TITUS
Mahabharata
Part No. 549
Previous part

Chapter: 252 
Adhyāya 252


Verse: 1  {Vaiśaṃpāyana uvāca}
Halfverse: a    
saroṣa rāgopahatena valgunā; sarāga netreṇa natonnata bʰruvā
   
saroṣa rāga_upahatena valgunā   sarāga netreṇa nata_unnata bʰruvā /
Halfverse: c    
mukʰena vispʰūrya suvīra rāṣṭrapaṃ; tato 'bravīt taṃ drupadātmajā punaḥ
   
mukʰena vispʰūrya suvīra rāṣṭrapaṃ   tato_abravīt taṃ drupada_ātmajā punaḥ / ՚

Verse: 2 
Halfverse: a    
yaśasvinas tīkṣṇaviṣān mahāratʰān; adʰikṣipan mūḍʰa na lajjase katʰam
   
yaśasvinas tīkṣṇa-viṣān mahā-ratʰān   adʰikṣipan mūḍʰa na lajjase katʰam /
Halfverse: c    
mahendrakalpān niratān svakarmasu; stʰitān samūheṣv api yakṣarakṣasām
   
mahā_indra-kalpān niratān sva-karmasu   stʰitān samūheṣv api yakṣa-rakṣasām / ՚

Verse: 3 
Halfverse: a    
na kiṃ cid īḍyaṃ pravadanti pāpaṃ; vanecaraṃ gr̥hamedʰinaṃ
   
na kiṃcid īḍyaṃ pravadanti pāpaṃ   vanecaraṃ gr̥hamedʰinaṃ /
Halfverse: c    
tapasvinaṃ saṃparipūrṇa vidyaṃ; bʰaṣanti haivaṃ śvanarāḥ suvīra
   
tapasvinaṃ saṃparipūrṇa vidyaṃ   bʰaṣanti ha_evaṃ śvanarāḥ suvīra / ՚

Verse: 4 
Halfverse: a    
ahaṃ tu manye tava nāsti kaś cid; etādr̥śe kṣatriya saṃniveśe
   
ahaṃ tu manye tava na_asti kaścid   etādr̥śe kṣatriya saṃniveśe /
Halfverse: c    
yas tvādya pātālamukʰe patantaṃ; pāṇau gr̥hītvā pratisaṃhareta
   
yas tvā_adya pātāla-mukʰe patantaṃ   pāṇau gr̥hītvā pratisaṃhareta / ՚ՙ

Verse: 5 
Halfverse: a    
nāgaṃ prabʰinnaṃ girikūṭa kalpam; upatyakāṃ haimavatīṃ carantam
   
nāgaṃ prabʰinnaṃ giri-kūṭa kalpam   upatyakāṃ haimavatīṃ carantam /
Halfverse: c    
daṇḍīva yūtʰād apasedʰase tvaṃ; yo jetum āśaṃsasi dʰarmarājam
   
daṇḍī_iva yūtʰād apasedʰase tvaṃ   yo jetum āśaṃsasi dʰarma-rājam / ՚

Verse: 6 
Halfverse: a    
bālyāt prasuptasya mahābalasya; siṃhasya pakṣmāṇi mukʰāl lunāsi
   
bālyāt prasuptasya mahā-balasya   siṃhasya pakṣmāṇi mukʰāl lunāsi /
Halfverse: c    
padā samāhatya palāyamānaḥ; kruddʰaṃ yadā drakṣyasi bʰīmasenam
   
padā samāhatya palāyamānaḥ   kruddʰaṃ yadā drakṣyasi bʰīmasenam / ՚

Verse: 7 
Halfverse: a    
mahābalaṃ gʰorataraṃ pravr̥ddʰaṃ; jātaṃ hariṃ parvata kandareṣu
   
mahā-balaṃ gʰorataraṃ pravr̥ddʰaṃ   jātaṃ hariṃ parvata kandareṣu /
Halfverse: c    
prasuptam ugraṃ prapadena hansi; yaḥ kruddʰam āsetsyasi jiṣṇum ugram
   
