TITUS
Mahabharata
Part No. 557
Chapter: 260
Adhyāya
260
Verse: 1
{Mārkaṇḍeya
uvāca}
Halfverse: a
tato
brahmarṣayaḥ
siddʰā
devarājarṣayas
tatʰā
tato
brahmarṣayaḥ
siddʰā
deva-rājarṣayas
tatʰā
/
Halfverse: c
havyavāhaṃ
puraskr̥tya
brāhmaṇaṃ
śaraṇaṃ
gatāḥ
havya-vāhaṃ
puras-kr̥tya
brāhmaṇaṃ
śaraṇaṃ
gatāḥ
/
՚
Verse: 2
{Agnir
uvāca}
Halfverse: a
yaḥ
sa
viśravasaḥ
putro
daśagrīvo
mahābalaḥ
yaḥ
sa
viśravasaḥ
putro
daśagrīvo
mahā-balaḥ
/
Halfverse: c
avadʰyo
varadānena
kr̥to
bʰagavatā
purā
avadʰyo
vara-dānena
kr̥to
bʰagavatā
purā
/
՚
Verse: 3
Halfverse: a
sa
bādʰate
prajā
sarvā
viprakārair
mahābalaḥ
sa
bādʰate
prajā
sarvā
viprakārair
mahā-balaḥ
/
Halfverse: c
tato
nas
trātubʰagavan
nānyas
trātā
hi
vidyate
tato
nas
trātu-bʰagavan
na
_anyas
trātā
hi
vidyate
/
՚ՙ
Verse: 4
{Brahmovāca}
Halfverse: a
na
sa
devāsuraiḥ
śakyo
yuddʰe
jetuṃ
vibʰāvaso
na
sa
deva
_asuraiḥ
śakyo
yuddʰe
jetuṃ
vibʰāvaso
/
Halfverse: c
vihitaṃ
tatra
yat
kāryam
abʰitas
tasya
nigrahe
vihitaṃ
tatra
yat
kāryam
abʰitas
tasya
nigrahe
/
՚
Verse: 5
Halfverse: a
tadartʰam
avatīrṇo
'sau
manniyogāc
caturbʰujaḥ
tad-artʰam
avatīrṇo
_asau
mat-niyogāc
catur-bʰujaḥ
/
Halfverse: c
viṣṇuḥ
praharatāṃ
śreṣṭʰaḥ
sa
karmaitat
kariṣyati
viṣṇuḥ
praharatāṃ
śreṣṭʰaḥ
sa
karma
_etat
kariṣyati
/
՚
Verse: 6
{Mārkaṇḍeya
uvāca}
Halfverse: a
pitāmahas
tatas
teṣāṃ
saṃnidʰau
vākyam
abravīt
pitāmahas
tatas
teṣāṃ
saṃnidʰau
vākyam
abravīt
/
ՙ
Halfverse: c
sarvair
devagaṇaiḥ
sārdʰaṃ
saṃbʰavadʰvaṃ
mahītale
sarvair
deva-gaṇaiḥ
sārdʰaṃ
saṃbʰavadʰvaṃ
mahī-tale
/
՚
Verse: 7
Halfverse: a
viṣṇoḥ
sahāyān
r̥kṣīṣu
vānarīṣu
ca
sarvaśaḥ
viṣṇoḥ
sahāyān
r̥kṣīṣu
vānarīṣu
ca
sarvaśaḥ
/
ՙ
Halfverse: c
janayadʰvaṃ
sutān
vīrān
kāmarūpabalānvitān
janayadʰvaṃ
sutān
vīrān
kāma-rūpa-bala
_anvitān
/
՚
Verse: 8
Halfverse: a
tato
bʰāgānubʰāgena
devagandʰarvadānavāḥ
tato
bʰāga
_anubʰāgena
deva-gandʰarva-dānavāḥ
/
Halfverse: c
avatartuṃ
mahīṃ
sarve
rañjayām
āsur
añjasā
