TITUS
Mahabharata
Part No. 544
Previous part

Chapter: 247 
Adhyāya 247


Verse: 1  {Devadūta uvāca}
Halfverse: a    
maharṣe 'kārya buddʰis tvaṃ   yaḥ svargasukʰam uttamam
   
maharṣe_akārya buddʰis tvaṃ   yaḥ svarga-sukʰam uttamam / ՙ
Halfverse: c    
saṃprāptaṃ bahu mantavyaṃ   vimr̥śasy abudʰo yatʰā
   
saṃprāptaṃ bahu mantavyaṃ   vimr̥śasy abudʰo yatʰā / ՚

Verse: 2 
Halfverse: a    
upariṣṭād asau loko   yo 'yaṃ svar iti saṃjñitaḥ
   
upariṣṭād asau loko   yo_ayaṃ svar iti saṃjñitaḥ /
Halfverse: c    
ūrdʰvagaḥ satpatʰaḥ śaśvad   deva yānacaro mune
   
ūrdʰvagaḥ satpatʰaḥ śaśvad   deva yāna-caro mune / ՚

Verse: 3 
Halfverse: a    
nātapta tapasaḥ puṃso   nāmahā yajñayājinaḥ
   
na_atapta tapasaḥ puṃso   na_amahā yajña-yājinaḥ /
Halfverse: c    
nānr̥tā nāstikāś caiva   tatra gaccʰanti mudgala
   
na_anr̥tā nāstikāś caiva   tatra gaccʰanti mudgala / ՚

Verse: 4 
Halfverse: a    
dʰarmātmāno jitātmānaḥ   śāntā dāntā vimatsarāḥ
   
dʰarma_ātmāno jita_ātmānaḥ   śāntā dāntā vimatsarāḥ /
Halfverse: c    
dānadʰarmaratāḥ puṃsaḥ   śūrāś cāhatalakṣaṇāḥ
   
dāna-dʰarma-ratāḥ puṃsaḥ   śūrāś ca_ahata-lakṣaṇāḥ / ՚

Verse: 5 
Halfverse: a    
tatra gaccʰanti karmāgryaṃ   kr̥tvā śama damātmakam
   
tatra gaccʰanti karma_agryaṃ   kr̥tvā śama dama_ātmakam /
Halfverse: c    
lokān puṇyakr̥tāṃ brahman   sadbʰir āsevitān nr̥bʰiḥ
   
lokān puṇya-kr̥tāṃ brahman   sadbʰir āsevitān nr̥bʰiḥ / ՚

Verse: 6 
Halfverse: a    
devāḥ sādʰyās tatʰā viśve   marutaś ca maharṣibʰiḥ
   
devāḥ sādʰyās tatʰā viśve   marutaś ca maharṣibʰiḥ /
Halfverse: c    
yāmā dʰāmāś ca maudgalya   gandʰarvāpsarasas tatʰā
   
yāmā dʰāmāś ca maudgalya   gandʰarva_apsarasas tatʰā / ՚

Verse: 7 
Halfverse: a    
eṣāṃ deva nikāyānāṃ   pr̥tʰakpr̥tʰag anekaśaḥ
   
eṣāṃ deva nikāyānāṃ   pr̥tʰak-pr̥tʰag anekaśaḥ /
Halfverse: c    
bʰāsvantaḥ kāmasaṃpannā   lokās tejomayāḥ śubʰāḥ
   
bʰāsvantaḥ kāma-saṃpannā   lokās tejas-mayāḥ śubʰāḥ / ՚

Verse: 8 
Halfverse: a    
trayas triṃśat sahasrāṇi   yojanānāṃ hiraṇmayaḥ
   
trayas triṃśat sahasrāṇi   yojanānāṃ hiraṇmayaḥ /
Halfverse: c    
meruḥ parvatarāḍ yatra   devodyānāni mudgala
   
meruḥ parvata-rāḍ yatra   deva_udyānāni mudgala / ՚

Verse: 9 
Halfverse: a    
nandanādīni puṇyāni   vihārāḥ puṇyakarmaṇām
   
nandana_ādīni puṇyāni   vihārāḥ puṇya-karmaṇām /
Halfverse: c    
na kṣutpipāse na glānir   na śītoṣṇabʰayaṃ tatʰā
   
