TITUS
Mahabharata
Part No. 551
Chapter: 254
Adhyāya
254
Verse: 1
{Vaiśaṃpāyana
uvāca}
Halfverse: a
tato
gʰorataraḥ
śabdo
vane
samabʰavat
tadā
tato
gʰorataraḥ
śabdo
vane
samabʰavat
tadā
/
Halfverse: c
bʰīmasenārjunau
dr̥ṣṭvā
kṣatriyāṇām
amarṣiṇām
bʰīmasena
_arjunau
dr̥ṣṭvā
kṣatriyāṇām
amarṣiṇām
/
՚
Verse: 2
Halfverse: a
teṣāṃ
dʰvajāgrāṇy
abʰivīkṣya
rājā
;
svayaṃ
durātmā
kurupuṃgavānām
teṣāṃ
dʰvaja
_agrāṇy
abʰivīkṣya
rājā
svayaṃ
durātmā
kuru-puṃgavānām
/
Halfverse: c
jaradratʰo
yājñasenīm
uvāca
;
ratʰe
stʰitāṃ
bʰānumatīṃ
hataujāḥ
jaradratʰo
yājñasenīm
uvāca
ratʰe
stʰitāṃ
bʰānumatīṃ
hata
_ojāḥ
/
՚ՙ
Verse: 3
Halfverse: a
āyāntīme
pañca
ratʰā
mahānto
;
manye
ca
kr̥ṣṇe
patayas
tavaite
āyānti
_ime
pañca
ratʰā
mahānto
manye
ca
kr̥ṣṇe
patayas
tava
_ete
/
Halfverse: c
sā
jānatī
kʰyāpaya
naḥ
sukeśi
;
paraṃ
paraṃ
pāṇḍavānāṃ
ratʰastʰam
sā
jānatī
kʰyāpaya
naḥ
sukeśi
paraṃ
paraṃ
pāṇḍavānāṃ
ratʰastʰam
/
՚
Verse: 4
{Draupady
uvāca}
Halfverse: a
kiṃ
te
jñātair
mūḍʰa
mahādʰanurdʰarair
;
anāyuṣyaṃ
karmakr̥tvātigʰoram
kiṃ
te
jñātair
mūḍʰa
mahā-dʰanur-dʰarair
anāyuṣyaṃ
karma-kr̥tvā
_atigʰoram
/
q
Halfverse: c
ete
vīrāḥ
patayo
me
sametā
;
na
vaḥ
śeṣaḥ
kaś
cid
ihāsti
yuddʰe
ete
vīrāḥ
patayo
me
sametā
na
vaḥ
śeṣaḥ
kaścid
iha
_asti
yuddʰe
/
՚
Verse: 5
Halfverse: a
ākʰyātavyaṃ
tv
eva
sarvaṃ
mumūrṣor
;
mayā
tubʰyaṃ
pr̥ṣṭayā
dʰarma
eṣaḥ
ākʰyātavyaṃ
tv
eva
sarvaṃ
mumūrṣor
mayā
tubʰyaṃ
pr̥ṣṭayā
dʰarma\
eṣaḥ
/
q
Halfverse: c
na
me
vyatʰā
vidyate
tvadbʰayaṃ
vā
;
saṃpaśyantyāḥ
sānujaṃ
dʰarmarājam
na
me
vyatʰā
vidyate
tvat-bʰayaṃ
vā
saṃpaśyantyāḥ
sānujaṃ
dʰarmarājam
/
՚ՙ
Verse: 6
Halfverse: a
yasya
dʰvajāgre
nadato
mr̥daṅgau
;
nandopanandau
madʰurau
yuktarūpau
yasya
dʰvaja
_agre
nadato
mr̥daṅgau
nanda
_upanandau
madʰurau
yukta-rūpau
/
q
Halfverse: c
etaṃ
svadʰarmārtʰaviniścayajñaṃ
;
sadā
janāḥ
kr̥tyavanto
'nuyānti
etaṃ
sva-dʰarma
_artʰa-viniścayajñaṃ
sadā
janāḥ
kr̥tyavanto
_anuyānti
/
՚
Verse: 7
Halfverse: a
ya
eṣa
jāmbūnadaśuddʰa
gauraḥ
;
pracaṇḍa
gʰoṇas
tanur
āyatākṣaḥ
ya\
eṣa
jāmbūnada-śuddʰa
gauraḥ
pracaṇḍa
gʰoṇas
tanur
āyata
_akṣaḥ
/
ՙ
Halfverse: c
etaṃ
kuruśreṣṭʰatamaṃ
vadanti
;
yudʰiṣṭʰiraṃ
dʰarmasutaṃ
patiṃ
me
etaṃ
kuru-śreṣṭʰatamaṃ
vadanti
yudʰiṣṭʰiraṃ
dʰarma-sutaṃ
patiṃ
me
/
՚
Verse: 8
Halfverse: a
apy
eṣa
śatroḥ
śaraṇāgatasya
;
dadyāt
prāṇān
dʰarmacārī
nr̥vīraḥ
apy
eṣa
śatroḥ
śaraṇa
