TITUS
Mahabharata
Part No. 556
Previous part

Chapter: 259 
Adhyāya 259


Verse: 1  {Mārkaṇḍeya uvāca}
Halfverse: a    
pulastyasya tu yaḥ krodʰād   ardʰadeho 'bʰavan muniḥ
   
pulastyasya tu yaḥ krodʰād   ardʰa-deho_abʰavan muniḥ /
Halfverse: c    
viśravā nāma sakrodʰaḥ   sa vaiśravaṇam aikṣata
   
viśravā nāma sakrodʰaḥ   sa vaiśravaṇam aikṣata / ՚

Verse: 2 
Halfverse: a    
bubudʰe taṃ tu sakrodʰaṃ   pitaraṃ rākṣaseśvaraḥ
   
bubudʰe taṃ tu sakrodʰaṃ   pitaraṃ rākṣasa_īśvaraḥ /
Halfverse: c    
kuberas tatprasādārtʰaṃ   yatate sma sadā nr̥pa
   
kuberas tat-prasāda_artʰaṃ   yatate sma sadā nr̥pa / ՚

Verse: 3 
Halfverse: a    
sa rājarājo laṅkāyāṃ   nivasan naravāhanaḥ
   
sa rāja-rājo laṅkāyāṃ   nivasan nara-vāhanaḥ /
Halfverse: c    
rākṣasīḥ pradadau tisraḥ   pitur vai paricārikāḥ
   
rākṣasīḥ pradadau tisraḥ   pitur vai paricārikāḥ / ՚

Verse: 4 
Halfverse: a    
tāstadā taṃ mahātmānaṃ   saṃtoṣayitum udyatāḥ
   
tāstadā taṃ mahātmānaṃ   saṃtoṣayitum udyatāḥ /
Halfverse: c    
r̥ṣiṃ bʰarataśārdūla   nr̥ttagītaviśāradāḥ
   
r̥ṣiṃ bʰarata-śārdūla   nr̥tta-gīta-viśāradāḥ / ՚

Verse: 5 
Halfverse: a    
puṣpotkaṭā ca rākā ca   mālinī ca viśāṃ pate
   
puṣpa_utkaṭā ca rākā ca   mālinī ca viśāṃ pate /
Halfverse: c    
anyonyaspardʰayā rājañ   śreyaḥ kāmāḥ sumadʰyamāḥ
   
anyonya-spardʰayā rājan   śreyaḥ kāmāḥ sumadʰyamāḥ / ՚

Verse: 6 
Halfverse: a    
tāsāṃ sa bʰagavāṃs tuṣṭo   mahātmā pradadau varān
   
tāsāṃ sa bʰagavāṃs tuṣṭo   mahātmā pradadau varān /
Halfverse: c    
lokapālopamān putrān   ekaikasyā yatʰepsitān
   
loka-pāla_upamān putrān   eka_ekasyā yatʰā_īpsitān / ՚

Verse: 7 
Halfverse: a    
puṣpotkaṭāyāṃ jajñāte   dvau putrau rākṣaseśvarau
   
puṣpa_utkaṭāyāṃ jajñāte   dvau putrau rākṣasa_īśvarau /
Halfverse: c    
kumbʰakarṇa daśagrīvau   balenāpratimau bʰuvi
   
kumbʰakarṇa daśagrīvau   balena_apratimau bʰuvi / ՚

Verse: 8 
Halfverse: a    
mālinī janayām āsa   putram ekaṃ vibʰīṣaṇam
   
mālinī janayāmāsa   putram ekaṃ vibʰīṣaṇam /
Halfverse: c    
rākāyāṃ mitʰunaṃ jajñe   kʰaraḥ śūrpaṇakʰā tatʰā
   
rākāyāṃ mitʰunaṃ jajñe   kʰaraḥ śūrpaṇakʰā tatʰā / ՚

Verse: 9 
Halfverse: a    
vibʰīṣaṇas tu rūpeṇa   sarvebʰyo 'bʰyadʰiko 'bʰavat
   
vibʰīṣaṇas tu rūpeṇa   sarvebʰyo_abʰyadʰiko_abʰavat / ՙ
Halfverse: c    
sa babʰūva mahābʰāgo   dʰarmagoptā kriyā ratiḥ
   
sa babʰūva mahā-bʰāgo   dʰarma-goptā kriyā ratiḥ / ՚ՙ

Verse: 10 
Halfverse: a    
daśagrīvas tu sarveṣāṃ   jyeṣṭʰo rākṣasapuṃgavaḥ
   
daśagrīvas tu sarveṣāṃ   jyeṣṭʰo rākṣasa-puṃgavaḥ /
Halfverse: c    
mahotsāho mahāvīryo   mahāsattvaparākramaḥ
   
