TITUS
Mahabharata
Part No. 557
Previous part

Chapter: 260 
Adhyāya 260


Verse: 1  {Mārkaṇḍeya uvāca}
Halfverse: a    
tato brahmarṣayaḥ siddʰā   devarājarṣayas tatʰā
   
tato brahmarṣayaḥ siddʰā   deva-rājarṣayas tatʰā /
Halfverse: c    
havyavāhaṃ puraskr̥tya   brāhmaṇaṃ śaraṇaṃ gatāḥ
   
havya-vāhaṃ puras-kr̥tya   brāhmaṇaṃ śaraṇaṃ gatāḥ / ՚

Verse: 2 
{Agnir uvāca}
Halfverse: a    
yaḥ sa viśravasaḥ putro   daśagrīvo mahābalaḥ
   
yaḥ sa viśravasaḥ putro   daśagrīvo mahā-balaḥ /
Halfverse: c    
avadʰyo varadānena   kr̥to bʰagavatā purā
   
avadʰyo vara-dānena   kr̥to bʰagavatā purā / ՚

Verse: 3 
Halfverse: a    
sa bādʰate prajā sarvā   viprakārair mahābalaḥ
   
sa bādʰate prajā sarvā   viprakārair mahā-balaḥ /
Halfverse: c    
tato nas trātubʰagavan   nānyas trātā hi vidyate
   
tato nas trātu-bʰagavan   na_anyas trātā hi vidyate / ՚ՙ

Verse: 4 
{Brahmovāca}
Halfverse: a    
na sa devāsuraiḥ śakyo   yuddʰe jetuṃ vibʰāvaso
   
na sa deva_asuraiḥ śakyo   yuddʰe jetuṃ vibʰāvaso /
Halfverse: c    
vihitaṃ tatra yat kāryam   abʰitas tasya nigrahe
   
vihitaṃ tatra yat kāryam   abʰitas tasya nigrahe / ՚

Verse: 5 
Halfverse: a    
tadartʰam avatīrṇo 'sau   manniyogāc caturbʰujaḥ
   
tad-artʰam avatīrṇo_asau   mat-niyogāc catur-bʰujaḥ /
Halfverse: c    
viṣṇuḥ praharatāṃ śreṣṭʰaḥ   sa karmaitat kariṣyati
   
viṣṇuḥ praharatāṃ śreṣṭʰaḥ   sa karma_etat kariṣyati / ՚

Verse: 6 
{Mārkaṇḍeya uvāca}
Halfverse: a    
pitāmahas tatas teṣāṃ   saṃnidʰau vākyam abravīt
   
pitāmahas tatas teṣāṃ   saṃnidʰau vākyam abravīt / ՙ
Halfverse: c    
sarvair devagaṇaiḥ sārdʰaṃ   saṃbʰavadʰvaṃ mahītale
   
sarvair deva-gaṇaiḥ sārdʰaṃ   saṃbʰavadʰvaṃ mahī-tale / ՚

Verse: 7 
Halfverse: a    
viṣṇoḥ sahāyān r̥kṣīṣu   vānarīṣu ca sarvaśaḥ
   
viṣṇoḥ sahāyān r̥kṣīṣu   vānarīṣu ca sarvaśaḥ / ՙ
Halfverse: c    
janayadʰvaṃ sutān vīrān   kāmarūpabalānvitān
   
janayadʰvaṃ sutān vīrān   kāma-rūpa-bala_anvitān / ՚

Verse: 8 
Halfverse: a    
tato bʰāgānubʰāgena   devagandʰarvadānavāḥ
   
tato bʰāga_anubʰāgena   deva-gandʰarva-dānavāḥ /
Halfverse: c    
avatartuṃ mahīṃ sarve   rañjayām āsur añjasā
   
avatartuṃ mahīṃ sarve   rañjayāmāsur añjasā / ՚

Verse: 9 
Halfverse: a    
teṣāṃ samakṣaṃ gandʰarvīṃ   dundubʰīṃ nāma nāmataḥ
   
teṣāṃ samakṣaṃ gandʰarvīṃ   dundubʰīṃ nāma nāmataḥ /
Halfverse: c    
śaśāsa varado devo   devakāryārtʰa siddʰaye
   
śaśāsa varado devo   deva-kārya_artʰa siddʰaye / ՚

Verse: 10 
Halfverse: a    
pitāmahavaco śrutvā   gandʰarvī dundubʰī tataḥ
   
pitāmaha-vaco śrutvā   gandʰarvī dundubʰī tataḥ /
Halfverse: c    
mantʰarā mānuṣe loke   kubjā samabʰavat tadā
   
mantʰarā mānuṣe loke   kubjā samabʰavat tadā / ՚10

Verse: 11 
Halfverse: a    
śakraprabʰr̥tayaś caiva   sarve te surasattamāḥ
   
śakra-prabʰr̥tayaś caiva   sarve te sura-sattamāḥ /
Halfverse: c    
vānararkṣa varastrīṣu   janayām āsur ātmajān
   
vānara-r̥kṣa vara-strīṣu   janayāmāsur ātmajān /
Halfverse: e    
te 'nvavartan pitr̥̄n sarve   yaśasā ca balena ca
   
te_anvavartan pitr̥̄n sarve   yaśasā ca balena ca / ՚

Verse: 12 
Halfverse: a    
bʰettāro giriśr̥ṅgāṇāṃ   śālatālaśilāyudʰāḥ
   
bʰettāro giri-śr̥ṅgāṇāṃ   śāla-tāla-śilā_āyudʰāḥ / ՙ
Halfverse: c    
vajrasaṃhananāḥ sarve   sarve caugʰabalās tatʰā
   
vajra-saṃhananāḥ sarve   sarve ca_ogʰa-balās tatʰā / ՚ՙ

Verse: 13 
Halfverse: a    
kāmavīryadʰarāś caiva   sarve yuddʰaviśāradāḥ
   
kāma-vīrya-dʰarāś caiva   sarve yuddʰa-viśāradāḥ /
Halfverse: c    
nāgāyuta samaprāṇā   vāyuvegasamā jave
   
nāga_ayuta sama-prāṇā   vāyu-vega-samā jave /
Halfverse: e    
yatreccʰaka nivāsāś ca   ke cid atra vanaukasaḥ
   
yatra_iccʰaka nivāsāś ca   kecid atra vana_okasaḥ / ՚

Verse: 14 
Halfverse: a    
evaṃvidʰāya tat sarvaṃ   bʰagavām̐l lokabʰāvanaḥ
   
evaṃ-vidʰāya tat sarvaṃ   bʰagavām̐l loka-bʰāvanaḥ /
Halfverse: c    
mantʰarāṃ bodʰayām āsa   yad yat kāryaṃ yatʰā yatʰā
   
mantʰarāṃ bodʰayāmāsa   yad yat kāryaṃ yatʰā yatʰā / ՚

Verse: 15 
Halfverse: a    
tadvacanam ājñāya   tatʰā cakre manojavā
   
tadvacanam ājñāya   tatʰā cakre mano-javā /
Halfverse: c    
ito cetaś ca gaccʰantī   vairasaṃdʰukṣaṇe ratā
   
ito ca_itaś ca gaccʰantī   vaira-saṃdʰukṣaṇe ratā / ՚E15



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.