TITUS
Mahabharata
Part No. 548
Chapter: 251
Adhyāya
251
Verse: 1
{Vaiśaṃpāyana
uvāca}
Halfverse: a
atʰāsīneṣu
sarveṣu
teṣu
rājasu
bʰārata
atʰa
_āsīneṣu
sarveṣu
teṣu
rājasu
bʰārata
/
Halfverse: c
koṭikāśya
vaco
śrutvā
śaibyaṃ
sauvīrako
'bravīt
koṭikāśya
vaco
śrutvā
śaibyaṃ
sauvīrako
_abravīt
/
՚
Verse: 2
Halfverse: a
yadā
vācaṃ
vyāharantyām
asyāṃ
me
ramate
manaḥ
yadā
vācaṃ
vyāharantyām
asyāṃ
me
ramate
manaḥ
/
ՙ
Halfverse: c
sīmantinīnāṃ
mukʰyāyāṃ
vinivr̥ttaḥ
katʰaṃ
bʰavān
sīmantinīnāṃ
mukʰyāyāṃ
vinivr̥ttaḥ
katʰaṃ
bʰavān
/
՚
Verse: 3
Halfverse: a
etāṃ
dr̥ṣṭvā
striyo
me
'nyā
yatʰā
śākʰāmr̥gastriyaḥ
etāṃ
dr̥ṣṭvā
striyo
me
_anyā
yatʰā
śākʰā-mr̥ga-striyaḥ
/
Halfverse: c
pratibʰānti
mahābāho
satyam
etad
bravīmi
te
pratibʰānti
mahā-bāho
satyam
etad
bravīmi
te
/
՚ՙ
Verse: 4
Halfverse: a
darśanād
eva
hi
manas
tayā
me
'pahr̥taṃ
bʰr̥śam
darśanād
eva
hi
manas
tayā
me
_apahr̥taṃ
bʰr̥śam
/
Halfverse: c
tāṃ
samācakṣva
kalyāṇīṃ
yadi
syāc
cʰaibya
mānuṣī
tāṃ
samācakṣva
kalyāṇīṃ
yadi
syāt
śaibya
mānuṣī
/
՚
Verse: 5
{Koṭikāśya
uvāca}
Halfverse: a
eṣā
vai
draupadī
kr̥ṣṇā
rājaputrī
yaśasvinī
eṣā
vai
draupadī
kr̥ṣṇā
rāja-putrī
yaśasvinī
/
Halfverse: c
pañcānāṃ
pāṇḍuputrāṇāṃ
mahiṣī
saṃmatā
bʰr̥śam
pañcānāṃ
pāṇḍu-putrāṇāṃ
mahiṣī
saṃmatā
bʰr̥śam
/
՚
Verse: 6
Halfverse: a
sarveṣāṃ
caiva
pārtʰānāṃ
priyā
bahumatā
satī
sarveṣāṃ
caiva
pārtʰānāṃ
priyā
bahumatā
satī
/
Halfverse: c
tayā
sametya
sauvīra
suvīrān
susukʰī
vraja
tayā
sametya
sauvīra
suvīrān
susukʰī
vraja
/
՚
Verse: 7
{Vaiśaṃpāyana
uvāca}
Halfverse: a
evam
uktaḥ
pratyuvāca
paśyāmo
draupadīm
iti
evam
uktaḥ
pratyuvāca
paśyāmo
draupadīm
iti
/
Halfverse: c
patiḥ
sauvīrasindʰūnāṃ
duṣṭabʰāvo
jayadratʰaḥ
patiḥ
sauvīra-sindʰūnāṃ
duṣṭa-bʰāvo
jayadratʰaḥ
/
՚
Verse: 8
Halfverse: a
sa
praviśyāśramaṃ
śūnyaṃ
siṃhagoṣṭʰaṃ
vr̥ko
yatʰā
sa
praviśya
_āśramaṃ
śūnyaṃ
siṃha-goṣṭʰaṃ
vr̥ko
yatʰā
/
Halfverse: c
ātmanā
saptamaḥ
kr̥ṣṇām
idaṃ
vacanam
abravīt
ātmanā
saptamaḥ
kr̥ṣṇām
idaṃ
vacanam
abravīt
/
՚
Verse: 9
Halfverse: a
kuśalaṃ
te
varārohe
bʰartāras
te
'py
anāmayāḥ
kuśalaṃ
te
vara
_ārohe
bʰartāras
te
_apy
anāmayāḥ
/
Halfverse: c
yeṣāṃ
kuśalakāmāsi
te
'pi
kac
cid
anāmayāḥ
yeṣāṃ
kuśala-kāmā
_asi
te
_api
kaccid
anāmayāḥ
/
՚
Verse: 10
{Draupady
uvāca}
Halfverse: a
kauravyaḥ
kuśalī
rājā
kuntīputro
yudʰiṣṭʰiraḥ
kauravyaḥ
kuśalī
rājā
kuntī-putro
yudʰiṣṭʰiraḥ
/
Halfverse: c
ahaṃ
ca
bʰrātaraś
cāsya
yāṃś
cānyān
paripr̥ccʰasi
ahaṃ
ca
bʰrātaraś
ca
_asya
yāṃś
ca
_anyān
paripr̥ccʰasi
/
՚10
Verse: 11
Halfverse: a
pādyaṃ
pratigr̥hāṇedam
āsanaṃ
ca
nr̥pātmaja
pādyaṃ
pratigr̥hāṇa
_idam
āsanaṃ
ca