prasuptam ugraṃ prapadena hansi   yaḥ kruddʰam āsetsyasi jiṣṇum ugram / ՚

Verse: 8 
Halfverse: a    
kr̥ṣṇoragau kīkṣṇa viṣau dvijihvau; mattaḥ padākrāmasi puccʰa deśe
   
kr̥ṣṇa_uragau kīkṣṇa viṣau dvijihvau   mattaḥ padā_ākrāmasi puccʰa deśe /
Halfverse: c    
yaḥ pāṇḍavābʰyāṃ puruṣottamābʰyāṃ; jagʰanyajābʰyāṃ prayuyutsase tvam
   
yaḥ pāṇḍavābʰyāṃ puruṣottamābʰyāṃ   jagʰanyajābʰyāṃ prayuyutsase tvam / ՚

Verse: 9 
Halfverse: a    
yatʰā ca veṇuḥ kadalī nalo ; pʰalanty abʰāvāya na bʰūtaye ''tmanaḥ {!}
   
yatʰā ca veṇuḥ kadalī nalo    pʰalanty abʰāvāya na bʰūtaye_ātmanaḥ / ՙq {!}
Halfverse: c    
tatʰaiva māṃ taiḥ parirakṣyamāṇam; ādāsyase karkaṭakīva garbʰam
   
tatʰaiva māṃ taiḥ parirakṣyamāṇam   ādāsyase karkaṭakī_iva garbʰam / ՚

Verse: 10 
{Jayadratʰa uvāca}
Halfverse: a    
jānāmi kr̥ṣṇe viditaṃ mamaitad; yatʰāvidʰās te naradeva putrāḥ
   
jānāmi kr̥ṣṇe viditaṃ mama_etad   yatʰā-vidʰās te nara-deva putrāḥ /
Halfverse: c    
na tv evam etena vibʰīṣaṇena; śakyā vayaṃ trāsayituṃ tvayādya
   
na tv evam etena vibʰīṣaṇena   śakyā vayaṃ trāsayituṃ tvayā_adya / ՚10

Verse: 11 
Halfverse: a    
vayaṃ punaḥ sapta daśeṣu kr̥ṣṇe; kuleṣu sarve 'navameṣu jātāḥ
   
vayaṃ punaḥ sapta daśeṣu kr̥ṣṇe   kuleṣu sarve_anavameṣu jātāḥ /
Halfverse: c    
ṣaḍbʰyo guṇebʰyo 'bʰyadʰikā vihīnān; manyāmahye draupadi pāṇṭu putrān {!}
   
ṣaḍbʰyo guṇebʰyo_abʰyadʰikā vihīnān   manyāmahye draupadi pāṇṭu putrān / ՚ՙ {!}

Verse: 12 
Halfverse: a    
kṣipram ātiṣṭʰa gajaṃ ratʰaṃ ; na vākyamātreṇa vayaṃ hi śakyāḥ
   
kṣipram ātiṣṭʰa gajaṃ ratʰaṃ    na vākya-mātreṇa vayaṃ hi śakyāḥ /
Halfverse: c    
āśaṃsa tvaṃ kr̥paṇaṃ vadantī; sauvīrarājasya punaḥ prasādam
   
āśaṃsa tvaṃ kr̥paṇaṃ vadantī   sauvīra-rājasya punaḥ prasādam / ՚

Verse: 13 
{Draupady uvāca}
Halfverse: a    
mahābalā hiṃ tv iha durbaleva; sauvīrarājasya matāham asmi
   
mahā-balā hiṃ tv iha durbalā_iva   sauvīra-rājasya matā_aham asmi /
Halfverse: c    
yāhaṃ pramātʰād iha saṃpratītā; sauvīrarājaṃ kr̥paṇaṃ vadeyam
   
