TITUS
Mahabharata
Part No. 552
Previous part

Chapter: 255 
Adhyāya 255


Verse: 1  {Vaiśaṃpāyana uvāca}
Halfverse: a    
saṃtiṣṭʰata praharata   tūrṇaṃ viparidʰāvata
   
saṃtiṣṭʰata praharata   tūrṇaṃ viparidʰāvata /
Halfverse: c    
iti sma saidʰavo rājā   codayām āsa tān nr̥pān
   
iti sma saidʰavo rājā   codayāmāsa tān nr̥pān / ՚

Verse: 2 
Halfverse: a    
tato gʰorataraḥ śabdo   raṇe samabʰavat tadā
   
tato gʰorataraḥ śabdo   raṇe samabʰavat tadā /
Halfverse: c    
bʰīmārjunayamān dr̥ṣṭvā   sainyānāṃ sayudʰiṣṭʰirān
   
bʰīma_arjuna-yamān dr̥ṣṭvā   sainyānāṃ sayudʰiṣṭʰirān / ՚

Verse: 3 
Halfverse: a    
śibisindʰutrigartānāṃ   viṣādaś cāpy ajāyata
   
śibi-sindʰu-trigartānāṃ   viṣādaś ca_apy ajāyata / ՙ
Halfverse: c    
tān dr̥ṣṭvā puruṣavyāgʰrān   vyāgʰrān iva balotkaṭān
   
tān dr̥ṣṭvā puruṣa-vyāgʰrān   vyāgʰrān iva bala_utkaṭān / ՚

Verse: 4 
Halfverse: a    
hemacitrasamutsedʰāṃ   sarvaśaikyāyasīṃ gadām
   
hema-citra-samutsedʰāṃ   sarva-śaikyāyasīṃ gadām /
Halfverse: c    
pragr̥hyābʰyadravad bʰīmaḥ   saindʰavaṃ kālacoditam
   
pragr̥hya_abʰyadravad bʰīmaḥ   saindʰavaṃ kāla-coditam / ՚

Verse: 5 
Halfverse: a    
tadantaram atʰāvr̥tya   koṭikāśyo 'bʰyahārayat
   
tadantaram atʰa_āvr̥tya   koṭikāśyo_abʰyahārayat /
Halfverse: c    
mahatā ratʰavaṃśena   parivārya vr̥kodaram
   
mahatā ratʰa-vaṃśena   parivārya vr̥kodaram / ՚

Verse: 6 
Halfverse: a    
śaktitomara nārācair   vīrabāhupracoditaiḥ
   
śakti-tomara nārācair   vīra-bāhu-pracoditaiḥ /
Halfverse: c    
kīryamāṇo 'pi bahubʰir   na sma bʰīmo 'bʰyakampata
   
kīryamāṇo_api bahubʰir   na sma bʰīmo_abʰyakampata / ՚

Verse: 7 
Halfverse: a    
gajaṃ tu sagajārohaṃ   padātīṃś ca caturdaśa
   
gajaṃ tu sagaja_ārohaṃ   padātīṃś ca caturdaśa /
Halfverse: c    
jagʰāna gadayā bʰīmaḥ   saindʰava dʰvajinī mukʰe
   
jagʰāna gadayā bʰīmaḥ   saindʰava dʰvajinī mukʰe / ՚

Verse: 8 
Halfverse: a    
pārtʰaḥ pañcaśatāñ śūrān   pārvatīyān mahāratʰān
   
pārtʰaḥ pañca-śatān śūrān   pārvatīyān mahā-ratʰān /
Halfverse: c    
parīpsamānaḥ sauvīraṃ   jagʰāna dʰvajinī mukʰe
   
parīpsamānaḥ sauvīraṃ   jagʰāna dʰvajinī mukʰe / ՚

Verse: 9 
Halfverse: a    
rājā svayaṃ suvīrāṇāṃ   pravarāṇāṃ prahāriṇām
   
rājā svayaṃ suvīrāṇāṃ   pravarāṇāṃ prahāriṇām /
Halfverse: c    
nimeṣa mātreṇa śataṃ   jagʰāna samare tadā
   
