TITUS
Mahabharata
Part No. 552
Chapter: 255
Adhyāya
255
Verse: 1
{Vaiśaṃpāyana
uvāca}
Halfverse: a
saṃtiṣṭʰata
praharata
tūrṇaṃ
viparidʰāvata
saṃtiṣṭʰata
praharata
tūrṇaṃ
viparidʰāvata
/
Halfverse: c
iti
sma
saidʰavo
rājā
codayām
āsa
tān
nr̥pān
iti
sma
saidʰavo
rājā
codayāmāsa
tān
nr̥pān
/
՚
Verse: 2
Halfverse: a
tato
gʰorataraḥ
śabdo
raṇe
samabʰavat
tadā
tato
gʰorataraḥ
śabdo
raṇe
samabʰavat
tadā
/
Halfverse: c
bʰīmārjunayamān
dr̥ṣṭvā
sainyānāṃ
sayudʰiṣṭʰirān
bʰīma
_arjuna-yamān
dr̥ṣṭvā
sainyānāṃ
sayudʰiṣṭʰirān
/
՚
Verse: 3
Halfverse: a
śibisindʰutrigartānāṃ
viṣādaś
cāpy
ajāyata
śibi-sindʰu-trigartānāṃ
viṣādaś
ca
_apy
ajāyata
/
ՙ
Halfverse: c
tān
dr̥ṣṭvā
puruṣavyāgʰrān
vyāgʰrān
iva
balotkaṭān
tān
dr̥ṣṭvā
puruṣa-vyāgʰrān
vyāgʰrān
iva
bala
_utkaṭān
/
՚
Verse: 4
Halfverse: a
hemacitrasamutsedʰāṃ
sarvaśaikyāyasīṃ
gadām
hema-citra-samutsedʰāṃ
sarva-śaikyāyasīṃ
gadām
/
Halfverse: c
pragr̥hyābʰyadravad
bʰīmaḥ
saindʰavaṃ
kālacoditam
pragr̥hya
_abʰyadravad
bʰīmaḥ
saindʰavaṃ
kāla-coditam
/
՚
Verse: 5
Halfverse: a
tadantaram
atʰāvr̥tya
koṭikāśyo
'bʰyahārayat
tadantaram
atʰa
_āvr̥tya
koṭikāśyo
_abʰyahārayat
/
Halfverse: c
mahatā
ratʰavaṃśena
parivārya
vr̥kodaram
mahatā
ratʰa-vaṃśena
parivārya
vr̥kodaram
/
՚
Verse: 6
Halfverse: a
śaktitomara
nārācair
vīrabāhupracoditaiḥ
śakti-tomara
nārācair
vīra-bāhu-pracoditaiḥ
/
Halfverse: c
kīryamāṇo
'pi
bahubʰir
na
sma
bʰīmo
'bʰyakampata
kīryamāṇo
_api
bahubʰir
na
sma
bʰīmo
_abʰyakampata
/
՚
Verse: 7
Halfverse: a
gajaṃ
tu
sagajārohaṃ
padātīṃś
ca
caturdaśa
gajaṃ
tu
sagaja
_ārohaṃ
padātīṃś
ca
caturdaśa
/
Halfverse: c
jagʰāna
gadayā
bʰīmaḥ
saindʰava
dʰvajinī
mukʰe
jagʰāna
gadayā
bʰīmaḥ
saindʰava
dʰvajinī
mukʰe
/
՚
Verse: 8
Halfverse: a
pārtʰaḥ
pañcaśatāñ
śūrān
pārvatīyān
mahāratʰān
pārtʰaḥ
pañca-śatān
śūrān
pārvatīyān
mahā-ratʰān
/
Halfverse: c
parīpsamānaḥ
sauvīraṃ
jagʰāna
dʰvajinī
mukʰe
parīpsamānaḥ
sauvīraṃ
jagʰāna
dʰvajinī
mukʰe
/
՚
Verse: 9
Halfverse: a
rājā
svayaṃ
suvīrāṇāṃ
pravarāṇāṃ
prahāriṇām
rājā
svayaṃ
suvīrāṇāṃ
pravarāṇāṃ
prahāriṇām
/
Halfverse: c