_ahaṃ pramātʰād iha saṃpratītā   sauvīra-rājaṃ kr̥paṇaṃ vadeyam / ՚

Verse: 14 
Halfverse: a    
yasyā hi kr̥ṣṇau padavīṃ caretāṃ; samāstʰitāv ekaratʰe sahāyau
   
yasyā hi kr̥ṣṇau padavīṃ caretāṃ   samāstʰitāv eka-ratʰe sahāyau /
Halfverse: c    
indro 'pi tāṃ nāpaharet katʰaṃ cin; manuṣyamātraḥ kr̥paṇaḥ kuto 'nyaḥ
   
indro_api tāṃ na_apaharet katʰaṃcin   manuṣya-mātraḥ kr̥paṇaḥ kuto_anyaḥ / ՚

Verse: 15 
Halfverse: a    
yadā kirīṭī paravīra gʰātī; nigʰnan ratʰastʰo dviṣatāṃ manāṃsi
   
yadā kirīṭī para-vīra gʰātī   nigʰnan ratʰastʰo dviṣatāṃ manāṃsi / ՙ
Halfverse: c    
madantare tvad dʰvajinīṃ praveṣṭā; kakṣaṃ dahann agnir ivoṣṇageṣu
   
mad-antare tvat dʰvajinīṃ praveṣṭā   kakṣaṃ dahann agnir iva_uṣṇageṣu / ՚q

Verse: 16 
Halfverse: a    
janārdanasyānugā vr̥ṣṇivīrā; maheṣvāsāḥ kekayāś cāpi sarve
   
janārdanasya_anugā vr̥ṣṇi-vīrā   mahā_iṣvāsāḥ kekayāś ca_api sarve /
Halfverse: c    
ete hi sarve mama rājaputrāḥ; prahr̥ṣṭarūpāḥ padavīṃ careyuḥ
   
ete hi sarve mama rāja-putrāḥ   prahr̥ṣṭa-rūpāḥ padavīṃ careyuḥ / ՚

Verse: 17 
Halfverse: a    
maurvī visr̥ṣṭāḥ stanayitnu gʰoṣā; gāṇḍīva muktās tv ativegavantaḥ
   
maurvī visr̥ṣṭāḥ stanayitnu gʰoṣā   gāṇḍīva muktās tv ativegavantaḥ /
Halfverse: c    
hastaṃ samāhatya dʰanaṃjayasya; bʰīmāḥ śabdaṃ gʰorataraṃ nadanti
   
hastaṃ samāhatya dʰanaṃjayasya   bʰīmāḥ śabdaṃ gʰorataraṃ nadanti / ՚

Verse: 18 
Halfverse: a    
gāṇḍīva muktāṃś ca mahāśaraugʰān; pataṃgasaṃgʰān iva śīgʰravegān
   
gāṇḍīva muktāṃś ca mahā-śara_ogʰān   pataṃga-saṃgʰān iva śīgʰra-vegān /
Halfverse: c    
saśaṅkʰagʰoṣaḥ satalatra gʰoṣo; gāṇḍīva dʰanvā muhur udvamaṃś ca
   
saśaṅkʰa-gʰoṣaḥ satalatra gʰoṣo   gāṇḍīva dʰanvā muhur udvamaṃś ca /
Halfverse: e    
yadā śarān arpayitā tavorasi; tadā manas te kim ivābʰaviṣyat
   
yadā śarān arpayitā tava_urasi   tadā manas te kim iva_abʰaviṣyat / ՚ՙq

Verse: 19 
Halfverse: a    
gadā hastaṃ bʰīmam abʰidravantaṃ; mādrīputrau saṃpatantau diśaś ca
   
gadā hastaṃ bʰīmam abʰidravantaṃ   mādrī-putrau saṃpatantau diśaś ca /
Halfverse: c    
amarṣajaṃ krodʰaviṣaṃ vamantau; dr̥ṣṭvā ciraṃ tāpam upaiṣyase 'dʰama
   
amarṣajaṃ krodʰa-viṣaṃ vamantau   dr̥ṣṭvā ciraṃ tāpam upaiṣyase_adʰama / ՚ՙq

Verse: 20 
Halfverse: a    
yatʰā cāhaṃ nāticare katʰaṃ cit; patīn mahārhān manasāpi jātu
   
yatʰā ca_ahaṃ na_aticare katʰaṃcit   patīn mahā_arhān manasā_api jātu /
Halfverse: c    
tenādya satyena vaśīkr̥taṃ tvāṃ; draṣṭāsmi pārtʰaiḥ parikr̥ṣyamāṇam
   