mahā_utsāho mahā-vīryo   mahā-sattva-parākramaḥ / ՚10

Verse: 11 
Halfverse: a    
kumbʰakarṇo balenāsīt   sarvebʰyo 'bʰyadʰikas tadā
   
kumbʰakarṇo balena_āsīt   sarvebʰyo_abʰyadʰikas tadā / ՙ
Halfverse: c    
māyāvī raṇaśauṇḍaś ca   raudraś ca rajanīcaraḥ
   
māyāvī raṇa-śauṇḍaś ca   raudraś ca rajanī-caraḥ / ՚

Verse: 12 
Halfverse: a    
kʰaro dʰanuṣi vikrānto   brahma dviṭ piśitāśanaḥ {!}
   
kʰaro dʰanuṣi vikrānto   brahma dviṭ piśita_aśanaḥ / {!}
Halfverse: c    
siddʰavigʰnakarī cāpi   raudrā śūrpaṇakʰā tatʰā
   
siddʰa-vigʰnakarī ca_api   raudrā śūrpaṇakʰā tatʰā / ՚

Verse: 13 
Halfverse: a    
sarve vedavidaḥ śūrāḥ   sarve sucaritavratāḥ
   
sarve vedavidaḥ śūrāḥ   sarve sucarita-vratāḥ /
Halfverse: c    
ūṣuḥ pitrā saha ratā   gandʰamādana parvate
   
ūṣuḥ pitrā saha ratā   gandʰamādana parvate / ՚ՙ

Verse: 14 
Halfverse: a    
tato vaiśravaṇaṃ tatra   dadr̥śur naravāhanam
   
tato vaiśravaṇaṃ tatra   dadr̥śur nara-vāhanam /
Halfverse: c    
pitrā sārdʰaṃ samāsīnam   r̥ddʰyā paramayā yutam
   
pitrā sārdʰaṃ samāsīnam   r̥ddʰyā paramayā yutam / ՚ՙ

Verse: 15 
Halfverse: a    
jātaspardʰās tatas te tu   tapase dʰr̥taniścayāḥ
   
jāta-spardʰās tatas te tu   tapase dʰr̥ta-niścayāḥ /
Halfverse: c    
brahmāṇaṃ toṣayām āsur   gʰoreṇa tapasā tadā
   
brahmāṇaṃ toṣayāmāsur   gʰoreṇa tapasā tadā / ՚

Verse: 16 
Halfverse: a    
atiṣṭʰad ekapādena   sahasraṃ parivatsarān
   
atiṣṭʰad eka-pādena   sahasraṃ parivatsarān /
Halfverse: c    
vāyubʰakṣo daśagrīvaḥ   pañcāgniḥ susamāhitaḥ
   
vāyu-bʰakṣo daśa-grīvaḥ   pañca_agniḥ susamāhitaḥ / ՚

Verse: 17 
Halfverse: a    
adʰaḥ śāyī kumbʰakarṇo   yatāhāro yatavrataḥ
   
adʰaḥ śāyī kumbʰa-karṇo   yata_āhāro yata-vrataḥ /
Halfverse: c    
vibʰīṣaṇaḥ śīrṇaparṇam   ekam abʰyavahārayat
   
vibʰīṣaṇaḥ śīrṇa-parṇam   ekam abʰyavahārayat / ՚

Verse: 18 
Halfverse: a    
upavāsaratir dʰīmān   sadā japyaparāyaṇaḥ
   
upavāsa-ratir dʰīmān   sadā japya-parāyaṇaḥ /
Halfverse: c    
tam eva kālam ātiṣṭʰat   tīvraṃ tapa udāradʰīḥ
   
tam eva kālam ātiṣṭʰat   tīvraṃ tapa\ udāra-dʰīḥ / ՚ՙ

Verse: 19 
Halfverse: a    
kʰaraḥ śūrpaṇakʰā caiva   teṣāṃ vai tapyatāṃ tapaḥ
   
kʰaraḥ śūrpaṇakʰā caiva   teṣāṃ vai tapyatāṃ tapaḥ /
Halfverse: c    
paricaryāṃ ca rakṣāṃ ca   cakratur hr̥ṣṭamānasau
   
paricaryāṃ ca rakṣāṃ ca   cakratur hr̥ṣṭa-mānasau / ՚

Verse: 20 
Halfverse: a    
pūrṇe varṣasahasre tu   śiro cʰittvā daśānanaḥ
   
pūrṇe varṣa-sahasre tu   śiro cʰittvā daśa_ananaḥ /
Halfverse: c    
juhoty agnau durādʰarṣas   tenātuṣyaj jagat prabʰuḥ
   