nimeṣa mātreṇa śataṃ   jagʰāna samare tadā / ՚

Verse: 10 
Halfverse: a    
dadr̥śe nakulas tatra   ratʰāt praskandya kʰaḍgadʰr̥k
   
dadr̥śe nakulas tatra   ratʰāt praskandya kʰaḍga-dʰr̥k /
Halfverse: c    
sirāṃsi pādarakṣāṇāṃ   bījavat pravapan muhuḥ
   
sirāṃsi pāda-rakṣāṇāṃ   bījavat pravapan muhuḥ / ՚10

Verse: 11 
Halfverse: a    
sahadevas tu saṃyāya   ratʰena jaga yodʰinaḥ
   
sahadevas tu saṃyāya   ratʰena jaga yodʰinaḥ /
Halfverse: c    
pātayām āsa nārācair   drumebʰya iva barhiṇaḥ
   
pātayāmāsa nārācair   drumebʰya\ iva barhiṇaḥ / ՚ՙ

Verse: 12 
Halfverse: a    
tatas trigargaḥ sadʰanur   avatīrya mahāratʰāt
   
tatas trigargaḥ sadʰanur   avatīrya mahā-ratʰāt /
Halfverse: c    
gadayā caturo vāhān   rājñas tasya tadāvadʰīt
   
gadayā caturo vāhān   rājñas tasya tadā_avadʰīt / ՚

Verse: 13 
Halfverse: a    
tam abʰyāśagataṃ rājā   padātiṃ kuntinandanaḥ
   
tam abʰyāśa-gataṃ rājā   padātiṃ kunti-nandanaḥ /
Halfverse: c    
ardʰacandreṇa bāṇena   vivyādʰorasi dʰarmarāṭ
   
ardʰa-candreṇa bāṇena   vivyādʰa_urasi dʰarma-rāṭ / ՚ՙ

Verse: 14 
Halfverse: a    
sa bʰinnahr̥dayo vīro   vaktrāc cʰoṇitam ūdvaman
   
sa bʰinna-hr̥dayo vīro   vaktrāt śoṇitam ūdvaman /
Halfverse: c    
papātābʰimukʰaḥ pārtʰaṃ   cʰinnamūla iva drumaḥ
   
papāta_abʰimukʰaḥ pārtʰaṃ   cʰinna-mūla\ iva drumaḥ / ՚ՙ

Verse: 15 
Halfverse: a    
indrasena dvitīyas tu   ratʰāt praskandya dʰarmarāj
   
indrasena dvitīyas tu   ratʰāt praskandya dʰarma-rāj /
Halfverse: c    
hatāśvaḥ sahadevasya   pratipede mahāratʰam
   
hata_aśvaḥ sahadevasya   pratipede mahā-ratʰam / ՚

Verse: 16 
Halfverse: a    
nakulaṃ tv abʰisaṃdʰāya   kṣemaṃ karamahāmukʰau
   
nakulaṃ tv abʰisaṃdʰāya   kṣemaṃ kara-mahā-mukʰau /
Halfverse: c    
ubʰāv ubʰayatas tīkṣṇaiḥ   śaravarṣair avarṣatām
   
ubʰāv ubʰayatas tīkṣṇaiḥ   śara-varṣair avarṣatām / ՚

Verse: 17 
Halfverse: a    
tau śarair abʰivarṣantau   jīmūtāv iva vārṣikau
   
tau śarair abʰivarṣantau   jīmūtāv iva vārṣikau /
Halfverse: c    
ekaikena vipāṭʰena   jagʰne mādravatīsutaḥ
   
eka_ekena vipāṭʰena   jagʰne mādravatī-sutaḥ / ՚

Verse: 18 
Halfverse: a    
trigartarājaḥ suratʰas   tasyātʰa ratʰadʰūr gataḥ
   
trigarta-rājaḥ suratʰas   tasya_atʰa ratʰa-dʰūr gataḥ /
Halfverse: c    
ratʰam ākṣepayām āsa   gajena gajayānavit
   