na kṣut-pipāse na glānir   na śīta_uṣṇa-bʰayaṃ tatʰā / ՚ՙ

Verse: 10 
Halfverse: a    
bībʰatsam aśubʰaṃ vāpi   rogā tatra ke cana
   
bībʰatsam aśubʰaṃ vāpi   rogā tatra kecana /
Halfverse: c    
mano jñāḥ sarvato gandʰāḥ   sukʰasparśāś ca sarvaśaḥ
   
mano jñāḥ sarvato gandʰāḥ   sukʰa-sparśāś ca sarvaśaḥ / ՚10

Verse: 11 
Halfverse: a    
śabdāḥ śrutimanogrāhyāḥ   sarvatas tatra vai mune
   
śabdāḥ śruti-mano-grāhyāḥ   sarvatas tatra vai mune /
Halfverse: c    
na śoko na jarā tatra   nāyāsa paridevane
   
na śoko na jarā tatra   na_āyāsa paridevane / ՚ՙ

Verse: 12 
Halfverse: a    
īdr̥śaḥ sa mune lokaḥ   svakarmapʰalahetukaḥ
   
īdr̥śaḥ sa mune lokaḥ   sva-karma-pʰala-hetukaḥ /
Halfverse: c    
sukr̥tais tatra puruṣāḥ   saṃbʰavanty ātmakarmabʰiḥ
   
sukr̥tais tatra puruṣāḥ   saṃbʰavanty ātma-karmabʰiḥ / ՚

Verse: 13 
Halfverse: a    
taijasāni śarīrāṇi   bʰavanty atropapadyatām
   
taijasāni śarīrāṇi   bʰavanty atra_upapadyatām /
Halfverse: c    
karmajāny eva maudgalya   na mātr̥pitr̥jāny uta
   
karmajāny eva maudgalya   na mātr̥-pitr̥-jāny uta / ՚

Verse: 14 
Halfverse: a    
na ca svedo na daurgandʰyaṃ   purīṣaṃ mūtram eva ca
   
na ca svedo na daurgandʰyaṃ   purīṣaṃ mūtram eva ca /
Halfverse: c    
teṣāṃ na ca rajo vastraṃ   bādʰate tatra vai mune
   
teṣāṃ na ca rajo vastraṃ   bādʰate tatra vai mune / ՚

Verse: 15 
Halfverse: a    
na mlāyanti srajas teṣāṃ   divyagandʰā manoramāḥ
   
na mlāyanti srajas teṣāṃ   divya-gandʰā manoramāḥ /
Halfverse: c    
paryuhyante vimānaiś ca   brahmann evaṃvidʰāś ca te
   
paryuhyante vimānaiś ca   brahmann evaṃ-vidʰāś ca te / ՚

Verse: 16 
Halfverse: a    
īrṣyā śokaklamāpetā   mohamātsarya varjitāḥ
   
īrṣyā śoka-klama_apetā   moha-mātsarya varjitāḥ /
Halfverse: c    
sukʰaṃ svargajitas tatra   vartayanti mahāmune
   
sukʰaṃ svarga-jitas tatra   vartayanti mahā-mune / ՚

Verse: 17 
Halfverse: a    
teṣāṃ tatʰāvidʰānāṃ tu   lokānāṃ munipuṃgava
   
teṣāṃ tatʰā-vidʰānāṃ tu   lokānāṃ muni-puṃgava /
Halfverse: c    
upary upari śakrasya   lokā divyaguṇānvitāḥ
   
upary upari śakrasya   lokā divya-guṇa_anvitāḥ / ՚

Verse: 18 
Halfverse: a    
purastād brahmaṇas tatra   lokās tejomayāḥ śubʰāḥ
   
purastād brahmaṇas tatra   lokās tejas-mayāḥ śubʰāḥ /
Halfverse: c    
yatra yānty r̥ṣayo brahman   pūtāḥ svaiḥ karmabʰiḥ śubʰaiḥ
   
yatra yānty r̥ṣayo brahman   pūtāḥ svaiḥ karmabʰiḥ śubʰaiḥ / ՚

Verse: 19 
Halfverse: a    
r̥bʰavo nāma tatrānye   devānām api devatāḥ
   
r̥bʰavo nāma tatra_anye   devānām api devatāḥ / ՙ
Halfverse: c    
teṣāṃ lokāḥ paratare   tān yajantīha devatāḥ
   
