TITUS
Mahabharata
Part No. 549
Chapter: 252
Adhyāya
252
Verse: 1
{Vaiśaṃpāyana
uvāca}
Halfverse: a
saroṣa
rāgopahatena
valgunā
;
sarāga
netreṇa
natonnata
bʰruvā
saroṣa
rāga
_upahatena
valgunā
sarāga
netreṇa
nata
_unnata
bʰruvā
/
Halfverse: c
mukʰena
vispʰūrya
suvīra
rāṣṭrapaṃ
;
tato
'bravīt
taṃ
drupadātmajā
punaḥ
mukʰena
vispʰūrya
suvīra
rāṣṭrapaṃ
tato
_abravīt
taṃ
drupada
_ātmajā
punaḥ
/
՚
Verse: 2
Halfverse: a
yaśasvinas
tīkṣṇaviṣān
mahāratʰān
;
adʰikṣipan
mūḍʰa
na
lajjase
katʰam
yaśasvinas
tīkṣṇa-viṣān
mahā-ratʰān
adʰikṣipan
mūḍʰa
na
lajjase
katʰam
/
Halfverse: c
mahendrakalpān
niratān
svakarmasu
;
stʰitān
samūheṣv
api
yakṣarakṣasām
mahā
_indra-kalpān
niratān
sva-karmasu
stʰitān
samūheṣv
api
yakṣa-rakṣasām
/
՚
Verse: 3
Halfverse: a
na
kiṃ
cid
īḍyaṃ
pravadanti
pāpaṃ
;
vanecaraṃ
vā
gr̥hamedʰinaṃ
vā
na
kiṃcid
īḍyaṃ
pravadanti
pāpaṃ
vanecaraṃ
vā
gr̥hamedʰinaṃ
vā
/
Halfverse: c
tapasvinaṃ
saṃparipūrṇa
vidyaṃ
;
bʰaṣanti
haivaṃ
śvanarāḥ
suvīra
tapasvinaṃ
saṃparipūrṇa
vidyaṃ
bʰaṣanti
ha
_evaṃ
śvanarāḥ
suvīra
/
՚
Verse: 4
Halfverse: a
ahaṃ
tu
manye
tava
nāsti
kaś
cid
;
etādr̥śe
kṣatriya
saṃniveśe
ahaṃ
tu
manye
tava
na
_asti
kaścid
etādr̥śe
kṣatriya
saṃniveśe
/
Halfverse: c
yas
tvādya
pātālamukʰe
patantaṃ
;
pāṇau
gr̥hītvā
pratisaṃhareta
yas
tvā
_adya
pātāla-mukʰe
patantaṃ
pāṇau
gr̥hītvā
pratisaṃhareta
/
՚ՙ
Verse: 5
Halfverse: a
nāgaṃ
prabʰinnaṃ
girikūṭa
kalpam
;
upatyakāṃ
haimavatīṃ
carantam
nāgaṃ
prabʰinnaṃ
giri-kūṭa
kalpam
upatyakāṃ
haimavatīṃ
carantam
/
Halfverse: c
daṇḍīva
yūtʰād
apasedʰase
tvaṃ
;
yo
jetum
āśaṃsasi
dʰarmarājam
daṇḍī
_iva
yūtʰād
apasedʰase
tvaṃ
yo
jetum
āśaṃsasi
dʰarma-rājam
/
՚
Verse: 6
Halfverse: a
bālyāt
prasuptasya
mahābalasya
;
siṃhasya
pakṣmāṇi
mukʰāl
lunāsi
bālyāt
prasuptasya
mahā-balasya
siṃhasya
pakṣmāṇi
mukʰāl
lunāsi
/
Halfverse: c
padā
samāhatya
palāyamānaḥ
;
kruddʰaṃ
yadā
drakṣyasi
bʰīmasenam
padā
samāhatya
palāyamānaḥ
kruddʰaṃ
yadā
drakṣyasi
bʰīmasenam
/
՚
Verse: 7
Halfverse: a
mahābalaṃ
gʰorataraṃ
pravr̥ddʰaṃ
;
jātaṃ
hariṃ
parvata
kandareṣu
mahā-balaṃ
gʰorataraṃ
pravr̥ddʰaṃ
jātaṃ
hariṃ
parvata
kandareṣu
/
Halfverse: c
prasuptam
ugraṃ
prapadena
