TITUS
Mahabharata
Part No. 545
Previous part

Chapter: 248 
Adhyāya 248


Verse: 1  {Vaiśaṃpāyana uvāca}
Halfverse: a    
tasmin bahumr̥ge 'raṇye   ramamāṇā mahāratʰāḥ
   
tasmin bahu-mr̥ge_araṇye   ramamāṇā mahā-ratʰāḥ /
Halfverse: c    
kāmyake bʰarataśreṣṭʰā   vijahrus te yatʰāmarāḥ
   
kāmyake bʰarata-śreṣṭʰā   vijahrus te yatʰā_amarāḥ / ՚

Verse: 2 
Halfverse: a    
prekṣamāṇā bahuvidʰān   vanoddeśān samantataḥ
   
prekṣamāṇā bahu-vidʰān   vana_uddeśān samantataḥ /
Halfverse: c    
yatʰartukālaramyāś ca   vanarājīḥ supuṣpitāḥ
   
yatʰā_r̥tu-kāla-ramyāś ca   vana-rājīḥ supuṣpitāḥ / ՚

Verse: 3 
Halfverse: a    
pāṇḍavā mr̥gayā śīlāś   carantas tan mahāvanam
   
pāṇḍavā mr̥gayā śīlāś   carantas tan mahā-vanam /
Halfverse: c    
vijahrur indra pratimāḥ   kaṃ cit kālam ariṃdamāḥ
   
vijahrur indra pratimāḥ   kaṃcit kālam ariṃdamāḥ / ՚

Verse: 4 
Halfverse: a    
tatas te yaugapadyena   yayuḥ sarve caturdiśam
   
tatas te yaugapadyena   yayuḥ sarve catur-diśam /
Halfverse: c    
mr̥gayāṃ puruṣavyāgʰrā   brāhmaṇārtʰe paraṃtapāḥ
   
mr̥gayāṃ puruṣa-vyāgʰrā   brāhmaṇa_artʰe paraṃtapāḥ / ՚

Verse: 5 
Halfverse: a    
draupadīm āśrame nyasya   tr̥ṇabindor anujñayā
   
draupadīm āśrame nyasya   tr̥ṇa-bindor anujñayā / ՙ
Halfverse: c    
maharṣer dīptatapaso   dʰaumyasya ca purodʰasaḥ
   
maharṣer dīpta-tapaso   dʰaumyasya ca purodʰasaḥ / ՚ՙ

Verse: 6 
Halfverse: a    
tatas tu rājā sundʰūnāṃ   vārddʰakṣatrir mayā yaśāḥ
   
tatas tu rājā sundʰūnāṃ   vārddʰakṣatrir mayā yaśāḥ / ՙ
Halfverse: c    
vivāha kāmaḥ śālveyān   prayātaḥ so 'bʰavat tadā
   
vivāha kāmaḥ śālveyān   prayātaḥ so_abʰavat tadā / ՚

Verse: 7 
Halfverse: a    
mahatā paribarheṇa   rājayogyena saṃvr̥taḥ
   
mahatā paribarheṇa   rāja-yogyena saṃvr̥taḥ /
Halfverse: c    
rājabʰir bahubʰiḥ sārdʰam   upāyāt kāmyakaṃ ca saḥ
   
rājabʰir bahubʰiḥ sārdʰam   upāyāt kāmyakaṃ ca saḥ / ՚

Verse: 8 
Halfverse: a    
tatrāpaśyat priyāṃ bʰāryāṃ   pāṇḍavānāṃ yaśasvinām
   
tatra_apaśyat priyāṃ bʰāryāṃ   pāṇḍavānāṃ yaśasvinām /
Halfverse: c    
tiṣṭʰantīm āśramadvāri   draupadīṃ nirjane vane
   