juhoty agnau durādʰarṣas   tena_atuṣyaj jagat prabʰuḥ / ՚20ՙ

Verse: 21 
Halfverse: a    
tato brahmā svayaṃ gatvā   tapasas tān nyavārayat
   
tato brahmā svayaṃ gatvā   tapasas tān nyavārayat /
Halfverse: c    
pralobʰya varadānena   sarvān eva pr̥tʰak pr̥tʰak
   
pralobʰya vara-dānena   sarvān eva pr̥tʰak pr̥tʰak / ՚

Verse: 22 
{Brahmovāca}
Halfverse: a    
prīto 'smi vo nivartadʰvaṃ   varān vr̥ṇuta putrakāḥ
   
prīto_asmi vo nivartadʰvaṃ   varān vr̥ṇuta putrakāḥ /
Halfverse: c    
yad yad iṣṭam r̥te tv ekam   amaratvaṃ tatʰāstu tat
   
yad yad iṣṭam r̥te tv ekam   amaratvaṃ tatʰā_astu tat / ՚

Verse: 23 
Halfverse: a    
yad yad agnau hutaṃ sarvaṃ   śiras te mahad īpsayā
   
yad yad agnau hutaṃ sarvaṃ   śiras te mahad īpsayā / ՙ
Halfverse: c    
tatʰaiva tāni te dehe   bʰaviṣyanti yatʰepsitam
   
tatʰaiva tāni te dehe   bʰaviṣyanti yatʰā_īpsitam / ՚

Verse: 24 
Halfverse: a    
vairūpyaṃ ca na te dehe   kāmarūpadʰaras tatʰā
   
vairūpyaṃ ca na te dehe   kāma-rūpa-dʰaras tatʰā /
Halfverse: c    
bʰaviṣyasi raṇe 'rīṇāṃ   vijetāsi na saṃśayaḥ
   
bʰaviṣyasi raṇe_arīṇāṃ   vijetā_asi na saṃśayaḥ / ՚ՙ

Verse: 25 
{Rāvaṇa uvāca}
Halfverse: a    
gandʰarvadevāsurato   yakṣarākṣasatas tatʰā
   
gandʰarva-deva_asurato   yakṣa-rākṣasatas tatʰā /
Halfverse: c    
sarvakiṃnara bʰūtebʰyo   na me bʰūyāt parābʰavaḥ
   
sarva-kiṃnara bʰūtebʰyo   na me bʰūyāt parābʰavaḥ / ՚ՙ

Verse: 26 
{Brahmovāca}
Halfverse: a    
ya ete kīrtitāḥ sarve   na tebʰyo 'sti bʰayaṃ tava
   
ya\ ete kīrtitāḥ sarve   na tebʰyo_asti bʰayaṃ tava / ՙ
Halfverse: c    
r̥te manuṣyād bʰadraṃ te   tatʰā tad vihitaṃ mayā
   
r̥te manuṣyād bʰadraṃ te   tatʰā tad vihitaṃ mayā / ՚

Verse: 27 
{Mārkaṇḍeya uvāca}
Halfverse: a    
evam ukto daśagrīvas   tuṣṭaḥ samabʰavat tadā
   
evam ukto daśagrīvas   tuṣṭaḥ samabʰavat tadā /
Halfverse: c    
avamene hi durbuddʰir   manuṣyān puruṣādakaḥ
   
avamene hi durbuddʰir   manuṣyān puruṣa_adakaḥ / ՚

Verse: 28 
Halfverse: a    
kumbʰakarṇam atʰovāca   tatʰaiva prapitāmahaḥ
   
kumbʰakarṇam atʰa_uvāca   tatʰaiva prapitāmahaḥ /
Halfverse: c    
sa vavre mahatīṃ nidrāṃ   tamasā grastacetanaḥ
   
sa vavre mahatīṃ nidrāṃ   tamasā grasta-cetanaḥ / ՚

Verse: 29 
Halfverse: a    
tatʰā bʰaviṣyatīty uktvā   vibʰīṣaṇam uvāca ha
   
tatʰā bʰaviṣyati_ity uktvā   vibʰīṣaṇam uvāca ha /
Halfverse: c    
varaṃ vr̥ṇīṣva putra tvaṃ   prīto 'smīti punaḥ punaḥ
   
varaṃ vr̥ṇīṣva putra tvaṃ   prīto_asmi_iti punaḥ punaḥ / ՚

Verse: 30 
{Vibʰīṣaṇa uvāca}
Halfverse: a    
paramāpad gatasyāpi   nādʰarme me matir bʰavet
   
parama_āpad gatasya_api   na_adʰarme me matir bʰavet /
Halfverse: c    
aśikṣitaṃ ca bʰagavan   brahmāstaṃ pratibʰātu me
   
