TITUS
Mahabharata
Part No. 558
Previous part

Chapter: 261 
Adhyāya 261


Verse: 1  {Yudʰiṣṭʰira uvāca}
Halfverse: a    
uktaṃ bʰagavatā janma   rāmādīnāṃ pr̥tʰak pr̥tʰak
   
uktaṃ bʰagavatā janma   rāma_ādīnāṃ pr̥tʰak pr̥tʰak /
Halfverse: c    
prastʰāna kāraṇaṃ brahmañ   śrotum iccʰāmi katʰyatām
   
prastʰāna kāraṇaṃ brahman   śrotum iccʰāmi katʰyatām / ՚

Verse: 2 
Halfverse: a    
katʰaṃ dāśaratʰīṃ vīrau   bʰrātarau rāmalakṣmaṇau
   
katʰaṃ dāśaratʰīṃ vīrau   bʰrātarau rāma-lakṣmaṇau /
Halfverse: c    
prastʰāpitau vanaṃ brahma   maitʰilī ca yaśasvinī
   
prastʰāpitau vanaṃ brahma   maitʰilī ca yaśasvinī / ՚

Verse: 3 
{Mārkaṇḍeya uvāca}
Halfverse: a    
jātaputro daśaratʰaḥ   prītimān abʰavan nr̥paḥ
   
jāta-putro daśaratʰaḥ   prītimān abʰavan nr̥paḥ / ՙ
Halfverse: c    
kriyā ratir dʰarmaparaḥ   satataṃ vr̥ddʰasevitā
   
kriyā ratir dʰarma-paraḥ   satataṃ vr̥ddʰa-sevitā / ՚ՙ

Verse: 4 
Halfverse: a    
krameṇa cāsya te putrā   vyavardʰanta mahaujasaḥ
   
krameṇa ca_asya te putrā   vyavardʰanta mahā_ojasaḥ /
Halfverse: c    
vedeṣu saharasyeṣu   dʰanurvede ca pāragāḥ
   
vedeṣu saharasyeṣu   dʰanus-vede ca pāragāḥ / ՚

Verse: 5 
Halfverse: a    
caritabrahmacaryās te   kr̥tadārāś ca pārtʰiva
   
carita-brahmacaryās te   kr̥ta-dārāś ca pārtʰiva /
Halfverse: c    
yadā tadā daśaratʰaḥ   prītimān abʰavat sukʰī
   
yadā tadā daśaratʰaḥ   prītimān abʰavat sukʰī / ՚

Verse: 6 
Halfverse: a    
jyeṣṭʰo rāmo 'bʰavat teṣāṃ   ramayām āsa hi prajāḥ
   
jyeṣṭʰo rāmo_abʰavat teṣāṃ   ramayāmāsa hi prajāḥ /
Halfverse: c    
manoharatayā dʰīmān   pitur hr̥dayatoṣaṇaḥ
   
manoharatayā dʰīmān   pitur hr̥daya-toṣaṇaḥ / ՚

Verse: 7 
Halfverse: a    
tataḥ sa rājā matimān   matvātmānaṃ vayo 'dʰikam
   
tataḥ sa rājā matimān   matvā_ātmānaṃ vayo_adʰikam / ՙ
Halfverse: c    
mantrayām āsa savicair   dʰarmajñaiś ca purohitaiḥ
   
mantrayāmāsa savicair   dʰarmajñaiś ca purohitaiḥ / ՚

Verse: 8 
Halfverse: a    
abʰiṣekāya rāmasya   yauvarājyena bʰārata
   
abʰiṣekāya rāmasya   yauvarājyena bʰārata /
Halfverse: c    
prāptakālaṃ ca te sarve   menire mantrasattamāḥ
   
prāpta-kālaṃ ca te sarve   menire mantra-sattamāḥ / ՚

Verse: 9 
Halfverse: a    
lohitākṣaṃ mahābāhuṃ   mattamātaṅgagāminam
   
lohita_akṣaṃ mahā-bāhuṃ   matta-mātaṅga-gāminam /
Halfverse: c    
dīrgʰabāhuṃ mahoraskaṃ   nīlakuñcita mūrdʰajam
   