tiṣṭʰantīm āśrama-dvāri   draupadīṃ nirjane vane / ՚

Verse: 9 
Halfverse: a    
vibʰrājamānāṃ vapuṣā   bibʰratīṃ rūpam uttamam
   
vibʰrājamānāṃ vapuṣā   bibʰratīṃ rūpam uttamam / ՙ
Halfverse: c    
bʰrājayantīṃ vanoddeśaṃ   nīlābʰram iva vidyutam
   
bʰrājayantīṃ vana_uddeśaṃ   nīla_abʰram iva vidyutam / ՚

Verse: 10 
Halfverse: a    
apsarā devakanyā    māyā devanirmitā
   
apsarā deva-kanyā    māyā deva-nirmitā /
Halfverse: c    
iti kr̥tvāñjaliṃ sarve   dadr̥śus tām aninditām
   
iti kr̥tvā_añjaliṃ sarve   dadr̥śus tām aninditām / ՚10

Verse: 11 
Halfverse: a    
tataḥ sarājā sindʰūnāṃ   vārddʰakṣatrir jayadratʰaḥ
   
tataḥ sarājā sindʰūnāṃ   vārddʰakṣatrir jayadratʰaḥ /
Halfverse: c    
vismitas tām anindyāṅgīṃ   dr̥ṣṭvāsīd dʰr̥ṣṭamānasaḥ
   
vismitas tām anindya_aṅgīṃ   dr̥ṣṭvā_āsīdd^hr̥ṣṭa-mānasaḥ / ՚

Verse: 12 
Halfverse: a    
sa koṭikāśyaṃ rājānam   abravīt kāmamohitaḥ
   
sa koṭikāśyaṃ rājānam   abravīt kāma-mohitaḥ /
Halfverse: c    
kasya tv eṣānavadyāṅgī   yadi vāpi na mānuṣī
   
kasya tv eṣā_anavadya_aṅgī   yadi _api na mānuṣī / ՚

Verse: 13 
Halfverse: a    
vivāhārtʰo na me kaś cid   imāṃ dr̥ṣṭvātisundarīm
   
vivāha_artʰo na me kaścid   imāṃ dr̥ṣṭvā_atisundarīm /
Halfverse: c    
etām evāham ādāya   gamiṣyāmi svam ālayam
   
etām eva_aham ādāya   gamiṣyāmi svam ālayam / ՚

Verse: 14 
Halfverse: a    
gaccʰa jānīhi saumyaināṃ   kasya ca kuto 'pi
   
gaccʰa jānīhi saumya_enāṃ   kasya ca kuto_api /
Halfverse: c    
kimartʰam āgatā subʰrūr   idaṃ kaṇṭakitaṃ vanam
   
kim-artʰam āgatā subʰrūr   idaṃ kaṇṭakitaṃ vanam / ՚

Verse: 15 
Halfverse: a    
api nāma varārohā   mām eṣā lokasundarī
   
api nāma vara_ārohā   mām eṣā loka-sundarī /
Halfverse: c    
bʰajed adyāyatāpāṅgī   sudatī tanumadʰyamā
   
bʰajed adya_āyata_apāṅgī   sudatī tanu-madʰyamā / ՚

Verse: 16 
Halfverse: a    
apy ahaṃ kr̥takāmaḥ syām   imāṃ prāpya varastriyam
   
apy ahaṃ kr̥ta-kāmaḥ syām   imāṃ prāpya vara-striyam /
Halfverse: c    
gaccʰa jānīhi ko nv asyā   nātʰa ity eva koṭika
   
gaccʰa jānīhi ko nv asyā   nātʰa\ ity eva koṭika / ՚ՙ

Verse: 17 
Halfverse: a    
sa koṭikāśyas tac cʰrutvā   ratʰāt praskandya kuṇḍalī
   
sa koṭikāśyas tat śrutvā   ratʰāt praskandya kuṇḍalī / ՙ
Halfverse: c    
upetya papraccʰa tadā   kroṣṭā vyāgʰravadʰūm iva
   
upetya papraccʰa tadā   kroṣṭā vyāgʰra-vadʰūm iva / ՚E17



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.