TITUS
Mahabharata
Part No. 546
Previous part

Chapter: 249 
Adhyāya 249


Verse: 1  {Koṭikāśya uvāca}
Halfverse: a    
tvaṃ kadambasya vinamya śākʰām; ekāśrame tiṣṭʰasi śobʰamānā
   
tvaṃ kadambasya vinamya śākʰām   eka_āśrame tiṣṭʰasi śobʰamānā /
Halfverse: c    
dedīpyamānāgniśikʰeva naktaṃ; dodʰūyamānā pavanena subʰrūḥ
   
dedīpyamānā_agni-śikʰā_iva naktaṃ   dodʰūyamānā pavanena subʰrūḥ / ՚

Verse: 2 
Halfverse: a    
atīva rūpeṇa samanvitā tvaṃ; na cāpy araṇyeṣu bibʰeṣi kiṃ nu
   
atīva rūpeṇa samanvitā tvaṃ   na ca_apy araṇyeṣu bibʰeṣi kiṃ nu /
Halfverse: c    
devī nu yakṣī yadi dānavī ; varāpsarā daitya varāṅganā
   
devī nu yakṣī yadi dānavī    vara_apsarā daitya vara_aṅganā / ՚

Verse: 3 
Halfverse: a    
vapuṣmatī voraga rājakanyā; vanecarī kṣaṇadācara strī
   
vapuṣmatī _uraga rāja-kanyā   vanecarī kṣaṇadā-cara strī / ՙ
Halfverse: c    
yady eva rājño varuṇasya patnī; yamasya somasya dʰaneśvarasya
   
yady eva rājño varuṇasya patnī   yamasya somasya dʰana_īśvarasya / ՚

Verse: 4 
Halfverse: a    
dʰātur vidʰātuḥ savitur vibʰor ; śakrasya tvaṃ sadanāt prapannā
   
dʰātuḥ vidʰātuḥ savituḥ vibʰor    śakrasya tvaṃ sadanāt prapannā / ՙ
Halfverse: c    
na hy eva naḥ pr̥ccʰasi ye vayaṃ sma; na cāpi jānīma taveha nātʰam
   
na hy eva naḥ pr̥ccʰasi ye vayaṃ sma   na ca_api jānīma tava_iha nātʰam / ՚

Verse: 5 
Halfverse: a    
vayaṃ hi mānaṃ tava vardʰayantaḥ; pr̥ccʰāma bʰadre prabʰavaṃ prabʰuṃ ca
   
vayaṃ hi mānaṃ tava vardʰayantaḥ   pr̥ccʰāma bʰadre prabʰavaṃ prabʰuṃ ca /
Halfverse: c    
ācakṣva bandʰūṃś ca patiṃ kulaṃ ca; tattvena yac ceha karoṣi kāryam
   
ācakṣva bandʰūṃś ca patiṃ kulaṃ ca   tattvena yac ca_iha karoṣi kāryam / ՚

Verse: 6 
Halfverse: a    
ahaṃ tu rājñaḥ suratʰasya putro; yaṃ koṭikāśyeti vidur manuṣyāḥ
   
ahaṃ tu rājñaḥ suratʰasya putro   yaṃ koṭikāśya_iti vidur manuṣyāḥ / ՙ
Halfverse: c    
asau tu yas tiṣṭʰati kāñcanāṅge; ratʰe huto 'gniś cayane yatʰaiva
   
asau tu yas tiṣṭʰati kāñcana_aṅge   ratʰe huto_agniś cayane yatʰaiva /
Halfverse: e    
trigartarājaḥ kamalāyatākṣi; kṣemaṃkaro nāma sa eṣa vīraḥ
   
trigarta-rājaḥ kamala_āyata_akṣi   kṣemaṃkaro nāma sa\ eṣa vīraḥ / ՚ՙ

Verse: 7 
Halfverse: a    
asmāt paras tv eṣa mahādʰanuṣmān; putraḥ kuṇindādʰipater variṣṭʰaḥ
   
