TITUS
Mahabharata
Part No. 551
Previous part

Chapter: 254 
Adhyāya 254


Verse: 1  {Vaiśaṃpāyana uvāca}
Halfverse: a    
tato gʰorataraḥ śabdo   vane samabʰavat tadā
   
tato gʰorataraḥ śabdo   vane samabʰavat tadā /
Halfverse: c    
bʰīmasenārjunau dr̥ṣṭvā   kṣatriyāṇām amarṣiṇām
   
bʰīmasena_arjunau dr̥ṣṭvā   kṣatriyāṇām amarṣiṇām / ՚


Verse: 2 
Halfverse: a    
teṣāṃ dʰvajāgrāṇy abʰivīkṣya rājā; svayaṃ durātmā kurupuṃgavānām
   
teṣāṃ dʰvaja_agrāṇy abʰivīkṣya rājā   svayaṃ durātmā kuru-puṃgavānām /
Halfverse: c    
jaradratʰo yājñasenīm uvāca; ratʰe stʰitāṃ bʰānumatīṃ hataujāḥ
   
jaradratʰo yājñasenīm uvāca   ratʰe stʰitāṃ bʰānumatīṃ hata_ojāḥ / ՚ՙ

Verse: 3 
Halfverse: a    
āyāntīme pañca ratʰā mahānto; manye ca kr̥ṣṇe patayas tavaite
   
āyānti_ime pañca ratʰā mahānto   manye ca kr̥ṣṇe patayas tava_ete /
Halfverse: c    
jānatī kʰyāpaya naḥ sukeśi; paraṃ paraṃ pāṇḍavānāṃ ratʰastʰam
   
jānatī kʰyāpaya naḥ sukeśi   paraṃ paraṃ pāṇḍavānāṃ ratʰastʰam / ՚

Verse: 4 
{Draupady uvāca}
Halfverse: a    
kiṃ te jñātair mūḍʰa mahādʰanurdʰarair; anāyuṣyaṃ karmakr̥tvātigʰoram
   
kiṃ te jñātair mūḍʰa mahā-dʰanur-dʰarair   anāyuṣyaṃ karma-kr̥tvā_atigʰoram / q
Halfverse: c    
ete vīrāḥ patayo me sametā; na vaḥ śeṣaḥ kaś cid ihāsti yuddʰe
   
ete vīrāḥ patayo me sametā   na vaḥ śeṣaḥ kaścid iha_asti yuddʰe / ՚

Verse: 5 
Halfverse: a    
ākʰyātavyaṃ tv eva sarvaṃ mumūrṣor; mayā tubʰyaṃ pr̥ṣṭayā dʰarma eṣaḥ
   
ākʰyātavyaṃ tv eva sarvaṃ mumūrṣor   mayā tubʰyaṃ pr̥ṣṭayā dʰarma\ eṣaḥ / q
Halfverse: c    
na me vyatʰā vidyate tvadbʰayaṃ ; saṃpaśyantyāḥ sānujaṃ dʰarmarājam
   
na me vyatʰā vidyate tvat-bʰayaṃ    saṃpaśyantyāḥ sānujaṃ dʰarmarājam / ՚ՙ

Verse: 6 
Halfverse: a    
yasya dʰvajāgre nadato mr̥daṅgau; nandopanandau madʰurau yuktarūpau
   
yasya dʰvaja_agre nadato mr̥daṅgau   nanda_upanandau madʰurau yukta-rūpau / q
Halfverse: c    
etaṃ svadʰarmārtʰaviniścayajñaṃ; sadā janāḥ kr̥tyavanto 'nuyānti
   
etaṃ sva-dʰarma_artʰa-viniścayajñaṃ   sadā janāḥ kr̥tyavanto_anuyānti / ՚

Verse: 7 
Halfverse: a    
ya eṣa jāmbūnadaśuddʰa gauraḥ; pracaṇḍa gʰoṇas tanur āyatākṣaḥ
   
ya\ eṣa jāmbūnada-śuddʰa gauraḥ   pracaṇḍa gʰoṇas tanur āyata_akṣaḥ / ՙ
Halfverse: c    
etaṃ kuruśreṣṭʰatamaṃ vadanti; yudʰiṣṭʰiraṃ dʰarmasutaṃ patiṃ me
   
etaṃ kuru-śreṣṭʰatamaṃ vadanti   yudʰiṣṭʰiraṃ dʰarma-sutaṃ patiṃ me / ՚

Verse: 8 
Halfverse: a    
apy eṣa śatroḥ śaraṇāgatasya; dadyāt prāṇān dʰarmacārī nr̥vīraḥ
   