teṣāṃ lokāḥ paratare   tān yajanti_iha devatāḥ / ՚

Verse: 20 
Halfverse: a    
svayaṃprabʰās te bʰāsvanto   lokāḥ kāmadugʰāḥ pare
   
svayaṃ-prabʰās te bʰāsvanto   lokāḥ kāma-dugʰāḥ pare /
Halfverse: c    
na teṣāṃ strīkr̥tas tāpo   na lokaiśvaryamatsaraḥ
   
na teṣāṃ strī-kr̥tas tāpo   na loka_aiśvarya-matsaraḥ / ՚20

Verse: 21 
Halfverse: a    
na vartayanty āhutibʰis   te nāpy amr̥tabʰojanāḥ
   
na vartayanty āhutibʰis   te na_apy amr̥ta-bʰojanāḥ /
Halfverse: c    
tatʰā divyaśarīrās te   na ca vigrahamūrtayaḥ
   
tatʰā divya-śarīrās te   na ca vigraha-mūrtayaḥ / ՚ՙ

Verse: 22 
Halfverse: a    
na śukʰe sukʰakāmāś ca   devadevāḥ sanātanāḥ
   
na śukʰe sukʰa-kāmāś ca   deva-devāḥ sanātanāḥ /
Halfverse: c    
na kalpaparivarteṣu   parivartanti te tatʰā
   
na kalpa-parivarteṣu   parivartanti te tatʰā / ՚

Verse: 23 
Halfverse: a    
jarāmr̥tyuḥ kutas teṣāṃ   harṣaḥ prītiḥ sukʰaṃ na ca
   
jarā-mr̥tyuḥ kutas teṣāṃ   harṣaḥ prītiḥ sukʰaṃ na ca /
Halfverse: c    
na duḥkʰaṃ na sukʰaṃ cāpi   rāgadveṣau kuto mune
   
na duḥkʰaṃ na sukʰaṃ ca_api   rāga-dveṣau kuto mune / ՚

Verse: 24 
Halfverse: a    
devānām api maudgalya   kāṅkṣitā gatiḥ parā
   
devānām api maudgalya   kāṅkṣitā gatiḥ parā /
Halfverse: c    
duṣprāpā paramā siddʰir   agamyā kāmagocaraiḥ
   
duṣprāpā paramā siddʰir   agamyā kāma-gocaraiḥ / ՚

Verse: 25 
Halfverse: a    
trayastriṃśad ime lokāḥ   śeṣā lokā manīṣibʰiḥ
   
trayas-triṃśad ime lokāḥ   śeṣā lokā manīṣibʰiḥ /
Halfverse: c    
gamyante niyamaiḥ śreṣṭʰair   dānair vidʰipūrvakaiḥ
   
gamyante niyamaiḥ śreṣṭʰair   dānair vidʰi-pūrvakaiḥ / ՚

Verse: 26 
Halfverse: a    
seyaṃ dānakr̥tā vyuṣṭir   atra prāptā sukʰāvahā
   
_iyaṃ dāna-kr̥tā vyuṣṭir   atra prāptā sukʰa_āvahā /
Halfverse: c    
tāṃ bʰuṅkṣva sukr̥tair labdʰāṃ   tapasā dyotitaprabʰaḥ
   
tāṃ bʰuṅkṣva sukr̥tair labdʰāṃ   tapasā dyotita-prabʰaḥ / ՚

Verse: 27 
Halfverse: a    
etat svargasukʰaṃ vipra   lokā nānāvidʰās tatʰā
   
etat svarga-sukʰaṃ vipra   lokā nānā-vidʰās tatʰā /
Halfverse: c    
guṇāḥ svargasya proktās te   doṣān api nibodʰa me
   
guṇāḥ svargasya proktās te   doṣān api nibodʰa me / ՚ՙ

Verse: 28 
Halfverse: a    
kr̥tasya karmaṇas tatra   bʰujyate yat pʰalaṃ divi
   
kr̥tasya karmaṇas tatra   bʰujyate yat pʰalaṃ divi /
Halfverse: c    
na cānyat kriyate karma   mūlacʰedena bʰujyate
   
