TITUS
Mahabharata
Part No. 546
Chapter: 249
Adhyāya
249
Verse: 1
{Koṭikāśya
uvāca}
Halfverse: a
kā
tvaṃ
kadambasya
vinamya
śākʰām
;
ekāśrame
tiṣṭʰasi
śobʰamānā
kā
tvaṃ
kadambasya
vinamya
śākʰām
eka
_āśrame
tiṣṭʰasi
śobʰamānā
/
Halfverse: c
dedīpyamānāgniśikʰeva
naktaṃ
;
dodʰūyamānā
pavanena
subʰrūḥ
dedīpyamānā
_agni-śikʰā
_iva
naktaṃ
dodʰūyamānā
pavanena
subʰrūḥ
/
՚
Verse: 2
Halfverse: a
atīva
rūpeṇa
samanvitā
tvaṃ
;
na
cāpy
araṇyeṣu
bibʰeṣi
kiṃ
nu
atīva
rūpeṇa
samanvitā
tvaṃ
na
ca
_apy
araṇyeṣu
bibʰeṣi
kiṃ
nu
/
Halfverse: c
devī
nu
yakṣī
yadi
dānavī
vā
;
varāpsarā
daitya
varāṅganā
vā
devī
nu
yakṣī
yadi
dānavī
vā
vara
_apsarā
daitya
vara
_aṅganā
vā
/
՚
Verse: 3
Halfverse: a
vapuṣmatī
voraga
rājakanyā
;
vanecarī
vā
kṣaṇadācara
strī
vapuṣmatī
vā
_uraga
rāja-kanyā
vanecarī
vā
kṣaṇadā-cara
strī
/
ՙ
Halfverse: c
yady
eva
rājño
varuṇasya
patnī
;
yamasya
somasya
dʰaneśvarasya
yady
eva
rājño
varuṇasya
patnī
yamasya
somasya
dʰana
_īśvarasya
/
՚
Verse: 4
Halfverse: a
dʰātur
vidʰātuḥ
savitur
vibʰor
vā
;
śakrasya
vā
tvaṃ
sadanāt
prapannā
dʰātuḥ
vidʰātuḥ
savituḥ
vibʰor
vā
śakrasya
vā
tvaṃ
sadanāt
prapannā
/
ՙ
Halfverse: c
na
hy
eva
naḥ
pr̥ccʰasi
ye
vayaṃ
sma
;
na
cāpi
jānīma
taveha
nātʰam
na
hy
eva
naḥ
pr̥ccʰasi
ye
vayaṃ
sma
na
ca
_api
jānīma
tava
_iha
nātʰam
/
՚
Verse: 5
Halfverse: a
vayaṃ
hi
mānaṃ
tava
vardʰayantaḥ
;
pr̥ccʰāma
bʰadre
prabʰavaṃ
prabʰuṃ
ca
vayaṃ
hi
mānaṃ
tava
vardʰayantaḥ
pr̥ccʰāma
bʰadre
prabʰavaṃ
prabʰuṃ
ca
/
Halfverse: c
ācakṣva
bandʰūṃś
ca
patiṃ
kulaṃ
ca
;
tattvena
yac
ceha
karoṣi
kāryam
ācakṣva
bandʰūṃś
ca
patiṃ
kulaṃ
ca
tattvena
yac
ca
_iha
karoṣi
kāryam
/
՚
Verse: 6
Halfverse: a
ahaṃ
tu
rājñaḥ
suratʰasya
putro
;
yaṃ
koṭikāśyeti
vidur
manuṣyāḥ
ahaṃ
tu
rājñaḥ
suratʰasya
putro
yaṃ
koṭikāśya
_iti
vidur
manuṣyāḥ
/
ՙ
Halfverse: c
asau
tu
yas
tiṣṭʰati
kāñcanāṅge
;
ratʰe
huto
'gniś
cayane
yatʰaiva
asau
tu
yas
tiṣṭʰati
kāñcana
_aṅge
ratʰe
huto
_agniś
cayane
yatʰaiva
/
Halfverse: e
trigartarājaḥ
kamalāyatākṣi
;
kṣemaṃkaro
nāma
sa
eṣa
vīraḥ
trigarta-rājaḥ
kamala
_āyata
_akṣi
kṣemaṃkaro
nāma
sa\
eṣa
vīraḥ
/
՚ՙ
Verse: 7
Halfverse: a
asmāt
paras
tv
eṣa