ratʰam ākṣepayāmāsa   gajena gaja-yānavit / ՚

Verse: 19 
Halfverse: a    
nakulas tv apabʰīs tasmād   ratʰāc carmāsi pāṇimān
   
nakulas tv apabʰīs tasmād   ratʰāc carma_asi pāṇimān /
Halfverse: c    
udbʰrāntaṃ stʰānam āstʰāya   tastʰau girir ivācalaḥ
   
udbʰrāntaṃ stʰānam āstʰāya   tastʰau girir iva_acalaḥ / ՚ՙ

Verse: 20 
Halfverse: a    
suratʰas taṃ gajavaraṃ   vadʰāya nakulasya tu
   
suratʰas taṃ gaja-varaṃ   vadʰāya nakulasya tu /
Halfverse: c    
preṣayām āsa sakrodʰam   abʰyuccʰritakaraṃ tataḥ
   
preṣayāmāsa sakrodʰam   abʰyuccʰritakaraṃ tataḥ / ՚20

Verse: 21 
Halfverse: a    
nakulas tasya nāgasya   samīpaparivartinaḥ
   
nakulas tasya nāgasya   samīpa-parivartinaḥ /
Halfverse: c    
saviṣāṇaṃ bʰujaṃ mūle   kʰaḍgena nirakr̥ntata
   
saviṣāṇaṃ bʰujaṃ mūle   kʰaḍgena nirakr̥ntata / ՚

Verse: 22 
Halfverse: a    
sa vinadya mahānādaṃ   jagaḥ kaṅkaṇa bʰūṣaṇaḥ
   
sa vinadya mahā-nādaṃ   jagaḥ kaṅkaṇa bʰūṣaṇaḥ /
Halfverse: c    
patann avākśirā bʰūmau   hastyārohān apotʰayat
   
patann avāk-śirā bʰūmau   hasty-ārohān apotʰayat / ՚ՙ

Verse: 23 
Halfverse: a    
sa tat karma mahat kr̥tvā   śūro mādravatīsutaḥ
   
sa tat karma mahat kr̥tvā   śūro mādravatī-sutaḥ / ՙ
Halfverse: c    
bʰīmasenaratʰaṃ prāpya   śarma lebʰe mahāratʰaḥ
   
bʰīmasena-ratʰaṃ prāpya   śarma lebʰe mahā-ratʰaḥ / ՚

Verse: 24 
Halfverse: a    
bʰīmas tv āpatato rājñaḥ   koṭikāśyasya saṃgare
   
bʰīmas tv āpatato rājñaḥ   koṭikāśyasya saṃgare /
Halfverse: c    
sūtasya nudato vāhān   kṣureṇāpāharac cʰiraḥ
   
sūtasya nudato vāhān   kṣureṇa_apāharat śiraḥ / ՚

Verse: 25 
Halfverse: a    
na bubodʰa hataṃ sūtaṃ   sa rājā bāhuśālinā
   
na bubodʰa hataṃ sūtaṃ   sa rājā bāhu-śālinā /
Halfverse: c    
tasyāśvā vyadravan saṃkʰye   hatasūtās tatas tataḥ
   
tasya_aśvā vyadravan saṃkʰye   hata-sūtās tatas tataḥ / ՚

Verse: 26 
Halfverse: a    
vimukʰaṃ hatasūtaṃ taṃ   bʰīmaḥ praharatāṃ varaḥ
   
vimukʰaṃ hata-sūtaṃ taṃ   bʰīmaḥ praharatāṃ varaḥ /
Halfverse: c    
jagʰāna talayuktena   prāsenābʰyetya pāṇḍavaḥ
   
