TITUS
Mahabharata
Part No. 553
Previous part

Chapter: 256 
Adhyāya 256


Verse: 1  {Vaiśaṃpāyana uvāca}
Halfverse: a    
jayadratʰas tu saṃprekṣya   bʰrātarāv udyatāyudʰau
   
jayadratʰas tu saṃprekṣya   bʰrātarāv udyata_āyudʰau /
Halfverse: c    
prādravat tūrṇam avyagro   jīvitepsuḥ suduḥkʰitaḥ
   
prādravat tūrṇam avyagro   jīvita_īpsuḥ suduḥkʰitaḥ / ՚

Verse: 2 
Halfverse: a    
taṃ bʰīmaseno dʰāvantam   avatīrya ratʰād balī
   
taṃ bʰīmaseno dʰāvantam   avatīrya ratʰād balī /
Halfverse: c    
abʰidrutya nijagrāha   keśapakṣe 'tyamarṣaṇaḥ
   
abʰidrutya nijagrāha   keśa-pakṣe_atyamarṣaṇaḥ / ՚

Verse: 3 
Halfverse: a    
samudyamya ca taṃ roṣān   niṣpipeṣa mahītale
   
samudyamya ca taṃ roṣān   niṣpipeṣa mahī-tale /
Halfverse: c    
gale gr̥hītvā rājānaṃ   tāḍayām āsa caiva ha
   
gale gr̥hītvā rājānaṃ   tāḍayāmāsa caiva ha / ՚

Verse: 4 
Halfverse: a    
punaḥ saṃjīvamānasya   tasyotpatitum iccʰataḥ
   
punaḥ saṃjīvamānasya   tasya_utpatitum iccʰataḥ /
Halfverse: c    
padā mūrdʰni mahābāhuḥ   prāharad vilapiṣyataḥ
   
padā mūrdʰni mahā-bāhuḥ   prāharad vilapiṣyataḥ / ՚

Verse: 5 
Halfverse: a    
tasya jānuṃ dadau bʰīmo   jagʰne cainam aratninā
   
tasya jānuṃ dadau bʰīmo   jagʰne ca_enam aratninā /
Halfverse: c    
sa moham agamad rājā   prahāra varapīḍitaḥ
   
sa moham agamad rājā   prahāra vara-pīḍitaḥ / ՚

Verse: 6 
Halfverse: a    
viroṣaṃ bʰīmasenaṃ tu   vārayām āsa pʰalgunaḥ
   
viroṣaṃ bʰīmasenaṃ tu   vārayāmāsa pʰalgunaḥ /
Halfverse: c    
duḥśalāyāḥ kr̥te rājā   yat tad āheti kaurava
   
duḥśalāyāḥ kr̥te rājā   yat tad āha_iti kaurava / ՚ՙ

Verse: 7 
{Bʰīmasena uvāca}
Halfverse: a    
nāyaṃ pāpasamācāro   matto jīvitum arhati
   
na_ayaṃ pāpa-samācāro   matto jīvitum arhati /
Halfverse: c    
draupadyās tad anarhāyāḥ   parikleṣṭā narādʰamaḥ
   
draupadyās tad anarhāyāḥ   parikleṣṭā nara_adʰamaḥ / ՚ՙ

Verse: 8 
Halfverse: a    
kiṃ nu śakyaṃ mayā kartuṃ   yad rājā satataṃ gʰr̥ṇī
   
kiṃ nu śakyaṃ mayā kartuṃ   yad rājā satataṃ gʰr̥ṇī /
Halfverse: c    
tvaṃ ca bāliśayā buddʰyā   sadaivāsmān prabādʰase
   
tvaṃ ca bāliśayā buddʰyā   sadā_eva_asmān prabādʰase / ՚ՙ

Verse: 9 
Halfverse: a    
evaṃ kutvā saṭās tasya   pañca cakre vr̥kodaraḥ
   
evaṃ kutvā saṭās tasya   pañca cakre vr̥kodaraḥ /
Halfverse: c    
ardʰacandreṇa bāṇena   kiṃ cid abruvatas tadā
   
ardʰa-candreṇa bāṇena   kiṃcid abruvatas tadā / ՚

Verse: 10 
Halfverse: a    
vikalpayitvā rājānaṃ   tataḥ prāha vr̥kodaraḥ
   
vikalpayitvā rājānaṃ   tataḥ prāha vr̥kodaraḥ /
Halfverse: c    
jīvituṃ ceccʰase mūḍʰa   hetuṃ me gadataḥ śr̥ṇu
   
jīvituṃ ca_iccʰase mūḍʰa   hetuṃ me gadataḥ śr̥ṇu / ՚10

Verse: 11 
Halfverse: a    
dāso 'smīti tvayā vācyaṃ   saṃsatsu ca sabʰāsu ca
   
dāso_asmi_iti tvayā vācyaṃ   saṃsatsu ca sabʰāsu ca /
Halfverse: c    
evaṃ te jīvitaṃ dadyām   eṣa yuddʰajito vidʰiḥ
   