nimeṣa
mātreṇa
śataṃ
jagʰāna
samare
tadā
nimeṣa
mātreṇa
śataṃ
jagʰāna
samare
tadā
/
՚
Verse: 10
Halfverse: a
dadr̥śe
nakulas
tatra
ratʰāt
praskandya
kʰaḍgadʰr̥k
dadr̥śe
nakulas
tatra
ratʰāt
praskandya
kʰaḍga-dʰr̥k
/
Halfverse: c
sirāṃsi
pādarakṣāṇāṃ
bījavat
pravapan
muhuḥ
sirāṃsi
pāda-rakṣāṇāṃ
bījavat
pravapan
muhuḥ
/
՚10
Verse: 11
Halfverse: a
sahadevas
tu
saṃyāya
ratʰena
jaga
yodʰinaḥ
sahadevas
tu
saṃyāya
ratʰena
jaga
yodʰinaḥ
/
Halfverse: c
pātayām
āsa
nārācair
drumebʰya
iva
barhiṇaḥ
pātayāmāsa
nārācair
drumebʰya\
iva
barhiṇaḥ
/
՚ՙ
Verse: 12
Halfverse: a
tatas
trigargaḥ
sadʰanur
avatīrya
mahāratʰāt
tatas
trigargaḥ
sadʰanur
avatīrya
mahā-ratʰāt
/
Halfverse: c
gadayā
caturo
vāhān
rājñas
tasya
tadāvadʰīt
gadayā
caturo
vāhān
rājñas
tasya
tadā
_avadʰīt
/
՚
Verse: 13
Halfverse: a
tam
abʰyāśagataṃ
rājā
padātiṃ
kuntinandanaḥ
tam
abʰyāśa-gataṃ
rājā
padātiṃ
kunti-nandanaḥ
/
Halfverse: c
ardʰacandreṇa
bāṇena
vivyādʰorasi
dʰarmarāṭ
ardʰa-candreṇa
bāṇena
vivyādʰa
_urasi
dʰarma-rāṭ
/
՚ՙ
Verse: 14
Halfverse: a
sa
bʰinnahr̥dayo
vīro
vaktrāc
cʰoṇitam
ūdvaman
sa
bʰinna-hr̥dayo
vīro
vaktrāt
śoṇitam
ūdvaman
/
Halfverse: c
papātābʰimukʰaḥ
pārtʰaṃ
cʰinnamūla
iva
drumaḥ
papāta
_abʰimukʰaḥ
pārtʰaṃ
cʰinna-mūla\
iva
drumaḥ
/
՚ՙ
Verse: 15
Halfverse: a
indrasena
dvitīyas
tu
ratʰāt
praskandya
dʰarmarāj
indrasena
dvitīyas
tu
ratʰāt
praskandya
dʰarma-rāj
/
Halfverse: c
hatāśvaḥ
sahadevasya
pratipede
mahāratʰam
hata
_aśvaḥ
sahadevasya
pratipede
mahā-ratʰam
/
՚
Verse: 16
Halfverse: a
nakulaṃ
tv
abʰisaṃdʰāya
kṣemaṃ
karamahāmukʰau
nakulaṃ
tv
abʰisaṃdʰāya
kṣemaṃ
kara-mahā-mukʰau
/
Halfverse: c
ubʰāv
ubʰayatas
tīkṣṇaiḥ
śaravarṣair
avarṣatām
ubʰāv
ubʰayatas
tīkṣṇaiḥ
śara-varṣair
avarṣatām
/
՚
Verse: 17
Halfverse: a
tau
śarair
abʰivarṣantau
jīmūtāv
iva
vārṣikau
tau
śarair
abʰivarṣantau
jīmūtāv
iva
vārṣikau
/
Halfverse: c
ekaikena
vipāṭʰena
jagʰne
mādravatīsutaḥ
eka
_ekena
vipāṭʰena
jagʰne
mādravatī-sutaḥ
/
՚
Verse: 18
Halfverse: a
trigartarājaḥ
suratʰas
tasyātʰa
ratʰadʰūr
gataḥ
trigarta-rājaḥ
suratʰas
tasya
_atʰa