jagʰāna tala-yuktena   prāsena_abʰyetya pāṇḍavaḥ / ՚

Verse: 27 
Halfverse: a    
dvādaśānāṃ tu sarveṣāṃ   sauvīrāṇāṃ dʰanaṃjayaḥ
   
dvādaśānāṃ tu sarveṣāṃ   sauvīrāṇāṃ dʰanaṃjayaḥ /
Halfverse: c    
cakarta niṣitair bʰallair   dʰanūṃṣi ca śirāṃsi ca
   
cakarta niṣitair bʰallair   dʰanūṃṣi ca śirāṃsi ca / ՚

Verse: 28 
Halfverse: a    
śibīn ikṣvākumukʰyāṃś ca   trigartān saidʰavān api
   
śibīn ikṣvāku-mukʰyāṃś ca   trigartān saidʰavān api /
Halfverse: c    
jagʰānātiratʰaḥ saṃkʰye   bāṇagocaram āgatān
   
jagʰāna_atiratʰaḥ saṃkʰye   bāṇa-gocaram āgatān / ՚

Verse: 29 
Halfverse: a    
sāditāḥ pratyadr̥śyanta   bahavaḥ savyasācinā
   
sāditāḥ pratyadr̥śyanta   bahavaḥ savya-sācinā /
Halfverse: c    
sapatākāś ca mātaṅgāḥ   sādvajāś ca mahāratʰāḥ
   
sapatākāś ca mātaṅgāḥ   sādvajāś ca mahā-ratʰāḥ / ՚

Verse: 30 
Halfverse: a    
praccʰādya pr̥tʰivīṃ tastʰuḥ   sarvam āyodʰanaṃ prati
   
praccʰādya pr̥tʰivīṃ tastʰuḥ   sarvam āyodʰanaṃ prati /
Halfverse: c    
śarīrāṇy aśiraskāni   videhāni śirāṃsi ca
   
śarīrāṇy aśiraskāni   videhāni śirāṃsi ca / ՚30ՙ

Verse: 31 
Halfverse: a    
śvagr̥dʰrakaṅkakākola   bʰāsagomāyuvāyasāḥ
   
śva-gr̥dʰra-kaṅka-kākola   bʰāsa-gomāyu-vāyasāḥ /
Halfverse: c    
atr̥pyaṃs tatra vīrāṇāṃ   hatānāṃ māṃsaśoṇitaiḥ
   
atr̥pyaṃs tatra vīrāṇāṃ   hatānāṃ māṃsa-śoṇitaiḥ / ՚

Verse: 32 
Halfverse: a    
hateṣu teṣu vīreṣu   sindʰurājo jayadratʰaḥ
   
hateṣu teṣu vīreṣu   sindʰu-rājo jayadratʰaḥ /
Halfverse: c    
vimucya kr̥ṣṇāṃ saṃtrastaḥ   palāyana paro 'bʰavat
   
vimucya kr̥ṣṇāṃ saṃtrastaḥ   palāyana paro_abʰavat / ՚

Verse: 33 
Halfverse: a    
sa tasmin saṃkule sainye   draupadīm avatārya vai
   
sa tasmin saṃkule sainye   draupadīm avatārya vai /
Halfverse: c    
prāṇaprepsur upādʰāvad   vanaṃ yena narādʰamaḥ
   
prāṇa-prepsur upādʰāvad   vanaṃ yena nara_adʰamaḥ / ՚

Verse: 34 
Halfverse: a    
draupadīṃ dʰarmarājas tu   dr̥ṣṭvā dʰaumya puraskr̥tām
   
draupadīṃ dʰarma-rājas tu   dr̥ṣṭvā dʰaumya puraskr̥tām /
Halfverse: c    
mādrīputreṇa vīreṇa   ratʰam āropayat tadā
   
mādrī-putreṇa vīreṇa   ratʰam āropayat tadā / ՚

Verse: 35 
Halfverse: a    
tatas tad vidrutaṃ sainyam   apayāte jayadratʰe
   
tatas tad vidrutaṃ sainyam   apayāte jayadratʰe /
Halfverse: c    
ādiśyādiśya nārācair   ājagʰāna vr̥kodaraḥ
   
