TITUS
Mahabharata
Part No. 555
Previous part

Chapter: 258 
Adhyāya 258


Verse: 1  {Mārkaṇḍeya uvāca}
Halfverse: a    
prāptam apratimaṃ duḥkʰaṃ   rāmeṇa bʰaratarṣabʰa
   
prāptam apratimaṃ duḥkʰaṃ   rāmeṇa bʰarata-r̥ṣabʰa / ՙ
Halfverse: c    
rakṣasā jānakī tasya   hr̥tā bʰāryā balīyasā
   
rakṣasā jānakī tasya   hr̥tā bʰāryā balīyasā / ՚

Verse: 2 
Halfverse: a    
āśramād rākṣasendreṇa   rāvaṇena vihāyasā
   
āśramād rākṣasa_indreṇa   rāvaṇena vihāyasā /
Halfverse: c    
māyām āstʰāya tarasā   hatvā gr̥dʰraṃ jaṭāyuṣam
   
māyām āstʰāya tarasā   hatvā gr̥dʰraṃ jaṭāyuṣam / ՚

Verse: 3 
Halfverse: a    
pratyājahāra tāṃ rāmaḥ   sugrīva balam āśritaḥ
   
pratyājahāra tāṃ rāmaḥ   sugrīva balam āśritaḥ /
Halfverse: c    
baddʰvā setuṃ samudrasya   dagdʰvā laṅkāṃ śitaiḥ śaraiḥ
   
baddʰvā setuṃ samudrasya   dagdʰvā laṅkāṃ śitaiḥ śaraiḥ / ՚

Verse: 4 
{Yudʰiṣṭʰira uvāca}
Halfverse: a    
kasmin rāmaḥ kule jātaḥ   kiṃvīryaḥ kiṃparākramaḥ
   
kasmin rāmaḥ kule jātaḥ   kiṃ-vīryaḥ kiṃparākramaḥ /
Halfverse: c    
rāvaṇaḥ kasya putraḥ   kiṃ vairaṃ tasya tena ha
   
rāvaṇaḥ kasya putraḥ   kiṃ vairaṃ tasya tena ha / ՚

Verse: 5 
Halfverse: a    
etan me bʰagavan sarvaṃ   samyag ākʰyātum arhasi
   
etan me bʰagavan sarvaṃ   samyag ākʰyātum arhasi /
Halfverse: c    
śrotum iccʰāmi caritaṃ   rāmasyākliṣṭakarmaṇaḥ
   
śrotum iccʰāmi caritaṃ   rāmasya_akliṣṭa-karmaṇaḥ / ՚

Verse: 6 
{Mārkaṇḍeya uvāca}
Halfverse: a    
ajo nāmābʰavad rājā   mahān ikṣvākuvaṃśajaḥ
   
ajo nāma_abʰavad rājā   mahān ikṣvāku-vaṃśajaḥ /
Halfverse: c    
tasya putro daśaratʰaḥ   śaśvat svādʰyāyavāñ śuciḥ
   
tasya putro daśaratʰaḥ   śaśvat svādʰyāyavān śuciḥ / ՚

Verse: 7 
Halfverse: a    
abʰavaṃs tasya catvāraḥ   putrā dʰarmārtʰakovidāḥ
   
abʰavaṃs tasya catvāraḥ   putrā dʰarma_artʰa-kovidāḥ /
Halfverse: c    
rāmalakṣmaṇaśatrugʰnā   bʰarataś ca mahābalaḥ
   
rāma-lakṣmaṇa-śatrugʰnā   bʰarataś ca mahā-balaḥ / ՚

Verse: 8 
Halfverse: a    
rāmasya mātā kausalyā   kaikeyī bʰaratasya tu
   
rāmasya mātā kausalyā   kaikeyī bʰaratasya tu /
Halfverse: c    
sutau lakṣmaṇaśatrugʰnau   sumitrāyāḥ paraṃtapau
   
sutau lakṣmaṇa-śatrugʰnau   sumitrāyāḥ paraṃtapau / ՚

Verse: 9 
Halfverse: a    
videharājo janakaḥ   sītā tasyātmajā bibʰo
   
videha-rājo janakaḥ   sītā tasya_ātmajā bibʰo /
Halfverse: c    
yāṃ cakāra svayaṃ tvaṣṭā   rāmasya mahiṣīṃ priyām
   
yāṃ cakāra svayaṃ tvaṣṭā   rāmasya mahiṣīṃ priyām / ՚ՙ

Verse: 10 
Halfverse: a    
etad rāmasya te janma   sītāyāś ca prakīrtitam
   
etad rāmasya te janma   sītāyāś ca prakīrtitam /
Halfverse: c    
rāvaṇasyāpi te janma   vyākʰyāsyāmi janeśvara
   
rāvaṇasya_api te janma   vyākʰyāsyāmi jana_īśvara / ՚10

Verse: 11 
Halfverse: a    
pitāmaho rāvaṇasya   sākṣād devaḥ prajāpatiḥ
   
pitāmaho rāvaṇasya   sākṣād devaḥ prajāpatiḥ /
Halfverse: c    
svayambʰūḥ sarvalokānāṃ   prabʰuḥ sraṣṭā mahātapāḥ
   
svayambʰūḥ sarva-lokānāṃ   prabʰuḥ sraṣṭā mahā-tapāḥ / ՚ՙ

Verse: 12 
Halfverse: a    
pulastyo nāma tasyāsīn   mānaso dayitaḥ sutaḥ
   
pulastyo nāma tasya_āsīn   mānaso dayitaḥ sutaḥ /
Halfverse: c    
tasya vaiśravaṇo nāma   gavi putro 'bʰavat prabʰuḥ
   
tasya vaiśravaṇo nāma   gavi putro_abʰavat prabʰuḥ / ՚

Verse: 13 
Halfverse: a    
pitaraṃ sa samutsr̥jya   pitāmaham upastʰitaḥ
   
pitaraṃ sa samutsr̥jya   pitāmaham upastʰitaḥ /
Halfverse: c    
tasya kopāt pitā rājan   sasarjātmānam ātmanā
   
tasya kopāt pitā rājan   sasarja_ātmānam ātmanā / ՚ՙ

Verse: 14 
Halfverse: a    
sa jajñe viśravā nāma   tasyātmārdʰena vai dvijaḥ
   
sa jajñe viśravā nāma   tasya_ātma_ardʰena vai dvijaḥ /
Halfverse: c    
pratīkārāya sakrodʰas   tato vaiśravaṇasya vai
   
pratīkārāya sakrodʰas   tato vaiśravaṇasya vai / ՚

Verse: 15 
Halfverse: a    
pitāmahas tu prītātmā   dadau vaiśravaṇasya ha
   
pitāmahas tu prīta_ātmā   dadau vaiśravaṇasya ha /
Halfverse: c    
amaratvaṃ dʰaneśatvaṃ   lokapālatvam eva ca
   
amaratvaṃ dʰana_īśatvaṃ   loka-pālatvam eva ca / ՚

Verse: 16 
Halfverse: a    
īśānena tatʰā sakʰyaṃ   putraṃ ca nalakūbaram
   
īśānena tatʰā sakʰyaṃ   putraṃ ca nala-kūbaram /
Halfverse: c    
rājadʰānī niveśaṃ ca   laṅkāṃ rakṣogaṇānvitām
   
rāja-dʰānī niveśaṃ ca   laṅkāṃ rakṣo-gaṇa_anvitām / ՚E16



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.