TITUS
Mahabharata
Part No. 553
Chapter: 256
Adhyāya
256
Verse: 1
{Vaiśaṃpāyana
uvāca}
Halfverse: a
jayadratʰas
tu
saṃprekṣya
bʰrātarāv
udyatāyudʰau
jayadratʰas
tu
saṃprekṣya
bʰrātarāv
udyata
_āyudʰau
/
Halfverse: c
prādravat
tūrṇam
avyagro
jīvitepsuḥ
suduḥkʰitaḥ
prādravat
tūrṇam
avyagro
jīvita
_īpsuḥ
suduḥkʰitaḥ
/
՚
Verse: 2
Halfverse: a
taṃ
bʰīmaseno
dʰāvantam
avatīrya
ratʰād
balī
taṃ
bʰīmaseno
dʰāvantam
avatīrya
ratʰād
balī
/
Halfverse: c
abʰidrutya
nijagrāha
keśapakṣe
'tyamarṣaṇaḥ
abʰidrutya
nijagrāha
keśa-pakṣe
_atyamarṣaṇaḥ
/
՚
Verse: 3
Halfverse: a
samudyamya
ca
taṃ
roṣān
niṣpipeṣa
mahītale
samudyamya
ca
taṃ
roṣān
niṣpipeṣa
mahī-tale
/
Halfverse: c
gale
gr̥hītvā
rājānaṃ
tāḍayām
āsa
caiva
ha
gale
gr̥hītvā
rājānaṃ
tāḍayāmāsa
caiva
ha
/
՚
Verse: 4
Halfverse: a
punaḥ
saṃjīvamānasya
tasyotpatitum
iccʰataḥ
punaḥ
saṃjīvamānasya
tasya
_utpatitum
iccʰataḥ
/
Halfverse: c
padā
mūrdʰni
mahābāhuḥ
prāharad
vilapiṣyataḥ
padā
mūrdʰni
mahā-bāhuḥ
prāharad
vilapiṣyataḥ
/
՚
Verse: 5
Halfverse: a
tasya
jānuṃ
dadau
bʰīmo
jagʰne
cainam
aratninā
tasya
jānuṃ
dadau
bʰīmo
jagʰne
ca
_enam
aratninā
/
Halfverse: c
sa
moham
agamad
rājā
prahāra
varapīḍitaḥ
sa
moham
agamad
rājā
prahāra
vara-pīḍitaḥ
/
՚
Verse: 6
Halfverse: a
viroṣaṃ
bʰīmasenaṃ
tu
vārayām
āsa
pʰalgunaḥ
viroṣaṃ
bʰīmasenaṃ
tu
vārayāmāsa
pʰalgunaḥ
/
Halfverse: c
duḥśalāyāḥ
kr̥te
rājā
yat
tad
āheti
kaurava
duḥśalāyāḥ
kr̥te
rājā
yat
tad
āha
_iti
kaurava
/
՚ՙ
Verse: 7
{Bʰīmasena
uvāca}
Halfverse: a
nāyaṃ
pāpasamācāro
matto
jīvitum
arhati
na
_ayaṃ
pāpa-samācāro
matto
jīvitum
arhati
/
Halfverse: c
draupadyās
tad
anarhāyāḥ
parikleṣṭā
narādʰamaḥ
draupadyās
tad
anarhāyāḥ
parikleṣṭā
nara
_adʰamaḥ
/
՚ՙ
Verse: 8
Halfverse: a
kiṃ
nu
śakyaṃ
mayā
kartuṃ
yad
rājā
satataṃ
gʰr̥ṇī
kiṃ
nu
śakyaṃ
mayā
kartuṃ
yad
rājā
satataṃ
gʰr̥ṇī
/
Halfverse: c
tvaṃ
ca
bāliśayā