ratʰa-dʰūr
gataḥ
/
Halfverse: c
ratʰam
ākṣepayām
āsa
gajena
gajayānavit
ratʰam
ākṣepayāmāsa
gajena
gaja-yānavit
/
՚
Verse: 19
Halfverse: a
nakulas
tv
apabʰīs
tasmād
ratʰāc
carmāsi
pāṇimān
nakulas
tv
apabʰīs
tasmād
ratʰāc
carma
_asi
pāṇimān
/
Halfverse: c
udbʰrāntaṃ
stʰānam
āstʰāya
tastʰau
girir
ivācalaḥ
udbʰrāntaṃ
stʰānam
āstʰāya
tastʰau
girir
iva
_acalaḥ
/
՚ՙ
Verse: 20
Halfverse: a
suratʰas
taṃ
gajavaraṃ
vadʰāya
nakulasya
tu
suratʰas
taṃ
gaja-varaṃ
vadʰāya
nakulasya
tu
/
Halfverse: c
preṣayām
āsa
sakrodʰam
abʰyuccʰritakaraṃ
tataḥ
preṣayāmāsa
sakrodʰam
abʰyuccʰritakaraṃ
tataḥ
/
՚20
Verse: 21
Halfverse: a
nakulas
tasya
nāgasya
samīpaparivartinaḥ
nakulas
tasya
nāgasya
samīpa-parivartinaḥ
/
Halfverse: c
saviṣāṇaṃ
bʰujaṃ
mūle
kʰaḍgena
nirakr̥ntata
saviṣāṇaṃ
bʰujaṃ
mūle
kʰaḍgena
nirakr̥ntata
/
՚
Verse: 22
Halfverse: a
sa
vinadya
mahānādaṃ
jagaḥ
kaṅkaṇa
bʰūṣaṇaḥ
sa
vinadya
mahā-nādaṃ
jagaḥ
kaṅkaṇa
bʰūṣaṇaḥ
/
Halfverse: c
patann
avākśirā
bʰūmau
hastyārohān
apotʰayat
patann
avāk-śirā
bʰūmau
hasty-ārohān
apotʰayat
/
՚ՙ
Verse: 23
Halfverse: a
sa
tat
karma
mahat
kr̥tvā
śūro
mādravatīsutaḥ
sa
tat
karma
mahat
kr̥tvā
śūro
mādravatī-sutaḥ
/
ՙ
Halfverse: c
bʰīmasenaratʰaṃ
prāpya
śarma
lebʰe
mahāratʰaḥ
bʰīmasena-ratʰaṃ
prāpya
śarma
lebʰe
mahā-ratʰaḥ
/
՚
Verse: 24
Halfverse: a
bʰīmas
tv
āpatato
rājñaḥ
koṭikāśyasya
saṃgare
bʰīmas
tv
āpatato
rājñaḥ
koṭikāśyasya
saṃgare
/
Halfverse: c
sūtasya
nudato
vāhān
kṣureṇāpāharac
cʰiraḥ
sūtasya
nudato
vāhān
kṣureṇa
_apāharat
śiraḥ
/
՚
Verse: 25
Halfverse: a
na
bubodʰa
hataṃ
sūtaṃ
sa
rājā
bāhuśālinā
na
bubodʰa
hataṃ
sūtaṃ
sa
rājā
bāhu-śālinā
/
Halfverse: c
tasyāśvā
vyadravan
saṃkʰye
hatasūtās
tatas
tataḥ
tasya
_aśvā
vyadravan
saṃkʰye
hata-sūtās
tatas
tataḥ
/
՚
Verse: 26
Halfverse: a
vimukʰaṃ
hatasūtaṃ
taṃ
bʰīmaḥ
praharatāṃ
varaḥ
vimukʰaṃ
hata-sūtaṃ
taṃ
bʰīmaḥ
praharatāṃ
varaḥ
/
Halfverse: c
jagʰāna
talayuktena
prāsenābʰyetya
pāṇḍavaḥ
jagʰāna
tala-yuktena
prāsena
_abʰyetya
pāṇḍavaḥ
/
՚
Verse: 27
Halfverse: a
dvādaśānāṃ
tu
sarveṣāṃ
sauvīrāṇāṃ
dʰanaṃjayaḥ
dvādaśānāṃ
tu