evaṃ te jīvitaṃ dadyām   eṣa yuddʰa-jito vidʰiḥ / ՚

Verse: 12 
Halfverse: a    
evam astv iti taṃ rājā   kr̥ccʰraprāṇo jayadratʰaḥ
   
evam astv iti taṃ rājā   kr̥ccʰra-prāṇo jayadratʰaḥ /
Halfverse: c    
provāca puruṣavyāgʰraṃ   bʰīmam āhavaśobʰinam
   
provāca puruṣa-vyāgʰraṃ   bʰīmam āhava-śobʰinam / ՚

Verse: 13 
Halfverse: a    
tata enaṃ viceṣṭantaṃ   baddʰvā pārtʰo vr̥kodaraḥ
   
tata\ enaṃ viceṣṭantaṃ   baddʰvā pārtʰo vr̥kodaraḥ / ՙ
Halfverse: c    
ratʰam āropayām āsa   visaṃjñaṃ pāṃsuguṇṭʰitam
   
ratʰam āropayāmāsa   visaṃjñaṃ pāṃsu-guṇṭʰitam / ՚

Verse: 14 
Halfverse: a    
tatas taṃ ratʰam āstʰāya   bʰīmaḥ pārtʰānugas tadā
   
tatas taṃ ratʰam āstʰāya   bʰīmaḥ pārtʰa_anugas tadā /
Halfverse: c    
abʰyetyāśramamadʰyastʰam   abʰyagaccʰad yudʰiṣṭʰiram
   
abʰyetya_āśrama-madʰyastʰam   abʰyagaccʰad yudʰiṣṭʰiram / ՚

Verse: 15 
Halfverse: a    
darśayām āsa bʰīmas tu   tadavastʰaṃ jayadratʰam
   
darśayāmāsa bʰīmas tu   tad-avastʰaṃ jayadratʰam /
Halfverse: c    
taṃ rājā prāhasad dr̥ṣṭvā   mucyatām iti cābravīt
   
taṃ rājā prāhasad dr̥ṣṭvā   mucyatām iti ca_abravīt / ՚

Verse: 16 
Halfverse: a    
rājānaṃ cābravīd bʰīmo   draupadyai katʰayeti vai
   
rājānaṃ ca_abravīd bʰīmo   draupadyai katʰaya_iti vai /
Halfverse: c    
dāsabʰāvaṃ gato hy eṣa   pāṇḍūnāṃ pāpacetanaḥ
   
dāsa-bʰāvaṃ gato hy eṣa   pāṇḍūnāṃ pāpa-cetanaḥ / ՚

Verse: 17 
Halfverse: a    
tam uvāca tato jyeṣṭʰo   bʰrātā saṃpraṇayaṃ vacaḥ
   
tam uvāca tato jyeṣṭʰo   bʰrātā saṃpraṇayaṃ vacaḥ /
Halfverse: c    
muñcainam adʰamācāraṃ   pramāṇaṃ yadi te vayam
   
muñca_enam adʰama_ācāraṃ   pramāṇaṃ yadi te vayam / ՚

Verse: 18 
Halfverse: a    
draupadī cābravīd bʰīmam   abʰiprekṣya yudʰiṣṭʰiram
   
draupadī ca_abravīd bʰīmam   abʰiprekṣya yudʰiṣṭʰiram /
Halfverse: c    
dāsāyaṃ mucyatāṃ rājñas   tvayā pañca saṭaḥ kr̥taḥ
   
dāsa_ayaṃ mucyatāṃ rājñas   tvayā pañca saṭaḥ kr̥taḥ / ՚

Verse: 19 
Halfverse: a    
sa mukto 'bʰyetya rājānam   abʰivādya yudʰiṣṭʰiram
   
sa mukto_abʰyetya rājānam   abʰivādya yudʰiṣṭʰiram /
Halfverse: c    
vavande vihvalo rājā   tāṃś ca sarvān munīṃs tadā
   
vavande vihvalo rājā   tāṃś ca sarvān munīṃs tadā / ՚

Verse: 20 
Halfverse: a    
tam uvāca gʰr̥ṇī rājā   dʰarmaputro yudʰiṣṭʰiraḥ
   
tam uvāca gʰr̥ṇī rājā   dʰarma-putro yudʰiṣṭʰiraḥ /
Halfverse: c    
tatʰā jayadratʰaṃ dr̥ṣṭvā   gr̥hītaṃ savyasācinā
   
