TITUS
Mahabharata
Part No. 543
Previous part

Chapter: 246 
Adhyāya 246


Verse: 1  {Yudʰiṣṭʰira uvāca}
Halfverse: a    
vrīhi droṇaḥ parityaktaḥ   katʰaṃ tena mahātmanā
   
vrīhi droṇaḥ parityaktaḥ   katʰaṃ tena mahātmanā / q
Halfverse: c    
kasmai dattaś ca bʰagavan   vidʰinā kena cāttʰa me
   
kasmai dattaś ca bʰagavan   vidʰinā kena ca_āttʰa me / ՚ՙ

Verse: 2 
Halfverse: a    
pratyakṣadʰarmā bʰagavān   yasya tuṣṭo hi karmabʰiḥ
   
pratyakṣa-dʰarmā bʰagavān   yasya tuṣṭo hi karmabʰiḥ /
Halfverse: c    
sapʰalaṃ tasya janmāhaṃ   manye saddʰarma cāriṇaḥ
   
sapʰalaṃ tasya janma_ahaṃ   manye saddʰarma cāriṇaḥ / ՚

Verse: 3 
{Vyāsa uvāca}
Halfverse: a    
śiloñcʰa vr̥ttir dʰarmātmā   mudgalaḥ saṃśitavrataḥ
   
śila_uñcʰa vr̥ttir dʰarma_ātmā   mudgalaḥ saṃśita-vrataḥ / ՙ
Halfverse: c    
āsīd rājan kurukṣetre   satyavāg anasūyakaḥ
   
āsīd rājan kuru-kṣetre   satya-vāg anasūyakaḥ / ՚

Verse: 4 
Halfverse: a    
atitʰivratī kriyāvāṃś   ca kāpotīṃ vr̥ttim āstʰitaḥ {!}
   
atitʰi-vratī kriyāvāṃś   ca kāpotīṃ vr̥ttim āstʰitaḥ / q {!}
Halfverse: c    
satram iṣṭī kr̥taṃ nāma   samupāste mahātapāḥ
   
satram iṣṭī kr̥taṃ nāma   samupāste mahā-tapāḥ / ՚ՙ

Verse: 5 
Halfverse: a    
saputradāro hi muniḥ   pakṣāhāro babʰūva saḥ
   
saputra-dāro hi muniḥ   pakṣa_āhāro babʰūva saḥ /
Halfverse: c    
kapota vr̥ttyā pakṣeṇa   vrīhi droṇam upārjayat
   
kapota vr̥ttyā pakṣeṇa   vrīhi droṇam upārjayat / ՚ՙ

Verse: 6 
Halfverse: a    
darśaṃ ca paurṇamāsaṃ ca   kurvan vigatamatsaraḥ
   
darśaṃ ca paurṇamāsaṃ ca   kurvan vigata-matsaraḥ /
Halfverse: c    
devatātitʰiśeṣeṇa   kurute dehayāpanam
   
devatā_atitʰi-śeṣeṇa   kurute deha-yāpanam / ՚

Verse: 7 
Halfverse: a    
tasyendraḥ sahito devaiḥ   sākṣāt tribʰuvaneśvaraḥ
   
tasya_indraḥ sahito devaiḥ   sākṣāt tribʰuvana_īśvaraḥ /
Halfverse: c    
patyagr̥hṇān mahārāja   bʰāgaṃ parvaṇi parvaṇi
   
patyagr̥hṇān mahā-rāja   bʰāgaṃ parvaṇi parvaṇi / ՚

Verse: 8 
Halfverse: a    
sa parvakālaṃ kr̥tvā tu   munivr̥ttyā samanvitaḥ
   
sa parva-kālaṃ kr̥tvā tu   muni-vr̥ttyā samanvitaḥ / ՙ
Halfverse: c    
atitʰibʰyo dadāv annaṃ   prahr̥ṣṭenāntarātmanā
   
atitʰibʰyo dadāv annaṃ   prahr̥ṣṭena_antar-ātmanā / ՚

Verse: 9 
Halfverse: a    
vrīhi droṇasya tad aho   dadato 'nnaṃ mahātmanaḥ
   
vrīhi droṇasya tad aho   dadato_annaṃ mahātmanaḥ /
Halfverse: c    
śiṣṭaṃ mātsarya hīnasya   vardʰaty atitʰidarśanāt {!}
   