buddʰyā
sadaivāsmān
prabādʰase
tvaṃ
ca
bāliśayā
buddʰyā
sadā
_eva
_asmān
prabādʰase
/
՚ՙ
Verse: 9
Halfverse: a
evaṃ
kutvā
saṭās
tasya
pañca
cakre
vr̥kodaraḥ
evaṃ
kutvā
saṭās
tasya
pañca
cakre
vr̥kodaraḥ
/
Halfverse: c
ardʰacandreṇa
bāṇena
kiṃ
cid
abruvatas
tadā
ardʰa-candreṇa
bāṇena
kiṃcid
abruvatas
tadā
/
՚
Verse: 10
Halfverse: a
vikalpayitvā
rājānaṃ
tataḥ
prāha
vr̥kodaraḥ
vikalpayitvā
rājānaṃ
tataḥ
prāha
vr̥kodaraḥ
/
Halfverse: c
jīvituṃ
ceccʰase
mūḍʰa
hetuṃ
me
gadataḥ
śr̥ṇu
jīvituṃ
ca
_iccʰase
mūḍʰa
hetuṃ
me
gadataḥ
śr̥ṇu
/
՚10
Verse: 11
Halfverse: a
dāso
'smīti
tvayā
vācyaṃ
saṃsatsu
ca
sabʰāsu
ca
dāso
_asmi
_iti
tvayā
vācyaṃ
saṃsatsu
ca
sabʰāsu
ca
/
Halfverse: c
evaṃ
te
jīvitaṃ
dadyām
eṣa
yuddʰajito
vidʰiḥ
evaṃ
te
jīvitaṃ
dadyām
eṣa
yuddʰa-jito
vidʰiḥ
/
՚
Verse: 12
Halfverse: a
evam
astv
iti
taṃ
rājā
kr̥ccʰraprāṇo
jayadratʰaḥ
evam
astv
iti
taṃ
rājā
kr̥ccʰra-prāṇo
jayadratʰaḥ
/
Halfverse: c
provāca
puruṣavyāgʰraṃ
bʰīmam
āhavaśobʰinam
provāca
puruṣa-vyāgʰraṃ
bʰīmam
āhava-śobʰinam
/
՚
Verse: 13
Halfverse: a
tata
enaṃ
viceṣṭantaṃ
baddʰvā
pārtʰo
vr̥kodaraḥ
tata\
enaṃ
viceṣṭantaṃ
baddʰvā
pārtʰo
vr̥kodaraḥ
/
ՙ
Halfverse: c
ratʰam
āropayām
āsa
visaṃjñaṃ
pāṃsuguṇṭʰitam
ratʰam
āropayāmāsa
visaṃjñaṃ
pāṃsu-guṇṭʰitam
/
՚
Verse: 14
Halfverse: a
tatas
taṃ
ratʰam
āstʰāya
bʰīmaḥ
pārtʰānugas
tadā
tatas
taṃ
ratʰam
āstʰāya
bʰīmaḥ
pārtʰa
_anugas
tadā
/
Halfverse: c
abʰyetyāśramamadʰyastʰam
abʰyagaccʰad
yudʰiṣṭʰiram
abʰyetya
_āśrama-madʰyastʰam
abʰyagaccʰad
yudʰiṣṭʰiram
/
՚
Verse: 15
Halfverse: a
darśayām
āsa
bʰīmas
tu
tadavastʰaṃ
jayadratʰam
darśayāmāsa
bʰīmas
tu
tad-avastʰaṃ
jayadratʰam
/
Halfverse: c
taṃ
rājā
prāhasad
dr̥ṣṭvā
mucyatām
iti
cābravīt
taṃ
rājā
prāhasad
dr̥ṣṭvā
mucyatām
iti
ca
_abravīt
/
՚
Verse: 16
Halfverse: a
rājānaṃ
cābravīd
bʰīmo
draupadyai
katʰayeti
vai
rājānaṃ
ca
_abravīd
