TITUS
Mahabharata
Part No. 544
Chapter: 247
Adhyāya
247
Verse: 1
{Devadūta
uvāca}
Halfverse: a
maharṣe
'kārya
buddʰis
tvaṃ
yaḥ
svargasukʰam
uttamam
maharṣe
_akārya
buddʰis
tvaṃ
yaḥ
svarga-sukʰam
uttamam
/
ՙ
Halfverse: c
saṃprāptaṃ
bahu
mantavyaṃ
vimr̥śasy
abudʰo
yatʰā
saṃprāptaṃ
bahu
mantavyaṃ
vimr̥śasy
abudʰo
yatʰā
/
՚
Verse: 2
Halfverse: a
upariṣṭād
asau
loko
yo
'yaṃ
svar
iti
saṃjñitaḥ
upariṣṭād
asau
loko
yo
_ayaṃ
svar
iti
saṃjñitaḥ
/
Halfverse: c
ūrdʰvagaḥ
satpatʰaḥ
śaśvad
deva
yānacaro
mune
ūrdʰvagaḥ
satpatʰaḥ
śaśvad
deva
yāna-caro
mune
/
՚
Verse: 3
Halfverse: a
nātapta
tapasaḥ
puṃso
nāmahā
yajñayājinaḥ
na
_atapta
tapasaḥ
puṃso
na
_amahā
yajña-yājinaḥ
/
Halfverse: c
nānr̥tā
nāstikāś
caiva
tatra
gaccʰanti
mudgala
na
_anr̥tā
nāstikāś
caiva
tatra
gaccʰanti
mudgala
/
՚
Verse: 4
Halfverse: a
dʰarmātmāno
jitātmānaḥ
śāntā
dāntā
vimatsarāḥ
dʰarma
_ātmāno
jita
_ātmānaḥ
śāntā
dāntā
vimatsarāḥ
/
Halfverse: c
dānadʰarmaratāḥ
puṃsaḥ
śūrāś
cāhatalakṣaṇāḥ
dāna-dʰarma-ratāḥ
puṃsaḥ
śūrāś
ca
_ahata-lakṣaṇāḥ
/
՚
Verse: 5
Halfverse: a
tatra
gaccʰanti
karmāgryaṃ
kr̥tvā
śama
damātmakam
tatra
gaccʰanti
karma
_agryaṃ
kr̥tvā
śama
dama
_ātmakam
/
Halfverse: c
lokān
puṇyakr̥tāṃ
brahman
sadbʰir
āsevitān
nr̥bʰiḥ
lokān
puṇya-kr̥tāṃ
brahman
sadbʰir
āsevitān
nr̥bʰiḥ
/
՚
Verse: 6
Halfverse: a
devāḥ
sādʰyās
tatʰā
viśve
marutaś
ca
maharṣibʰiḥ
devāḥ
sādʰyās
tatʰā
viśve
marutaś
ca
maharṣibʰiḥ
/
Halfverse: c
yāmā
dʰāmāś
ca
maudgalya
gandʰarvāpsarasas
tatʰā
yāmā
dʰāmāś
ca
maudgalya
gandʰarva
_apsarasas
tatʰā
/
՚
Verse: 7
Halfverse: a
eṣāṃ
deva
nikāyānāṃ
pr̥tʰakpr̥tʰag
anekaśaḥ
eṣāṃ
deva
nikāyānāṃ
pr̥tʰak-pr̥tʰag
anekaśaḥ
/
Halfverse: c
bʰāsvantaḥ
kāmasaṃpannā
lokās
tejomayāḥ
śubʰāḥ
bʰāsvantaḥ
kāma-saṃpannā
lokās
tejas-mayāḥ
śubʰāḥ
/
՚
Verse: 8
Halfverse: a
trayas
triṃśat
sahasrāṇi
yojanānāṃ
hiraṇmayaḥ
trayas
triṃśat
sahasrāṇi
yojanānāṃ
hiraṇmayaḥ
/
Halfverse: c
meruḥ
parvatarāḍ
yatra
devodyānāni
mudgala
meruḥ
parvata-rāḍ
yatra
deva
_udyānāni
mudgala
/
՚
Verse: 9
Halfverse: a
nandanādīni
puṇyāni
vihārāḥ
puṇyakarmaṇām
nandana
_ādīni
puṇyāni
vihārāḥ
puṇya-karmaṇām
/
Halfverse: c
na
kṣutpipāse
na
glānir
na
śītoṣṇabʰayaṃ
tatʰā
na
kṣut-pipāse
na
glānir
na
śīta
_uṣṇa-bʰayaṃ
tatʰā
/
՚ՙ
Verse: 10
Halfverse: a
bībʰatsam
aśubʰaṃ