mahādʰanuṣmān
;
putraḥ
kuṇindādʰipater
variṣṭʰaḥ
asmāt
paras
tv
eṣa
mahā-dʰanuṣmān
putraḥ
kuṇinda
_adʰipater
variṣṭʰaḥ
/
ՙ
Halfverse: c
nirīkṣate
tvāṃ
vipulāyatāṃsaḥ
;
suvismitaḥ
parvatavāsanityaḥ
nirīkṣate
tvāṃ
vipula
_āyata
_aṃsaḥ
suvismitaḥ
parvata-vāsa-nityaḥ
/
՚
Verse: 8
Halfverse: a
asau
tu
yaḥ
puṣkariṇī
samīpe
;
śyāmo
yuvā
tiṣṭʰati
darśanīyaḥ
asau
tu
yaḥ
puṣkariṇī
samīpe
śyāmo
yuvā
tiṣṭʰati
darśanīyaḥ
/
Halfverse: c
ikṣvākurājñaḥ
subalasya
putraḥ
;
sa
eṣa
hantā
dviṣatāṃ
sugātri
ikṣvāku-rājñaḥ
subalasya
putraḥ
sa\
eṣa
hantā
dviṣatāṃ
sugātri
/
՚ՙ
Verse: 9
Halfverse: a
yasyānuyātraṃ
dʰvajinaḥ
prayānti
;
sauvīrakā
dvādaśa
rājaputrāḥ
yasya
_anuyātraṃ
dʰvajinaḥ
prayānti
sauvīrakā
dvādaśa
rāja-putrāḥ
/
Halfverse: c
śoṇāśvayukteṣu
ratʰeṣu
sarve
;
makʰeṣu
dīptā
iva
havyavāhāḥ
śoṇa
_aśva-yukteṣu
ratʰeṣu
sarve
makʰeṣu
dīptā\
iva
havya-vāhāḥ
/
՚ՙ
Verse: 10
Halfverse: a
aṅgārakaḥ
kuñjaraguptakaś
ca
;
śatruṃjayaḥ
saṃjaya
supravr̥ddʰau
aṅgārakaḥ
kuñjara-guptakaś
ca
śatruṃjayaḥ
saṃjaya
supravr̥ddʰau
/
Halfverse: c
prabʰaṃkaro
'tʰa
bʰramaro
raviś
ca
;
śūraḥ
pratāpaḥ
kuharaś
ca
nāma
prabʰaṃkaro
_atʰa
bʰramaro
raviś
ca
śūraḥ
pratāpaḥ
kuharaś
ca
nāma
/
՚10
Verse: 11
Halfverse: a
yaṃ
ṣaṭ
sahasrā
ratʰino
'nuyānti
;
nāgā
hayāś
caiva
padātinaś
ca
yaṃ
ṣaṭ
sahasrā
ratʰino
_anuyānti
nāgā
hayāś
caiva
padātinaś
ca
/
Halfverse: c
jayadratʰo
nāma
yadi
śrutas
te
;
sauvīrarājaḥ
subʰage
sa
eṣaḥ
jayadratʰo
nāma
yadi
śrutas
te
sauvīra-rājaḥ
subʰage
sa\
eṣaḥ
/
՚ՙ
Verse: 12
Halfverse: a
tasyāpare
bʰrātaro
'dīnasattvā
;
balāhakānīka
vidāraṇādʰyāḥ
tasya
_apare
bʰrātaro
_adīna-sattvā
balāhaka
_anīka
vidāraṇa
_ādʰyāḥ
/
Halfverse: c
sauvīravīrāḥ
pravarā
yuvāno
;
rājānam
ete
balino
'nuyānti
sauvīra-vīrāḥ
pravarā
yuvāno
rājānam
ete
balino
_anuyānti
/
՚
Verse: 13
Halfverse: a
etaiḥ
sahāyair
upayāti
rājā
;
marudgaṇair
indra
ivābʰiguptaḥ
etaiḥ
sahāyair
upayāti
rājā
marut-gaṇair
indra\
iva
_abʰiguptaḥ
/
ՙ
Halfverse: c
ajānatāṃ
kʰyāpaya
naḥ
sukeśi
;
kasyāsi
bʰāryā
duhitā
ca
kasya
ajānatāṃ
kʰyāpaya
naḥ
sukeśi
kasya
_asi
bʰāryā
duhitā
ca
kasya
/
՚E13ՙ
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.