TITUS
Mahabharata
Part No. 555
Chapter: 258
Adhyāya
258
Verse: 1
{Mārkaṇḍeya
uvāca}
Halfverse: a
prāptam
apratimaṃ
duḥkʰaṃ
rāmeṇa
bʰaratarṣabʰa
prāptam
apratimaṃ
duḥkʰaṃ
rāmeṇa
bʰarata-r̥ṣabʰa
/
ՙ
Halfverse: c
rakṣasā
jānakī
tasya
hr̥tā
bʰāryā
balīyasā
rakṣasā
jānakī
tasya
hr̥tā
bʰāryā
balīyasā
/
՚
Verse: 2
Halfverse: a
āśramād
rākṣasendreṇa
rāvaṇena
vihāyasā
āśramād
rākṣasa
_indreṇa
rāvaṇena
vihāyasā
/
Halfverse: c
māyām
āstʰāya
tarasā
hatvā
gr̥dʰraṃ
jaṭāyuṣam
māyām
āstʰāya
tarasā
hatvā
gr̥dʰraṃ
jaṭāyuṣam
/
՚
Verse: 3
Halfverse: a
pratyājahāra
tāṃ
rāmaḥ
sugrīva
balam
āśritaḥ
pratyājahāra
tāṃ
rāmaḥ
sugrīva
balam
āśritaḥ
/
Halfverse: c
baddʰvā
setuṃ
samudrasya
dagdʰvā
laṅkāṃ
śitaiḥ
śaraiḥ
baddʰvā
setuṃ
samudrasya
dagdʰvā
laṅkāṃ
śitaiḥ
śaraiḥ
/
՚
Verse: 4
{Yudʰiṣṭʰira
uvāca}
Halfverse: a
kasmin
rāmaḥ
kule
jātaḥ
kiṃvīryaḥ
kiṃparākramaḥ
kasmin
rāmaḥ
kule
jātaḥ
kiṃ-vīryaḥ
kiṃparākramaḥ
/
Halfverse: c
rāvaṇaḥ
kasya
vā
putraḥ
kiṃ
vairaṃ
tasya
tena
ha
rāvaṇaḥ
kasya
vā
putraḥ
kiṃ
vairaṃ
tasya
tena
ha
/
՚
Verse: 5
Halfverse: a
etan
me
bʰagavan
sarvaṃ
samyag
ākʰyātum
arhasi
etan
me
bʰagavan
sarvaṃ
samyag
ākʰyātum
arhasi
/
Halfverse: c
śrotum
iccʰāmi
caritaṃ
rāmasyākliṣṭakarmaṇaḥ
śrotum
iccʰāmi
caritaṃ
rāmasya
_akliṣṭa-karmaṇaḥ
/
՚
Verse: 6
{Mārkaṇḍeya
uvāca}
Halfverse: a
ajo
nāmābʰavad
rājā
mahān
ikṣvākuvaṃśajaḥ
ajo
nāma
_abʰavad
rājā
mahān
ikṣvāku-vaṃśajaḥ
/
Halfverse: c
tasya
putro
daśaratʰaḥ
śaśvat
svādʰyāyavāñ
śuciḥ
tasya
putro
daśaratʰaḥ
śaśvat
svādʰyāyavān
śuciḥ
/
՚
Verse: 7
Halfverse: a
abʰavaṃs
tasya
catvāraḥ
putrā
dʰarmārtʰakovidāḥ
abʰavaṃs
tasya
catvāraḥ
putrā
dʰarma
_artʰa-kovidāḥ
/
Halfverse: c
rāmalakṣmaṇaśatrugʰnā
bʰarataś
ca
mahābalaḥ
rāma-lakṣmaṇa-śatrugʰnā
bʰarataś
ca
mahā-balaḥ
/
՚
Verse: 8
Halfverse: a
rāmasya
mātā
kausalyā
kaikeyī
bʰaratasya
tu
rāmasya
mātā
kausalyā
kaikeyī
bʰaratasya
tu
/
Halfverse: c
sutau
lakṣmaṇaśatrugʰnau
sumitrāyāḥ
paraṃtapau
sutau
lakṣmaṇa-śatrugʰnau