_āgatasya
dadyāt
prāṇān
dʰarma-cārī
nr̥-vīraḥ
/
ՙ
Halfverse: c
paraihy
enaṃ
mūḍʰa
javena
bʰūtaye
;
tvam
ātmanaḥ
prāñjalir
nyastaśāstraḥ
paraihy
enaṃ
mūḍʰa
javena
bʰūtaye
tvam
ātmanaḥ
prāñjalir
nyasta-śāstraḥ
/
՚q
Verse: 9
Halfverse: a
atʰāpy
enaṃ
paśyasi
yaṃ
ratʰastʰaṃ
;
mahābʰujaṃ
śālam
iva
pravr̥ddʰam
atʰa
_apy
enaṃ
paśyasi
yaṃ
ratʰastʰaṃ
mahā-bʰujaṃ
śālam
iva
pravr̥ddʰam
/
Halfverse: c
saṃdaṣṭauṣṭʰaṃ
bʰrukuṭī
saṃhatabʰruvaṃ
;
vr̥kodaro
nāma
patir
mamaiṣaḥ
saṃdaṣṭa
_oṣṭʰaṃ
bʰrukuṭī
saṃhata-bʰruvaṃ
vr̥kodaro
nāma
patir
mama
_eṣaḥ
/
՚q
Verse: 10
Halfverse: a
ājāneyā
balinaḥ
sādʰu
dāntā
;
mahābalāḥ
śūram
udāvahanti
ājāneyā
balinaḥ
sādʰu
dāntā
mahā-balāḥ
śūram
udāvahanti
/
Halfverse: c
etasya
karmāṇy
atimānuṣāṇi
;
bʰīmeti
śabdo
'sya
gataḥ
pr̥tʰivyām
etasya
karmāṇy
atimānuṣāṇi
bʰīma
_iti
śabdo
_asya
gataḥ
pr̥tʰivyām
/
՚10ՙ
Verse: 11
Halfverse: a
nāsyāparāddʰāḥ
śeṣam
ihāpnuvanti
;
nāpy
asya
vairaṃ
vismarate
kadā
cit
na
_asya
_aparāddʰāḥ
śeṣam
iha
_āpnuvanti
na
_apy
asya
vairaṃ
vismarate
kadācit
/
ՙq
Halfverse: c
vairasyāntaṃ
saṃvidʰāyopayāti
;
paścāc
cʰāntiṃ
na
ca
gaccʰaty
atīva
vairasya
_antaṃ
saṃvidʰāya
_upayāti
paścāt
śāntiṃ
na
ca
gaccʰaty
atīva
/
՚
Verse: 12
Halfverse: a
mr̥dur
vadānyo
dʰr̥timān
yaśasvī
;
jitendriyo
vr̥ddʰasevī
nr̥vīraḥ
mr̥dur
vadānyo
dʰr̥timān
yaśasvī
jita
_indriyo
vr̥ddʰa-sevī
nr̥-vīraḥ
/
Halfverse: c
bʰrātā
ca
śiṣyaś
ca
yudʰiṣṭʰirasya
;
dʰanaṃjayo
nāma
patir
mamaiṣaḥ
bʰrātā
ca
śiṣyaś
ca
yudʰiṣṭʰirasya
dʰanaṃjayo
nāma
patir
mama
_eṣaḥ
/
՚
Verse: 13
Halfverse: a
yo
vai
na
kāmān
na
bʰayān
na
lobʰāt
;
tyajed
dʰarmaṃ
na
nr̥śaṃsaṃ
ca
kuryāt
yo
vai
na
kāmān
na
bʰayān
na
lobʰāt
tyajed
dʰarmaṃ
na
nr̥śaṃsaṃ
ca
kuryāt
/
Halfverse: c
sa
eṣa
vaiśvānaratulyatejāḥ
;
kuntīsutaḥ
śatrusahaḥ
pramātʰī
sa\
eṣa
vaiśvānara-tulya-tejāḥ
kuntī-sutaḥ
śatru-sahaḥ
pramātʰī
/
՚ՙ
Verse: 14
Halfverse: a
yaḥ
sarvadʰarmārtʰaviniścayajño
;
bʰayārtānāṃ
bʰayahartā
manīṣī
yaḥ
sarva-dʰarma
_artʰa-viniścayajño
bʰaya
_ārtānāṃ
bʰaya-hartā
manīṣī
/
ՙ
Halfverse: c
yasyottamaṃ
rūpam
āhuḥ
pr̥tʰivyāṃ
;
yaṃ
pāṇḍavāḥ
parirakṣanti
sarve
yasya
_uttamaṃ
rūpam
āhuḥ
pr̥tʰivyāṃ
yaṃ
pāṇḍavāḥ
parirakṣanti
sarve
/
՚ՙ
Verse: 15
Halfverse: a
prāṇair
garīyāṃsam
anuvrataṃ
vai
;
sa
eṣa
vīro
nakulaḥ
patir
me
prāṇair
garīyāṃsam
anuvrataṃ
vai
sa\
eṣa
vīro
nakulaḥ
patir
me
/
ՙ
Halfverse: c
yaḥ
kʰaḍgayodʰī
lagʰucitrahasto