ādiśya_ādiśya nārācair   ājagʰāna vr̥kodaraḥ / ՚

Verse: 36 
Halfverse: a    
savyasācī tu taṃ dr̥ṣṭvā   palāyantaṃ jayadratʰam
   
savya-sācī tu taṃ dr̥ṣṭvā   palāyantaṃ jayadratʰam /
Halfverse: c    
vārayām āsa nigʰnantaṃ   bʰīmaṃ saindʰava sainikān
   
vārayāmāsa nigʰnantaṃ   bʰīmaṃ saindʰava sainikān / ՚

Verse: 37 
{Arjuna uvāca}
Halfverse: a    
yasyāpacārāt prāpto 'yam   asmān kleśo durāsadaḥ
   
yasya_apacārāt prāpto_ayam   asmān kleśo durāsadaḥ /
Halfverse: c    
tam asmin samaroddeśe   na paśyāmi jayadratʰam
   
tam asmin samara_uddeśe   na paśyāmi jayadratʰam / ՚

Verse: 38 
Halfverse: a    
tam evānviṣa bʰadraṃ te   kiṃ te yodʰair nipātitaiḥ
   
tam eva_anviṣa bʰadraṃ te   kiṃ te yodʰair nipātitaiḥ /
Halfverse: c    
anāmiṣam idaṃ karma   katʰaṃ manyate bʰavān
   
anāmiṣam idaṃ karma   katʰaṃ manyate bʰavān / ՚

Verse: 39 
{Vaiśaṃpāyana uvāca}
Halfverse: a    
ity ukto bʰīmasenas tu   guḍākeśena dʰīmatā
   
ity ukto bʰīmasenas tu   guḍākeśena dʰīmatā /
Halfverse: c    
yudʰiṣṭʰiram abʰiprekṣya   vāgmī vacanam abravīt
   
yudʰiṣṭʰiram abʰiprekṣya   vāgmī vacanam abravīt / ՚

Verse: 40 
Halfverse: a    
hatapravīrā ripavo   bʰūyiṣṭʰaṃ vidrutā diśaḥ
   
hata-pravīrā ripavo   bʰūyiṣṭʰaṃ vidrutā diśaḥ /
Halfverse: c    
gr̥hītvā draupadīṃ rājan   nivartatu bʰavān itaḥ
   
gr̥hītvā draupadīṃ rājan   nivartatu bʰavān itaḥ / ՚40

Verse: 41 
Halfverse: a    
yamābʰyāṃ saha rājendra   dʰaumyena ca mahātmanā
   
yamābʰyāṃ saha rāja_indra   dʰaumyena ca mahātmanā /
Halfverse: c    
prāpyāśrama padaṃ rājan   draupadīṃ parisāntvaya
   
prāpya_āśrama padaṃ rājan   draupadīṃ parisāntvaya / ՚

Verse: 42 
Halfverse: a    
na hi me mokṣyate jīvan   mūḍʰaḥ saindʰavako nr̥paḥ
   
na hi me mokṣyate jīvan   mūḍʰaḥ saindʰavako nr̥paḥ /
Halfverse: c    
pātālatalasaṃstʰo 'pi   yadi śakro 'sya sāratʰiḥ
   
pātāla-tala-saṃstʰo_api   yadi śakro_asya sāratʰiḥ / ՚

Verse: 43 
{Yudʰiṣṭʰira uvāca}
Halfverse: a    
na hantavyo mahābāho   durātmāpi sa saindʰavaḥ
   
na hantavyo mahā-bāho   durātmā_api sa saindʰavaḥ /
Halfverse: c    
uḥśalām abʰisaṃsmr̥tya   gāndʰārīṃ ca yaśasvinīm
   
uḥśalām abʰisaṃsmr̥tya   gāndʰārīṃ ca yaśasvinīm / ՚

Verse: 44 
{Vaiśaṃpāyana uvāca}
Halfverse: a    
tac cʰrutvā draupadī bʰīmam   uvāca vyākulendriyā
   