hansi
;
yaḥ
kruddʰam
āsetsyasi
jiṣṇum
ugram
prasuptam
ugraṃ
prapadena
hansi
yaḥ
kruddʰam
āsetsyasi
jiṣṇum
ugram
/
՚
Verse: 8
Halfverse: a
kr̥ṣṇoragau
kīkṣṇa
viṣau
dvijihvau
;
mattaḥ
padākrāmasi
puccʰa
deśe
kr̥ṣṇa
_uragau
kīkṣṇa
viṣau
dvijihvau
mattaḥ
padā
_ākrāmasi
puccʰa
deśe
/
Halfverse: c
yaḥ
pāṇḍavābʰyāṃ
puruṣottamābʰyāṃ
;
jagʰanyajābʰyāṃ
prayuyutsase
tvam
yaḥ
pāṇḍavābʰyāṃ
puruṣottamābʰyāṃ
jagʰanyajābʰyāṃ
prayuyutsase
tvam
/
՚
Verse: 9
Halfverse: a
yatʰā
ca
veṇuḥ
kadalī
nalo
vā
;
pʰalanty
abʰāvāya
na
bʰūtaye
''tmanaḥ
{!}
yatʰā
ca
veṇuḥ
kadalī
nalo
vā
pʰalanty
abʰāvāya
na
bʰūtaye
_ātmanaḥ
/
ՙq
{!}
Halfverse: c
tatʰaiva
māṃ
taiḥ
parirakṣyamāṇam
;
ādāsyase
karkaṭakīva
garbʰam
tatʰaiva
māṃ
taiḥ
parirakṣyamāṇam
ādāsyase
karkaṭakī
_iva
garbʰam
/
՚
Verse: 10
{Jayadratʰa
uvāca}
Halfverse: a
jānāmi
kr̥ṣṇe
viditaṃ
mamaitad
;
yatʰāvidʰās
te
naradeva
putrāḥ
jānāmi
kr̥ṣṇe
viditaṃ
mama
_etad
yatʰā-vidʰās
te
nara-deva
putrāḥ
/
Halfverse: c
na
tv
evam
etena
vibʰīṣaṇena
;
śakyā
vayaṃ
trāsayituṃ
tvayādya
na
tv
evam
etena
vibʰīṣaṇena
śakyā
vayaṃ
trāsayituṃ
tvayā
_adya
/
՚10
Verse: 11
Halfverse: a
vayaṃ
punaḥ
sapta
daśeṣu
kr̥ṣṇe
;
kuleṣu
sarve
'navameṣu
jātāḥ
vayaṃ
punaḥ
sapta
daśeṣu
kr̥ṣṇe
kuleṣu
sarve
_anavameṣu
jātāḥ
/
Halfverse: c
ṣaḍbʰyo
guṇebʰyo
'bʰyadʰikā
vihīnān
;
manyāmahye
draupadi
pāṇṭu
putrān
{!}
ṣaḍbʰyo
guṇebʰyo
_abʰyadʰikā
vihīnān
manyāmahye
draupadi
pāṇṭu
putrān
/
՚ՙ
{!}
Verse: 12
Halfverse: a
sā
kṣipram
ātiṣṭʰa
gajaṃ
ratʰaṃ
vā
;
na
vākyamātreṇa
vayaṃ
hi
śakyāḥ
sā
kṣipram
ātiṣṭʰa
gajaṃ
ratʰaṃ
vā
na
vākya-mātreṇa
vayaṃ
hi
śakyāḥ
/
Halfverse: c
āśaṃsa
vā
tvaṃ
kr̥paṇaṃ
vadantī
;
sauvīrarājasya
punaḥ
prasādam
āśaṃsa
vā
tvaṃ
kr̥paṇaṃ
vadantī
sauvīra-rājasya
punaḥ
prasādam
/
՚
Verse: 13
{Draupady
uvāca}
Halfverse: a
mahābalā
hiṃ
tv
iha
durbaleva
;
sauvīrarājasya
matāham
asmi
mahā-balā
hiṃ
tv
iha
durbalā
_iva
sauvīra-rājasya
matā
_aham
asmi
/
Halfverse: c
yāhaṃ
pramātʰād
iha
saṃpratītā
;
sauvīrarājaṃ
kr̥paṇaṃ
vadeyam
yā
_ahaṃ
pramātʰād
iha
saṃpratītā
sauvīra-rājaṃ
kr̥paṇaṃ
vadeyam
/
՚
Verse: 14
Halfverse: a
yasyā
hi
kr̥ṣṇau
padavīṃ
caretāṃ
;
samāstʰitāv
ekaratʰe
sahāyau
yasyā
hi
