TITUS
Mahabharata
Part No. 550
Chapter: 253
Adhyāya
253
Verse: 1
{Vaiśaṃpāyana
uvāca}
Halfverse: a
tato
diśaḥ
saṃpravihr̥tya
pārtʰā
;
mr̥gān
varāhān
mahiṣāṃś
ca
hatvā
tato
diśaḥ
saṃpravihr̥tya
pārtʰā
mr̥gān
varāhān
mahiṣāṃś
ca
hatvā
/
Halfverse: c
dʰanurdʰarāḥ
śreṣṭʰatamāḥ
pr̥tʰivyāṃ
;
pr̥tʰak
carantaḥ
sahitā
babʰūvuḥ
dʰanus-dʰarāḥ
śreṣṭʰatamāḥ
pr̥tʰivyāṃ
pr̥tʰak
carantaḥ
sahitā
babʰūvuḥ
/
՚ՙ
Verse: 2
Halfverse: a
tato
mr̥gavyālagaṇānukīrṇaṃ
;
mahāvanaṃ
tad
vihagopagʰuṣṭam
tato
mr̥ga-vyāla-gaṇa
_anukīrṇaṃ
mahā-vanaṃ
tad
vihaga
_upagʰuṣṭam
/
Halfverse: c
bʰrātr̥̄ṃś
ca
tān
abʰyavadad
yudʰiṣṭʰiraḥ
;
śrutvā
giro
vyāharatāṃ
mr̥gāṇām
bʰrātr̥̄ṃś
ca
tān
abʰyavadad
yudʰiṣṭʰiraḥ
śrutvā
giro
vyāharatāṃ
mr̥gāṇām
/
՚q
Verse: 3
Halfverse: a
ādityadīptāṃ
diśam
abʰyupetya
;
mr̥gadvijāḥ
krūram
ime
vadanti
āditya-dīptāṃ
diśam
abʰyupetya
mr̥ga-dvijāḥ
krūram
ime
vadanti
/
Halfverse: c
āyāsam
ugraṃ
prativedayanto
;
mahāhavaṃ
śatrubʰir
vāvamānam
āyāsam
ugraṃ
prativedayanto
mahā
_āhavaṃ
śatrubʰir
vāvamānam
/
՚
Verse: 4
Halfverse: a
kṣipraṃ
nivartadʰvam
alaṃ
mr̥gair
no
;
mano
hi
me
dūyati
dahyate
ca
kṣipraṃ
nivartadʰvam
alaṃ
mr̥gair
no
mano
hi
me
dūyati
dahyate
ca
/
Halfverse: c
buddʰiṃ
samāccʰādya
ca
me
samanyur
;
uddʰūyate
prāṇapatiḥ
śarīre
buddʰiṃ
samāccʰādya
ca
me
samanyur
uddʰūyate
prāṇa-patiḥ
śarīre
/
՚
Verse: 5
Halfverse: a
saraḥ
suparṇena
hr̥toragaṃ
yatʰā
;
rāṣṭraṃ
yatʰā
rājakam
āttalakṣmi
saraḥ
suparṇena
hr̥ta
_uragaṃ
yatʰā
rāṣṭraṃ
yatʰā
rājakam
ātta-lakṣmi
/
ՙq
Halfverse: c
evaṃvidʰaṃ
me
pratibʰāti
kāmyakaṃ
;
śauṇḍair
yatʰā
pītarasaś
ca
kumbʰaḥ
evaṃ-vidʰaṃ
me
pratibʰāti
kāmyakaṃ
śauṇḍair
yatʰā
pīta-rasaś
ca
kumbʰaḥ
/
՚ՙq
Verse: 6
Halfverse: a
te
saindʰavair
atyanilaugʰavegair
;
mahājavair
vājibʰir
uhyamānāḥ
te
saindʰavair
atyanila
_ogʰa-vegair
mahā-javair
vājibʰir
uhyamānāḥ
/
Halfverse: c
yuktair
br̥hadbʰiḥ
suratʰair
nr̥vīrās
;
tadāśramāyābʰimukʰā
babʰūvuḥ
yuktair
br̥hadbʰiḥ
suratʰair
nr̥-vīrās
tadā
_āśramāya
_abʰimukʰā
babʰūvuḥ
/
՚
Verse: 7
Halfverse: a
teṣāṃ
tu
gomāyur
analpa
gʰoṣo
;
nivartatāṃ
māmam
upetya
pārśvam
teṣāṃ
tu
gomāyur
analpa
gʰoṣo
nivartatāṃ
māmam
upetya
pārśvam
/
Halfverse: c
pravyāharat
taṃ
pravimr̥śya
rājā
;
provāca
bʰīmaṃ
ca
dʰanaṃjayaṃ
ca
pravyāharat
taṃ
pravimr̥śya
rājā
provāca
bʰīmaṃ
ca
dʰanaṃjayaṃ
ca
/
՚
Verse: 8