nr̥pa
_ātmaja
/
Halfverse: c
mr̥gān
pañcāśataṃ
caiva
prātar
āśaṃ
dadāni
te
mr̥gān
pañcāśataṃ
caiva
prātar
āśaṃ
dadāni
te
/
՚
Verse: 12
Halfverse: a
aiṇeyān
pr̥ṣatān
nyaṅkūn
hariṇāñ
śarabʰāñ
śaśān
aiṇeyān
pr̥ṣatān
nyaṅkūn
hariṇān
śarabʰān
śaśān
/
Halfverse: c
r̥śyān
rurūñ
śambarāṃś
ca
gavayāṃś
ca
mr̥gān
bahūn
r̥śyān
rurūn
śambarāṃś
ca
gavayāṃś
ca
mr̥gān
bahūn
/
՚
Verse: 13
Halfverse: a
varāhān
mahiṣāṃś
caiva
yāś
cānyā
mr̥gajātayaḥ
varāhān
mahiṣāṃś
caiva
yāś
ca
_anyā
mr̥ga-jātayaḥ
/
ՙ
Halfverse: c
pradāsyati
svayaṃ
tubʰyaṃ
kuntīputro
yudʰiṣṭʰiraḥ
pradāsyati
svayaṃ
tubʰyaṃ
kuntī-putro
yudʰiṣṭʰiraḥ
/
՚
Verse: 14
{Jayadratʰa
uvāca}
Halfverse: a
kuśalaṃ
prātar
āśasya
sarvā
me
'pacitiḥ
kr̥tā
kuśalaṃ
prātar
āśasya
sarvā
me
_apacitiḥ
kr̥tā
/
Halfverse: c
ehi
me
ratʰam
āroha
sukʰam
āpnuhi
kevalam
ehi
me
ratʰam
āroha
sukʰam
āpnuhi
kevalam
/
՚
Verse: 15
Halfverse: a
gataśrīkāṃś
cyutān
rājyāt
kr̥paṇān
gatacetasaḥ
gata-śrīkāṃś
cyutān
rājyāt
kr̥paṇān
gata-cetasaḥ
/
Halfverse: c
araṇyavāsinaḥ
pārtʰān
nānuroddʰuṃ
tvam
arhasi
araṇya-vāsinaḥ
pārtʰān
na
_anuroddʰuṃ
tvam
arhasi
/
՚
Verse: 16
Halfverse: a
na
vai
prajñā
gataśrīkaṃ
bʰartāram
upayuñjate
na
vai
prajñā
gata-śrīkaṃ
bʰartāram
upayuñjate
/
Halfverse: c
yuñjānam
anuyuñjīta
na
śriyaḥ
saṃkṣaye
vaset
yuñjānam
anuyuñjīta
na
śriyaḥ
saṃkṣaye
vaset
/
՚
Verse: 17
Halfverse: a
śriyā
vihīnā
rājyāc
ca
vinaṣṭāḥ
śāśvatīḥ
samāḥ
śriyā
vihīnā
rājyāc
ca
vinaṣṭāḥ
śāśvatīḥ
samāḥ
/
Halfverse: c
alaṃ
te
pāṇḍuputrāṇāṃ
bʰaktyā
kleśam
upāsitum
alaṃ
te
pāṇḍu-putrāṇāṃ
bʰaktyā
kleśam
upāsitum
/
՚ՙ
Verse: 18
Halfverse: a
bʰāryā
me
bʰava
suśroṇi
tyajainān
sukʰam
āpnuhi
bʰāryā
me
bʰava
suśroṇi
tyaja
_enān
sukʰam
āpnuhi
/
Halfverse: c
akʰilān
sindʰusauvīrān
avāpnuhi
mayā
saha
akʰilān
sindʰu-sauvīrān
avāpnuhi
mayā
saha
/
՚
Verse: 19
{Vaiśaṃpāyana
uvāca}
Halfverse: a
ity
uktā
sindʰurājena
vākyaṃ
hr̥dayakampanam
ity
uktā
sindʰu-rājena
vākyaṃ
hr̥daya-kampanam
/
Halfverse: c
kr̥ṣṇā
tasmād
apākrāmad
deśāt
sabʰrukuṭī
mukʰī
kr̥ṣṇā
tasmād
apākrāmad
deśāt
sabʰrukuṭī
mukʰī
/
՚
Verse: 20
Halfverse: a
avamatyāsya
tad
vākyam
ākṣipya
ca
sumadʰyamā
avamatya
_asya
tad
vākyam
ākṣipya
ca
sumadʰyamā
/
Halfverse: c
maivam
ity
abravīt
kr̥ṣṇā
lajjasveti
ca
saindʰavam
mā
_evam
ity
abravīt
kr̥ṣṇā
lajjasva
_iti
ca
saindʰavam
/
՚20
Verse: 21
Halfverse: a
sā
kāṅkṣamāṇā
bʰartr̥̄ṇām
upayānam
aninditā
sā
kāṅkṣamāṇā
bʰartr̥̄ṇām
upayānam
aninditā
/
ՙ
Halfverse: c
vilobʰayām
āsa
paraṃ
vākyair
vākyāni
yuñjatī
vilobʰayāmāsa
paraṃ
vākyair
vākyāni
yuñjatī
/
՚E21
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.