TITUS
Mahabharata
Part No. 556
Chapter: 259
Adhyāya
259
Verse: 1
{Mārkaṇḍeya
uvāca}
Halfverse: a
pulastyasya
tu
yaḥ
krodʰād
ardʰadeho
'bʰavan
muniḥ
pulastyasya
tu
yaḥ
krodʰād
ardʰa-deho
_abʰavan
muniḥ
/
Halfverse: c
viśravā
nāma
sakrodʰaḥ
sa
vaiśravaṇam
aikṣata
viśravā
nāma
sakrodʰaḥ
sa
vaiśravaṇam
aikṣata
/
՚
Verse: 2
Halfverse: a
bubudʰe
taṃ
tu
sakrodʰaṃ
pitaraṃ
rākṣaseśvaraḥ
bubudʰe
taṃ
tu
sakrodʰaṃ
pitaraṃ
rākṣasa
_īśvaraḥ
/
Halfverse: c
kuberas
tatprasādārtʰaṃ
yatate
sma
sadā
nr̥pa
kuberas
tat-prasāda
_artʰaṃ
yatate
sma
sadā
nr̥pa
/
՚
Verse: 3
Halfverse: a
sa
rājarājo
laṅkāyāṃ
nivasan
naravāhanaḥ
sa
rāja-rājo
laṅkāyāṃ
nivasan
nara-vāhanaḥ
/
Halfverse: c
rākṣasīḥ
pradadau
tisraḥ
pitur
vai
paricārikāḥ
rākṣasīḥ
pradadau
tisraḥ
pitur
vai
paricārikāḥ
/
՚
Verse: 4
Halfverse: a
tāstadā
taṃ
mahātmānaṃ
saṃtoṣayitum
udyatāḥ
tāstadā
taṃ
mahātmānaṃ
saṃtoṣayitum
udyatāḥ
/
Halfverse: c
r̥ṣiṃ
bʰarataśārdūla
nr̥ttagītaviśāradāḥ
r̥ṣiṃ
bʰarata-śārdūla
nr̥tta-gīta-viśāradāḥ
/
՚
Verse: 5
Halfverse: a
puṣpotkaṭā
ca
rākā
ca
mālinī
ca
viśāṃ
pate
puṣpa
_utkaṭā
ca
rākā
ca
mālinī
ca
viśāṃ
pate
/
Halfverse: c
anyonyaspardʰayā
rājañ
śreyaḥ
kāmāḥ
sumadʰyamāḥ
anyonya-spardʰayā
rājan
śreyaḥ
kāmāḥ
sumadʰyamāḥ
/
՚
Verse: 6
Halfverse: a
tāsāṃ
sa
bʰagavāṃs
tuṣṭo
mahātmā
pradadau
varān
tāsāṃ
sa
bʰagavāṃs
tuṣṭo
mahātmā
pradadau
varān
/
Halfverse: c
lokapālopamān
putrān
ekaikasyā
yatʰepsitān
loka-pāla
_upamān
putrān
eka
_ekasyā
yatʰā
_īpsitān
/
՚
Verse: 7
Halfverse: a
puṣpotkaṭāyāṃ
jajñāte
dvau
putrau
rākṣaseśvarau
puṣpa
_utkaṭāyāṃ
jajñāte
dvau
putrau
rākṣasa
_īśvarau
/
Halfverse: c
kumbʰakarṇa
daśagrīvau
balenāpratimau
bʰuvi
kumbʰakarṇa
daśagrīvau
balena
_apratimau
bʰuvi
/
՚
Verse: 8
Halfverse: a
mālinī
janayām
āsa
putram
ekaṃ
vibʰīṣaṇam
mālinī
janayāmāsa
putram
ekaṃ
vibʰīṣaṇam
/
Halfverse: c
rākāyāṃ
mitʰunaṃ
jajñe
kʰaraḥ
śūrpaṇakʰā
tatʰā
rākāyāṃ
mitʰunaṃ
jajñe
kʰaraḥ
śūrpaṇakʰā