sarveṣāṃ
sauvīrāṇāṃ
dʰanaṃjayaḥ
/
Halfverse: c
cakarta
niṣitair
bʰallair
dʰanūṃṣi
ca
śirāṃsi
ca
cakarta
niṣitair
bʰallair
dʰanūṃṣi
ca
śirāṃsi
ca
/
՚
Verse: 28
Halfverse: a
śibīn
ikṣvākumukʰyāṃś
ca
trigartān
saidʰavān
api
śibīn
ikṣvāku-mukʰyāṃś
ca
trigartān
saidʰavān
api
/
Halfverse: c
jagʰānātiratʰaḥ
saṃkʰye
bāṇagocaram
āgatān
jagʰāna
_atiratʰaḥ
saṃkʰye
bāṇa-gocaram
āgatān
/
՚
Verse: 29
Halfverse: a
sāditāḥ
pratyadr̥śyanta
bahavaḥ
savyasācinā
sāditāḥ
pratyadr̥śyanta
bahavaḥ
savya-sācinā
/
Halfverse: c
sapatākāś
ca
mātaṅgāḥ
sādvajāś
ca
mahāratʰāḥ
sapatākāś
ca
mātaṅgāḥ
sādvajāś
ca
mahā-ratʰāḥ
/
՚
Verse: 30
Halfverse: a
praccʰādya
pr̥tʰivīṃ
tastʰuḥ
sarvam
āyodʰanaṃ
prati
praccʰādya
pr̥tʰivīṃ
tastʰuḥ
sarvam
āyodʰanaṃ
prati
/
Halfverse: c
śarīrāṇy
aśiraskāni
videhāni
śirāṃsi
ca
śarīrāṇy
aśiraskāni
videhāni
śirāṃsi
ca
/
՚30ՙ
Verse: 31
Halfverse: a
śvagr̥dʰrakaṅkakākola
bʰāsagomāyuvāyasāḥ
śva-gr̥dʰra-kaṅka-kākola
bʰāsa-gomāyu-vāyasāḥ
/
Halfverse: c
atr̥pyaṃs
tatra
vīrāṇāṃ
hatānāṃ
māṃsaśoṇitaiḥ
atr̥pyaṃs
tatra
vīrāṇāṃ
hatānāṃ
māṃsa-śoṇitaiḥ
/
՚
Verse: 32
Halfverse: a
hateṣu
teṣu
vīreṣu
sindʰurājo
jayadratʰaḥ
hateṣu
teṣu
vīreṣu
sindʰu-rājo
jayadratʰaḥ
/
Halfverse: c
vimucya
kr̥ṣṇāṃ
saṃtrastaḥ
palāyana
paro
'bʰavat
vimucya
kr̥ṣṇāṃ
saṃtrastaḥ
palāyana
paro
_abʰavat
/
՚
Verse: 33
Halfverse: a
sa
tasmin
saṃkule
sainye
draupadīm
avatārya
vai
sa
tasmin
saṃkule
sainye
draupadīm
avatārya
vai
/
Halfverse: c
prāṇaprepsur
upādʰāvad
vanaṃ
yena
narādʰamaḥ
prāṇa-prepsur
upādʰāvad
vanaṃ
yena
nara
_adʰamaḥ
/
՚
Verse: 34
Halfverse: a
draupadīṃ
dʰarmarājas
tu
dr̥ṣṭvā
dʰaumya
puraskr̥tām
draupadīṃ
dʰarma-rājas
tu
dr̥ṣṭvā
dʰaumya
puraskr̥tām
/
Halfverse: c
mādrīputreṇa
vīreṇa
ratʰam
āropayat
tadā
mādrī-putreṇa
vīreṇa
ratʰam
āropayat
tadā
/
՚
Verse: 35
Halfverse: a
tatas
tad
vidrutaṃ
sainyam
apayāte
jayadratʰe
tatas
tad
vidrutaṃ
sainyam
apayāte
jayadratʰe
/
Halfverse: c
ādiśyādiśya
nārācair
ājagʰāna
vr̥kodaraḥ
ādiśya
_ādiśya
nārācair
ājagʰāna
vr̥kodaraḥ
/
՚
Verse: 36
Halfverse: a
savyasācī
tu
taṃ
dr̥ṣṭvā
palāyantaṃ
