
divya-gandʰavatā
tatʰā
/
՚
Verse: 32
Halfverse: a
uvāca
cainaṃ
viprarṣiṃ
vimānaṃ
karmabʰir
jitam
uvāca
ca
_enaṃ
viprarṣiṃ
vimānaṃ
karmabʰir
jitam
/
Halfverse: c
samupāroha
saṃsiddʰiṃ
prāpto
'si
paramāṃ
mune
samupāroha
saṃsiddʰiṃ
prāpto
_asi
paramāṃ
mune
/
՚
Verse: 33
Halfverse: a
tam
evaṃ
vādinam
r̥ṣir
devadūtam
uvāca
ha
tam
evaṃ
vādinam
r̥ṣir
deva-dūtam
uvāca
ha
/
Halfverse: c
iccʰāmi
bʰavatā
proktān
guṇān
svarganivāsinām
iccʰāmi
bʰavatā
proktān
guṇān
svarga-nivāsinām
/
՚
Verse: 34
Halfverse: a
ke
guṇās
tatra
vasatāṃ
kiṃ
tapo
kaś
ca
niścayaḥ
ke
guṇās
tatra
vasatāṃ
kiṃ
tapo
kaś
ca
niścayaḥ
/
Halfverse: c
svarge
svargasukʰaṃ
kiṃ
ca
doṣo
vā
devadūtaka
svarge
svarga-sukʰaṃ
kiṃ
ca
doṣo
vā
deva-dūtaka
/
՚
Verse: 35
Halfverse: a
satāṃ
sapta
vadaṃ
mitram
āhuḥ
santaḥ
kulocitāḥ
satāṃ
sapta
vadaṃ
mitram
āhuḥ
santaḥ
kula
_ucitāḥ
/
Halfverse: c
mitratāṃ
ca
puraskr̥tya
pr̥ccʰāmi
tvām
ahaṃ
vibʰo
mitratāṃ
ca
puras-kr̥tya
pr̥ccʰāmi
tvām
ahaṃ
vibʰo
/
՚
Verse: 36
Halfverse: a
yad
atra
tatʰyaṃ
patʰyaṃ
ca
tad
vravīhy
avicārayan
yad
atra
tatʰyaṃ
patʰyaṃ
ca
tad
vravīhy
avicārayan
/
Halfverse: c
śrutvā
tatʰā
kariṣyāmi
vyavasāyaṃ
girā
tava
śrutvā
tatʰā
kariṣyāmi
vyavasāyaṃ
girā
tava
/
՚E36
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.