TITUS
Mahabharata
Part No. 554
Chapter: 257
Adhyāya
257
Verse: 1
{Janamejaya
uvāca}
Halfverse: a
evaṃ
hr̥tāyāṃ
kr̥ṣṇāyāṃ
prāpya
kleśam
anuttamam
evaṃ
hr̥tāyāṃ
kr̥ṣṇāyāṃ
prāpya
kleśam
anuttamam
/
Halfverse: c
ata
ūrdʰvaṃ
naravyāgʰrāḥ
kim
akurvata
pāṇḍavāḥ
ata\
ūrdʰvaṃ
nara-vyāgʰrāḥ
kim
akurvata
pāṇḍavāḥ
/
՚ՙ
Verse: 2
{Vaiśaṃpāyana
uvāca}
Halfverse: a
evaṃ
kr̥ṣṇāṃ
mokṣayitvā
vinirjitya
jayadratʰam
evaṃ
kr̥ṣṇāṃ
mokṣayitvā
vinirjitya
jayadratʰam
/
Halfverse: c
āsāṃ
cakre
munigaṇair
dʰarmarājo
yudʰiṣṭʰiraḥ
āsāṃ
cakre
muni-gaṇair
dʰarma-rājo
yudʰiṣṭʰiraḥ
/
՚
Verse: 3
Halfverse: a
teṣāṃ
madʰye
maharṣīṇāṃ
śr̥ṇvatām
anuśocatām
teṣāṃ
madʰye
maharṣīṇāṃ
śr̥ṇvatām
anuśocatām
/
Halfverse: c
mārkaṇḍeyam
idaṃ
vākyam
abravīt
pāṇḍunandanaḥ
mārkaṇḍeyam
idaṃ
vākyam
abravīt
pāṇḍu-nandanaḥ
/
՚
Verse: 4
Halfverse: a
manye
kālaś
ca
balavān
daivaṃ
ca
vidʰinirmitam
manye
kālaś
ca
balavān
daivaṃ
ca
vidʰi-nirmitam
/
Halfverse: c
bʰavitavyaṃ
ca
bʰūtānāṃ
yasya
nāsti
vyatikramaḥ
bʰavitavyaṃ
ca
bʰūtānāṃ
yasya
na
_asti
vyatikramaḥ
/
՚
Verse: 5
Halfverse: a
katʰaṃ
hi
patnīm
asmākaṃ
dʰarmajñāṃ
dʰarmacāriṇīm
katʰaṃ
hi
patnīm
asmākaṃ
dʰarmajñāṃ
dʰarma-cāriṇīm
/
Halfverse: c
saṃspr̥śed
īdr̥śo
bʰāvaḥ
śuciṃ
stainyam
ivānr̥tam
saṃspr̥śed
īdr̥śo
bʰāvaḥ
śuciṃ
stainyam
iva
_anr̥tam
/
՚
Verse: 6
Halfverse: a
na
hi
pāpaṃ
kr̥taṃ
kiṃ
cit
karma
vā
ninditaṃ
kva
cit
na
hi
pāpaṃ
kr̥taṃ
kiṃcit
karma
vā
ninditaṃ
kvacit
/
Halfverse: c
draupadyā
brāhmaṇeṣv
eva
dʰarmaḥ
sucarito
mahān
draupadyā
brāhmaṇeṣv
eva
dʰarmaḥ
sucarito
mahān
/
՚ՙ
Verse: 7
Halfverse: a
tāṃ
jahāra
balād
rājā
mūḍʰa
buddʰir
jayadratʰaḥ
tāṃ
jahāra
balād
rājā
mūḍʰa
buddʰir
jayadratʰaḥ
/
Halfverse: c
tasyāḥ
saṃharaṇāt
prāptaḥ
śirasaḥ
keśavāpanam
tasyāḥ
saṃharaṇāt
prāptaḥ
śirasaḥ
keśa-vāpanam
/
Halfverse: e
parājayaṃ
ca
saṃgrāme
sasahāyaḥ
samāptavān
parājayaṃ
ca
saṃgrāme
sasahāyaḥ
samāptavān
/
՚
Verse: 8
Halfverse: a
pratyāhr̥tā
tatʰāsmābʰir
hatvā
tat
saindʰavaṃ
balam
pratyāhr̥tā
tatʰā
_asmābʰir
hatvā
tat
saindʰavaṃ
balam
/
Halfverse: c
tad
dāraharaṇaṃ
prāptam
asmābʰir
avitarkitam
tad
dāra-haraṇaṃ
prāptam
asmābʰir
avitarkitam
/
՚
Verse: 9
Halfverse: a
duḥkʰaś
cāyaṃ
vanevāso
mr̥gayāyāṃ
ca
jīvikā
duḥkʰaś
ca
_ayaṃ
vane-vāso
mr̥gayāyāṃ
ca
jīvikā
/
Halfverse: c
hiṃsā
ca
mr̥gajātīnāṃ
vanaukobʰir
vanaukasām
hiṃsā
ca
mr̥ga-jātīnāṃ
vana
_okobʰir
vana
_okasām
/
Halfverse: e
jñātibʰir
vipravāsaś
ca
mitʰyā
vyavasitair
ayam
jñātibʰir
vipravāsaś
ca
mitʰyā
vyavasitair
ayam
/
՚
Verse: 10
Halfverse: a
asti
nūnaṃ
mayā
kaś
cid
alpabʰāgyataro
naraḥ
asti
nūnaṃ
mayā
kaścid
alpa-bʰāgyataro
naraḥ
/
Halfverse: c
bʰavatā
dr̥ṣṭapūrvo
vā
śrutapūrvo
'pi
vā
bʰavet
bʰavatā
dr̥ṣṭa-pūrvo
vā
śruta-pūrvo
_api
vā
bʰavet
/
՚E10
{rāma
_upākʰyānam}
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.