tatʰā
/
՚
Verse: 9
Halfverse: a
vibʰīṣaṇas
tu
rūpeṇa
sarvebʰyo
'bʰyadʰiko
'bʰavat
vibʰīṣaṇas
tu
rūpeṇa
sarvebʰyo
_abʰyadʰiko
_abʰavat
/
ՙ
Halfverse: c
sa
babʰūva
mahābʰāgo
dʰarmagoptā
kriyā
ratiḥ
sa
babʰūva
mahā-bʰāgo
dʰarma-goptā
kriyā
ratiḥ
/
՚ՙ
Verse: 10
Halfverse: a
daśagrīvas
tu
sarveṣāṃ
jyeṣṭʰo
rākṣasapuṃgavaḥ
daśagrīvas
tu
sarveṣāṃ
jyeṣṭʰo
rākṣasa-puṃgavaḥ
/
Halfverse: c
mahotsāho
mahāvīryo
mahāsattvaparākramaḥ
mahā
_utsāho
mahā-vīryo
mahā-sattva-parākramaḥ
/
՚10
Verse: 11
Halfverse: a
kumbʰakarṇo
balenāsīt
sarvebʰyo
'bʰyadʰikas
tadā
kumbʰakarṇo
balena
_āsīt
sarvebʰyo
_abʰyadʰikas
tadā
/
ՙ
Halfverse: c
māyāvī
raṇaśauṇḍaś
ca
raudraś
ca
rajanīcaraḥ
māyāvī
raṇa-śauṇḍaś
ca
raudraś
ca
rajanī-caraḥ
/
՚
Verse: 12
Halfverse: a
kʰaro
dʰanuṣi
vikrānto
brahma
dviṭ
piśitāśanaḥ
{!}
kʰaro
dʰanuṣi
vikrānto
brahma
dviṭ
piśita
_aśanaḥ
/
{!}
Halfverse: c
siddʰavigʰnakarī
cāpi
raudrā
śūrpaṇakʰā
tatʰā
siddʰa-vigʰnakarī
ca
_api
raudrā
śūrpaṇakʰā
tatʰā
/
՚
Verse: 13
Halfverse: a
sarve
vedavidaḥ
śūrāḥ
sarve
sucaritavratāḥ
sarve
vedavidaḥ
śūrāḥ
sarve
sucarita-vratāḥ
/
Halfverse: c
ūṣuḥ
pitrā
saha
ratā
gandʰamādana
parvate
ūṣuḥ
pitrā
saha
ratā
gandʰamādana
parvate
/
՚ՙ
Verse: 14
Halfverse: a
tato
vaiśravaṇaṃ
tatra
dadr̥śur
naravāhanam
tato
vaiśravaṇaṃ
tatra
dadr̥śur
nara-vāhanam
/
Halfverse: c
pitrā
sārdʰaṃ
samāsīnam
r̥ddʰyā
paramayā
yutam
pitrā
sārdʰaṃ
samāsīnam
r̥ddʰyā
paramayā
yutam
/
՚ՙ
Verse: 15
Halfverse: a
jātaspardʰās
tatas
te
tu
tapase
dʰr̥taniścayāḥ
jāta-spardʰās
tatas
te
tu
tapase
dʰr̥ta-niścayāḥ
/
Halfverse: c
brahmāṇaṃ
toṣayām
āsur
gʰoreṇa
tapasā
tadā
brahmāṇaṃ
toṣayāmāsur
gʰoreṇa
tapasā
tadā
/
՚
Verse: 16
Halfverse: a
atiṣṭʰad
ekapādena
sahasraṃ
parivatsarān
atiṣṭʰad
eka-pādena
sahasraṃ
parivatsarān
/
Halfverse: c
vāyubʰakṣo
daśagrīvaḥ
pañcāgniḥ
susamāhitaḥ
vāyu-bʰakṣo
daśa-grīvaḥ
pañca
_agniḥ
susamāhitaḥ
/
՚
Verse: 17
Halfverse: a
adʰaḥ
śāyī
kumbʰakarṇo