jayadratʰam
savya-sācī
tu
taṃ
dr̥ṣṭvā
palāyantaṃ
jayadratʰam
/
Halfverse: c
vārayām
āsa
nigʰnantaṃ
bʰīmaṃ
saindʰava
sainikān
vārayāmāsa
nigʰnantaṃ
bʰīmaṃ
saindʰava
sainikān
/
՚
Verse: 37
{Arjuna
uvāca}
Halfverse: a
yasyāpacārāt
prāpto
'yam
asmān
kleśo
durāsadaḥ
yasya
_apacārāt
prāpto
_ayam
asmān
kleśo
durāsadaḥ
/
Halfverse: c
tam
asmin
samaroddeśe
na
paśyāmi
jayadratʰam
tam
asmin
samara
_uddeśe
na
paśyāmi
jayadratʰam
/
՚
Verse: 38
Halfverse: a
tam
evānviṣa
bʰadraṃ
te
kiṃ
te
yodʰair
nipātitaiḥ
tam
eva
_anviṣa
bʰadraṃ
te
kiṃ
te
yodʰair
nipātitaiḥ
/
Halfverse: c
anāmiṣam
idaṃ
karma
katʰaṃ
vā
manyate
bʰavān
anāmiṣam
idaṃ
karma
katʰaṃ
vā
manyate
bʰavān
/
՚
Verse: 39
{Vaiśaṃpāyana
uvāca}
Halfverse: a
ity
ukto
bʰīmasenas
tu
guḍākeśena
dʰīmatā
ity
ukto
bʰīmasenas
tu
guḍākeśena
dʰīmatā
/
Halfverse: c
yudʰiṣṭʰiram
abʰiprekṣya
vāgmī
vacanam
abravīt
yudʰiṣṭʰiram
abʰiprekṣya
vāgmī
vacanam
abravīt
/
՚
Verse: 40
Halfverse: a
hatapravīrā
ripavo
bʰūyiṣṭʰaṃ
vidrutā
diśaḥ
hata-pravīrā
ripavo
bʰūyiṣṭʰaṃ
vidrutā
diśaḥ
/
Halfverse: c
gr̥hītvā
draupadīṃ
rājan
nivartatu
bʰavān
itaḥ
gr̥hītvā
draupadīṃ
rājan
nivartatu
bʰavān
itaḥ
/
՚40
Verse: 41
Halfverse: a
yamābʰyāṃ
saha
rājendra
dʰaumyena
ca
mahātmanā
yamābʰyāṃ
saha
rāja
_indra
dʰaumyena
ca
mahātmanā
/
Halfverse: c
prāpyāśrama
padaṃ
rājan
draupadīṃ
parisāntvaya
prāpya
_āśrama
padaṃ
rājan
draupadīṃ
parisāntvaya
/
՚
Verse: 42
Halfverse: a
na
hi
me
mokṣyate
jīvan
mūḍʰaḥ
saindʰavako
nr̥paḥ
na
hi
me
mokṣyate
jīvan
mūḍʰaḥ
saindʰavako
nr̥paḥ
/
Halfverse: c
pātālatalasaṃstʰo
'pi
yadi
śakro
'sya
sāratʰiḥ
pātāla-tala-saṃstʰo
_api
yadi
śakro
_asya
sāratʰiḥ
/
՚
Verse: 43
{Yudʰiṣṭʰira
uvāca}
Halfverse: a
na
hantavyo
mahābāho
durātmāpi
sa
saindʰavaḥ
na
hantavyo
mahā-bāho
durātmā
_api
sa
saindʰavaḥ
/
Halfverse: c
uḥśalām
abʰisaṃsmr̥tya
gāndʰārīṃ
ca
yaśasvinīm
uḥśalām
abʰisaṃsmr̥tya
gāndʰārīṃ
ca
yaśasvinīm
/
՚
Verse: 44
{Vaiśaṃpāyana
uvāca}
Halfverse: a
tac
cʰrutvā
draupadī
bʰīmam
uvāca
vyākulendriyā
tat
śrutvā
draupadī
bʰīmam
uvāca
vyākula
_indriyā
/
Halfverse: c