tat śrutvā draupadī bʰīmam   uvāca vyākula_indriyā /
Halfverse: c    
kupitā hrīmatī prājñā   patī bʰīmārjunāv ubʰau
   
kupitā hrīmatī prājñā   patī bʰīma_arjunāv ubʰau / ՚

Verse: 45 
Halfverse: a    
kartavyaṃ cet priyaṃ mahyaṃ   vadʰyaḥ sa puruṣādʰamaḥ
   
kartavyaṃ cet priyaṃ mahyaṃ   vadʰyaḥ sa puruṣa_adʰamaḥ /
Halfverse: c    
saindʰavāpasadaḥ pāpo   durmatiḥ kulapāṃsanaḥ
   
saindʰava_apasadaḥ pāpo   durmatiḥ kula-pāṃsanaḥ / ՚

Verse: 46 
Halfverse: a    
bʰāryābʰihartā nirvairo   yaś ca rājyaharo ripuḥ
   
bʰāryā_abʰihartā nirvairo   yaś ca rājya-haro ripuḥ / ՙ
Halfverse: c    
yācamāno 'pi saṃgrāme   na sa jīvitum arhati
   
yācamāno_api saṃgrāme   na sa jīvitum arhati / ՚

Verse: 47 
Halfverse: a    
ity uktau tau naravyāgʰrau   yayatur yatra saindʰavaḥ
   
ity uktau tau nara-vyāgʰrau   yayatur yatra saindʰavaḥ /
Halfverse: c    
rājā nivavr̥te kr̥ṣṇām   ādāya sapurohitaḥ
   
rājā nivavr̥te kr̥ṣṇām   ādāya sapurohitaḥ / ՚

Verse: 48 
Halfverse: a    
sa praviśyāśramapadaṃ   vyapaviddʰabr̥sī gʰaṭam
   
sa praviśya_āśrama-padaṃ   vyapaviddʰa-br̥sī gʰaṭam /
Halfverse: c    
mārkaṇḍeyādʰibʰir viprair   anukīrṇaṃ dadarśa ha
   
mārkaṇḍeya_ādʰibʰir viprair   anukīrṇaṃ dadarśa ha / ՚

Verse: 49 
Halfverse: a    
draupadīm anuśocadbʰir   brāhmaṇais taiḥ samāgataiḥ
   
draupadīm anuśocadbʰir   brāhmaṇais taiḥ samāgataiḥ /
Halfverse: c    
samiyāya marā prājñaḥ   sabʰāryo bʰrātr̥madʰyagaḥ
   
samiyāya marā prājñaḥ   sabʰāryo bʰrātr̥-madʰyagaḥ / ՚

Verse: 50 
Halfverse: a    
te sma taṃ muditā dr̥ṣṭvā   punar abʰyāgataṃ nr̥pam
   
te sma taṃ muditā dr̥ṣṭvā   punar abʰyāgataṃ nr̥pam /
Halfverse: c    
jitvā tān sindʰusauvīrān   draupadīṃ cāhr̥tāṃ punaḥ
   
jitvā tān sindʰu-sauvīrān   draupadīṃ ca_āhr̥tāṃ punaḥ / ՚50

Verse: 51 
Halfverse: a    
sa taiḥ parivr̥to rājā   tatraivopaviveśa ha
   
sa taiḥ parivr̥to rājā   tatra_eva_upaviveśa ha /
Halfverse: c    
praviveśāśramaṃ kr̥ṣṇā   yamābʰyāṃ saha bʰāminī
   
praviveśa_āśramaṃ kr̥ṣṇā   yamābʰyāṃ saha bʰāminī / ՚

Verse: 52 
Halfverse: a    
bʰīmārjunāv api śrutvā   krośamātragataṃ ripum
   
bʰīma_arjunāv api śrutvā   krośa-mātra-gataṃ ripum /
Halfverse: c    
svayam aśvāṃs tudantau tau   javenaivābʰyadʰāvatām
   