tatʰā jayadratʰaṃ dr̥ṣṭvā   gr̥hītaṃ savya-sācinā / ՚20

Verse: 21 
Halfverse: a    
adāso gaccʰa mukto 'si   maivaṃ kārṣīḥ punaḥ kva cit
   
adāso gaccʰa mukto_asi   _evaṃ kārṣīḥ punaḥ kvacit /
Halfverse: c    
strī kāmuka dʰig astu tvāṃ   kṣudraḥ kṣudrasahāyavān
   
strī kāmuka dʰig astu tvāṃ   kṣudraḥ kṣudra-sahāyavān /
Halfverse: e    
evaṃvidʰaṃ hi kaḥ kuryāt   tvadanyaḥ puruṣādʰamaḥ
   
evaṃ-vidʰaṃ hi kaḥ kuryāt   tvat-anyaḥ puruṣa_adʰamaḥ / ՚

Verse: 22 
Halfverse: a    
gatasattvam iva jñātvā   kartāram aśubʰasya tam
   
gata-sattvam iva jñātvā   kartāram aśubʰasya tam /
Halfverse: c    
saṃprekṣya bʰarataśreṣṭʰaḥ   kr̥pāṃ cakre narādʰipaḥ
   
saṃprekṣya bʰarata-śreṣṭʰaḥ   kr̥pāṃ cakre nara_adʰipaḥ / ՚

Verse: 23 
Halfverse: a    
dʰarme te vardʰatāṃ buddʰir    cādʰarme mano kr̥tʰāḥ
   
dʰarme te vardʰatāṃ buddʰir    ca_adʰarme mano kr̥tʰāḥ /
Halfverse: c    
sāśvaḥ saratʰa pādātaḥ   svasti gaccʰa jayadratʰa
   
sāśvaḥ saratʰa pādātaḥ   svasti gaccʰa jayadratʰa / ՚

Verse: 24 
Halfverse: a    
evam uktas tu savrīḍaṃ   tūṣṇīṃ kiṃ cid avāṅmukʰaḥ
   
evam uktas tu savrīḍaṃ   tūṣṇīṃ kiṃcid avāṅ-mukʰaḥ /
Halfverse: c    
jagāma rājā duḥkʰārto   gaṅgā dvārāya bʰārata
   
jagāma rājā duḥkʰa_ārto   gaṅgā dvārāya bʰārata / ՚

Verse: 25 
Halfverse: a    
sa devaṃ śaraṇaṃ gatvā   virūpākṣam umāpatim
   
sa devaṃ śaraṇaṃ gatvā   virūpa_akṣam umā-patim /
Halfverse: c    
tapo cacāra vipulaṃ   tasya prīto vr̥ṣadʰvajaḥ
   
tapo cacāra vipulaṃ   tasya prīto vr̥ṣa-dʰvajaḥ / ՚

Verse: 26 
Halfverse: a    
baliṃ svayaṃ pratyagr̥hṇāt   prīyamāṇas trilocanaḥ
   
baliṃ svayaṃ pratyagr̥hṇāt   prīyamāṇas trilocanaḥ /
Halfverse: c    
varaṃ cāsmai dadau devaḥ   sa ca jagrāha tac cʰr̥ṇu
   
varaṃ ca_asmai dadau devaḥ   sa ca jagrāha tat śr̥ṇu / ՚

Verse: 27 
Halfverse: a    
samastān saratʰān pañca   jayeyaṃ yudʰi pāṇḍavān
   
samastān saratʰān pañca   jayeyaṃ yudʰi pāṇḍavān /
Halfverse: c    
iti rājābravīd devaṃ   neti devas tam abravīt
   
iti rājā_abravīd devaṃ   na_iti devas tam abravīt / ՚

Verse: 28 
Halfverse: a    
ajayyāṃś cāpy avadʰyāṃś ca   vārayiṣyasi tān yudʰi
   
ajayyāṃś ca_apy avadʰyāṃś ca   vārayiṣyasi tān yudʰi /
Halfverse: c    
r̥te 'rjunaṃ mahābāhuṃ   devair api durāsadam
   
r̥te_arjunaṃ mahā-bāhuṃ   devair api durāsadam / ՚

Verse: 29 
Halfverse: a    
yam āhur ajitaṃ devaṃ   śaṅkʰacakragadādʰaram
   
yam āhur ajitaṃ devaṃ   śaṅkʰa-cakra-gadā-dʰaram /
Halfverse: c    
pradʰānaḥ so 'straviduṣāṃ   tena kr̥ṣṇena rakṣyate
   
pradʰānaḥ so_astra-viduṣāṃ   tena kr̥ṣṇena rakṣyate / ՚

Verse: 30 
Halfverse: a    
evam uktas tu nr̥patiḥ   svam eva bʰavanaṃ yayau
   
evam uktas tu nr̥patiḥ   svam eva bʰavanaṃ yayau /
Halfverse: c    
pāṇḍavāś ca vane tasmin   nyavasan kāmyake tadā
   
pāṇḍavāś ca vane tasmin   nyavasan kāmyake tadā / ՚E30



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.