apy eṣa śatroḥ śaraṇa_āgatasya   dadyāt prāṇān dʰarma-cārī nr̥-vīraḥ / ՙ
Halfverse: c    
paraihy enaṃ mūḍʰa javena bʰūtaye; tvam ātmanaḥ prāñjalir nyastaśāstraḥ
   
paraihy enaṃ mūḍʰa javena bʰūtaye   tvam ātmanaḥ prāñjalir nyasta-śāstraḥ / ՚q

Verse: 9 
Halfverse: a    
atʰāpy enaṃ paśyasi yaṃ ratʰastʰaṃ; mahābʰujaṃ śālam iva pravr̥ddʰam
   
atʰa_apy enaṃ paśyasi yaṃ ratʰastʰaṃ   mahā-bʰujaṃ śālam iva pravr̥ddʰam /
Halfverse: c    
saṃdaṣṭauṣṭʰaṃ bʰrukuṭī saṃhatabʰruvaṃ; vr̥kodaro nāma patir mamaiṣaḥ
   
saṃdaṣṭa_oṣṭʰaṃ bʰrukuṭī saṃhata-bʰruvaṃ   vr̥kodaro nāma patir mama_eṣaḥ / ՚q

Verse: 10 
Halfverse: a    
ājāneyā balinaḥ sādʰu dāntā; mahābalāḥ śūram udāvahanti
   
ājāneyā balinaḥ sādʰu dāntā   mahā-balāḥ śūram udāvahanti /
Halfverse: c    
etasya karmāṇy atimānuṣāṇi; bʰīmeti śabdo 'sya gataḥ pr̥tʰivyām
   
etasya karmāṇy atimānuṣāṇi   bʰīma_iti śabdo_asya gataḥ pr̥tʰivyām / ՚10ՙ

Verse: 11 
Halfverse: a    
nāsyāparāddʰāḥ śeṣam ihāpnuvanti; nāpy asya vairaṃ vismarate kadā cit
   
na_asya_aparāddʰāḥ śeṣam iha_āpnuvanti   na_apy asya vairaṃ vismarate kadācit / ՙq
Halfverse: c    
vairasyāntaṃ saṃvidʰāyopayāti; paścāc cʰāntiṃ na ca gaccʰaty atīva
   
vairasya_antaṃ saṃvidʰāya_upayāti   paścāt śāntiṃ na ca gaccʰaty atīva / ՚

Verse: 12 
Halfverse: a    
mr̥dur vadānyo dʰr̥timān yaśasvī; jitendriyo vr̥ddʰasevī nr̥vīraḥ
   
mr̥dur vadānyo dʰr̥timān yaśasvī   jita_indriyo vr̥ddʰa-sevī nr̥-vīraḥ /
Halfverse: c    
bʰrātā ca śiṣyaś ca yudʰiṣṭʰirasya; dʰanaṃjayo nāma patir mamaiṣaḥ
   
bʰrātā ca śiṣyaś ca yudʰiṣṭʰirasya   dʰanaṃjayo nāma patir mama_eṣaḥ / ՚

Verse: 13 
Halfverse: a    
yo vai na kāmān na bʰayān na lobʰāt; tyajed dʰarmaṃ na nr̥śaṃsaṃ ca kuryāt
   
yo vai na kāmān na bʰayān na lobʰāt   tyajed dʰarmaṃ na nr̥śaṃsaṃ ca kuryāt /
Halfverse: c    
sa eṣa vaiśvānaratulyatejāḥ; kuntīsutaḥ śatrusahaḥ pramātʰī
   
sa\ eṣa vaiśvānara-tulya-tejāḥ   kuntī-sutaḥ śatru-sahaḥ pramātʰī / ՚ՙ

Verse: 14 
Halfverse: a    
yaḥ sarvadʰarmārtʰaviniścayajño; bʰayārtānāṃ bʰayahartā manīṣī
   
yaḥ sarva-dʰarma_artʰa-viniścayajño   bʰaya_ārtānāṃ bʰaya-hartā manīṣī / ՙ
Halfverse: c    
yasyottamaṃ rūpam āhuḥ pr̥tʰivyāṃ; yaṃ pāṇḍavāḥ parirakṣanti sarve
   
yasya_uttamaṃ rūpam āhuḥ pr̥tʰivyāṃ   yaṃ pāṇḍavāḥ parirakṣanti sarve / ՚ՙ

Verse: 15 
Halfverse: a    
prāṇair garīyāṃsam anuvrataṃ vai; sa eṣa vīro nakulaḥ patir me
   
