TITUS
Mahabharata
Part No. 554
Previous part

Chapter: 257 
Adhyāya 257


Verse: 1  {Janamejaya uvāca}
Halfverse: a    
evaṃ hr̥tāyāṃ kr̥ṣṇāyāṃ   prāpya kleśam anuttamam
   
evaṃ hr̥tāyāṃ kr̥ṣṇāyāṃ   prāpya kleśam anuttamam /
Halfverse: c    
ata ūrdʰvaṃ naravyāgʰrāḥ   kim akurvata pāṇḍavāḥ
   
ata\ ūrdʰvaṃ nara-vyāgʰrāḥ   kim akurvata pāṇḍavāḥ / ՚ՙ

Verse: 2 
{Vaiśaṃpāyana uvāca}
Halfverse: a    
evaṃ kr̥ṣṇāṃ mokṣayitvā   vinirjitya jayadratʰam
   
evaṃ kr̥ṣṇāṃ mokṣayitvā   vinirjitya jayadratʰam /
Halfverse: c    
āsāṃ cakre munigaṇair   dʰarmarājo yudʰiṣṭʰiraḥ
   
āsāṃ cakre muni-gaṇair   dʰarma-rājo yudʰiṣṭʰiraḥ / ՚

Verse: 3 
Halfverse: a    
teṣāṃ madʰye maharṣīṇāṃ   śr̥ṇvatām anuśocatām
   
teṣāṃ madʰye maharṣīṇāṃ   śr̥ṇvatām anuśocatām /
Halfverse: c    
mārkaṇḍeyam idaṃ vākyam   abravīt pāṇḍunandanaḥ
   
mārkaṇḍeyam idaṃ vākyam   abravīt pāṇḍu-nandanaḥ / ՚

Verse: 4 
Halfverse: a    
manye kālaś ca balavān   daivaṃ ca vidʰinirmitam
   
manye kālaś ca balavān   daivaṃ ca vidʰi-nirmitam /
Halfverse: c    
bʰavitavyaṃ ca bʰūtānāṃ   yasya nāsti vyatikramaḥ
   
bʰavitavyaṃ ca bʰūtānāṃ   yasya na_asti vyatikramaḥ / ՚

Verse: 5 
Halfverse: a    
katʰaṃ hi patnīm asmākaṃ   dʰarmajñāṃ dʰarmacāriṇīm
   
katʰaṃ hi patnīm asmākaṃ   dʰarmajñāṃ dʰarma-cāriṇīm /
Halfverse: c    
saṃspr̥śed īdr̥śo bʰāvaḥ   śuciṃ stainyam ivānr̥tam
   
saṃspr̥śed īdr̥śo bʰāvaḥ   śuciṃ stainyam iva_anr̥tam / ՚

Verse: 6 
Halfverse: a    
na hi pāpaṃ kr̥taṃ kiṃ cit   karma ninditaṃ kva cit
   
na hi pāpaṃ kr̥taṃ kiṃcit   karma ninditaṃ kvacit /
Halfverse: c    
draupadyā brāhmaṇeṣv eva   dʰarmaḥ sucarito mahān
   
draupadyā brāhmaṇeṣv eva   dʰarmaḥ sucarito mahān / ՚ՙ

Verse: 7 
Halfverse: a    
tāṃ jahāra balād rājā   mūḍʰa buddʰir jayadratʰaḥ
   
tāṃ jahāra balād rājā   mūḍʰa buddʰir jayadratʰaḥ /
Halfverse: c    
tasyāḥ saṃharaṇāt prāptaḥ   śirasaḥ keśavāpanam
   
tasyāḥ saṃharaṇāt prāptaḥ   śirasaḥ keśa-vāpanam /
Halfverse: e    
parājayaṃ ca saṃgrāme   sasahāyaḥ samāptavān
   
parājayaṃ ca saṃgrāme   sasahāyaḥ samāptavān / ՚

Verse: 8 
Halfverse: a    
pratyāhr̥tā tatʰāsmābʰir   hatvā tat saindʰavaṃ balam
   
pratyāhr̥tā tatʰā_asmābʰir   hatvā tat saindʰavaṃ balam /
Halfverse: c    
tad dāraharaṇaṃ prāptam   asmābʰir avitarkitam
   
tad dāra-haraṇaṃ prāptam   asmābʰir avitarkitam / ՚

Verse: 9 
Halfverse: a    
duḥkʰaś cāyaṃ vanevāso   mr̥gayāyāṃ ca jīvikā
   
duḥkʰaś ca_ayaṃ vane-vāso   mr̥gayāyāṃ ca jīvikā /
Halfverse: c    
hiṃsā ca mr̥gajātīnāṃ   vanaukobʰir vanaukasām
   
hiṃsā ca mr̥ga-jātīnāṃ   vana_okobʰir vana_okasām /
Halfverse: e    
jñātibʰir vipravāsaś ca   mitʰyā vyavasitair ayam
   
jñātibʰir vipravāsaś ca   mitʰyā vyavasitair ayam / ՚

Verse: 10 
Halfverse: a    
asti nūnaṃ mayā kaś cid   alpabʰāgyataro naraḥ
   
asti nūnaṃ mayā kaścid   alpa-bʰāgyataro naraḥ /
Halfverse: c    
bʰavatā dr̥ṣṭapūrvo    śrutapūrvo 'pi bʰavet
   
bʰavatā dr̥ṣṭa-pūrvo    śruta-pūrvo_api bʰavet / ՚E10 {rāma_upākʰyānam}



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.