TITUS
Mahabharata
Part No. 550
Previous part

Chapter: 253 
Adhyāya 253


Verse: 1  {Vaiśaṃpāyana uvāca}
Halfverse: a    
tato diśaḥ saṃpravihr̥tya pārtʰā; mr̥gān varāhān mahiṣāṃś ca hatvā
   
tato diśaḥ saṃpravihr̥tya pārtʰā   mr̥gān varāhān mahiṣāṃś ca hatvā /
Halfverse: c    
dʰanurdʰarāḥ śreṣṭʰatamāḥ pr̥tʰivyāṃ; pr̥tʰak carantaḥ sahitā babʰūvuḥ
   
dʰanus-dʰarāḥ śreṣṭʰatamāḥ pr̥tʰivyāṃ   pr̥tʰak carantaḥ sahitā babʰūvuḥ / ՚ՙ

Verse: 2 
Halfverse: a    
tato mr̥gavyālagaṇānukīrṇaṃ; mahāvanaṃ tad vihagopagʰuṣṭam
   
tato mr̥ga-vyāla-gaṇa_anukīrṇaṃ   mahā-vanaṃ tad vihaga_upagʰuṣṭam /
Halfverse: c    
bʰrātr̥̄ṃś ca tān abʰyavadad yudʰiṣṭʰiraḥ; śrutvā giro vyāharatāṃ mr̥gāṇām
   
bʰrātr̥̄ṃś ca tān abʰyavadad yudʰiṣṭʰiraḥ   śrutvā giro vyāharatāṃ mr̥gāṇām / ՚q

Verse: 3 
Halfverse: a    
ādityadīptāṃ diśam abʰyupetya; mr̥gadvijāḥ krūram ime vadanti
   
āditya-dīptāṃ diśam abʰyupetya   mr̥ga-dvijāḥ krūram ime vadanti /
Halfverse: c    
āyāsam ugraṃ prativedayanto; mahāhavaṃ śatrubʰir vāvamānam
   
āyāsam ugraṃ prativedayanto   mahā_āhavaṃ śatrubʰir vāvamānam / ՚

Verse: 4 
Halfverse: a    
kṣipraṃ nivartadʰvam alaṃ mr̥gair no; mano hi me dūyati dahyate ca
   
kṣipraṃ nivartadʰvam alaṃ mr̥gair no   mano hi me dūyati dahyate ca /
Halfverse: c    
buddʰiṃ samāccʰādya ca me samanyur; uddʰūyate prāṇapatiḥ śarīre
   
buddʰiṃ samāccʰādya ca me samanyur   uddʰūyate prāṇa-patiḥ śarīre / ՚

Verse: 5 
Halfverse: a    
saraḥ suparṇena hr̥toragaṃ yatʰā; rāṣṭraṃ yatʰā rājakam āttalakṣmi
   
saraḥ suparṇena hr̥ta_uragaṃ yatʰā   rāṣṭraṃ yatʰā rājakam ātta-lakṣmi / ՙq
Halfverse: c    
evaṃvidʰaṃ me pratibʰāti kāmyakaṃ; śauṇḍair yatʰā pītarasaś ca kumbʰaḥ
   
evaṃ-vidʰaṃ me pratibʰāti kāmyakaṃ   śauṇḍair yatʰā pīta-rasaś ca kumbʰaḥ / ՚ՙq

Verse: 6 
Halfverse: a    
te saindʰavair atyanilaugʰavegair; mahājavair vājibʰir uhyamānāḥ
   
te saindʰavair atyanila_ogʰa-vegair   mahā-javair vājibʰir uhyamānāḥ /
Halfverse: c    
yuktair br̥hadbʰiḥ suratʰair nr̥vīrās; tadāśramāyābʰimukʰā babʰūvuḥ
   
yuktair br̥hadbʰiḥ suratʰair nr̥-vīrās   tadā_āśramāya_abʰimukʰā babʰūvuḥ / ՚

Verse: 7 
Halfverse: a    
teṣāṃ tu gomāyur analpa gʰoṣo; nivartatāṃ māmam upetya pārśvam
   
teṣāṃ tu gomāyur analpa gʰoṣo   nivartatāṃ māmam upetya pārśvam /
Halfverse: c    
pravyāharat taṃ pravimr̥śya rājā; provāca bʰīmaṃ ca dʰanaṃjayaṃ ca
   