sumitrāyāḥ
paraṃtapau
/
՚
Verse: 9
Halfverse: a
videharājo
janakaḥ
sītā
tasyātmajā
bibʰo
videha-rājo
janakaḥ
sītā
tasya
_ātmajā
bibʰo
/
Halfverse: c
yāṃ
cakāra
svayaṃ
tvaṣṭā
rāmasya
mahiṣīṃ
priyām
yāṃ
cakāra
svayaṃ
tvaṣṭā
rāmasya
mahiṣīṃ
priyām
/
՚ՙ
Verse: 10
Halfverse: a
etad
rāmasya
te
janma
sītāyāś
ca
prakīrtitam
etad
rāmasya
te
janma
sītāyāś
ca
prakīrtitam
/
Halfverse: c
rāvaṇasyāpi
te
janma
vyākʰyāsyāmi
janeśvara
rāvaṇasya
_api
te
janma
vyākʰyāsyāmi
jana
_īśvara
/
՚10
Verse: 11
Halfverse: a
pitāmaho
rāvaṇasya
sākṣād
devaḥ
prajāpatiḥ
pitāmaho
rāvaṇasya
sākṣād
devaḥ
prajāpatiḥ
/
Halfverse: c
svayambʰūḥ
sarvalokānāṃ
prabʰuḥ
sraṣṭā
mahātapāḥ
svayambʰūḥ
sarva-lokānāṃ
prabʰuḥ
sraṣṭā
mahā-tapāḥ
/
՚ՙ
Verse: 12
Halfverse: a
pulastyo
nāma
tasyāsīn
mānaso
dayitaḥ
sutaḥ
pulastyo
nāma
tasya
_āsīn
mānaso
dayitaḥ
sutaḥ
/
Halfverse: c
tasya
vaiśravaṇo
nāma
gavi
putro
'bʰavat
prabʰuḥ
tasya
vaiśravaṇo
nāma
gavi
putro
_abʰavat
prabʰuḥ
/
՚
Verse: 13
Halfverse: a
pitaraṃ
sa
samutsr̥jya
pitāmaham
upastʰitaḥ
pitaraṃ
sa
samutsr̥jya
pitāmaham
upastʰitaḥ
/
Halfverse: c
tasya
kopāt
pitā
rājan
sasarjātmānam
ātmanā
tasya
kopāt
pitā
rājan
sasarja
_ātmānam
ātmanā
/
՚ՙ
Verse: 14
Halfverse: a
sa
jajñe
viśravā
nāma
tasyātmārdʰena
vai
dvijaḥ
sa
jajñe
viśravā
nāma
tasya
_ātma
_ardʰena
vai
dvijaḥ
/
Halfverse: c
pratīkārāya
sakrodʰas
tato
vaiśravaṇasya
vai
pratīkārāya
sakrodʰas
tato
vaiśravaṇasya
vai
/
՚
Verse: 15
Halfverse: a
pitāmahas
tu
prītātmā
dadau
vaiśravaṇasya
ha
pitāmahas
tu
prīta
_ātmā
dadau
vaiśravaṇasya
ha
/
Halfverse: c
amaratvaṃ
dʰaneśatvaṃ
lokapālatvam
eva
ca
amaratvaṃ
dʰana
_īśatvaṃ
loka-pālatvam
eva
ca
/
՚
Verse: 16
Halfverse: a
īśānena
tatʰā
sakʰyaṃ
putraṃ
ca
nalakūbaram
īśānena
tatʰā
sakʰyaṃ
putraṃ
ca
nala-kūbaram
/
Halfverse: c
rājadʰānī
niveśaṃ
ca
laṅkāṃ
rakṣogaṇānvitām
rāja-dʰānī
niveśaṃ
ca
laṅkāṃ
rakṣo-gaṇa
_anvitām
/
՚E16
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.