kr̥ṣṇau
padavīṃ
caretāṃ
samāstʰitāv
eka-ratʰe
sahāyau
/
Halfverse: c
indro
'pi
tāṃ
nāpaharet
katʰaṃ
cin
;
manuṣyamātraḥ
kr̥paṇaḥ
kuto
'nyaḥ
indro
_api
tāṃ
na
_apaharet
katʰaṃcin
manuṣya-mātraḥ
kr̥paṇaḥ
kuto
_anyaḥ
/
՚
Verse: 15
Halfverse: a
yadā
kirīṭī
paravīra
gʰātī
;
nigʰnan
ratʰastʰo
dviṣatāṃ
manāṃsi
yadā
kirīṭī
para-vīra
gʰātī
nigʰnan
ratʰastʰo
dviṣatāṃ
manāṃsi
/
ՙ
Halfverse: c
madantare
tvad
dʰvajinīṃ
praveṣṭā
;
kakṣaṃ
dahann
agnir
ivoṣṇageṣu
mad-antare
tvat
dʰvajinīṃ
praveṣṭā
kakṣaṃ
dahann
agnir
iva
_uṣṇageṣu
/
՚q
Verse: 16
Halfverse: a
janārdanasyānugā
vr̥ṣṇivīrā
;
maheṣvāsāḥ
kekayāś
cāpi
sarve
janārdanasya
_anugā
vr̥ṣṇi-vīrā
mahā
_iṣvāsāḥ
kekayāś
ca
_api
sarve
/
Halfverse: c
ete
hi
sarve
mama
rājaputrāḥ
;
prahr̥ṣṭarūpāḥ
padavīṃ
careyuḥ
ete
hi
sarve
mama
rāja-putrāḥ
prahr̥ṣṭa-rūpāḥ
padavīṃ
careyuḥ
/
՚
Verse: 17
Halfverse: a
maurvī
visr̥ṣṭāḥ
stanayitnu
gʰoṣā
;
gāṇḍīva
muktās
tv
ativegavantaḥ
maurvī
visr̥ṣṭāḥ
stanayitnu
gʰoṣā
gāṇḍīva
muktās
tv
ativegavantaḥ
/
Halfverse: c
hastaṃ
samāhatya
dʰanaṃjayasya
;
bʰīmāḥ
śabdaṃ
gʰorataraṃ
nadanti
hastaṃ
samāhatya
dʰanaṃjayasya
bʰīmāḥ
śabdaṃ
gʰorataraṃ
nadanti
/
՚
Verse: 18
Halfverse: a
gāṇḍīva
muktāṃś
ca
mahāśaraugʰān
;
pataṃgasaṃgʰān
iva
śīgʰravegān
gāṇḍīva
muktāṃś
ca
mahā-śara
_ogʰān
pataṃga-saṃgʰān
iva
śīgʰra-vegān
/
Halfverse: c
saśaṅkʰagʰoṣaḥ
satalatra
gʰoṣo
;
gāṇḍīva
dʰanvā
muhur
udvamaṃś
ca
saśaṅkʰa-gʰoṣaḥ
satalatra
gʰoṣo
gāṇḍīva
dʰanvā
muhur
udvamaṃś
ca
/
Halfverse: e
yadā
śarān
arpayitā
tavorasi
;
tadā
manas
te
kim
ivābʰaviṣyat
yadā
śarān
arpayitā
tava
_urasi
tadā
manas
te
kim
iva
_abʰaviṣyat
/
՚ՙq
Verse: 19
Halfverse: a
gadā
hastaṃ
bʰīmam
abʰidravantaṃ
;
mādrīputrau
saṃpatantau
diśaś
ca
gadā
hastaṃ
bʰīmam
abʰidravantaṃ
mādrī-putrau
saṃpatantau
diśaś
ca
/
Halfverse: c
amarṣajaṃ
krodʰaviṣaṃ
vamantau
;
dr̥ṣṭvā
ciraṃ
tāpam
upaiṣyase
'dʰama
amarṣajaṃ
krodʰa-viṣaṃ
vamantau
dr̥ṣṭvā
ciraṃ
tāpam
upaiṣyase
_adʰama
/
՚ՙq
Verse: 20
Halfverse: a
yatʰā
cāhaṃ
nāticare
katʰaṃ
cit
;
patīn
mahārhān
manasāpi
jātu
yatʰā
ca
_ahaṃ
na
_aticare
katʰaṃcit
patīn
mahā
_arhān
manasā
_api
jātu
/
Halfverse: c
tenādya
satyena
vaśīkr̥taṃ
tvāṃ
;