pravyāharat taṃ pravimr̥śya rājā   provāca bʰīmaṃ ca dʰanaṃjayaṃ ca / ՚

Verse: 8 
Halfverse: a    
yatʰā vadaty eṣa vihīnayoniḥ; śālāvr̥ko vāmam upetya pārśvam {!}
   
yatʰā vadaty eṣa vihīna-yoniḥ   śālāvr̥ko vāmam upetya pārśvam / {!}
Halfverse: c    
suvyaktam asmān avamanya pāpaiḥ; kr̥to 'bʰimardaḥ kurubʰiḥ prasahya
   
suvyaktam asmān avamanya pāpaiḥ   kr̥to_abʰimardaḥ kurubʰiḥ prasahya / ՚

Verse: 9 
Halfverse: a    
ity eva te tad vanam āviśanto; mahaty araṇye mr̥gayāṃ caritvā
   
ity eva te tad vanam āviśanto   mahaty araṇye mr̥gayāṃ caritvā /
Halfverse: c    
bālām apaśyanta tadā rudantīṃ; dʰātreyikāṃ preṣyavadʰūṃ priyāyāḥ
   
bālām apaśyanta tadā rudantīṃ   dʰātreyikāṃ preṣya-vadʰūṃ priyāyāḥ / ՚

Verse: 10 
Halfverse: a    
tām indrasenas tvarito 'bʰisr̥tya; ratʰād avaplutya tato 'bʰyadʰāvat
   
tām indrasenas tvarito_abʰisr̥tya   ratʰād avaplutya tato_abʰyadʰāvat /
Halfverse: c    
provaca caināṃ vacanaṃ narendra; dʰātreyikām ārtataras tadānīm
   
provaca ca_enāṃ vacanaṃ nara_indra   dʰātreyikām ārtataras tadānīm / ՚10

Verse: 11 
Halfverse: a    
kiṃ rodiṣi tvaṃ patitā dʰaraṇyāṃ; kiṃ te mukʰaṃ śuṣyati dīnavarṇam
   
kiṃ rodiṣi tvaṃ patitā dʰaraṇyāṃ   kiṃ te mukʰaṃ śuṣyati dīna-varṇam / ՙ
Halfverse: c    
kac cin na pāpaiḥ sunr̥śaṃsa kr̥d bʰiḥ; pramātʰitā draupadī rājaputrī
   
kaccit na pāpaiḥ sunr̥śaṃsa kr̥t bʰiḥ   pramātʰitā draupadī rāja-putrī /
Halfverse: e    
anidya rūpā suviśālanetrā; śarīratulyā kurupuṃgavānām
   
anidya rūpā suviśāla-netrā   śarīra-tulyā kuru-puṃgavānām / ՚

Verse: 12 
Halfverse: a    
yady eva devī pr̥tʰivīṃ praviṣṭā; divaṃ prapannāpy atʰa samudram
   
yady eva devī pr̥tʰivīṃ praviṣṭā   divaṃ prapanna_apy atʰa samudram /
Halfverse: c    
tasyā gamiṣyanti padaṃ hi pārtʰās; tatʰā hi saṃtapyati dʰarmarājaḥ
   
tasyā gamiṣyanti padaṃ hi pārtʰās   tatʰā hi saṃtapyati dʰarma-rājaḥ / ՚ՙ

Verse: 13 
Halfverse: a    
ko hīdr̥śānām arimardanānāṃ; kleśakṣamāṇām aparājitānām
   
ko hi_īdr̥śānām ari-mardanānāṃ   kleśa-kṣamāṇām aparājitānām / ՙ
Halfverse: c    
prāṇaiḥ samām iṣṭatamāṃ jihīrṣed; anuttamaṃ ratnam iva pramūḍʰaḥ
   
prāṇaiḥ samām iṣṭatamāṃ jihīrṣed   anuttamaṃ ratnam iva pramūḍʰaḥ /
Halfverse: e    
na budʰyate nātʰavatīm ihādya; bahiścaraṃ hr̥dayaṃ pāṇḍavānām
   
na budʰyate nātʰavatīm iha_adya   bahis-caraṃ hr̥dayaṃ pāṇḍavānām / ՚

Verse: 14 
Halfverse: a    
kasyādya kāyaṃ pratibʰidya gʰorā; mahīṃ pravekṣyanti śitāḥ śarāgryāḥ
   