Halfverse: a
yatʰā
vadaty
eṣa
vihīnayoniḥ
;
śālāvr̥ko
vāmam
upetya
pārśvam
{!}
yatʰā
vadaty
eṣa
vihīna-yoniḥ
śālāvr̥ko
vāmam
upetya
pārśvam
/
{!}
Halfverse: c
suvyaktam
asmān
avamanya
pāpaiḥ
;
kr̥to
'bʰimardaḥ
kurubʰiḥ
prasahya
suvyaktam
asmān
avamanya
pāpaiḥ
kr̥to
_abʰimardaḥ
kurubʰiḥ
prasahya
/
՚
Verse: 9
Halfverse: a
ity
eva
te
tad
vanam
āviśanto
;
mahaty
araṇye
mr̥gayāṃ
caritvā
ity
eva
te
tad
vanam
āviśanto
mahaty
araṇye
mr̥gayāṃ
caritvā
/
Halfverse: c
bālām
apaśyanta
tadā
rudantīṃ
;
dʰātreyikāṃ
preṣyavadʰūṃ
priyāyāḥ
bālām
apaśyanta
tadā
rudantīṃ
dʰātreyikāṃ
preṣya-vadʰūṃ
priyāyāḥ
/
՚
Verse: 10
Halfverse: a
tām
indrasenas
tvarito
'bʰisr̥tya
;
ratʰād
avaplutya
tato
'bʰyadʰāvat
tām
indrasenas
tvarito
_abʰisr̥tya
ratʰād
avaplutya
tato
_abʰyadʰāvat
/
Halfverse: c
provaca
caināṃ
vacanaṃ
narendra
;
dʰātreyikām
ārtataras
tadānīm
provaca
ca
_enāṃ
vacanaṃ
nara
_indra
dʰātreyikām
ārtataras
tadānīm
/
՚10
Verse: 11
Halfverse: a
kiṃ
rodiṣi
tvaṃ
patitā
dʰaraṇyāṃ
;
kiṃ
te
mukʰaṃ
śuṣyati
dīnavarṇam
kiṃ
rodiṣi
tvaṃ
patitā
dʰaraṇyāṃ
kiṃ
te
mukʰaṃ
śuṣyati
dīna-varṇam
/
ՙ
Halfverse: c
kac
cin
na
pāpaiḥ
sunr̥śaṃsa
kr̥d
bʰiḥ
;
pramātʰitā
draupadī
rājaputrī
kaccit
na
pāpaiḥ
sunr̥śaṃsa
kr̥t
bʰiḥ
pramātʰitā
draupadī
rāja-putrī
/
Halfverse: e
anidya
rūpā
suviśālanetrā
;
śarīratulyā
kurupuṃgavānām
anidya
rūpā
suviśāla-netrā
śarīra-tulyā
kuru-puṃgavānām
/
՚
Verse: 12
Halfverse: a
yady
eva
devī
pr̥tʰivīṃ
praviṣṭā
;
divaṃ
prapannāpy
atʰa
vā
samudram
yady
eva
devī
pr̥tʰivīṃ
praviṣṭā
divaṃ
prapanna
_apy
atʰa
vā
samudram
/
Halfverse: c
tasyā
gamiṣyanti
padaṃ
hi
pārtʰās
;
tatʰā
hi
saṃtapyati
dʰarmarājaḥ
tasyā
gamiṣyanti
padaṃ
hi
pārtʰās
tatʰā
hi
saṃtapyati
dʰarma-rājaḥ
/
՚ՙ
Verse: 13
Halfverse: a
ko
hīdr̥śānām
arimardanānāṃ
;
kleśakṣamāṇām
aparājitānām
ko
hi
_īdr̥śānām
ari-mardanānāṃ
kleśa-kṣamāṇām
aparājitānām
/
ՙ
Halfverse: c
prāṇaiḥ
samām
iṣṭatamāṃ
jihīrṣed
;
anuttamaṃ
ratnam
iva
pramūḍʰaḥ
prāṇaiḥ
samām
iṣṭatamāṃ
jihīrṣed
anuttamaṃ
ratnam
iva
pramūḍʰaḥ
/
Halfverse: e
na
budʰyate
nātʰavatīm
ihādya
;
bahiścaraṃ
hr̥dayaṃ
pāṇḍavānām
na
budʰyate
nātʰavatīm
iha
_adya
bahis-caraṃ
hr̥dayaṃ
pāṇḍavānām
/
՚
Verse: 14
Halfverse: a
kasyādya
kāyaṃ
pratibʰidya
gʰorā
;
mahīṃ
pravekṣyanti
śitāḥ
śarāgryāḥ
kasya
_adya
kāyaṃ
pratibʰidya
gʰorā
mahīṃ
pravekṣyanti
