TITUS
Mahabharata
Part No. 547
Previous part

Chapter: 250 
Adhyāya 250


Verse: 1  {Vaiśaṃpāyana uvāca}
Halfverse: a    
atʰābravīd draupadī rājaputrī; pr̥ṣṭā śibīnāṃ pravareṇa ten a
   
atʰa_abravīd draupadī rāja-putrī   pr̥ṣṭā śibīnāṃ pravareṇa tena/
Halfverse: c    
avekṣya mandaṃ pravimucya śākʰāṃ; saṃgr̥hṇatī kauśikam uttarīyam
   
avekṣya mandaṃ pravimucya śākʰāṃ   saṃgr̥hṇatī kauśikam uttarīyam / ՚

Verse: 2 
Halfverse: a    
buddʰyābʰijānāmi narendraputra; na mādr̥śī tvām abʰibʰāṣṭum arhā
   
buddʰyā_abʰijānāmi nara_indra-putra   na mādr̥śī tvām abʰibʰāṣṭum arhā / ՙ
Halfverse: c    
na tveha vaktāsti taveha vākyam; anyo naro vāpy atʰa vāpi nārī
   
na tvā_iha vaktā_asti tava_iha vākyam   anyo naro _apy atʰa _api nārī / ՚ՙ

Verse: 3 
Halfverse: a    
ekā hy ahaṃ saṃprati tena vācaṃ; daddāni vai bʰadra nibodʰa cedam
   
ekā hy ahaṃ saṃprati tena vācaṃ   daddāni vai bʰadra nibodʰa ca_idam / ՚
Halfverse: c    
ahaṃ hy araṇye katʰam ekam ekā; tvām ālapeyaṃ niratā svadʰarme
   
ahaṃ hy araṇye katʰam ekam ekā   tvām ālapeyaṃ niratā sva-dʰarme / ՚

Verse: 4 
Halfverse: a    
jānāmi ca tvāṃ suratʰasya putraṃ; yaṃ koṭikāśyeti vidur manuṣyāḥ
   
jānāmi ca tvāṃ suratʰasya putraṃ   yaṃ koṭikāśya_iti vidur manuṣyāḥ / ՙ
Halfverse: c    
tasmād ahaṃ śaibya tatʰaiva tubʰyam; ākʰyāmi bandʰūn prati tan nibodʰa
   
tasmād ahaṃ śaibya tatʰaiva tubʰyam   ākʰyāmi bandʰūn prati tan nibodʰa / ՚

Verse: 5 
Halfverse: a    
apatyam asmi drupadasya rājñaḥ; kr̥ṣṇeti māṃ śaibya divur manuṣyāḥ
   
apatyam asmi drupadasya rājñaḥ   kr̥ṣṇā_iti māṃ śaibya divur manuṣyāḥ /
Halfverse: c    
sāhaṃ vr̥ṇe pañcajanān patitve; ye kʰāṇḍava prastʰagatāḥ śrutās te
   
_ahaṃ vr̥ṇe pañca-janān patitve   ye kʰāṇḍava prastʰa-gatāḥ śrutās te / ՚

Verse: 6 
Halfverse: a    
yudʰiṣṭʰiro bʰīmasenārjunau ca; mādryāś ca putrau puruṣapravīrau
   
yudʰiṣṭʰiro bʰīmasena_arjunau ca   mādryāś ca putrau puruṣa-pravīrau /
Halfverse: c    
te māṃ niveśyeha diśaś catasro; vibʰajya pārtʰā mr̥gayāṃ prayātāḥ
   
te māṃ niveśya_iha diśaś catasro   vibʰajya pārtʰā mr̥gayāṃ prayātāḥ / ՚

Verse: 7 
Halfverse: a    
prācīṃ rājā dakṣiṇāṃ bʰīmaseno; jayaḥ pratīcīṃ yamajāv udīcīm
   
prācīṃ rājā dakṣiṇāṃ bʰīmaseno   jayaḥ pratīcīṃ yamajāv udīcīm /
Halfverse: c    
manye tu teṣāṃ ratʰasattamānāṃ; kālo 'bʰitaḥ prāpta ihopayātum
   
manye tu teṣāṃ ratʰa-sattamānāṃ   kālo_abʰitaḥ prāpta\ iha_upayātum / ՚ՙ

Verse: 8 
Halfverse: a    
saṃmānitā yāsyatʰa tair yatʰeṣṭaṃ; vimucya vāhān avagāhayadʰvam
   
saṃmānitā yāsyatʰa tair yatʰā_iṣṭaṃ   vimucya vāhān avagāhayadʰvam /
Halfverse: c    
priyātitʰir dʰarmasuto mahātmā; prīto bʰaviṣyaty abʰivīkṣya yuṣmān
   
priya_atitʰir dʰarma-suto mahātmā   prīto bʰaviṣyaty abʰivīkṣya yuṣmān / ՚

Verse: 9 
Halfverse: a    
etāvad uktvā drupadātmajā ; śaibyātmajaṃ candra mukʰī pratītā
   
etāvad uktvā drupada_ātmajā    śaibya_ātmajaṃ candra mukʰī pratītā /
Halfverse: c    
viveśa tāṃ parṇakuṭīṃ praśastāṃ; saṃcintya teṣām atitʰisvadʰarmam
   
viveśa tāṃ parṇa-kuṭīṃ praśastāṃ   saṃcintya teṣām atitʰi-sva-dʰarmam / ՚E9



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.