TITUS
Mahabharata
Part No. 548
Previous part

Chapter: 251 
Adhyāya 251


Verse: 1  {Vaiśaṃpāyana uvāca}
Halfverse: a    
atʰāsīneṣu sarveṣu   teṣu rājasu bʰārata
   
atʰa_āsīneṣu sarveṣu   teṣu rājasu bʰārata /
Halfverse: c    
koṭikāśya vaco śrutvā   śaibyaṃ sauvīrako 'bravīt
   
koṭikāśya vaco śrutvā   śaibyaṃ sauvīrako_abravīt / ՚

Verse: 2 
Halfverse: a    
yadā vācaṃ vyāharantyām   asyāṃ me ramate manaḥ
   
yadā vācaṃ vyāharantyām   asyāṃ me ramate manaḥ / ՙ
Halfverse: c    
sīmantinīnāṃ mukʰyāyāṃ   vinivr̥ttaḥ katʰaṃ bʰavān
   
sīmantinīnāṃ mukʰyāyāṃ   vinivr̥ttaḥ katʰaṃ bʰavān / ՚

Verse: 3 
Halfverse: a    
etāṃ dr̥ṣṭvā striyo me 'nyā   yatʰā śākʰāmr̥gastriyaḥ
   
etāṃ dr̥ṣṭvā striyo me_anyā   yatʰā śākʰā-mr̥ga-striyaḥ /
Halfverse: c    
pratibʰānti mahābāho   satyam etad bravīmi te
   
pratibʰānti mahā-bāho   satyam etad bravīmi te / ՚ՙ

Verse: 4 
Halfverse: a    
darśanād eva hi manas   tayā me 'pahr̥taṃ bʰr̥śam
   
darśanād eva hi manas   tayā me_apahr̥taṃ bʰr̥śam /
Halfverse: c    
tāṃ samācakṣva kalyāṇīṃ   yadi syāc cʰaibya mānuṣī
   
tāṃ samācakṣva kalyāṇīṃ   yadi syāt śaibya mānuṣī / ՚

Verse: 5 
{Koṭikāśya uvāca}
Halfverse: a    
eṣā vai draupadī kr̥ṣṇā   rājaputrī yaśasvinī
   
eṣā vai draupadī kr̥ṣṇā   rāja-putrī yaśasvinī /
Halfverse: c    
pañcānāṃ pāṇḍuputrāṇāṃ   mahiṣī saṃmatā bʰr̥śam
   
pañcānāṃ pāṇḍu-putrāṇāṃ   mahiṣī saṃmatā bʰr̥śam / ՚

Verse: 6 
Halfverse: a    
sarveṣāṃ caiva pārtʰānāṃ   priyā bahumatā satī
   
sarveṣāṃ caiva pārtʰānāṃ   priyā bahumatā satī /
Halfverse: c    
tayā sametya sauvīra   suvīrān susukʰī vraja
   
tayā sametya sauvīra   suvīrān susukʰī vraja / ՚

Verse: 7 
{Vaiśaṃpāyana uvāca}
Halfverse: a    
evam uktaḥ pratyuvāca   paśyāmo draupadīm iti
   
evam uktaḥ pratyuvāca   paśyāmo draupadīm iti /
Halfverse: c    
patiḥ sauvīrasindʰūnāṃ   duṣṭabʰāvo jayadratʰaḥ
   
patiḥ sauvīra-sindʰūnāṃ   duṣṭa-bʰāvo jayadratʰaḥ / ՚

Verse: 8 
Halfverse: a    
sa praviśyāśramaṃ śūnyaṃ   siṃhagoṣṭʰaṃ vr̥ko yatʰā
   
sa praviśya_āśramaṃ śūnyaṃ   siṃha-goṣṭʰaṃ vr̥ko yatʰā /
Halfverse: c    
ātmanā saptamaḥ kr̥ṣṇām   idaṃ vacanam abravīt
   
ātmanā saptamaḥ kr̥ṣṇām   idaṃ vacanam abravīt / ՚

Verse: 9 
Halfverse: a    
kuśalaṃ te varārohe   bʰartāras te 'py anāmayāḥ
   
kuśalaṃ te vara_ārohe   bʰartāras te_apy anāmayāḥ /
Halfverse: c    
yeṣāṃ kuśalakāmāsi   te 'pi kac cid anāmayāḥ
   
yeṣāṃ kuśala-kāmā_asi   te_api kaccid anāmayāḥ / ՚

Verse: 10 
{Draupady uvāca}
Halfverse: a    
kauravyaḥ kuśalī rājā   kuntīputro yudʰiṣṭʰiraḥ
   
kauravyaḥ kuśalī rājā   kuntī-putro yudʰiṣṭʰiraḥ /
Halfverse: c    
ahaṃ ca bʰrātaraś cāsya   yāṃś cānyān paripr̥ccʰasi
   