na ca_anyat kriyate karma   mūla-cʰedena bʰujyate / ՚

Verse: 29 
Halfverse: a    
so 'tra doṣo mama matas   tasyānte patanaṃ ca yat
   
so_atra doṣas mama matas   tasya_ante patanaṃ ca yat /
Halfverse: c    
sukʰavyāpta manaskānāṃ   patanaṃ yac ca mudgala
   
sukʰa-vyāpta manaskānāṃ   patanaṃ yac ca mudgala / ՚

Verse: 30 
Halfverse: a    
asaṃtoṣaḥ parītāpo   dr̥ṣṭvā dīptatarāḥ śriyaḥ
   
asaṃtoṣaḥ parītāpo   dr̥ṣṭvā dīptatarāḥ śriyaḥ /
Halfverse: c    
yad bʰavaty avare stʰāne   stʰitānāṃ tac ca duṣkaram
   
yad bʰavaty avare stʰāne   stʰitānāṃ tac ca duṣkaram / ՚30

Verse: 31 
Halfverse: a    
saṃjñā mohaś ca patatāṃ   rajasā ca pradʰarṣaṇam
   
saṃjñā mohaś ca patatāṃ   rajasā ca pradʰarṣaṇam / ՙ
Halfverse: c    
pramlāneṣu ca mālyeṣu   tataḥ pipatiṣor bʰayam
   
pramlāneṣu ca mālyeṣu   tataḥ pipatiṣor bʰayam / ՚

Verse: 32 
Halfverse: a    
ā brahmabʰavanād ete   doṣā maudgalya dāruṇāḥ
   
ā brahma-bʰavanād ete   doṣā maudgalya dāruṇāḥ / ՙ
Halfverse: c    
nākaloke sukr̥tināṃ   guṇās tv ayutaśo nr̥ṇām
   
nāka-loke sukr̥tināṃ   guṇās tv ayutaśo nr̥ṇām / ՚

Verse: 33 
Halfverse: a    
ayaṃ tv anyo gunaḥ śreṣṭʰaś   cyutānāṃ svargato mune
   
ayaṃ tv anyo gunaḥ śreṣṭʰaś   cyutānāṃ svargato mune /
Halfverse: c    
śubʰānuśaya yogena   manuṣyeṣūpajāyate
   
śubʰa_anuśaya yogena   manuṣyeṣu_upajāyate / ՚ՙ

Verse: 34 
Halfverse: a    
tatrāpi sumahābʰāgaḥ   sukʰabʰāḍ abʰijāyate
   
tatra_api sumahā-bʰāgaḥ   sukʰa-bʰāḍ abʰijāyate /
Halfverse: c    
na cet saṃbudʰyate tatra   gaccʰaty adʰamatāṃ tataḥ
   
na cet saṃbudʰyate tatra   gaccʰaty adʰamatāṃ tataḥ / ՚

Verse: 35 
Halfverse: a    
iha yat kriyate karma   tatparatropabʰujyate
   
iha yat kriyate karma   tat-paratra_upabʰujyate /
Halfverse: c    
karmabʰūmir iyaṃ brahman   pʰalabʰūmir asau matā
   
karma-bʰūmir iyaṃ brahman   pʰala-bʰūmir asau matā / ՚

Verse: 36 
Halfverse: a    
etat te sarvam ākʰyātaṃ   yan māṃ pr̥ccʰasi mudgala
   
etat te sarvam ākʰyātaṃ   yan māṃ pr̥ccʰasi mudgala /
Halfverse: c    
tavānukampayā sādʰo   sādʰu gaccʰāma māciram
   
tava_anukampayā sādʰo   sādʰu gaccʰāma māciram / ՚

Verse: 37 
{Vyāsa uvāca}
Halfverse: a    
etac cʰrutvā tu maudgalyo   vākyaṃ vimamr̥śe dʰiyā
   
etat śrutvā tu maudgalyo   vākyaṃ vimamr̥śe dʰiyā /
Halfverse: c    
vimr̥śya ca muniśreṣṭʰo   devadūtam uvāca ha
   
vimr̥śya ca muni-śreṣṭʰo   deva-dūtam uvāca ha / ՚

Verse: 38 
Halfverse: a    
devadūta namas te 'stu   gaccʰa tāta yatʰāsukʰam
   
deva-dūta namas te_astu   gaccʰa tāta yatʰā-sukʰam /
Halfverse: c    
mahādoṣeṇa me kāryaṃ   na svargeṇa sukʰena
   