śiṣṭaṃ mātsarya hīnasya   vardʰaty atitʰi-darśanāt / ՚ {!}

Verse: 10 
Halfverse: a    
tac cʰatāny api buñjanti   brāhmaṇānāṃ manīṣiṇām
   
tat śatāny api buñjanti   brāhmaṇānāṃ manīṣiṇām /
Halfverse: c    
munes tyāgaviśuddʰyā tu   tadannaṃ vr̥ddʰim r̥ccʰati
   
munes tyāga-viśuddʰyā tu   tad-annaṃ vr̥ddʰim r̥ccʰati / ՚10ՙ

Verse: 11 
Halfverse: a    
taṃ tu śuśrāva dʰarmiṣṭʰaṃ   mudgalaṃ saṃśitavratam
   
taṃ tu śuśrāva dʰarmiṣṭʰaṃ   mudgalaṃ saṃśita-vratam /
Halfverse: c    
durvāsā nr̥pa dig vāsās   tam atʰābʰyājagāma ha
   
durvāsā nr̥pa dig vāsās   tam atʰa_abʰyājagāma ha / ՚

Verse: 12 
Halfverse: a    
bibʰrac cāniyataṃ veṣam   unmatta iva pāṇḍava
   
bibʰrac ca_aniyataṃ veṣam   unmatta\ iva pāṇḍava / ՙ
Halfverse: c    
vikacaḥ paruṣā vāco   vyāharan vividʰā muniḥ
   
vikacaḥ paruṣā vāco   vyāharan vividʰā muniḥ / ՚

Verse: 13 
Halfverse: a    
abʰigamyātʰa taṃ vipram   uvāca munisattamaḥ
   
abʰigamya_atʰa taṃ vipram   uvāca muni-sattamaḥ /
Halfverse: c    
annārtʰinam anuprāptaṃ   viddʰi māṃ munisattama
   
anna_artʰinam anuprāptaṃ   viddʰi māṃ muni-sattama / ՚

Verse: 14 
Halfverse: a    
svāgataṃ te 'stv iti muniṃ   mudgalaḥ pratyabʰāṣata
   
svāgataṃ te_astv iti muniṃ   mudgalaḥ pratyabʰāṣata /
Halfverse: c    
pādyam ācamanīyaṃ ca   prativedyānnam uttamam
   
pādyam ācamanīyaṃ ca   prativedya_annam uttamam / ՚

Verse: 15 
Halfverse: a    
prādāt sa tapasopāttaṃ   kṣudʰitāyātitʰi vratī
   
prādāt sa tapasā_upāttaṃ   kṣudʰitāya_atitʰi vratī /
Halfverse: c    
unmattāya parāṃ śraddʰām   āstʰāya sa dʰr̥tavrataḥ
   
unmattāya parāṃ śraddʰām   āstʰāya sa dʰr̥ta-vrataḥ / ՚

Verse: 16 
Halfverse: a    
tatas tadannaṃ rasavat   sa eva kṣudʰayānvitaḥ
   
tatas tad-annaṃ rasavat   sa\ eva kṣudʰayā_anvitaḥ / ՙ
Halfverse: c    
bubʰuje kr̥tsnam unmattaḥ   prādāt tasmai ca mudgalaḥ
   
bubʰuje kr̥tsnam unmattaḥ   prādāt tasmai ca mudgalaḥ / ՚

Verse: 17 
Halfverse: a    
buktā cānnaṃ tataḥ sarvam   uccʰiṣṭenātmanas tataḥ
   
buktā ca_annaṃ tataḥ sarvam   uccʰiṣṭena_ātmanas tataḥ /
Halfverse: c    
atʰānulilipe 'ṅgāni   jagāma ca yatʰāgatam
   
atʰa_anulilipe_aṅgāni   jagāma ca yatʰā_āgatam / ՚ՙ

Verse: 18 
Halfverse: a    
evaṃ dvitīye saṃprāpte   parvakāle manīṣiṇaḥ
   
evaṃ dvitīye saṃprāpte   parva-kāle manīṣiṇaḥ / ՙ
Halfverse: c    
āgamya bubbʰuje sarvam   annam uñcʰopajīvinaḥ
   