vāpi
rogā
vā
tatra
ke
cana
bībʰatsam
aśubʰaṃ
vāpi
rogā
vā
tatra
kecana
/
Halfverse: c
mano
jñāḥ
sarvato
gandʰāḥ
sukʰasparśāś
ca
sarvaśaḥ
mano
jñāḥ
sarvato
gandʰāḥ
sukʰa-sparśāś
ca
sarvaśaḥ
/
՚10
Verse: 11
Halfverse: a
śabdāḥ
śrutimanogrāhyāḥ
sarvatas
tatra
vai
mune
śabdāḥ
śruti-mano-grāhyāḥ
sarvatas
tatra
vai
mune
/
Halfverse: c
na
śoko
na
jarā
tatra
nāyāsa
paridevane
na
śoko
na
jarā
tatra
na
_āyāsa
paridevane
/
՚ՙ
Verse: 12
Halfverse: a
īdr̥śaḥ
sa
mune
lokaḥ
svakarmapʰalahetukaḥ
īdr̥śaḥ
sa
mune
lokaḥ
sva-karma-pʰala-hetukaḥ
/
Halfverse: c
sukr̥tais
tatra
puruṣāḥ
saṃbʰavanty
ātmakarmabʰiḥ
sukr̥tais
tatra
puruṣāḥ
saṃbʰavanty
ātma-karmabʰiḥ
/
՚
Verse: 13
Halfverse: a
taijasāni
śarīrāṇi
bʰavanty
atropapadyatām
taijasāni
śarīrāṇi
bʰavanty
atra
_upapadyatām
/
Halfverse: c
karmajāny
eva
maudgalya
na
mātr̥pitr̥jāny
uta
karmajāny
eva
maudgalya
na
mātr̥-pitr̥-jāny
uta
/
՚
Verse: 14
Halfverse: a
na
ca
svedo
na
daurgandʰyaṃ
purīṣaṃ
mūtram
eva
ca
na
ca
svedo
na
daurgandʰyaṃ
purīṣaṃ
mūtram
eva
ca
/
Halfverse: c
teṣāṃ
na
ca
rajo
vastraṃ
bādʰate
tatra
vai
mune
teṣāṃ
na
ca
rajo
vastraṃ
bādʰate
tatra
vai
mune
/
՚
Verse: 15
Halfverse: a
na
mlāyanti
srajas
teṣāṃ
divyagandʰā
manoramāḥ
na
mlāyanti
srajas
teṣāṃ
divya-gandʰā
manoramāḥ
/
Halfverse: c
paryuhyante
vimānaiś
ca
brahmann
evaṃvidʰāś
ca
te
paryuhyante
vimānaiś
ca
brahmann
evaṃ-vidʰāś
ca
te
/
՚
Verse: 16
Halfverse: a
īrṣyā
śokaklamāpetā
mohamātsarya
varjitāḥ
īrṣyā
śoka-klama
_apetā
moha-mātsarya
varjitāḥ
/
Halfverse: c
sukʰaṃ
svargajitas
tatra
vartayanti
mahāmune
sukʰaṃ
svarga-jitas
tatra
vartayanti
mahā-mune
/
՚
Verse: 17
Halfverse: a
teṣāṃ
tatʰāvidʰānāṃ
tu
lokānāṃ
munipuṃgava
teṣāṃ
tatʰā-vidʰānāṃ
tu
lokānāṃ
muni-puṃgava
/
Halfverse: c
upary
upari
śakrasya
lokā
divyaguṇānvitāḥ
upary
upari
śakrasya
lokā
divya-guṇa
_anvitāḥ
/
՚
Verse: 18
Halfverse: a
purastād
brahmaṇas
tatra
lokās
tejomayāḥ
śubʰāḥ
purastād
brahmaṇas
tatra
lokās
tejas-mayāḥ
śubʰāḥ
/
Halfverse: c
yatra
yānty
r̥ṣayo
brahman
pūtāḥ
svaiḥ
karmabʰiḥ
śubʰaiḥ
yatra
yānty
r̥ṣayo
brahman
pūtāḥ
svaiḥ
karmabʰiḥ
śubʰaiḥ
/
՚
Verse: 19
Halfverse: a
r̥bʰavo
nāma
tatrānye
devānām
api
devatāḥ
r̥bʰavo
nāma
tatra
_anye
devānām
api
devatāḥ
/
ՙ
Halfverse: c
teṣāṃ
lokāḥ
paratare
tān
yajantīha
devatāḥ