mahā-doṣeṇa me kāryaṃ   na svargeṇa sukʰena / ՚

Verse: 39 
Halfverse: a    
patanaṃ tan mahad duḥkʰaṃ   paritāpaḥ sudāruṇaḥ
   
patanaṃ tan mahad duḥkʰaṃ   paritāpaḥ sudāruṇaḥ /
Halfverse: c    
svargabʰājaś cyavantīha   tasmāt svargaṃ na kāmaye
   
svarga-bʰājaś cyavanti_iha   tasmāt svargaṃ na kāmaye / ՚

Verse: 40 
Halfverse: a    
yatra gatvā na śocanti   na vyatʰanti calanti
   
yatra gatvā na śocanti   na vyatʰanti calanti /
Halfverse: c    
tad ahaṃ stʰānam atyantaṃ   mārgayiṣyāmi kevalam
   
tad ahaṃ stʰānam atyantaṃ   mārgayiṣyāmi kevalam / ՚40

Verse: 41 
Halfverse: a    
ity uktvā sa munir vākyaṃ   devadūtaṃ visr̥jya tam
   
ity uktvā sa munir vākyaṃ   deva-dūtaṃ visr̥jya tam /
Halfverse: c    
śiloñcʰa vr̥ttim utsr̥jya   śamam ātiṣṭʰad uttamām
   
śila_uñcʰa vr̥ttim utsr̥jya   śamam ātiṣṭʰat uttamām / ՚ՙ

Verse: 42 
Halfverse: a    
tulyanindāstutir bʰūtvā   samaloṣṭāśmakāñcanaḥ
   
tulya-nindā-stutir bʰūtvā   sama-loṣṭa_aśma-kāñcanaḥ /
Halfverse: c    
jñānayogena śuddʰena   dʰyānanityo babʰūva ha
   
jñāna-yogena śuddʰena   dʰyāna-nityo babʰūva ha / ՚

Verse: 43 
Halfverse: a    
dʰyānayogād balaṃ labdʰvā   prāpya carddʰim anuttamām
   
dʰyāna-yogād balaṃ labdʰvā   prāpya ca-r̥ddʰim anuttamām / ՙ
Halfverse: c    
jagāma śāśvatīṃ siddʰiṃ   parāṃ nirvāṇalakṣaṇām
   
jagāma śāśvatīṃ siddʰiṃ   parāṃ nirvāṇa-lakṣaṇām / ՚ՙ

Verse: 44 
Halfverse: a    
tasmāt tvam api kaunteya   na śokaṃ kartum arhasi
   
tasmāt tvam api kaunteya   na śokaṃ kartum arhasi /
Halfverse: c    
rājyāt spʰītāt paribʰraṣṭas   tapasā tad avāpsyasi
   
rājyāt spʰītāt paribʰraṣṭas   tapasā tad avāpsyasi / ՚

Verse: 45 
Halfverse: a    
sukʰasyānantaraṃ duḥkʰaṃ   duḥkʰasyānantaraṃ sukʰam
   
sukʰasya_anantaraṃ duḥkʰaṃ   duḥkʰasya_anantaraṃ sukʰam /
Halfverse: c    
paryāyeṇopavartante   naraṃ nemim arā iva
   
paryāyeṇa_upavartante   naraṃ nemim arā\ iva / ՚ՙ

Verse: 46 
Halfverse: a    
pitr̥paitāmahaṃ rājyaṃ   prāpsyasy amitavikrama
   
pitr̥-paitāmahaṃ rājyaṃ   prāpsyasy amita-vikrama /
Halfverse: c    
varṣāt trayodaśād ūrdʰvaṃ   vyetu te mānaso jvaraḥ
   
varṣāt trayodaśād ūrdʰvaṃ   vyetu te mānaso jvaraḥ / ՚

Verse: 47 
{Vaiśaṃpāyana uvāca}
Halfverse: a    
evam uktvā sa bʰagavān   vyāsaḥ pāṇḍavanandanam
   
evam uktvā sa bʰagavān   vyāsaḥ pāṇḍava-nandanam /
Halfverse: c    
jagāma tapase dʰīmān   punar evāśramaṃ prati
   
jagāma tapase dʰīmān   punar eva_āśramaṃ prati / ՚E47



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.