kupitā
hrīmatī
prājñā
patī
bʰīmārjunāv
ubʰau
kupitā
hrīmatī
prājñā
patī
bʰīma
_arjunāv
ubʰau
/
՚
Verse: 45
Halfverse: a
kartavyaṃ
cet
priyaṃ
mahyaṃ
vadʰyaḥ
sa
puruṣādʰamaḥ
kartavyaṃ
cet
priyaṃ
mahyaṃ
vadʰyaḥ
sa
puruṣa
_adʰamaḥ
/
Halfverse: c
saindʰavāpasadaḥ
pāpo
durmatiḥ
kulapāṃsanaḥ
saindʰava
_apasadaḥ
pāpo
durmatiḥ
kula-pāṃsanaḥ
/
՚
Verse: 46
Halfverse: a
bʰāryābʰihartā
nirvairo
yaś
ca
rājyaharo
ripuḥ
bʰāryā
_abʰihartā
nirvairo
yaś
ca
rājya-haro
ripuḥ
/
ՙ
Halfverse: c
yācamāno
'pi
saṃgrāme
na
sa
jīvitum
arhati
yācamāno
_api
saṃgrāme
na
sa
jīvitum
arhati
/
՚
Verse: 47
Halfverse: a
ity
uktau
tau
naravyāgʰrau
yayatur
yatra
saindʰavaḥ
ity
uktau
tau
nara-vyāgʰrau
yayatur
yatra
saindʰavaḥ
/
Halfverse: c
rājā
nivavr̥te
kr̥ṣṇām
ādāya
sapurohitaḥ
rājā
nivavr̥te
kr̥ṣṇām
ādāya
sapurohitaḥ
/
՚
Verse: 48
Halfverse: a
sa
praviśyāśramapadaṃ
vyapaviddʰabr̥sī
gʰaṭam
sa
praviśya
_āśrama-padaṃ
vyapaviddʰa-br̥sī
gʰaṭam
/
Halfverse: c
mārkaṇḍeyādʰibʰir
viprair
anukīrṇaṃ
dadarśa
ha
mārkaṇḍeya
_ādʰibʰir
viprair
anukīrṇaṃ
dadarśa
ha
/
՚
Verse: 49
Halfverse: a
draupadīm
anuśocadbʰir
brāhmaṇais
taiḥ
samāgataiḥ
draupadīm
anuśocadbʰir
brāhmaṇais
taiḥ
samāgataiḥ
/
Halfverse: c
samiyāya
marā
prājñaḥ
sabʰāryo
bʰrātr̥madʰyagaḥ
samiyāya
marā
prājñaḥ
sabʰāryo
bʰrātr̥-madʰyagaḥ
/
՚
Verse: 50
Halfverse: a
te
sma
taṃ
muditā
dr̥ṣṭvā
punar
abʰyāgataṃ
nr̥pam
te
sma
taṃ
muditā
dr̥ṣṭvā
punar
abʰyāgataṃ
nr̥pam
/
Halfverse: c
jitvā
tān
sindʰusauvīrān
draupadīṃ
cāhr̥tāṃ
punaḥ
jitvā
tān
sindʰu-sauvīrān
draupadīṃ
ca
_āhr̥tāṃ
punaḥ
/
՚50
Verse: 51
Halfverse: a
sa
taiḥ
parivr̥to
rājā
tatraivopaviveśa
ha
sa
taiḥ
parivr̥to
rājā
tatra
_eva
_upaviveśa
ha
/
Halfverse: c
praviveśāśramaṃ
kr̥ṣṇā
yamābʰyāṃ
saha
bʰāminī
praviveśa
_āśramaṃ
kr̥ṣṇā
yamābʰyāṃ
saha
bʰāminī
/
՚
Verse: 52
Halfverse: a
bʰīmārjunāv
api
śrutvā
krośamātragataṃ
ripum
bʰīma
_arjunāv
api
śrutvā
krośa-mātra-gataṃ
ripum
/
Halfverse: c
svayam
aśvāṃs
tudantau
tau
javenaivābʰyadʰāvatām
svayam
aśvāṃs
tudantau
tau
javena
_eva
_abʰyadʰāvatām
/
՚
Verse: 53
Halfverse: a
idam