svayam aśvāṃs tudantau tau   javena_eva_abʰyadʰāvatām / ՚

Verse: 53 
Halfverse: a    
idam atyadbʰutaṃ cātra   cakāra puruṣo 'rjunaḥ
   
idam atyadbʰutaṃ ca_atra   cakāra puruṣo_arjunaḥ /
Halfverse: c    
krośamātragatān aśvān   saindʰavasya jagʰāna yat
   
krośa-mātra-gatān aśvān   saindʰavasya jagʰāna yat / ՚

Verse: 54 
Halfverse: a    
sa hi divyāstrasaṃpannaḥ   kr̥ccʰrakāle 'py asaṃbʰramaḥ
   
sa hi divya_astra-saṃpannaḥ   kr̥ccʰra-kāle_apy asaṃbʰramaḥ /
Halfverse: c    
akarod duṣkaraṃ karma   śarair astrānumantritaiḥ
   
akarod duṣkaraṃ karma   śarair astra_anumantritaiḥ / ՚

Verse: 55 
Halfverse: a    
tato 'bʰyadʰāvatāṃ vīrāv   ubʰau bʰīma dʰanaṃjayau
   
tato_abʰyadʰāvatāṃ vīrāv   ubʰau bʰīma dʰanaṃjayau /
Halfverse: c    
hatāśvaṃ saindʰavaṃ bʰītam   ekaṃ vyākulacetasam
   
hata_aśvaṃ saindʰavaṃ bʰītam   ekaṃ vyākula-cetasam / ՚

Verse: 56 
Halfverse: a    
saindʰavas tu hatān dr̥ṣṭvā   tatʰāśvān svān suduḥkʰitaḥ
   
saindʰavas tu hatān dr̥ṣṭvā   tatʰā_aśvān svān suduḥkʰitaḥ / ՙ
Halfverse: c    
dr̥ṣṭvā vikramakarmāṇi   kurvāṇaṃ ca dʰanaṃjayam
   
dr̥ṣṭvā vikrama-karmāṇi   kurvāṇaṃ ca dʰanaṃjayam /
Halfverse: e    
palāyana kr̥totsāhaḥ   prādravad yena vai vanam
   
palāyana kr̥ta_utsāhaḥ   prādravad yena vai vanam / ՚

Verse: 57 
Halfverse: a    
saindʰavaṃ tvābʰisaṃprekṣya   parākrāntaṃ palāyane
   
saindʰavaṃ tva_abʰisaṃprekṣya   parākrāntaṃ palāyane /
Halfverse: c    
anuyāya mahābāhuḥ   pʰalguno vākyam abravīt
   
anuyāya mahā-bāhuḥ   pʰalguno vākyam abravīt / ՚

Verse: 58 
Halfverse: a    
anena vīryeṇa katʰaṃ   striyaṃ prārtʰayase balāt
   
anena vīryeṇa katʰaṃ   striyaṃ prārtʰayase balāt /
Halfverse: c    
rājaputra nivartasva   na te yuktaṃ palāyanam
   
rāja-putra nivartasva   na te yuktaṃ palāyanam /
Halfverse: e    
katʰaṃ cānucarān hitvā   śatrumadʰye palāyase
   
katʰaṃ ca_anucarān hitvā   śatru-madʰye palāyase / ՚

Verse: 59 
Halfverse: a    
ity ucyamānaḥ pārtʰena   saidʰavo na nyavartata
   
ity ucyamānaḥ pārtʰena   saidʰavo na nyavartata /
Halfverse: c    
tiṣṭʰa tiṣṭʰeti taṃ bʰīmaḥ   sahasābʰyadravad balī
   
tiṣṭʰa tiṣṭʰa_iti taṃ bʰīmaḥ   sahasā_abʰyadravad balī /
Halfverse: e    
vadʰīr iti pārtʰas taṃ   dayāvān abʰyabʰāṣata
   
vadʰīr iti pārtʰas taṃ   dayāvān abʰyabʰāṣata / ՚E59



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.