ahaṃ ca bʰrātaraś ca_asya   yāṃś ca_anyān paripr̥ccʰasi / ՚10

Verse: 11 
Halfverse: a    
pādyaṃ pratigr̥hāṇedam   āsanaṃ ca nr̥pātmaja
   
pādyaṃ pratigr̥hāṇa_idam   āsanaṃ ca nr̥pa_ātmaja /
Halfverse: c    
mr̥gān pañcāśataṃ caiva   prātar āśaṃ dadāni te
   
mr̥gān pañcāśataṃ caiva   prātar āśaṃ dadāni te / ՚

Verse: 12 
Halfverse: a    
aiṇeyān pr̥ṣatān nyaṅkūn   hariṇāñ śarabʰāñ śaśān
   
aiṇeyān pr̥ṣatān nyaṅkūn   hariṇān śarabʰān śaśān /
Halfverse: c    
r̥śyān rurūñ śambarāṃś ca   gavayāṃś ca mr̥gān bahūn
   
r̥śyān rurūn śambarāṃś ca   gavayāṃś ca mr̥gān bahūn / ՚

Verse: 13 
Halfverse: a    
varāhān mahiṣāṃś caiva   yāś cānyā mr̥gajātayaḥ
   
varāhān mahiṣāṃś caiva   yāś ca_anyā mr̥ga-jātayaḥ / ՙ
Halfverse: c    
pradāsyati svayaṃ tubʰyaṃ   kuntīputro yudʰiṣṭʰiraḥ
   
pradāsyati svayaṃ tubʰyaṃ   kuntī-putro yudʰiṣṭʰiraḥ / ՚

Verse: 14 
{Jayadratʰa uvāca}
Halfverse: a    
kuśalaṃ prātar āśasya   sarvā me 'pacitiḥ kr̥tā
   
kuśalaṃ prātar āśasya   sarvā me_apacitiḥ kr̥tā /
Halfverse: c    
ehi me ratʰam āroha   sukʰam āpnuhi kevalam
   
ehi me ratʰam āroha   sukʰam āpnuhi kevalam / ՚

Verse: 15 
Halfverse: a    
gataśrīkāṃś cyutān rājyāt   kr̥paṇān gatacetasaḥ
   
gata-śrīkāṃś cyutān rājyāt   kr̥paṇān gata-cetasaḥ /
Halfverse: c    
araṇyavāsinaḥ pārtʰān   nānuroddʰuṃ tvam arhasi
   
araṇya-vāsinaḥ pārtʰān   na_anuroddʰuṃ tvam arhasi / ՚

Verse: 16 
Halfverse: a    
na vai prajñā gataśrīkaṃ   bʰartāram upayuñjate
   
na vai prajñā gata-śrīkaṃ   bʰartāram upayuñjate /
Halfverse: c    
yuñjānam anuyuñjīta   na śriyaḥ saṃkṣaye vaset
   
yuñjānam anuyuñjīta   na śriyaḥ saṃkṣaye vaset / ՚

Verse: 17 
Halfverse: a    
śriyā vihīnā rājyāc ca   vinaṣṭāḥ śāśvatīḥ samāḥ
   
śriyā vihīnā rājyāc ca   vinaṣṭāḥ śāśvatīḥ samāḥ /
Halfverse: c    
alaṃ te pāṇḍuputrāṇāṃ   bʰaktyā kleśam upāsitum
   
alaṃ te pāṇḍu-putrāṇāṃ   bʰaktyā kleśam upāsitum / ՚ՙ

Verse: 18 
Halfverse: a    
bʰāryā me bʰava suśroṇi   tyajainān sukʰam āpnuhi
   
bʰāryā me bʰava suśroṇi   tyaja_enān sukʰam āpnuhi /
Halfverse: c    
akʰilān sindʰusauvīrān   avāpnuhi mayā saha
   
akʰilān sindʰu-sauvīrān   avāpnuhi mayā saha / ՚

Verse: 19 
{Vaiśaṃpāyana uvāca}
Halfverse: a    
ity uktā sindʰurājena   vākyaṃ hr̥dayakampanam
   
ity uktā sindʰu-rājena   vākyaṃ hr̥daya-kampanam /
Halfverse: c    
kr̥ṣṇā tasmād apākrāmad   deśāt sabʰrukuṭī mukʰī
   
kr̥ṣṇā tasmād apākrāmad   deśāt sabʰrukuṭī mukʰī / ՚

Verse: 20 
Halfverse: a    
avamatyāsya tad vākyam   ākṣipya ca sumadʰyamā
   
avamatya_asya tad vākyam   ākṣipya ca sumadʰyamā /
Halfverse: c    
maivam ity abravīt kr̥ṣṇā   lajjasveti ca saindʰavam
   
_evam ity abravīt kr̥ṣṇā   lajjasva_iti ca saindʰavam / ՚20

Verse: 21 
Halfverse: a    
kāṅkṣamāṇā bʰartr̥̄ṇām   upayānam aninditā
   
kāṅkṣamāṇā bʰartr̥̄ṇām   upayānam aninditā / ՙ
Halfverse: c    
vilobʰayām āsa paraṃ   vākyair vākyāni yuñjatī
   
vilobʰayāmāsa paraṃ   vākyair vākyāni yuñjatī / ՚E21



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.