avatartuṃ
mahīṃ
sarve
rañjayāmāsur
añjasā
/
՚
Verse: 9
Halfverse: a
teṣāṃ
samakṣaṃ
gandʰarvīṃ
dundubʰīṃ
nāma
nāmataḥ
teṣāṃ
samakṣaṃ
gandʰarvīṃ
dundubʰīṃ
nāma
nāmataḥ
/
Halfverse: c
śaśāsa
varado
devo
devakāryārtʰa
siddʰaye
śaśāsa
varado
devo
deva-kārya
_artʰa
siddʰaye
/
՚
Verse: 10
Halfverse: a
pitāmahavaco
śrutvā
gandʰarvī
dundubʰī
tataḥ
pitāmaha-vaco
śrutvā
gandʰarvī
dundubʰī
tataḥ
/
Halfverse: c
mantʰarā
mānuṣe
loke
kubjā
samabʰavat
tadā
mantʰarā
mānuṣe
loke
kubjā
samabʰavat
tadā
/
՚10
Verse: 11
Halfverse: a
śakraprabʰr̥tayaś
caiva
sarve
te
surasattamāḥ
śakra-prabʰr̥tayaś
caiva
sarve
te
sura-sattamāḥ
/
Halfverse: c
vānararkṣa
varastrīṣu
janayām
āsur
ātmajān
vānara-r̥kṣa
vara-strīṣu
janayāmāsur
ātmajān
/
Halfverse: e
te
'nvavartan
pitr̥̄n
sarve
yaśasā
ca
balena
ca
te
_anvavartan
pitr̥̄n
sarve
yaśasā
ca
balena
ca
/
՚
Verse: 12
Halfverse: a
bʰettāro
giriśr̥ṅgāṇāṃ
śālatālaśilāyudʰāḥ
bʰettāro
giri-śr̥ṅgāṇāṃ
śāla-tāla-śilā
_āyudʰāḥ
/
ՙ
Halfverse: c
vajrasaṃhananāḥ
sarve
sarve
caugʰabalās
tatʰā
vajra-saṃhananāḥ
sarve
sarve
ca
_ogʰa-balās
tatʰā
/
՚ՙ
Verse: 13
Halfverse: a
kāmavīryadʰarāś
caiva
sarve
yuddʰaviśāradāḥ
kāma-vīrya-dʰarāś
caiva
sarve
yuddʰa-viśāradāḥ
/
Halfverse: c
nāgāyuta
samaprāṇā
vāyuvegasamā
jave
nāga
_ayuta
sama-prāṇā
vāyu-vega-samā
jave
/
Halfverse: e
yatreccʰaka
nivāsāś
ca
ke
cid
atra
vanaukasaḥ
yatra
_iccʰaka
nivāsāś
ca
kecid
atra
vana
_okasaḥ
/
՚
Verse: 14
Halfverse: a
evaṃvidʰāya
tat
sarvaṃ
bʰagavām̐l
lokabʰāvanaḥ
evaṃ-vidʰāya
tat
sarvaṃ
bʰagavām̐l
loka-bʰāvanaḥ
/
Halfverse: c
mantʰarāṃ
bodʰayām
āsa
yad
yat
kāryaṃ
yatʰā
yatʰā
mantʰarāṃ
bodʰayāmāsa
yad
yat
kāryaṃ
yatʰā
yatʰā
/
՚
Verse: 15
Halfverse: a
sā
tadvacanam
ājñāya
tatʰā
cakre
manojavā
sā
tadvacanam
ājñāya
tatʰā
cakre
mano-javā
/
Halfverse: c
ito
cetaś
ca
gaccʰantī
vairasaṃdʰukṣaṇe
ratā
ito
ca
_itaś
ca
gaccʰantī
vaira-saṃdʰukṣaṇe
ratā
/
՚E15
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.