bʰīmo
draupadyai
katʰaya
_iti
vai
/
Halfverse: c
dāsabʰāvaṃ
gato
hy
eṣa
pāṇḍūnāṃ
pāpacetanaḥ
dāsa-bʰāvaṃ
gato
hy
eṣa
pāṇḍūnāṃ
pāpa-cetanaḥ
/
՚
Verse: 17
Halfverse: a
tam
uvāca
tato
jyeṣṭʰo
bʰrātā
saṃpraṇayaṃ
vacaḥ
tam
uvāca
tato
jyeṣṭʰo
bʰrātā
saṃpraṇayaṃ
vacaḥ
/
Halfverse: c
muñcainam
adʰamācāraṃ
pramāṇaṃ
yadi
te
vayam
muñca
_enam
adʰama
_ācāraṃ
pramāṇaṃ
yadi
te
vayam
/
՚
Verse: 18
Halfverse: a
draupadī
cābravīd
bʰīmam
abʰiprekṣya
yudʰiṣṭʰiram
draupadī
ca
_abravīd
bʰīmam
abʰiprekṣya
yudʰiṣṭʰiram
/
Halfverse: c
dāsāyaṃ
mucyatāṃ
rājñas
tvayā
pañca
saṭaḥ
kr̥taḥ
dāsa
_ayaṃ
mucyatāṃ
rājñas
tvayā
pañca
saṭaḥ
kr̥taḥ
/
՚
Verse: 19
Halfverse: a
sa
mukto
'bʰyetya
rājānam
abʰivādya
yudʰiṣṭʰiram
sa
mukto
_abʰyetya
rājānam
abʰivādya
yudʰiṣṭʰiram
/
Halfverse: c
vavande
vihvalo
rājā
tāṃś
ca
sarvān
munīṃs
tadā
vavande
vihvalo
rājā
tāṃś
ca
sarvān
munīṃs
tadā
/
՚
Verse: 20
Halfverse: a
tam
uvāca
gʰr̥ṇī
rājā
dʰarmaputro
yudʰiṣṭʰiraḥ
tam
uvāca
gʰr̥ṇī
rājā
dʰarma-putro
yudʰiṣṭʰiraḥ
/
Halfverse: c
tatʰā
jayadratʰaṃ
dr̥ṣṭvā
gr̥hītaṃ
savyasācinā
tatʰā
jayadratʰaṃ
dr̥ṣṭvā
gr̥hītaṃ
savya-sācinā
/
՚20
Verse: 21
Halfverse: a
adāso
gaccʰa
mukto
'si
maivaṃ
kārṣīḥ
punaḥ
kva
cit
adāso
gaccʰa
mukto
_asi
mā
_evaṃ
kārṣīḥ
punaḥ
kvacit
/
Halfverse: c
strī
kāmuka
dʰig
astu
tvāṃ
kṣudraḥ
kṣudrasahāyavān
strī
kāmuka
dʰig
astu
tvāṃ
kṣudraḥ
kṣudra-sahāyavān
/
Halfverse: e
evaṃvidʰaṃ
hi
kaḥ
kuryāt
tvadanyaḥ
puruṣādʰamaḥ
evaṃ-vidʰaṃ
hi
kaḥ
kuryāt
tvat-anyaḥ
puruṣa
_adʰamaḥ
/
՚
Verse: 22
Halfverse: a
gatasattvam
iva
jñātvā
kartāram
aśubʰasya
tam
gata-sattvam
iva
jñātvā
kartāram
aśubʰasya
tam
/
Halfverse: c
saṃprekṣya
bʰarataśreṣṭʰaḥ
kr̥pāṃ
cakre
narādʰipaḥ
saṃprekṣya
bʰarata-śreṣṭʰaḥ
kr̥pāṃ
cakre
nara
_adʰipaḥ
/
՚
Verse: 23
Halfverse: a
dʰarme
te
vardʰatāṃ
buddʰir
mā
cādʰarme
mano
kr̥tʰāḥ
dʰarme
te
vardʰatāṃ
buddʰir
mā
ca