draṣṭāsmi
pārtʰaiḥ
parikr̥ṣyamāṇam
tena
_adya
satyena
vaśī-kr̥taṃ
tvāṃ
draṣṭā
_asmi
pārtʰaiḥ
parikr̥ṣyamāṇam
/
՚20ՙ
Verse: 21
Halfverse: a
na
saṃbʰramaṃ
gantum
ahaṃ
hi
śakṣye
;
tvayā
nr̥śaṃsena
vikr̥ṣyamāṇā
na
saṃbʰramaṃ
gantum
ahaṃ
hi
śakṣye
tvayā
nr̥śaṃsena
vikr̥ṣyamāṇā
/
Halfverse: c
samāgatāhaṃ
hi
kurupravīraiḥ
;
punar
vanaṃ
kāmyakam
āgatā
ca
samāgatā
_ahaṃ
hi
kuru-pravīraiḥ
punar
vanaṃ
kāmyakam
āgatā
ca
/
՚
Verse: 22
{Vaiśaṃpāyana
uvāca}
Halfverse: a
sā
tān
anuprekṣya
viśālanetrā
;
jigʰr̥kṣamāṇān
avabʰartsayantī
sā
tān
anuprekṣya
viśāla-netrā
jigʰr̥kṣamāṇān
avabʰartsayantī
/
Halfverse: c
provāca
mā
māṃ
spr̥śateti
bʰītā
;
dʰaumyaṃ
pacukrośa
purohitaṃ
sā
provāca
mā
māṃ
spr̥śata
_iti
bʰītā
dʰaumyaṃ
pacukrośa
purohitaṃ
sā
/
՚
Verse: 23
Halfverse: a
jagrāha
tām
uttaravastradeśe
;
jayadratʰas
taṃ
samavākṣipat
sā
jagrāha
tām
uttara-vastra-deśe
jayadratʰas
taṃ
samavākṣipat
sā
/
Halfverse: c
tayā
samākṣipta
tanuḥ
sa
pāpaḥ
;
papāta
śākʰīva
nikr̥ttamūlaḥ
tayā
samākṣipta
tanuḥ
sa
pāpaḥ
papāta
śākʰī
_iva
nikr̥tta-mūlaḥ
/
՚
Verse: 24
Halfverse: a
pragr̥hyamāṇā
tu
mahājavena
;
muhur
viniḥśvasya
ca
rājaputrī
pragr̥hyamāṇā
tu
mahā-javena
muhur
viniḥśvasya
ca
rāja-putrī
/
Halfverse: c
sā
kr̥ṣyamāṇā
ratʰam
āruroha
;
daumyasya
pādāv
abʰivādya
kr̥ṣṇā
sā
kr̥ṣyamāṇā
ratʰam
āruroha
daumyasya
pādāv
abʰivādya
kr̥ṣṇā
/
՚
Verse: 25
{Dʰaumya
uvāca}
Halfverse: a
neyaṃ
śakyā
tvayā
netum
avijitya
mahāratʰān
na
_iyaṃ
śakyā
tvayā
netum
avijitya
mahā-ratʰān
/
Halfverse: c
dʰarmaṃ
kṣatrasya
paurāṇam
avekṣasva
jayadratʰa
dʰarmaṃ
kṣatrasya
paurāṇam
avekṣasva
jayadratʰa
/
՚
Verse: 26
Halfverse: a
kṣudraṃ
kr̥tvā
pʰalaṃ
pāpaṃ
prāpsyasi
tvam
asaṃśayam
kṣudraṃ
kr̥tvā
pʰalaṃ
pāpaṃ
prāpsyasi
tvam
asaṃśayam
/
Halfverse: c
āsādya
pāṇḍavān
vīrān
dʰarmarāja
purogamān
āsādya
pāṇḍavān
vīrān
dʰarma-rāja
purogamān
/
՚
Verse: 27
{Vaiśaṃpāyana
uvāca}
Halfverse: a
ity
uktvā
hriyamāṇāṃ
tāṃ
rājaputrīṃ
yaśasvinīm
ity
uktvā
hriyamāṇāṃ
tāṃ
rāja-putrīṃ
yaśasvinīm
/
Halfverse: c
anvagaccʰat
tadā
dʰaumyaḥ
padātigaṇamadʰyagaḥ
anvagaccʰat
tadā
dʰaumyaḥ
padāti-gaṇa-madʰyagaḥ
/
՚E27
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.