TITUS
Mahabharata
Part No. 547
Chapter: 250
Adhyāya
250
Verse: 1
{Vaiśaṃpāyana
uvāca}
Halfverse: a
atʰābravīd
draupadī
rājaputrī
;
pr̥ṣṭā
śibīnāṃ
pravareṇa
ten
a
atʰa
_abravīd
draupadī
rāja-putrī
pr̥ṣṭā
śibīnāṃ
pravareṇa
tena/
Halfverse: c
avekṣya
mandaṃ
pravimucya
śākʰāṃ
;
saṃgr̥hṇatī
kauśikam
uttarīyam
avekṣya
mandaṃ
pravimucya
śākʰāṃ
saṃgr̥hṇatī
kauśikam
uttarīyam
/
՚
Verse: 2
Halfverse: a
buddʰyābʰijānāmi
narendraputra
;
na
mādr̥śī
tvām
abʰibʰāṣṭum
arhā
buddʰyā
_abʰijānāmi
nara
_indra-putra
na
mādr̥śī
tvām
abʰibʰāṣṭum
arhā
/
ՙ
Halfverse: c
na
tveha
vaktāsti
taveha
vākyam
;
anyo
naro
vāpy
atʰa
vāpi
nārī
na
tvā
_iha
vaktā
_asti
tava
_iha
vākyam
anyo
naro
vā
_apy
atʰa
vā
_api
nārī
/
՚ՙ
Verse: 3
Halfverse: a
ekā
hy
ahaṃ
saṃprati
tena
vācaṃ
;
daddāni
vai
bʰadra
nibodʰa
cedam
ekā
hy
ahaṃ
saṃprati
tena
vācaṃ
daddāni
vai
bʰadra
nibodʰa
ca
_idam
/
՚
Halfverse: c
ahaṃ
hy
araṇye
katʰam
ekam
ekā
;
tvām
ālapeyaṃ
niratā
svadʰarme
ahaṃ
hy
araṇye
katʰam
ekam
ekā
tvām
ālapeyaṃ
niratā
sva-dʰarme
/
՚
Verse: 4
Halfverse: a
jānāmi
ca
tvāṃ
suratʰasya
putraṃ
;
yaṃ
koṭikāśyeti
vidur
manuṣyāḥ
jānāmi
ca
tvāṃ
suratʰasya
putraṃ
yaṃ
koṭikāśya
_iti
vidur
manuṣyāḥ
/
ՙ
Halfverse: c
tasmād
ahaṃ
śaibya
tatʰaiva
tubʰyam
;
ākʰyāmi
bandʰūn
prati
tan
nibodʰa
tasmād
ahaṃ
śaibya
tatʰaiva
tubʰyam
ākʰyāmi
bandʰūn
prati
tan
nibodʰa
/
՚
Verse: 5
Halfverse: a
apatyam
asmi
drupadasya
rājñaḥ
;
kr̥ṣṇeti
māṃ
śaibya
divur
manuṣyāḥ
apatyam
asmi
drupadasya
rājñaḥ
kr̥ṣṇā
_iti
māṃ
śaibya
divur
manuṣyāḥ
/
Halfverse: c
sāhaṃ
vr̥ṇe
pañcajanān
patitve
;
ye
kʰāṇḍava
prastʰagatāḥ
śrutās
te
sā
_ahaṃ
vr̥ṇe
pañca-janān
patitve
ye
kʰāṇḍava
prastʰa-gatāḥ
śrutās
te
/
՚
Verse: 6
Halfverse: a
yudʰiṣṭʰiro
bʰīmasenārjunau
ca
;
mādryāś
ca
putrau
puruṣapravīrau
yudʰiṣṭʰiro
bʰīmasena
_arjunau
ca
mādryāś
ca
putrau
puruṣa-pravīrau
/
Halfverse: c
te
māṃ
niveśyeha
diśaś
catasro
;
vibʰajya
pārtʰā
mr̥gayāṃ
prayātāḥ
te
māṃ
niveśya
_iha
diśaś
catasro
vibʰajya
pārtʰā
mr̥gayāṃ
prayātāḥ
/
՚
Verse: 7
Halfverse: a
prācīṃ
rājā
dakṣiṇāṃ
bʰīmaseno
;
jayaḥ
pratīcīṃ
yamajāv
udīcīm
prācīṃ
rājā
dakṣiṇāṃ
bʰīmaseno
jayaḥ
pratīcīṃ
yamajāv
udīcīm
/
Halfverse: c
manye
tu
teṣāṃ
ratʰasattamānāṃ
;
kālo
'bʰitaḥ
prāpta
ihopayātum
manye
tu
teṣāṃ
ratʰa-sattamānāṃ
kālo
_abʰitaḥ
prāpta\
iha
_upayātum
/
՚ՙ
Verse: 8
Halfverse: a
saṃmānitā
yāsyatʰa
tair
yatʰeṣṭaṃ
;
vimucya
vāhān
avagāhayadʰvam
saṃmānitā
yāsyatʰa
tair
yatʰā
_iṣṭaṃ
vimucya
vāhān
avagāhayadʰvam
/
Halfverse: c
priyātitʰir
dʰarmasuto
mahātmā
;
prīto
bʰaviṣyaty
abʰivīkṣya
yuṣmān
priya
_atitʰir
dʰarma-suto
mahātmā
prīto
bʰaviṣyaty
abʰivīkṣya
yuṣmān
/
՚
Verse: 9
Halfverse: a
etāvad
uktvā
drupadātmajā
sā
;
śaibyātmajaṃ
candra
mukʰī
pratītā
etāvad
uktvā
drupada
_ātmajā
sā
śaibya
_ātmajaṃ
candra
mukʰī
pratītā
/
Halfverse: c
viveśa
tāṃ
parṇakuṭīṃ
praśastāṃ
;
saṃcintya
teṣām
atitʰisvadʰarmam
viveśa
tāṃ
parṇa-kuṭīṃ
praśastāṃ
saṃcintya
teṣām
atitʰi-sva-dʰarmam
/
՚E9
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.