yatāhāro
yatavrataḥ
adʰaḥ
śāyī
kumbʰa-karṇo
yata
_āhāro
yata-vrataḥ
/
Halfverse: c
vibʰīṣaṇaḥ
śīrṇaparṇam
ekam
abʰyavahārayat
vibʰīṣaṇaḥ
śīrṇa-parṇam
ekam
abʰyavahārayat
/
՚
Verse: 18
Halfverse: a
upavāsaratir
dʰīmān
sadā
japyaparāyaṇaḥ
upavāsa-ratir
dʰīmān
sadā
japya-parāyaṇaḥ
/
Halfverse: c
tam
eva
kālam
ātiṣṭʰat
tīvraṃ
tapa
udāradʰīḥ
tam
eva
kālam
ātiṣṭʰat
tīvraṃ
tapa\
udāra-dʰīḥ
/
՚ՙ
Verse: 19
Halfverse: a
kʰaraḥ
śūrpaṇakʰā
caiva
teṣāṃ
vai
tapyatāṃ
tapaḥ
kʰaraḥ
śūrpaṇakʰā
caiva
teṣāṃ
vai
tapyatāṃ
tapaḥ
/
Halfverse: c
paricaryāṃ
ca
rakṣāṃ
ca
cakratur
hr̥ṣṭamānasau
paricaryāṃ
ca
rakṣāṃ
ca
cakratur
hr̥ṣṭa-mānasau
/
՚
Verse: 20
Halfverse: a
pūrṇe
varṣasahasre
tu
śiro
cʰittvā
daśānanaḥ
pūrṇe
varṣa-sahasre
tu
śiro
cʰittvā
daśa
_ananaḥ
/
Halfverse: c
juhoty
agnau
durādʰarṣas
tenātuṣyaj
jagat
prabʰuḥ
juhoty
agnau
durādʰarṣas
tena
_atuṣyaj
jagat
prabʰuḥ
/
՚20ՙ
Verse: 21
Halfverse: a
tato
brahmā
svayaṃ
gatvā
tapasas
tān
nyavārayat
tato
brahmā
svayaṃ
gatvā
tapasas
tān
nyavārayat
/
Halfverse: c
pralobʰya
varadānena
sarvān
eva
pr̥tʰak
pr̥tʰak
pralobʰya
vara-dānena
sarvān
eva
pr̥tʰak
pr̥tʰak
/
՚
Verse: 22
{Brahmovāca}
Halfverse: a
prīto
'smi
vo
nivartadʰvaṃ
varān
vr̥ṇuta
putrakāḥ
prīto
_asmi
vo
nivartadʰvaṃ
varān
vr̥ṇuta
putrakāḥ
/
Halfverse: c
yad
yad
iṣṭam
r̥te
tv
ekam
amaratvaṃ
tatʰāstu
tat
yad
yad
iṣṭam
r̥te
tv
ekam
amaratvaṃ
tatʰā
_astu
tat
/
՚
Verse: 23
Halfverse: a
yad
yad
agnau
hutaṃ
sarvaṃ
śiras
te
mahad
īpsayā
yad
yad
agnau
hutaṃ
sarvaṃ
śiras
te
mahad
īpsayā
/
ՙ
Halfverse: c
tatʰaiva
tāni
te
dehe
bʰaviṣyanti
yatʰepsitam
tatʰaiva
tāni
te
dehe
bʰaviṣyanti
yatʰā
_īpsitam
/
՚
Verse: 24
Halfverse: a
vairūpyaṃ
ca
na
te
dehe
kāmarūpadʰaras
tatʰā
vairūpyaṃ
ca
na
te
dehe
kāma-rūpa-dʰaras
tatʰā
/
Halfverse: c
bʰaviṣyasi
raṇe
'rīṇāṃ
vijetāsi
na
saṃśayaḥ
bʰaviṣyasi
raṇe
_arīṇāṃ
vijetā
_asi
na
saṃśayaḥ
/
՚ՙ
Verse: 25
{Rāvaṇa
uvāca}
Halfverse: a
gandʰarvadevāsurato