kasya_adya kāyaṃ pratibʰidya gʰorā   mahīṃ pravekṣyanti śitāḥ śara_agryāḥ /
Halfverse: c    
tvaṃ śucas tāṃ prati bʰīru viddʰi; yatʰādya kr̥ṣṇā punar eṣyatīti
   
tvaṃ śucas tāṃ prati bʰīru viddʰi   yatʰā_adya kr̥ṣṇā punar eṣyati_iti /
Halfverse: e    
nihatya sarvān dviṣataḥ samagrān; pārtʰāḥ sameṣyanty atʰa yājñasenyā
   
nihatya sarvān dviṣataḥ samagrān   pārtʰāḥ sameṣyanty atʰa yājñasenyā / ՚ՙ

Verse: 15 
Halfverse: a    
atʰābravīc cāru mukʰaṃ pramr̥jya; dʰātreyikā sāratʰim indrasenam
   
atʰa_abravīc cāru mukʰaṃ pramr̥jya   dʰātreyikā sāratʰim indrasenam /
Halfverse: c    
jayadratʰenāpahr̥tā pramatʰya; pañcendra kalpān paribʰūya kr̥ṣṇā
   
jayadratʰena_apahr̥tā pramatʰya   pañca_indra kalpān paribʰūya kr̥ṣṇā / ՚

Verse: 16 
Halfverse: a    
tiṣṭʰanti vartmāni navāny amūni; vr̥kṣāś ca na mlānti tatʰaiva bʰagnāḥ
   
tiṣṭʰanti vartmāni navāny amūni   vr̥kṣāś ca na mlānti tatʰaiva bʰagnāḥ /
Halfverse: c    
āvartayadʰvaṃ hy anuyāta śīgʰraṃ; na dūrayātaiva hi rājaputrī
   
āvartayadʰvaṃ hy anuyāta śīgʰraṃ   na dūra-yātā_eva hi rāja-putrī / ՚

Verse: 17 
Halfverse: a    
saṃnahyadʰvaṃ sarva evendra kalpā; mahānti cārūṇi ca daṃśanāni
   
saṃnahyadʰvaṃ sarva\ eva_indra kalpā   mahānti cārūṇi ca daṃśanāni / ՙ
Halfverse: c    
gr̥hṇīta cāpāni mahādʰanāni; śarāṃś ca śīgʰraṃ padavīṃ vrajadʰvam
   
gr̥hṇīta cāpāni mahā-dʰanāni   śarāṃś ca śīgʰraṃ padavīṃ vrajadʰvam / ՚

Verse: 18 
Halfverse: a    
purā hi nirbʰartsana daṇḍamohitā; pramūḍʰa cittā vadanena śuṣyatā
   
purā hi nirbʰartsana daṇḍa-mohitā   pramūḍʰa cittā vadanena śuṣyatā /
Halfverse: c    
dadāti kasmai cid anarhate tanuṃ; varājya pūrṇām iva bʰasmani śrucam
   
dadāti kasmaicid anarhate tanuṃ   vara_ājya pūrṇām iva bʰasmani śrucam / ՚

Verse: 19 
Halfverse: a    
purā tuṣāgnāv iva hūyate haviḥ; purā śmaśāne srag ivāpavidʰyate
   
purā tuṣa_agnāv iva hūyate haviḥ   purā śmaśāne srag iva_apavidʰyate / ՙ
Halfverse: c    
purā ca somo 'dʰvarago 'valihyate; śunā yatʰā viprajane pramohite
   
purā ca somo_adʰvarago_avalihyate   śunā yatʰā viprajane pramohite /
Halfverse: e    
mahaty araṇye mr̥gayāṃ caritvā; purā śr̥gālo nalinīṃ vigāhate
   
mahaty araṇye mr̥gayāṃ caritvā   purā śr̥gālo nalinīṃ vigāhate / ՚ՙq

Verse: 20 
Halfverse: a    
vaḥ priyāyāḥ sunasaṃ sulocanaṃ; candraprabʰāccʰaṃ vadanaṃ prasannam
   
vaḥ priyāyāḥ sunasaṃ sulocanaṃ   candra-prabʰa_accʰaṃ vadanaṃ prasannam / q
Halfverse: c    
spr̥śyāc cʰubʰaṃ kaś cid akr̥tya kārī; śvā vai puroḍāśam ivopayuṅkṣīt
   