teṣāṃ
lokāḥ
paratare
tān
yajanti
_iha
devatāḥ
/
՚
Verse: 20
Halfverse: a
svayaṃprabʰās
te
bʰāsvanto
lokāḥ
kāmadugʰāḥ
pare
svayaṃ-prabʰās
te
bʰāsvanto
lokāḥ
kāma-dugʰāḥ
pare
/
Halfverse: c
na
teṣāṃ
strīkr̥tas
tāpo
na
lokaiśvaryamatsaraḥ
na
teṣāṃ
strī-kr̥tas
tāpo
na
loka
_aiśvarya-matsaraḥ
/
՚20
Verse: 21
Halfverse: a
na
vartayanty
āhutibʰis
te
nāpy
amr̥tabʰojanāḥ
na
vartayanty
āhutibʰis
te
na
_apy
amr̥ta-bʰojanāḥ
/
Halfverse: c
tatʰā
divyaśarīrās
te
na
ca
vigrahamūrtayaḥ
tatʰā
divya-śarīrās
te
na
ca
vigraha-mūrtayaḥ
/
՚ՙ
Verse: 22
Halfverse: a
na
śukʰe
sukʰakāmāś
ca
devadevāḥ
sanātanāḥ
na
śukʰe
sukʰa-kāmāś
ca
deva-devāḥ
sanātanāḥ
/
Halfverse: c
na
kalpaparivarteṣu
parivartanti
te
tatʰā
na
kalpa-parivarteṣu
parivartanti
te
tatʰā
/
՚
Verse: 23
Halfverse: a
jarāmr̥tyuḥ
kutas
teṣāṃ
harṣaḥ
prītiḥ
sukʰaṃ
na
ca
jarā-mr̥tyuḥ
kutas
teṣāṃ
harṣaḥ
prītiḥ
sukʰaṃ
na
ca
/
Halfverse: c
na
duḥkʰaṃ
na
sukʰaṃ
cāpi
rāgadveṣau
kuto
mune
na
duḥkʰaṃ
na
sukʰaṃ
ca
_api
rāga-dveṣau
kuto
mune
/
՚
Verse: 24
Halfverse: a
devānām
api
maudgalya
kāṅkṣitā
sā
gatiḥ
parā
devānām
api
maudgalya
kāṅkṣitā
sā
gatiḥ
parā
/
Halfverse: c
duṣprāpā
paramā
siddʰir
agamyā
kāmagocaraiḥ
duṣprāpā
paramā
siddʰir
agamyā
kāma-gocaraiḥ
/
՚
Verse: 25
Halfverse: a
trayastriṃśad
ime
lokāḥ
śeṣā
lokā
manīṣibʰiḥ
trayas-triṃśad
ime
lokāḥ
śeṣā
lokā
manīṣibʰiḥ
/
Halfverse: c
gamyante
niyamaiḥ
śreṣṭʰair
dānair
vā
vidʰipūrvakaiḥ
gamyante
niyamaiḥ
śreṣṭʰair
dānair
vā
vidʰi-pūrvakaiḥ
/
՚
Verse: 26
Halfverse: a
seyaṃ
dānakr̥tā
vyuṣṭir
atra
prāptā
sukʰāvahā
sā
_iyaṃ
dāna-kr̥tā
vyuṣṭir
atra
prāptā
sukʰa
_āvahā
/
Halfverse: c
tāṃ
bʰuṅkṣva
sukr̥tair
labdʰāṃ
tapasā
dyotitaprabʰaḥ
tāṃ
bʰuṅkṣva
sukr̥tair
labdʰāṃ
tapasā
dyotita-prabʰaḥ
/
՚
Verse: 27
Halfverse: a
etat
svargasukʰaṃ
vipra
lokā
nānāvidʰās
tatʰā
etat
svarga-sukʰaṃ
vipra
lokā
nānā-vidʰās
tatʰā
/
Halfverse: c
guṇāḥ
svargasya
proktās
te
doṣān
api
nibodʰa
me
guṇāḥ
svargasya
proktās
te
doṣān
api
nibodʰa
me
/
՚ՙ
Verse: 28
Halfverse: a
kr̥tasya
karmaṇas
tatra
bʰujyate
yat
pʰalaṃ
divi
kr̥tasya
karmaṇas
tatra
bʰujyate
yat
pʰalaṃ
divi
/
Halfverse: c
na
cānyat
kriyate
karma
mūlacʰedena
bʰujyate
na
ca
_anyat
kriyate
karma
mūla-cʰedena
bʰujyate
/
՚
Verse: 29
Halfverse: a
so
'tra
doṣo
mama
matas
tasyānte