śitāḥ
śara
_agryāḥ
/
Halfverse: c
mā
tvaṃ
śucas
tāṃ
prati
bʰīru
viddʰi
;
yatʰādya
kr̥ṣṇā
punar
eṣyatīti
mā
tvaṃ
śucas
tāṃ
prati
bʰīru
viddʰi
yatʰā
_adya
kr̥ṣṇā
punar
eṣyati
_iti
/
Halfverse: e
nihatya
sarvān
dviṣataḥ
samagrān
;
pārtʰāḥ
sameṣyanty
atʰa
yājñasenyā
nihatya
sarvān
dviṣataḥ
samagrān
pārtʰāḥ
sameṣyanty
atʰa
yājñasenyā
/
՚ՙ
Verse: 15
Halfverse: a
atʰābravīc
cāru
mukʰaṃ
pramr̥jya
;
dʰātreyikā
sāratʰim
indrasenam
atʰa
_abravīc
cāru
mukʰaṃ
pramr̥jya
dʰātreyikā
sāratʰim
indrasenam
/
Halfverse: c
jayadratʰenāpahr̥tā
pramatʰya
;
pañcendra
kalpān
paribʰūya
kr̥ṣṇā
jayadratʰena
_apahr̥tā
pramatʰya
pañca
_indra
kalpān
paribʰūya
kr̥ṣṇā
/
՚
Verse: 16
Halfverse: a
tiṣṭʰanti
vartmāni
navāny
amūni
;
vr̥kṣāś
ca
na
mlānti
tatʰaiva
bʰagnāḥ
tiṣṭʰanti
vartmāni
navāny
amūni
vr̥kṣāś
ca
na
mlānti
tatʰaiva
bʰagnāḥ
/
Halfverse: c
āvartayadʰvaṃ
hy
anuyāta
śīgʰraṃ
;
na
dūrayātaiva
hi
rājaputrī
āvartayadʰvaṃ
hy
anuyāta
śīgʰraṃ
na
dūra-yātā
_eva
hi
rāja-putrī
/
՚
Verse: 17
Halfverse: a
saṃnahyadʰvaṃ
sarva
evendra
kalpā
;
mahānti
cārūṇi
ca
daṃśanāni
saṃnahyadʰvaṃ
sarva\
eva
_indra
kalpā
mahānti
cārūṇi
ca
daṃśanāni
/
ՙ
Halfverse: c
gr̥hṇīta
cāpāni
mahādʰanāni
;
śarāṃś
ca
śīgʰraṃ
padavīṃ
vrajadʰvam
gr̥hṇīta
cāpāni
mahā-dʰanāni
śarāṃś
ca
śīgʰraṃ
padavīṃ
vrajadʰvam
/
՚
Verse: 18
Halfverse: a
purā
hi
nirbʰartsana
daṇḍamohitā
;
pramūḍʰa
cittā
vadanena
śuṣyatā
purā
hi
nirbʰartsana
daṇḍa-mohitā
pramūḍʰa
cittā
vadanena
śuṣyatā
/
Halfverse: c
dadāti
kasmai
cid
anarhate
tanuṃ
;
varājya
pūrṇām
iva
bʰasmani
śrucam
dadāti
kasmaicid
anarhate
tanuṃ
vara
_ājya
pūrṇām
iva
bʰasmani
śrucam
/
՚
Verse: 19
Halfverse: a
purā
tuṣāgnāv
iva
hūyate
haviḥ
;
purā
śmaśāne
srag
ivāpavidʰyate
purā
tuṣa
_agnāv
iva
hūyate
haviḥ
purā
śmaśāne
srag
iva
_apavidʰyate
/
ՙ
Halfverse: c
purā
ca
somo
'dʰvarago
'valihyate
;
śunā
yatʰā
viprajane
pramohite
purā
ca
somo
_adʰvarago
_avalihyate
śunā
yatʰā
viprajane
pramohite
/
Halfverse: e
mahaty
araṇye
mr̥gayāṃ
caritvā
;
purā
śr̥gālo
nalinīṃ
vigāhate
mahaty
araṇye
mr̥gayāṃ
caritvā
purā
śr̥gālo
nalinīṃ
vigāhate
/
՚ՙq
Verse: 20
Halfverse: a
mā
vaḥ
priyāyāḥ
sunasaṃ
sulocanaṃ
;
candraprabʰāccʰaṃ
vadanaṃ
prasannam
mā
vaḥ
priyāyāḥ
sunasaṃ
sulocanaṃ
candra-prabʰa
_accʰaṃ
vadanaṃ
prasannam
/
q
Halfverse: c
spr̥śyāc
cʰubʰaṃ
kaś
cid
akr̥tya
kārī
;
śvā