spr̥śyāt śubʰaṃ kaścid akr̥tya kārī   śvā vai puroḍāśam iva_upayuṅkṣīt /
Halfverse: e    
etāni vartmāny anuyāta śīgʰraṃ; vaḥ kālaḥ kṣipram ihātyagād vai
   
etāni vartmāny anuyāta śīgʰraṃ    vaḥ kālaḥ kṣipram iha_atyagād vai / ՚20

Verse: 21 
{Yudʰiṣṭʰira uvāca}
Halfverse: a    
bʰadre tūṣṇīm āssva niyaccʰa vācaṃ; māsmat sakāśe parusāṇy avocaḥ
   
bʰadre tūṣṇīm āssva niyaccʰa vācaṃ   _asmat sakāśe parusāṇy avocaḥ / ՙ
Halfverse: c    
rājāno yadi rājaputrā; balena mattā vañcanāṃ prāpnuvanti
   
rājāno yadi rāja-putrā   balena mattā vañcanāṃ prāpnuvanti / ՚q

Verse: 22 
{Vaiśaṃpāyana uvāca}
Halfverse: a    
etāvad uktvā prayayur hi śīgʰraṃ; tāny eva vartmāny anuvartamānāḥ
   
etāvad uktvā prayayur hi śīgʰraṃ   tāny eva vartmāny anuvartamānāḥ /
Halfverse: c    
muhur muhur vyālavad uccʰasanto; jyāṃ vikṣipantaś ca mahādʰanur bʰyaḥ
   
muhur muhur vyālavad uccʰasanto   jyāṃ vikṣipantaś ca mahā-dʰanus bʰyaḥ / ՚

Verse: 23 
Halfverse: a    
tato 'paśyaṃs tasya sainyasya reṇum; uddʰūtaṃ vai jāvi kʰurapraṇunnam
   
tato_apaśyaṃs tasya sainyasya reṇum   uddʰūtaṃ vai jāvi kʰura-praṇunnam /
Halfverse: c    
padātīnāṃ madʰyagataṃ ca dʰaumyaṃ; vikrośantaṃ bʰīmam abʰidraveti
   
padātīnāṃ madʰya-gataṃ ca dʰaumyaṃ   vikrośantaṃ bʰīmam abʰidrava_iti / ՚

Verse: 24 
Halfverse: a    
te sāntvya dʰaumyaṃ paridīnasattvāḥ; sukʰaṃ bʰavān etv iti rājaputrāḥ
   
te sāntvya dʰaumyaṃ paridīna-sattvāḥ   sukʰaṃ bʰavān etv iti rāja-putrāḥ /
Halfverse: c    
śyenā yatʰaivāmiṣa saṃprayuktā; javena taḥ sainyam atʰābʰyadʰāvan
   
śyenā yatʰā_eva_āmiṣa saṃprayuktā   javena taḥ sainyam atʰa_abʰyadʰāvan / ՚

Verse: 25 
Halfverse: a    
teṣāṃ mahendropamavikramāṇāṃ; saṃrabdʰānāṃ dʰarṣaṇād yājñasenyāḥ
   
teṣāṃ mahā_indra_upama-vikramāṇāṃ   saṃrabdʰānāṃ dʰarṣaṇād yājñasenyāḥ / ՙ
Halfverse: c    
krodʰaḥ prajajvāla jayadratʰaṃ ca; dr̥ṣṭvā priyāṃ tasya ratʰe stʰitāṃ ca
   
krodʰaḥ prajajvāla jayadratʰaṃ ca   dr̥ṣṭvā priyāṃ tasya ratʰe stʰitāṃ ca / ՚

Verse: 26 
Halfverse: a    
pracukruśuś cāpy atʰa sindʰurājaṃ; vr̥kodaraś caiva dʰanaṃjayaś ca
   
pracukruśuś ca_apy atʰa sindʰu-rājaṃ   vr̥kodaraś caiva dʰanaṃjayaś ca /
Halfverse: c    
yamau ca rājā ca mahādʰanurdʰarās; tato diśaḥ saṃmumuhuḥ pareṣām
   
yamau ca rājā ca mahā-dʰanus-dʰarās   tato diśaḥ saṃmumuhuḥ pareṣām / ՚E26q



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.