;
mahāṃś
ca
dʰīmān
sahadevo
'dvitīyaḥ
yaḥ
kʰaḍga-yodʰī
lagʰu-citra-hasto
mahāṃś
ca
dʰīmān
sahadevo
_advitīyaḥ
/
՚ՙq
Verse: 16
Halfverse: a
yasyādya
karma
drakṣyase
mūḍʰa
sattva
;
śatakrator
vā
daitya
senāsu
saṃkʰye
yasya
_adya
karma
drakṣyase
mūḍʰa
sattva
śatakrator
vā
daitya
senāsu
saṃkʰye
/
ՙq
Halfverse: c
śūraḥ
kr̥tāstro
matimān
manīṣī
;
priyaṃkaro
dʰarmasutasya
rājñaḥ
śūraḥ
kr̥ta
_astro
matimān
manīṣī
priyaṃkaro
dʰarma-sutasya
rājñaḥ
/
՚
Verse: 17
Halfverse: a
ya
eṣa
candrārkasamānatejā
;
jagʰanyajaḥ
pāṇḍavānāṃ
priyaś
ca
ya\
eṣa
candra
_arka-samāna-tejā
jagʰanyajaḥ
pāṇḍavānāṃ
priyaś
ca
/
ՙ
Halfverse: c
buddʰyā
samo
yasya
naro
na
vidyate
;
vaktā
tatʰā
satsu
viniścayajñaḥ
buddʰyā
samo
yasya
naro
na
vidyate
vaktā
tatʰā
satsu
viniścayajñaḥ
/
՚ՙ
Verse: 18
Halfverse: a
saiṣa
śūro
nityam
amarṣaṇaś
;
ca
dʰīmān
prājñaḥ
sahadevaḥ
patir
me
sa
_eṣa
śūro
nityam
amarṣaṇaś
ca
dʰīmān
prājñaḥ
sahadevaḥ
patir
me
/
Halfverse: c
tyajet
prāṇān
praviśed
dʰavyavāhaṃ
;
na
tv
evaiṣa
vyāhared
dʰarmabāhyam
tyajet
prāṇān
praviśedd^havya-vāhaṃ
na
tv
eva
_eṣa
vyāhared
dʰarma-bāhyam
/
Halfverse: e
sadā
manasvī
kṣatradʰarme
niviṣṭaḥ
;
kuntyāḥ
prāṇair
iṣṭatamo
nr̥vīraḥ
sadā
manasvī
kṣatra-dʰarme
niviṣṭaḥ
kuntyāḥ
prāṇair
iṣṭatamo
nr̥-vīraḥ
/
՚ՙq
Verse: 19
Halfverse: a
viśīryantīṃ
nāvam
ivārṇavānte
;
ratnābʰipūrṇāṃ
makarasya
pr̥ṣṭʰe
viśīryantīṃ
nāvam
iva
_arṇava
_ante
ratna
_abʰipūrṇāṃ
makarasya
pr̥ṣṭʰe
/
Halfverse: c
senāṃ
tavemāṃ
hatasarvayodʰāṃ
;
vikṣobʰitāṃ
drakṣyasi
pāṇḍuputraiḥ
senāṃ
tava
_imāṃ
hata-sarva-yodʰāṃ
vikṣobʰitāṃ
drakṣyasi
pāṇḍu-putraiḥ
/
՚
Verse: 20
Halfverse: a
ity
ete
vai
katʰitāḥ
pāṇḍuputrā
;
yāṃs
tvaṃ
mohād
avamanya
pravr̥ttaḥ
ity
ete
vai
katʰitāḥ
pāṇḍu-putrā
yāṃs
tvaṃ
mohād
avamanya
pravr̥ttaḥ
/
Halfverse: c
yady
etais
tvaṃ
mucyase
'riṣṭadehaḥ
;
punarjanma
prāpsyase
jīva
eva
yady
etais
tvaṃ
mucyase
_ariṣṭa-dehaḥ
punar-janma
prāpsyase
jīva\
eva
/
՚20ՙ
Verse: 21
{Vaiśaṃpāyana
uvāca}
Halfverse: a
tataḥ
pārtʰāḥ
pañca
pañcendra
kalpās
;
tyaktvā
trastān
prāñjalīṃs
tān
padātīn
tataḥ
pārtʰāḥ
pañca
pañca
_indra
kalpās
tyaktvā
trastān
prāñjalīṃs
tān
padātīn
/
Halfverse: c
ratʰānīkaṃ
śaravarṣāndʰa
kāraṃ
;
cakruḥ
kruddʰaḥ
sarvataḥ
saṃnigr̥hya
ratʰa
_anīkaṃ
śara-varṣa
_andʰa
kāraṃ
cakruḥ
kruddʰaḥ
sarvataḥ
saṃnigr̥hya
/
՚E21
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.