āgamya bubbʰuje sarvam   annam uñcʰa_upajīvinaḥ / ՚

Verse: 19 
Halfverse: a    
nirāhāras tu sa munir   uñcʰam ārjayate punaḥ
   
nirāhāras tu sa munir   uñcʰam ārjayate punaḥ /
Halfverse: c    
na cainaṃ vikriyāṃ netum   aśakan mudgalaṃ kṣudʰā {!}
   
na ca_enaṃ vikriyāṃ netum   aśakan mudgalaṃ kṣudʰā / ՚ {!}

Verse: 20 
Halfverse: a    
na krodʰo na ca mātsaryaṃ   nāvamāno na saṃbʰramaḥ
   
na krodʰo na ca mātsaryaṃ   na_avamāno na saṃbʰramaḥ /
Halfverse: c    
saputradāram uñcʰantam   āviśeśa dvijottamam
   
saputra-dāram uñcʰantam   āviśeśa dvija_uttamam / ՚20

Verse: 21 
Halfverse: a    
tatʰā tam uñcʰadʰarmāṇaṃ   durvāsā munisattamam
   
tatʰā tam uñcʰa-dʰarmāṇaṃ   durvāsā muni-sattamam /
Halfverse: c    
upatastʰe yatʰākālaṃ   ṣaṭ kr̥tvaḥ kr̥taniścayaḥ
   
upatastʰe yatʰā-kālaṃ   ṣaṭ kr̥tvaḥ kr̥ta-niścayaḥ / ՚

Verse: 22 
Halfverse: a    
na cāsya mānasaṃ kiṃ cid   vikāraṃ dadr̥śe muniḥ
   
na ca_asya mānasaṃ kiṃcid   vikāraṃ dadr̥śe muniḥ /
Halfverse: c    
śuddʰasattvasya śuddʰaṃ sa   dadr̥śe nirmalaṃ manaḥ
   
śuddʰa-sattvasya śuddʰaṃ sa   dadr̥śe nirmalaṃ manaḥ / ՚

Verse: 23 
Halfverse: a    
tam uvāca tataḥ prītaḥ   sa munir mudgalaṃ tadā
   
tam uvāca tataḥ prītaḥ   sa munir mudgalaṃ tadā /
Halfverse: c    
tvatsamo nāsti loke 'smin   dātā mātsarya varjitaḥ
   
tvat-samo na_asti loke_asmin   dātā mātsarya varjitaḥ / ՚ՙ

Verse: 24 
Halfverse: a    
kṣud dʰarmasaṃjñāṃ praṇudaty   ādatte dʰairyam eva ca
   
kṣud dʰarma-saṃjñāṃ praṇudaty   ādatte dʰairyam eva ca /
Halfverse: c    
viṣayānusāriṇī jihvā   karṣaty eva rasān prati
   
viṣaya_anusāriṇī jihvā   karṣaty eva rasān prati / ՚q

Verse: 25 
Halfverse: a    
āhāraprabʰavāḥ prāṇā   mano durnigrahaṃ calam
   
āhāra-prabʰavāḥ prāṇā   mano durnigrahaṃ calam /
Halfverse: c    
manaso cendriyāṇāṃ cāpy   aikāgryaṃ niścitaṃ tapaḥ
   
manaso ca_indriyāṇāṃ ca_apy   aikāgryaṃ niścitaṃ tapaḥ / ՚

Verse: 26 
Halfverse: a    
śrameṇopārjitaṃ tyaktuṃ   duḥkʰaṃ śuddʰena cetasā
   
śrameṇa_upārjitaṃ tyaktuṃ   duḥkʰaṃ śuddʰena cetasā /
Halfverse: c    
tat sarvaṃ bʰavatā sādʰo   yatʰāvad upapāditam
   
tat sarvaṃ bʰavatā sādʰo   yatʰāvad upapāditam / ՚

Verse: 27 
Halfverse: a    
prītāḥ smo 'nugr̥hītāś ca   sametya bʰavatā saha
   
prītāḥ smo_anugr̥hītāś ca   sametya bʰavatā saha /
Halfverse: c    
indriyābʰijayo dʰairyaṃ   saṃvibʰāgo damaḥ śamaḥ
   
