TITUS
Mahabharata
Part No. 545
Chapter: 248
Adhyāya
248
Verse: 1
{Vaiśaṃpāyana
uvāca}
Halfverse: a
tasmin
bahumr̥ge
'raṇye
ramamāṇā
mahāratʰāḥ
tasmin
bahu-mr̥ge
_araṇye
ramamāṇā
mahā-ratʰāḥ
/
Halfverse: c
kāmyake
bʰarataśreṣṭʰā
vijahrus
te
yatʰāmarāḥ
kāmyake
bʰarata-śreṣṭʰā
vijahrus
te
yatʰā
_amarāḥ
/
՚
Verse: 2
Halfverse: a
prekṣamāṇā
bahuvidʰān
vanoddeśān
samantataḥ
prekṣamāṇā
bahu-vidʰān
vana
_uddeśān
samantataḥ
/
Halfverse: c
yatʰartukālaramyāś
ca
vanarājīḥ
supuṣpitāḥ
yatʰā
_r̥tu-kāla-ramyāś
ca
vana-rājīḥ
supuṣpitāḥ
/
՚
Verse: 3
Halfverse: a
pāṇḍavā
mr̥gayā
śīlāś
carantas
tan
mahāvanam
pāṇḍavā
mr̥gayā
śīlāś
carantas
tan
mahā-vanam
/
Halfverse: c
vijahrur
indra
pratimāḥ
kaṃ
cit
kālam
ariṃdamāḥ
vijahrur
indra
pratimāḥ
kaṃcit
kālam
ariṃdamāḥ
/
՚
Verse: 4
Halfverse: a
tatas
te
yaugapadyena
yayuḥ
sarve
caturdiśam
tatas
te
yaugapadyena
yayuḥ
sarve
catur-diśam
/
Halfverse: c
mr̥gayāṃ
puruṣavyāgʰrā
brāhmaṇārtʰe
paraṃtapāḥ
mr̥gayāṃ
puruṣa-vyāgʰrā
brāhmaṇa
_artʰe
paraṃtapāḥ
/
՚
Verse: 5
Halfverse: a
draupadīm
āśrame
nyasya
tr̥ṇabindor
anujñayā
draupadīm
āśrame
nyasya
tr̥ṇa-bindor
anujñayā
/
ՙ
Halfverse: c
maharṣer
dīptatapaso
dʰaumyasya
ca
purodʰasaḥ
maharṣer
dīpta-tapaso
dʰaumyasya
ca
purodʰasaḥ
/
՚ՙ
Verse: 6
Halfverse: a
tatas
tu
rājā
sundʰūnāṃ
vārddʰakṣatrir
mayā
yaśāḥ
tatas
tu
rājā
sundʰūnāṃ
vārddʰakṣatrir
mayā
yaśāḥ
/
ՙ
Halfverse: c
vivāha
kāmaḥ
śālveyān
prayātaḥ
so
'bʰavat
tadā
vivāha
kāmaḥ
śālveyān
prayātaḥ
so
_abʰavat
tadā
/
՚
Verse: 7
Halfverse: a
mahatā
paribarheṇa
rājayogyena
saṃvr̥taḥ
mahatā
paribarheṇa
rāja-yogyena
saṃvr̥taḥ
/
Halfverse: c
rājabʰir
bahubʰiḥ
sārdʰam
upāyāt
kāmyakaṃ
ca
saḥ
rājabʰir
bahubʰiḥ
sārdʰam
upāyāt
kāmyakaṃ
ca
saḥ
/
՚
Verse: 8
Halfverse: a
tatrāpaśyat
priyāṃ
bʰāryāṃ
pāṇḍavānāṃ
yaśasvinām
tatra
_apaśyat
priyāṃ
bʰāryāṃ
pāṇḍavānāṃ
yaśasvinām
/
Halfverse: c
tiṣṭʰantīm
āśramadvāri
draupadīṃ
nirjane
vane
tiṣṭʰantīm
āśrama-dvāri
draupadīṃ
nirjane
vane
/
՚
Verse: 9
Halfverse: a
vibʰrājamānāṃ
vapuṣā
bibʰratīṃ
rūpam
uttamam
vibʰrājamānāṃ
vapuṣā
bibʰratīṃ
rūpam
uttamam