asmāt paras tv eṣa mahā-dʰanuṣmān   putraḥ kuṇinda_adʰipater variṣṭʰaḥ / ՙ
Halfverse: c    
nirīkṣate tvāṃ vipulāyatāṃsaḥ; suvismitaḥ parvatavāsanityaḥ
   
nirīkṣate tvāṃ vipula_āyata_aṃsaḥ   suvismitaḥ parvata-vāsa-nityaḥ / ՚

Verse: 8 
Halfverse: a    
asau tu yaḥ puṣkariṇī samīpe; śyāmo yuvā tiṣṭʰati darśanīyaḥ
   
asau tu yaḥ puṣkariṇī samīpe   śyāmo yuvā tiṣṭʰati darśanīyaḥ /
Halfverse: c    
ikṣvākurājñaḥ subalasya putraḥ; sa eṣa hantā dviṣatāṃ sugātri
   
ikṣvāku-rājñaḥ subalasya putraḥ   sa\ eṣa hantā dviṣatāṃ sugātri / ՚ՙ

Verse: 9 
Halfverse: a    
yasyānuyātraṃ dʰvajinaḥ prayānti; sauvīrakā dvādaśa rājaputrāḥ
   
yasya_anuyātraṃ dʰvajinaḥ prayānti   sauvīrakā dvādaśa rāja-putrāḥ /
Halfverse: c    
śoṇāśvayukteṣu ratʰeṣu sarve; makʰeṣu dīptā iva havyavāhāḥ
   
śoṇa_aśva-yukteṣu ratʰeṣu sarve   makʰeṣu dīptā\ iva havya-vāhāḥ / ՚ՙ

Verse: 10 
Halfverse: a    
aṅgārakaḥ kuñjaraguptakaś ca; śatruṃjayaḥ saṃjaya supravr̥ddʰau
   
aṅgārakaḥ kuñjara-guptakaś ca   śatruṃjayaḥ saṃjaya supravr̥ddʰau /
Halfverse: c    
prabʰaṃkaro 'tʰa bʰramaro raviś ca; śūraḥ pratāpaḥ kuharaś ca nāma
   
prabʰaṃkaro_atʰa bʰramaro raviś ca   śūraḥ pratāpaḥ kuharaś ca nāma / ՚10

Verse: 11 
Halfverse: a    
yaṃ ṣaṭ sahasrā ratʰino 'nuyānti; nāgā hayāś caiva padātinaś ca
   
yaṃ ṣaṭ sahasrā ratʰino_anuyānti   nāgā hayāś caiva padātinaś ca /
Halfverse: c    
jayadratʰo nāma yadi śrutas te; sauvīrarājaḥ subʰage sa eṣaḥ
   
jayadratʰo nāma yadi śrutas te   sauvīra-rājaḥ subʰage sa\ eṣaḥ / ՚ՙ

Verse: 12 
Halfverse: a    
tasyāpare bʰrātaro 'dīnasattvā; balāhakānīka vidāraṇādʰyāḥ
   
tasya_apare bʰrātaro_adīna-sattvā   balāhaka_anīka vidāraṇa_ādʰyāḥ /
Halfverse: c    
sauvīravīrāḥ pravarā yuvāno; rājānam ete balino 'nuyānti
   
sauvīra-vīrāḥ pravarā yuvāno   rājānam ete balino_anuyānti / ՚

Verse: 13 
Halfverse: a    
etaiḥ sahāyair upayāti rājā; marudgaṇair indra ivābʰiguptaḥ
   
etaiḥ sahāyair upayāti rājā   marut-gaṇair indra\ iva_abʰiguptaḥ / ՙ
Halfverse: c    
ajānatāṃ kʰyāpaya naḥ sukeśi; kasyāsi bʰāryā duhitā ca kasya
   
ajānatāṃ kʰyāpaya naḥ sukeśi   kasya_asi bʰāryā duhitā ca kasya / ՚E13ՙ



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.