indriya_abʰijayo dʰairyaṃ   saṃvibʰāgo damaḥ śamaḥ / ՚

Verse: 28 
Halfverse: a    
dayā satyaṃ ca dʰarmaś ca   tvayi sarvaṃ pratiṣṭʰitam
   
dayā satyaṃ ca dʰarmaś ca   tvayi sarvaṃ pratiṣṭʰitam /
Halfverse: c    
jitās te karmabʰir lokāḥ   prāpo 'si paramāṃ gatim
   
jitās te karmabʰir lokāḥ   prāpo_asi paramāṃ gatim / ՚

Verse: 29 
Halfverse: a    
aho dānaṃ vigʰuṣṭaṃ te   sumahat svargavāsibʰiḥ
   
aho dānaṃ vigʰuṣṭaṃ te   sumahat svarga-vāsibʰiḥ /
Halfverse: c    
saśarīro bʰavān gantā   svargaṃ sucaritavrata
   
saśarīro bʰavān gantā   svargaṃ sucarita-vrata / ՚ՙ

Verse: 30 
Halfverse: a    
ity evaṃ vadatas tasya   tadā durvāsaso muneḥ
   
ity evaṃ vadatas tasya   tadā durvāsaso muneḥ / ՙ
Halfverse: c    
devadūto vimānena   mudgalaṃ pratyupastʰitaḥ
   
deva-dūto vimānena   mudgalaṃ pratyupastʰitaḥ / ՚30

Verse: 31 
Halfverse: a    
haṃsasārasayuktena   kiṅkiṇījālamālinā
   
haṃsa-sārasa-yuktena   kiṅkiṇī-jāla-mālinā / ՙ
Halfverse: c    
kāmagena vicitreṇa   divyagandʰavatā tatʰā
   
kāmagena vicitreṇa   divya-gandʰavatā tatʰā / ՚

Verse: 32 
Halfverse: a    
uvāca cainaṃ viprarṣiṃ   vimānaṃ karmabʰir jitam
   
uvāca ca_enaṃ viprarṣiṃ   vimānaṃ karmabʰir jitam /
Halfverse: c    
samupāroha saṃsiddʰiṃ   prāpto 'si paramāṃ mune
   
samupāroha saṃsiddʰiṃ   prāpto_asi paramāṃ mune / ՚

Verse: 33 
Halfverse: a    
tam evaṃ vādinam r̥ṣir   devadūtam uvāca ha
   
tam evaṃ vādinam r̥ṣir   deva-dūtam uvāca ha /
Halfverse: c    
iccʰāmi bʰavatā proktān   guṇān svarganivāsinām
   
iccʰāmi bʰavatā proktān   guṇān svarga-nivāsinām / ՚

Verse: 34 
Halfverse: a    
ke guṇās tatra vasatāṃ   kiṃ tapo kaś ca niścayaḥ
   
ke guṇās tatra vasatāṃ   kiṃ tapo kaś ca niścayaḥ /
Halfverse: c    
svarge svargasukʰaṃ kiṃ ca   doṣo devadūtaka
   
svarge svarga-sukʰaṃ kiṃ ca   doṣo deva-dūtaka / ՚

Verse: 35 
Halfverse: a    
satāṃ sapta vadaṃ mitram   āhuḥ santaḥ kulocitāḥ
   
satāṃ sapta vadaṃ mitram   āhuḥ santaḥ kula_ucitāḥ /
Halfverse: c    
mitratāṃ ca puraskr̥tya   pr̥ccʰāmi tvām ahaṃ vibʰo
   
mitratāṃ ca puras-kr̥tya   pr̥ccʰāmi tvām ahaṃ vibʰo / ՚

Verse: 36 
Halfverse: a    
yad atra tatʰyaṃ patʰyaṃ ca   tad vravīhy avicārayan
   
yad atra tatʰyaṃ patʰyaṃ ca   tad vravīhy avicārayan /
Halfverse: c    
śrutvā tatʰā kariṣyāmi   vyavasāyaṃ girā tava
   
śrutvā tatʰā kariṣyāmi   vyavasāyaṃ girā tava / ՚E36



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.