/
ՙ
Halfverse: c
bʰrājayantīṃ
vanoddeśaṃ
nīlābʰram
iva
vidyutam
bʰrājayantīṃ
vana
_uddeśaṃ
nīla
_abʰram
iva
vidyutam
/
՚
Verse: 10
Halfverse: a
apsarā
devakanyā
vā
māyā
vā
devanirmitā
apsarā
deva-kanyā
vā
māyā
vā
deva-nirmitā
/
Halfverse: c
iti
kr̥tvāñjaliṃ
sarve
dadr̥śus
tām
aninditām
iti
kr̥tvā
_añjaliṃ
sarve
dadr̥śus
tām
aninditām
/
՚10
Verse: 11
Halfverse: a
tataḥ
sarājā
sindʰūnāṃ
vārddʰakṣatrir
jayadratʰaḥ
tataḥ
sarājā
sindʰūnāṃ
vārddʰakṣatrir
jayadratʰaḥ
/
Halfverse: c
vismitas
tām
anindyāṅgīṃ
dr̥ṣṭvāsīd
dʰr̥ṣṭamānasaḥ
vismitas
tām
anindya
_aṅgīṃ
dr̥ṣṭvā
_āsīdd^hr̥ṣṭa-mānasaḥ
/
՚
Verse: 12
Halfverse: a
sa
koṭikāśyaṃ
rājānam
abravīt
kāmamohitaḥ
sa
koṭikāśyaṃ
rājānam
abravīt
kāma-mohitaḥ
/
Halfverse: c
kasya
tv
eṣānavadyāṅgī
yadi
vāpi
na
mānuṣī
kasya
tv
eṣā
_anavadya
_aṅgī
yadi
vā
_api
na
mānuṣī
/
՚
Verse: 13
Halfverse: a
vivāhārtʰo
na
me
kaś
cid
imāṃ
dr̥ṣṭvātisundarīm
vivāha
_artʰo
na
me
kaścid
imāṃ
dr̥ṣṭvā
_atisundarīm
/
Halfverse: c
etām
evāham
ādāya
gamiṣyāmi
svam
ālayam
etām
eva
_aham
ādāya
gamiṣyāmi
svam
ālayam
/
՚
Verse: 14
Halfverse: a
gaccʰa
jānīhi
saumyaināṃ
kasya
kā
ca
kuto
'pi
vā
gaccʰa
jānīhi
saumya
_enāṃ
kasya
kā
ca
kuto
_api
vā
/
Halfverse: c
kimartʰam
āgatā
subʰrūr
idaṃ
kaṇṭakitaṃ
vanam
kim-artʰam
āgatā
subʰrūr
idaṃ
kaṇṭakitaṃ
vanam
/
՚
Verse: 15
Halfverse: a
api
nāma
varārohā
mām
eṣā
lokasundarī
api
nāma
vara
_ārohā
mām
eṣā
loka-sundarī
/
Halfverse: c
bʰajed
adyāyatāpāṅgī
sudatī
tanumadʰyamā
bʰajed
adya
_āyata
_apāṅgī
sudatī
tanu-madʰyamā
/
՚
Verse: 16
Halfverse: a
apy
ahaṃ
kr̥takāmaḥ
syām
imāṃ
prāpya
varastriyam
apy
ahaṃ
kr̥ta-kāmaḥ
syām
imāṃ
prāpya
vara-striyam
/
Halfverse: c
gaccʰa
jānīhi
ko
nv
asyā
nātʰa
ity
eva
koṭika
gaccʰa
jānīhi
ko
nv
asyā
nātʰa\
ity
eva
koṭika
/
՚ՙ
Verse: 17
Halfverse: a
sa
koṭikāśyas
tac
cʰrutvā
ratʰāt
praskandya
kuṇḍalī
sa
koṭikāśyas
tat
śrutvā
ratʰāt
praskandya
kuṇḍalī
/
ՙ
Halfverse: c
upetya
papraccʰa
tadā
kroṣṭā
vyāgʰravadʰūm
iva
upetya
papraccʰa
tadā
kroṣṭā
vyāgʰra-vadʰūm
iva
/
՚E17
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.