patanaṃ
ca
yat
so
_atra
doṣas
mama
matas
tasya
_ante
patanaṃ
ca
yat
/
Halfverse: c
sukʰavyāpta
manaskānāṃ
patanaṃ
yac
ca
mudgala
sukʰa-vyāpta
manaskānāṃ
patanaṃ
yac
ca
mudgala
/
՚
Verse: 30
Halfverse: a
asaṃtoṣaḥ
parītāpo
dr̥ṣṭvā
dīptatarāḥ
śriyaḥ
asaṃtoṣaḥ
parītāpo
dr̥ṣṭvā
dīptatarāḥ
śriyaḥ
/
Halfverse: c
yad
bʰavaty
avare
stʰāne
stʰitānāṃ
tac
ca
duṣkaram
yad
bʰavaty
avare
stʰāne
stʰitānāṃ
tac
ca
duṣkaram
/
՚30
Verse: 31
Halfverse: a
saṃjñā
mohaś
ca
patatāṃ
rajasā
ca
pradʰarṣaṇam
saṃjñā
mohaś
ca
patatāṃ
rajasā
ca
pradʰarṣaṇam
/
ՙ
Halfverse: c
pramlāneṣu
ca
mālyeṣu
tataḥ
pipatiṣor
bʰayam
pramlāneṣu
ca
mālyeṣu
tataḥ
pipatiṣor
bʰayam
/
՚
Verse: 32
Halfverse: a
ā
brahmabʰavanād
ete
doṣā
maudgalya
dāruṇāḥ
ā
brahma-bʰavanād
ete
doṣā
maudgalya
dāruṇāḥ
/
ՙ
Halfverse: c
nākaloke
sukr̥tināṃ
guṇās
tv
ayutaśo
nr̥ṇām
nāka-loke
sukr̥tināṃ
guṇās
tv
ayutaśo
nr̥ṇām
/
՚
Verse: 33
Halfverse: a
ayaṃ
tv
anyo
gunaḥ
śreṣṭʰaś
cyutānāṃ
svargato
mune
ayaṃ
tv
anyo
gunaḥ
śreṣṭʰaś
cyutānāṃ
svargato
mune
/
Halfverse: c
śubʰānuśaya
yogena
manuṣyeṣūpajāyate
śubʰa
_anuśaya
yogena
manuṣyeṣu
_upajāyate
/
՚ՙ
Verse: 34
Halfverse: a
tatrāpi
sumahābʰāgaḥ
sukʰabʰāḍ
abʰijāyate
tatra
_api
sumahā-bʰāgaḥ
sukʰa-bʰāḍ
abʰijāyate
/
Halfverse: c
na
cet
saṃbudʰyate
tatra
gaccʰaty
adʰamatāṃ
tataḥ
na
cet
saṃbudʰyate
tatra
gaccʰaty
adʰamatāṃ
tataḥ
/
՚
Verse: 35
Halfverse: a
iha
yat
kriyate
karma
tatparatropabʰujyate
iha
yat
kriyate
karma
tat-paratra
_upabʰujyate
/
Halfverse: c
karmabʰūmir
iyaṃ
brahman
pʰalabʰūmir
asau
matā
karma-bʰūmir
iyaṃ
brahman
pʰala-bʰūmir
asau
matā
/
՚
Verse: 36
Halfverse: a
etat
te
sarvam
ākʰyātaṃ
yan
māṃ
pr̥ccʰasi
mudgala
etat
te
sarvam
ākʰyātaṃ
yan
māṃ
pr̥ccʰasi
mudgala
/
Halfverse: c
tavānukampayā
sādʰo
sādʰu
gaccʰāma
māciram
tava
_anukampayā
sādʰo
sādʰu
gaccʰāma
māciram
/
՚
Verse: 37
{Vyāsa
uvāca}
Halfverse: a
etac
cʰrutvā
tu
maudgalyo
vākyaṃ
vimamr̥śe
dʰiyā
etat
śrutvā
tu
maudgalyo
vākyaṃ
vimamr̥śe
dʰiyā
/
Halfverse: c
vimr̥śya
ca
muniśreṣṭʰo
devadūtam
uvāca
ha
vimr̥śya
ca
muni-śreṣṭʰo
deva-dūtam
uvāca
ha
/
՚
Verse: 38
Halfverse: a
devadūta
namas
te
'stu
gaccʰa
tāta
yatʰāsukʰam
deva-dūta
namas
te
_astu
gaccʰa
tāta
yatʰā-sukʰam
/
Halfverse: c
mahādoṣeṇa
me
kāryaṃ
na
svargeṇa
sukʰena
vā
mahā-doṣeṇa
me
kāryaṃ