yakṣarākṣasatas
tatʰā
gandʰarva-deva
_asurato
yakṣa-rākṣasatas
tatʰā
/
Halfverse: c
sarvakiṃnara
bʰūtebʰyo
na
me
bʰūyāt
parābʰavaḥ
sarva-kiṃnara
bʰūtebʰyo
na
me
bʰūyāt
parābʰavaḥ
/
՚ՙ
Verse: 26
{Brahmovāca}
Halfverse: a
ya
ete
kīrtitāḥ
sarve
na
tebʰyo
'sti
bʰayaṃ
tava
ya\
ete
kīrtitāḥ
sarve
na
tebʰyo
_asti
bʰayaṃ
tava
/
ՙ
Halfverse: c
r̥te
manuṣyād
bʰadraṃ
te
tatʰā
tad
vihitaṃ
mayā
r̥te
manuṣyād
bʰadraṃ
te
tatʰā
tad
vihitaṃ
mayā
/
՚
Verse: 27
{Mārkaṇḍeya
uvāca}
Halfverse: a
evam
ukto
daśagrīvas
tuṣṭaḥ
samabʰavat
tadā
evam
ukto
daśagrīvas
tuṣṭaḥ
samabʰavat
tadā
/
Halfverse: c
avamene
hi
durbuddʰir
manuṣyān
puruṣādakaḥ
avamene
hi
durbuddʰir
manuṣyān
puruṣa
_adakaḥ
/
՚
Verse: 28
Halfverse: a
kumbʰakarṇam
atʰovāca
tatʰaiva
prapitāmahaḥ
kumbʰakarṇam
atʰa
_uvāca
tatʰaiva
prapitāmahaḥ
/
Halfverse: c
sa
vavre
mahatīṃ
nidrāṃ
tamasā
grastacetanaḥ
sa
vavre
mahatīṃ
nidrāṃ
tamasā
grasta-cetanaḥ
/
՚
Verse: 29
Halfverse: a
tatʰā
bʰaviṣyatīty
uktvā
vibʰīṣaṇam
uvāca
ha
tatʰā
bʰaviṣyati
_ity
uktvā
vibʰīṣaṇam
uvāca
ha
/
Halfverse: c
varaṃ
vr̥ṇīṣva
putra
tvaṃ
prīto
'smīti
punaḥ
punaḥ
varaṃ
vr̥ṇīṣva
putra
tvaṃ
prīto
_asmi
_iti
punaḥ
punaḥ
/
՚
Verse: 30
{Vibʰīṣaṇa
uvāca}
Halfverse: a
paramāpad
gatasyāpi
nādʰarme
me
matir
bʰavet
parama
_āpad
gatasya
_api
na
_adʰarme
me
matir
bʰavet
/
Halfverse: c
aśikṣitaṃ
ca
bʰagavan
brahmāstaṃ
pratibʰātu
me
aśikṣitaṃ
ca
bʰagavan
brahma
_astaṃ
pratibʰātu
me
/
՚30
Verse: 31
{Brahmovāca}
Halfverse: a
yasmād
rākṣasayonau
te
jātasyāmitrakarśana
yasmād
rākṣasa-yonau
te
jātasya
_amitra-karśana
/
ՙ
Halfverse: c
nādʰarme
ramate
buddʰir
amaratvaṃ
dadāmi
te
na
_adʰarme
ramate
buddʰir
amaratvaṃ
dadāmi
te
/
՚
Verse: 32
{Mārkaṇḍeya
uvāca}
Halfverse: a
rākṣasas
tu
varaṃ
labdʰvā
daśagrīvo
viśāṃ
pate
rākṣasas
tu
varaṃ
labdʰvā
daśagrīvo
viśāṃ
pate
/
Halfverse: c
laṅkāyāś
cyāvayām
āsa
yudʰi
jitvā
dʰaneśvaram
laṅkāyāś
cyāvayāmāsa
yudʰi
jitvā
dʰana
_īśvaram