tena_adya satyena vaśī-kr̥taṃ tvāṃ   draṣṭā_asmi pārtʰaiḥ parikr̥ṣyamāṇam / ՚20ՙ

Verse: 21 
Halfverse: a    
na saṃbʰramaṃ gantum ahaṃ hi śakṣye; tvayā nr̥śaṃsena vikr̥ṣyamāṇā
   
na saṃbʰramaṃ gantum ahaṃ hi śakṣye   tvayā nr̥śaṃsena vikr̥ṣyamāṇā /
Halfverse: c    
samāgatāhaṃ hi kurupravīraiḥ; punar vanaṃ kāmyakam āgatā ca
   
samāgatā_ahaṃ hi kuru-pravīraiḥ   punar vanaṃ kāmyakam āgatā ca / ՚

Verse: 22 
{Vaiśaṃpāyana uvāca}
Halfverse: a    
tān anuprekṣya viśālanetrā; jigʰr̥kṣamāṇān avabʰartsayantī
   
tān anuprekṣya viśāla-netrā   jigʰr̥kṣamāṇān avabʰartsayantī /
Halfverse: c    
provāca māṃ spr̥śateti bʰītā; dʰaumyaṃ pacukrośa purohitaṃ
   
provāca māṃ spr̥śata_iti bʰītā   dʰaumyaṃ pacukrośa purohitaṃ / ՚

Verse: 23 
Halfverse: a    
jagrāha tām uttaravastradeśe; jayadratʰas taṃ samavākṣipat
   
jagrāha tām uttara-vastra-deśe   jayadratʰas taṃ samavākṣipat /
Halfverse: c    
tayā samākṣipta tanuḥ sa pāpaḥ; papāta śākʰīva nikr̥ttamūlaḥ
   
tayā samākṣipta tanuḥ sa pāpaḥ   papāta śākʰī_iva nikr̥tta-mūlaḥ / ՚

Verse: 24 
Halfverse: a    
pragr̥hyamāṇā tu mahājavena; muhur viniḥśvasya ca rājaputrī
   
pragr̥hyamāṇā tu mahā-javena   muhur viniḥśvasya ca rāja-putrī /
Halfverse: c    
kr̥ṣyamāṇā ratʰam āruroha; daumyasya pādāv abʰivādya kr̥ṣṇā
   
kr̥ṣyamāṇā ratʰam āruroha   daumyasya pādāv abʰivādya kr̥ṣṇā / ՚


Verse: 25 
{Dʰaumya uvāca}
Halfverse: a    
neyaṃ śakyā tvayā netum   avijitya mahāratʰān
   
na_iyaṃ śakyā tvayā netum   avijitya mahā-ratʰān /
Halfverse: c    
dʰarmaṃ kṣatrasya paurāṇam   avekṣasva jayadratʰa
   
dʰarmaṃ kṣatrasya paurāṇam   avekṣasva jayadratʰa / ՚

Verse: 26 
Halfverse: a    
kṣudraṃ kr̥tvā pʰalaṃ pāpaṃ   prāpsyasi tvam asaṃśayam
   
kṣudraṃ kr̥tvā pʰalaṃ pāpaṃ   prāpsyasi tvam asaṃśayam /
Halfverse: c    
āsādya pāṇḍavān vīrān   dʰarmarāja purogamān
   
āsādya pāṇḍavān vīrān   dʰarma-rāja purogamān / ՚

Verse: 27 
{Vaiśaṃpāyana uvāca}
Halfverse: a    
ity uktvā hriyamāṇāṃ tāṃ   rājaputrīṃ yaśasvinīm
   
ity uktvā hriyamāṇāṃ tāṃ   rāja-putrīṃ yaśasvinīm /
Halfverse: c    
anvagaccʰat tadā dʰaumyaḥ   padātigaṇamadʰyagaḥ
   
anvagaccʰat tadā dʰaumyaḥ   padāti-gaṇa-madʰyagaḥ / ՚E27



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.