aśikṣitaṃ ca bʰagavan   brahma_astaṃ pratibʰātu me / ՚30

Verse: 31 
{Brahmovāca}
Halfverse: a    
yasmād rākṣasayonau te   jātasyāmitrakarśana
   
yasmād rākṣasa-yonau te   jātasya_amitra-karśana / ՙ
Halfverse: c    
nādʰarme ramate buddʰir   amaratvaṃ dadāmi te
   
na_adʰarme ramate buddʰir   amaratvaṃ dadāmi te / ՚

Verse: 32 
{Mārkaṇḍeya uvāca}
Halfverse: a    
rākṣasas tu varaṃ labdʰvā   daśagrīvo viśāṃ pate
   
rākṣasas tu varaṃ labdʰvā   daśagrīvo viśāṃ pate /
Halfverse: c    
laṅkāyāś cyāvayām āsa   yudʰi jitvā dʰaneśvaram
   
laṅkāyāś cyāvayāmāsa   yudʰi jitvā dʰana_īśvaram / ՚

Verse: 33 
Halfverse: a    
hitvā sa bʰagavām̐l laṅkām   āviśad gandʰamādanam
   
hitvā sa bʰagavām̐l laṅkām   āviśad gandʰamādanam /
Halfverse: c    
gandʰarvayakṣānugato   rakṣaḥkiṃpuruṣaiḥ saha
   
gandʰarva-yakṣa_anugato   rakṣaḥ-kiṃpuruṣaiḥ saha / ՚

Verse: 34 
Halfverse: a    
vimānaṃ puṣpakaṃ tasya   jahārākramya rāvaṇaḥ
   
vimānaṃ puṣpakaṃ tasya   jahāra_ākramya rāvaṇaḥ /
Halfverse: c    
śaśāpa taṃ vaiśravaṇo   na tvām etad vahiṣyati
   
śaśāpa taṃ vaiśravaṇo   na tvām etad vahiṣyati / ՚

Verse: 35 
Halfverse: a    
yas tu tvāṃ samare hantā   tam evaitad dʰaniṣyati
   
yas tu tvāṃ samare hantā   tam eva_etad haniṣyati / ՙ
Halfverse: c    
avamanya guruṃ māṃ ca   kṣipraṃ tvaṃ na bʰaviṣyasi
   
avamanya guruṃ māṃ ca   kṣipraṃ tvaṃ na bʰaviṣyasi / ՚

Verse: 36 
Halfverse: a    
vibʰīṣaṇas tu dʰarmātmā   satāṃ dʰarmam anusmaran
   
vibʰīṣaṇas tu dʰarmātmā   satāṃ dʰarmam anusmaran /
Halfverse: c    
anvagaccʰan mahārāja   śriyā paramayā yutaḥ
   
anvagaccʰan mahā-rāja   śriyā paramayā yutaḥ / ՚

Verse: 37 
Halfverse: a    
tasmai sa bʰagavāṃs tuṣṭo   bʰrātā bʰātre dʰaneśvaraḥ
   
tasmai sa bʰagavāṃs tuṣṭo   bʰrātā bʰātre dʰana_īśvaraḥ / ՙ
Halfverse: c    
senāpatyaṃ dadau dʰīmān   yakṣarākṣasa senayoḥ
   
senāpatyaṃ dadau dʰīmān   yakṣa-rākṣasa senayoḥ / ՚

Verse: 38 
Halfverse: a    
rākṣasāḥ puruṣādāś ca   piśācāś ca mahābalāḥ
   
rākṣasāḥ puruṣa_adāś ca   piśācāś ca mahā-balāḥ /
Halfverse: c    
sarve sametya rājānam   abʰyaṣiñcad daśānanam
   
sarve sametya rājānam   abʰyaṣiñcad daśa_ananam / ՚

Verse: 39 
Halfverse: a    
daśagrīvas tu daityānāṃ   devānāṃ ca balotkaṭaḥ
   
daśagrīvas tu daityānāṃ   devānāṃ ca bala_utkaṭaḥ /
Halfverse: c    
ākramya ratnāny aharat   kāmarūpī vihaṃgamaḥ
   
ākramya ratnāny aharat   kāma-rūpī vihaṃgamaḥ / ՚

Verse: 40 
Halfverse: a    
rāvayām āsa lokān yat   tasmād rāvaṇa ucyate
   
rāvayāmāsa lokān yat   tasmād rāvaṇa\ ucyate / ՙ
Halfverse: c    
daśagrīvaḥ kāmabalo   devānāṃ bʰayam ādadʰat
   
daśagrīvaḥ kāma-balo   devānāṃ bʰayam ādadʰat / ՚E40



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.