vai
puroḍāśam
ivopayuṅkṣīt
spr̥śyāt
śubʰaṃ
kaścid
akr̥tya
kārī
śvā
vai
puroḍāśam
iva
_upayuṅkṣīt
/
Halfverse: e
etāni
vartmāny
anuyāta
śīgʰraṃ
;
mā
vaḥ
kālaḥ
kṣipram
ihātyagād
vai
etāni
vartmāny
anuyāta
śīgʰraṃ
mā
vaḥ
kālaḥ
kṣipram
iha
_atyagād
vai
/
՚20
Verse: 21
{Yudʰiṣṭʰira
uvāca}
Halfverse: a
bʰadre
tūṣṇīm
āssva
niyaccʰa
vācaṃ
;
māsmat
sakāśe
parusāṇy
avocaḥ
bʰadre
tūṣṇīm
āssva
niyaccʰa
vācaṃ
mā
_asmat
sakāśe
parusāṇy
avocaḥ
/
ՙ
Halfverse: c
rājāno
vā
yadi
vā
rājaputrā
;
balena
mattā
vañcanāṃ
prāpnuvanti
rājāno
vā
yadi
vā
rāja-putrā
balena
mattā
vañcanāṃ
prāpnuvanti
/
՚q
Verse: 22
{Vaiśaṃpāyana
uvāca}
Halfverse: a
etāvad
uktvā
prayayur
hi
śīgʰraṃ
;
tāny
eva
vartmāny
anuvartamānāḥ
etāvad
uktvā
prayayur
hi
śīgʰraṃ
tāny
eva
vartmāny
anuvartamānāḥ
/
Halfverse: c
muhur
muhur
vyālavad
uccʰasanto
;
jyāṃ
vikṣipantaś
ca
mahādʰanur
bʰyaḥ
muhur
muhur
vyālavad
uccʰasanto
jyāṃ
vikṣipantaś
ca
mahā-dʰanus
bʰyaḥ
/
՚
Verse: 23
Halfverse: a
tato
'paśyaṃs
tasya
sainyasya
reṇum
;
uddʰūtaṃ
vai
jāvi
kʰurapraṇunnam
tato
_apaśyaṃs
tasya
sainyasya
reṇum
uddʰūtaṃ
vai
jāvi
kʰura-praṇunnam
/
Halfverse: c
padātīnāṃ
madʰyagataṃ
ca
dʰaumyaṃ
;
vikrośantaṃ
bʰīmam
abʰidraveti
padātīnāṃ
madʰya-gataṃ
ca
dʰaumyaṃ
vikrośantaṃ
bʰīmam
abʰidrava
_iti
/
՚
Verse: 24
Halfverse: a
te
sāntvya
dʰaumyaṃ
paridīnasattvāḥ
;
sukʰaṃ
bʰavān
etv
iti
rājaputrāḥ
te
sāntvya
dʰaumyaṃ
paridīna-sattvāḥ
sukʰaṃ
bʰavān
etv
iti
rāja-putrāḥ
/
Halfverse: c
śyenā
yatʰaivāmiṣa
saṃprayuktā
;
javena
taḥ
sainyam
atʰābʰyadʰāvan
śyenā
yatʰā
_eva
_āmiṣa
saṃprayuktā
javena
taḥ
sainyam
atʰa
_abʰyadʰāvan
/
՚
Verse: 25
Halfverse: a
teṣāṃ
mahendropamavikramāṇāṃ
;
saṃrabdʰānāṃ
dʰarṣaṇād
yājñasenyāḥ
teṣāṃ
mahā
_indra
_upama-vikramāṇāṃ
saṃrabdʰānāṃ
dʰarṣaṇād
yājñasenyāḥ
/
ՙ
Halfverse: c
krodʰaḥ
prajajvāla
jayadratʰaṃ
ca
;
dr̥ṣṭvā
priyāṃ
tasya
ratʰe
stʰitāṃ
ca
krodʰaḥ
prajajvāla
jayadratʰaṃ
ca
dr̥ṣṭvā
priyāṃ
tasya
ratʰe
stʰitāṃ
ca
/
՚
Verse: 26
Halfverse: a
pracukruśuś
cāpy
atʰa
sindʰurājaṃ
;
vr̥kodaraś
caiva
dʰanaṃjayaś
ca
pracukruśuś
ca
_apy
atʰa
sindʰu-rājaṃ
vr̥kodaraś
caiva
dʰanaṃjayaś
ca
/
Halfverse: c
yamau
ca
rājā
ca
mahādʰanurdʰarās
;
tato
diśaḥ
saṃmumuhuḥ
pareṣām
yamau
ca
rājā
ca
mahā-dʰanus-dʰarās
tato
diśaḥ
saṃmumuhuḥ
pareṣām
/
՚E26q
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.