atyadbʰutaṃ
cātra
cakāra
puruṣo
'rjunaḥ
idam
atyadbʰutaṃ
ca
_atra
cakāra
puruṣo
_arjunaḥ
/
Halfverse: c
krośamātragatān
aśvān
saindʰavasya
jagʰāna
yat
krośa-mātra-gatān
aśvān
saindʰavasya
jagʰāna
yat
/
՚
Verse: 54
Halfverse: a
sa
hi
divyāstrasaṃpannaḥ
kr̥ccʰrakāle
'py
asaṃbʰramaḥ
sa
hi
divya
_astra-saṃpannaḥ
kr̥ccʰra-kāle
_apy
asaṃbʰramaḥ
/
Halfverse: c
akarod
duṣkaraṃ
karma
śarair
astrānumantritaiḥ
akarod
duṣkaraṃ
karma
śarair
astra
_anumantritaiḥ
/
՚
Verse: 55
Halfverse: a
tato
'bʰyadʰāvatāṃ
vīrāv
ubʰau
bʰīma
dʰanaṃjayau
tato
_abʰyadʰāvatāṃ
vīrāv
ubʰau
bʰīma
dʰanaṃjayau
/
Halfverse: c
hatāśvaṃ
saindʰavaṃ
bʰītam
ekaṃ
vyākulacetasam
hata
_aśvaṃ
saindʰavaṃ
bʰītam
ekaṃ
vyākula-cetasam
/
՚
Verse: 56
Halfverse: a
saindʰavas
tu
hatān
dr̥ṣṭvā
tatʰāśvān
svān
suduḥkʰitaḥ
saindʰavas
tu
hatān
dr̥ṣṭvā
tatʰā
_aśvān
svān
suduḥkʰitaḥ
/
ՙ
Halfverse: c
dr̥ṣṭvā
vikramakarmāṇi
kurvāṇaṃ
ca
dʰanaṃjayam
dr̥ṣṭvā
vikrama-karmāṇi
kurvāṇaṃ
ca
dʰanaṃjayam
/
Halfverse: e
palāyana
kr̥totsāhaḥ
prādravad
yena
vai
vanam
palāyana
kr̥ta
_utsāhaḥ
prādravad
yena
vai
vanam
/
՚
Verse: 57
Halfverse: a
saindʰavaṃ
tvābʰisaṃprekṣya
parākrāntaṃ
palāyane
saindʰavaṃ
tva
_abʰisaṃprekṣya
parākrāntaṃ
palāyane
/
Halfverse: c
anuyāya
mahābāhuḥ
pʰalguno
vākyam
abravīt
anuyāya
mahā-bāhuḥ
pʰalguno
vākyam
abravīt
/
՚
Verse: 58
Halfverse: a
anena
vīryeṇa
katʰaṃ
striyaṃ
prārtʰayase
balāt
anena
vīryeṇa
katʰaṃ
striyaṃ
prārtʰayase
balāt
/
Halfverse: c
rājaputra
nivartasva
na
te
yuktaṃ
palāyanam
rāja-putra
nivartasva
na
te
yuktaṃ
palāyanam
/
Halfverse: e
katʰaṃ
cānucarān
hitvā
śatrumadʰye
palāyase
katʰaṃ
ca
_anucarān
hitvā
śatru-madʰye
palāyase
/
՚
Verse: 59
Halfverse: a
ity
ucyamānaḥ
pārtʰena
saidʰavo
na
nyavartata
ity
ucyamānaḥ
pārtʰena
saidʰavo
na
nyavartata
/
Halfverse: c
tiṣṭʰa
tiṣṭʰeti
taṃ
bʰīmaḥ
sahasābʰyadravad
balī
tiṣṭʰa
tiṣṭʰa
_iti
taṃ
bʰīmaḥ
sahasā
_abʰyadravad
balī
/
Halfverse: e
mā
vadʰīr
iti
pārtʰas
taṃ
dayāvān
abʰyabʰāṣata
mā
vadʰīr
iti
pārtʰas
taṃ
dayāvān
abʰyabʰāṣata
/
՚E59
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.