_adʰarme
mano
kr̥tʰāḥ
/
Halfverse: c
sāśvaḥ
saratʰa
pādātaḥ
svasti
gaccʰa
jayadratʰa
sāśvaḥ
saratʰa
pādātaḥ
svasti
gaccʰa
jayadratʰa
/
՚
Verse: 24
Halfverse: a
evam
uktas
tu
savrīḍaṃ
tūṣṇīṃ
kiṃ
cid
avāṅmukʰaḥ
evam
uktas
tu
savrīḍaṃ
tūṣṇīṃ
kiṃcid
avāṅ-mukʰaḥ
/
Halfverse: c
jagāma
rājā
duḥkʰārto
gaṅgā
dvārāya
bʰārata
jagāma
rājā
duḥkʰa
_ārto
gaṅgā
dvārāya
bʰārata
/
՚
Verse: 25
Halfverse: a
sa
devaṃ
śaraṇaṃ
gatvā
virūpākṣam
umāpatim
sa
devaṃ
śaraṇaṃ
gatvā
virūpa
_akṣam
umā-patim
/
Halfverse: c
tapo
cacāra
vipulaṃ
tasya
prīto
vr̥ṣadʰvajaḥ
tapo
cacāra
vipulaṃ
tasya
prīto
vr̥ṣa-dʰvajaḥ
/
՚
Verse: 26
Halfverse: a
baliṃ
svayaṃ
pratyagr̥hṇāt
prīyamāṇas
trilocanaḥ
baliṃ
svayaṃ
pratyagr̥hṇāt
prīyamāṇas
trilocanaḥ
/
Halfverse: c
varaṃ
cāsmai
dadau
devaḥ
sa
ca
jagrāha
tac
cʰr̥ṇu
varaṃ
ca
_asmai
dadau
devaḥ
sa
ca
jagrāha
tat
śr̥ṇu
/
՚
Verse: 27
Halfverse: a
samastān
saratʰān
pañca
jayeyaṃ
yudʰi
pāṇḍavān
samastān
saratʰān
pañca
jayeyaṃ
yudʰi
pāṇḍavān
/
Halfverse: c
iti
rājābravīd
devaṃ
neti
devas
tam
abravīt
iti
rājā
_abravīd
devaṃ
na
_iti
devas
tam
abravīt
/
՚
Verse: 28
Halfverse: a
ajayyāṃś
cāpy
avadʰyāṃś
ca
vārayiṣyasi
tān
yudʰi
ajayyāṃś
ca
_apy
avadʰyāṃś
ca
vārayiṣyasi
tān
yudʰi
/
Halfverse: c
r̥te
'rjunaṃ
mahābāhuṃ
devair
api
durāsadam
r̥te
_arjunaṃ
mahā-bāhuṃ
devair
api
durāsadam
/
՚
Verse: 29
Halfverse: a
yam
āhur
ajitaṃ
devaṃ
śaṅkʰacakragadādʰaram
yam
āhur
ajitaṃ
devaṃ
śaṅkʰa-cakra-gadā-dʰaram
/
Halfverse: c
pradʰānaḥ
so
'straviduṣāṃ
tena
kr̥ṣṇena
rakṣyate
pradʰānaḥ
so
_astra-viduṣāṃ
tena
kr̥ṣṇena
rakṣyate
/
՚
Verse: 30
Halfverse: a
evam
uktas
tu
nr̥patiḥ
svam
eva
bʰavanaṃ
yayau
evam
uktas
tu
nr̥patiḥ
svam
eva
bʰavanaṃ
yayau
/
Halfverse: c
pāṇḍavāś
ca
vane
tasmin
nyavasan
kāmyake
tadā
pāṇḍavāś
ca
vane
tasmin
nyavasan
kāmyake
tadā
/
՚E30
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.