/
՚
Verse: 33
Halfverse: a
hitvā
sa
bʰagavām̐l
laṅkām
āviśad
gandʰamādanam
hitvā
sa
bʰagavām̐l
laṅkām
āviśad
gandʰamādanam
/
Halfverse: c
gandʰarvayakṣānugato
rakṣaḥkiṃpuruṣaiḥ
saha
gandʰarva-yakṣa
_anugato
rakṣaḥ-kiṃpuruṣaiḥ
saha
/
՚
Verse: 34
Halfverse: a
vimānaṃ
puṣpakaṃ
tasya
jahārākramya
rāvaṇaḥ
vimānaṃ
puṣpakaṃ
tasya
jahāra
_ākramya
rāvaṇaḥ
/
Halfverse: c
śaśāpa
taṃ
vaiśravaṇo
na
tvām
etad
vahiṣyati
śaśāpa
taṃ
vaiśravaṇo
na
tvām
etad
vahiṣyati
/
՚
Verse: 35
Halfverse: a
yas
tu
tvāṃ
samare
hantā
tam
evaitad
dʰaniṣyati
yas
tu
tvāṃ
samare
hantā
tam
eva
_etad
haniṣyati
/
ՙ
Halfverse: c
avamanya
guruṃ
māṃ
ca
kṣipraṃ
tvaṃ
na
bʰaviṣyasi
avamanya
guruṃ
māṃ
ca
kṣipraṃ
tvaṃ
na
bʰaviṣyasi
/
՚
Verse: 36
Halfverse: a
vibʰīṣaṇas
tu
dʰarmātmā
satāṃ
dʰarmam
anusmaran
vibʰīṣaṇas
tu
dʰarmātmā
satāṃ
dʰarmam
anusmaran
/
Halfverse: c
anvagaccʰan
mahārāja
śriyā
paramayā
yutaḥ
anvagaccʰan
mahā-rāja
śriyā
paramayā
yutaḥ
/
՚
Verse: 37
Halfverse: a
tasmai
sa
bʰagavāṃs
tuṣṭo
bʰrātā
bʰātre
dʰaneśvaraḥ
tasmai
sa
bʰagavāṃs
tuṣṭo
bʰrātā
bʰātre
dʰana
_īśvaraḥ
/
ՙ
Halfverse: c
senāpatyaṃ
dadau
dʰīmān
yakṣarākṣasa
senayoḥ
senāpatyaṃ
dadau
dʰīmān
yakṣa-rākṣasa
senayoḥ
/
՚
Verse: 38
Halfverse: a
rākṣasāḥ
puruṣādāś
ca
piśācāś
ca
mahābalāḥ
rākṣasāḥ
puruṣa
_adāś
ca
piśācāś
ca
mahā-balāḥ
/
Halfverse: c
sarve
sametya
rājānam
abʰyaṣiñcad
daśānanam
sarve
sametya
rājānam
abʰyaṣiñcad
daśa
_ananam
/
՚
Verse: 39
Halfverse: a
daśagrīvas
tu
daityānāṃ
devānāṃ
ca
balotkaṭaḥ
daśagrīvas
tu
daityānāṃ
devānāṃ
ca
bala
_utkaṭaḥ
/
Halfverse: c
ākramya
ratnāny
aharat
kāmarūpī
vihaṃgamaḥ
ākramya
ratnāny
aharat
kāma-rūpī
vihaṃgamaḥ
/
՚
Verse: 40
Halfverse: a
rāvayām
āsa
lokān
yat
tasmād
rāvaṇa
ucyate
rāvayāmāsa
lokān
yat
tasmād
rāvaṇa\
ucyate
/
ՙ
Halfverse: c
daśagrīvaḥ
kāmabalo
devānāṃ
bʰayam
ādadʰat
daśagrīvaḥ
kāma-balo
devānāṃ
bʰayam
ādadʰat
/
՚E40
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.