prāṇair garīyāṃsam anuvrataṃ vai   sa\ eṣa vīro nakulaḥ patir me / ՙ
Halfverse: c    
yaḥ kʰaḍgayodʰī lagʰucitrahasto; mahāṃś ca dʰīmān sahadevo 'dvitīyaḥ
   
yaḥ kʰaḍga-yodʰī lagʰu-citra-hasto   mahāṃś ca dʰīmān sahadevo_advitīyaḥ / ՚ՙq

Verse: 16 
Halfverse: a    
yasyādya karma drakṣyase mūḍʰa sattva; śatakrator daitya senāsu saṃkʰye
   
yasya_adya karma drakṣyase mūḍʰa sattva   śatakrator daitya senāsu saṃkʰye / ՙq
Halfverse: c    
śūraḥ kr̥tāstro matimān manīṣī; priyaṃkaro dʰarmasutasya rājñaḥ
   
śūraḥ kr̥ta_astro matimān manīṣī   priyaṃkaro dʰarma-sutasya rājñaḥ / ՚

Verse: 17 
Halfverse: a    
ya eṣa candrārkasamānatejā; jagʰanyajaḥ pāṇḍavānāṃ priyaś ca
   
ya\ eṣa candra_arka-samāna-tejā   jagʰanyajaḥ pāṇḍavānāṃ priyaś ca / ՙ
Halfverse: c    
buddʰyā samo yasya naro na vidyate; vaktā tatʰā satsu viniścayajñaḥ
   
buddʰyā samo yasya naro na vidyate   vaktā tatʰā satsu viniścayajñaḥ / ՚ՙ

Verse: 18 
Halfverse: a    
saiṣa śūro nityam amarṣaṇaś; ca dʰīmān prājñaḥ sahadevaḥ patir me
   
sa_eṣa śūro nityam amarṣaṇaś   ca dʰīmān prājñaḥ sahadevaḥ patir me /
Halfverse: c    
tyajet prāṇān praviśed dʰavyavāhaṃ; na tv evaiṣa vyāhared dʰarmabāhyam
   
tyajet prāṇān praviśedd^havya-vāhaṃ   na tv eva_eṣa vyāhared dʰarma-bāhyam /
Halfverse: e    
sadā manasvī kṣatradʰarme niviṣṭaḥ; kuntyāḥ prāṇair iṣṭatamo nr̥vīraḥ
   
sadā manasvī kṣatra-dʰarme niviṣṭaḥ   kuntyāḥ prāṇair iṣṭatamo nr̥-vīraḥ / ՚ՙq

Verse: 19 
Halfverse: a    
viśīryantīṃ nāvam ivārṇavānte; ratnābʰipūrṇāṃ makarasya pr̥ṣṭʰe
   
viśīryantīṃ nāvam iva_arṇava_ante   ratna_abʰipūrṇāṃ makarasya pr̥ṣṭʰe /
Halfverse: c    
senāṃ tavemāṃ hatasarvayodʰāṃ; vikṣobʰitāṃ drakṣyasi pāṇḍuputraiḥ
   
senāṃ tava_imāṃ hata-sarva-yodʰāṃ   vikṣobʰitāṃ drakṣyasi pāṇḍu-putraiḥ / ՚

Verse: 20 
Halfverse: a    
ity ete vai katʰitāḥ pāṇḍuputrā; yāṃs tvaṃ mohād avamanya pravr̥ttaḥ
   
ity ete vai katʰitāḥ pāṇḍu-putrā   yāṃs tvaṃ mohād avamanya pravr̥ttaḥ /
Halfverse: c    
yady etais tvaṃ mucyase 'riṣṭadehaḥ; punarjanma prāpsyase jīva eva
   
yady etais tvaṃ mucyase_ariṣṭa-dehaḥ   punar-janma prāpsyase jīva\ eva / ՚20ՙ

Verse: 21 
{Vaiśaṃpāyana uvāca}
Halfverse: a    
tataḥ pārtʰāḥ pañca pañcendra kalpās; tyaktvā trastān prāñjalīṃs tān padātīn
   
tataḥ pārtʰāḥ pañca pañca_indra kalpās   tyaktvā trastān prāñjalīṃs tān padātīn /
Halfverse: c    
ratʰānīkaṃ śaravarṣāndʰa kāraṃ; cakruḥ kruddʰaḥ sarvataḥ saṃnigr̥hya
   
ratʰa_anīkaṃ śara-varṣa_andʰa kāraṃ   cakruḥ kruddʰaḥ sarvataḥ saṃnigr̥hya / ՚E21



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.