na
svargeṇa
sukʰena
vā
/
՚
Verse: 39
Halfverse: a
patanaṃ
tan
mahad
duḥkʰaṃ
paritāpaḥ
sudāruṇaḥ
patanaṃ
tan
mahad
duḥkʰaṃ
paritāpaḥ
sudāruṇaḥ
/
Halfverse: c
svargabʰājaś
cyavantīha
tasmāt
svargaṃ
na
kāmaye
svarga-bʰājaś
cyavanti
_iha
tasmāt
svargaṃ
na
kāmaye
/
՚
Verse: 40
Halfverse: a
yatra
gatvā
na
śocanti
na
vyatʰanti
calanti
vā
yatra
gatvā
na
śocanti
na
vyatʰanti
calanti
vā
/
Halfverse: c
tad
ahaṃ
stʰānam
atyantaṃ
mārgayiṣyāmi
kevalam
tad
ahaṃ
stʰānam
atyantaṃ
mārgayiṣyāmi
kevalam
/
՚40
Verse: 41
Halfverse: a
ity
uktvā
sa
munir
vākyaṃ
devadūtaṃ
visr̥jya
tam
ity
uktvā
sa
munir
vākyaṃ
deva-dūtaṃ
visr̥jya
tam
/
Halfverse: c
śiloñcʰa
vr̥ttim
utsr̥jya
śamam
ātiṣṭʰad
uttamām
śila
_uñcʰa
vr̥ttim
utsr̥jya
śamam
ātiṣṭʰat
uttamām
/
՚ՙ
Verse: 42
Halfverse: a
tulyanindāstutir
bʰūtvā
samaloṣṭāśmakāñcanaḥ
tulya-nindā-stutir
bʰūtvā
sama-loṣṭa
_aśma-kāñcanaḥ
/
Halfverse: c
jñānayogena
śuddʰena
dʰyānanityo
babʰūva
ha
jñāna-yogena
śuddʰena
dʰyāna-nityo
babʰūva
ha
/
՚
Verse: 43
Halfverse: a
dʰyānayogād
balaṃ
labdʰvā
prāpya
carddʰim
anuttamām
dʰyāna-yogād
balaṃ
labdʰvā
prāpya
ca-r̥ddʰim
anuttamām
/
ՙ
Halfverse: c
jagāma
śāśvatīṃ
siddʰiṃ
parāṃ
nirvāṇalakṣaṇām
jagāma
śāśvatīṃ
siddʰiṃ
parāṃ
nirvāṇa-lakṣaṇām
/
՚ՙ
Verse: 44
Halfverse: a
tasmāt
tvam
api
kaunteya
na
śokaṃ
kartum
arhasi
tasmāt
tvam
api
kaunteya
na
śokaṃ
kartum
arhasi
/
Halfverse: c
rājyāt
spʰītāt
paribʰraṣṭas
tapasā
tad
avāpsyasi
rājyāt
spʰītāt
paribʰraṣṭas
tapasā
tad
avāpsyasi
/
՚
Verse: 45
Halfverse: a
sukʰasyānantaraṃ
duḥkʰaṃ
duḥkʰasyānantaraṃ
sukʰam
sukʰasya
_anantaraṃ
duḥkʰaṃ
duḥkʰasya
_anantaraṃ
sukʰam
/
Halfverse: c
paryāyeṇopavartante
naraṃ
nemim
arā
iva
paryāyeṇa
_upavartante
naraṃ
nemim
arā\
iva
/
՚ՙ
Verse: 46
Halfverse: a
pitr̥paitāmahaṃ
rājyaṃ
prāpsyasy
amitavikrama
pitr̥-paitāmahaṃ
rājyaṃ
prāpsyasy
amita-vikrama
/
Halfverse: c
varṣāt
trayodaśād
ūrdʰvaṃ
vyetu
te
mānaso
jvaraḥ
varṣāt
trayodaśād
ūrdʰvaṃ
vyetu
te
mānaso
jvaraḥ
/
՚
Verse: 47
{Vaiśaṃpāyana
uvāca}
Halfverse: a
evam
uktvā
sa
bʰagavān
vyāsaḥ
pāṇḍavanandanam
evam
uktvā
sa
bʰagavān
vyāsaḥ
pāṇḍava-nandanam
/
Halfverse: c
jagāma
tapase
dʰīmān
punar
evāśramaṃ
prati
jagāma
tapase
dʰīmān
punar
eva
_āśramaṃ
prati
/
՚E47
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.