dīrgʰa-bāhuṃ mahā_uraskaṃ   nīla-kuñcita mūrdʰajam / ՚

Verse: 10 
Halfverse: a    
dīpyamānaṃ śriyā vīraṃ   śakrād anavamaṃ bale
   
dīpyamānaṃ śriyā vīraṃ   śakrād anavamaṃ bale /
Halfverse: c    
pāragaṃ sarvadʰarmāṇāṃ   br̥haspatisamaṃ matau
   
pāragaṃ sarva-dʰarmāṇāṃ   br̥haspati-samaṃ matau / ՚10ՙ

Verse: 11 
Halfverse: a    
sarvānurakta prakr̥tiṃ   sarvavidyā viśāradam
   
sarva_anurakta prakr̥tiṃ   sarva-vidyā viśāradam /
Halfverse: c    
jitendriyam amitrāṇām   api dr̥ṣṭimanoharam
   
jita_indriyam amitrāṇām   api dr̥ṣṭi-manoharam / ՚

Verse: 12 
Halfverse: a    
niyantāram asādʰūnāṃ   goptāraṃ dʰarmacāriṇām
   
niyantāram asādʰūnāṃ   goptāraṃ dʰarma-cāriṇām /
Halfverse: c    
dʰr̥timantam anādʰr̥ṣyaṃ   jetāram aparājitam
   
dʰr̥timantam anādʰr̥ṣyaṃ   jetāram aparājitam / ՚

Verse: 13 
Halfverse: a    
putraṃ rājā daśaratʰaḥ   kausalyānandavardʰanam
   
putraṃ rājā daśaratʰaḥ   kausalya_ānanda-vardʰanam /
Halfverse: c    
saṃdr̥śya paramāṃ prītim   agaccʰat kurunandana
   
saṃdr̥śya paramāṃ prītim   agaccʰat kuru-nandana / ՚

Verse: 14 
Halfverse: a    
cintayaṃś ca mahātejā   guṇān rāmasya vīryavān
   
cintayaṃś ca mahā-tejā   guṇān rāmasya vīryavān / ՙ
Halfverse: c    
abʰyabʰāṣata bʰadraṃ te   prīyamāṇaḥ purohitam
   
abʰyabʰāṣata bʰadraṃ te   prīyamāṇaḥ purohitam / ՚

Verse: 15 
Halfverse: a    
adya puṣyo niśi brahman   puṇyaṃ yogam upaiṣyati
   
adya puṣyo niśi brahman   puṇyaṃ yogam upaiṣyati /
Halfverse: c    
saṃbʰārāḥ saṃbʰriyantāṃ me   rāmaś copanimantryatām
   
saṃbʰārāḥ saṃbʰriyantāṃ me   rāmaś ca_upanimantryatām / ՚

Verse: 16 
Halfverse: a    
iti tad rājavacanaṃ   pratiśrutyātʰa mantʰarā
   
iti tad rāja-vacanaṃ   pratiśrutya_atʰa mantʰarā /
Halfverse: c    
kaikeyīm abʰigamyedaṃ   kāle vacanam abravīt
   
kaikeyīm abʰigamya_idaṃ   kāle vacanam abravīt / ՚

Verse: 17 
Halfverse: a    
adya kaikeyi daurbʰāgyaṃ   rājñā te kʰyāpitaṃ mahat
   
adya kaikeyi daurbʰāgyaṃ   rājñā te kʰyāpitaṃ mahat /
Halfverse: c    
āśīviṣas tvāṃ saṃkruddʰaś   caṇḍo daśati durbʰage
   
āśīviṣas tvāṃ saṃkruddʰaś   caṇḍo daśati durbʰage / ՚

Verse: 18 
Halfverse: a    
subʰagā kʰalu kausalyā   yasyāḥ putro 'bʰiṣekṣyate
   
subʰagā kʰalu kausalyā   yasyāḥ putro_abʰiṣekṣyate /
Halfverse: c    
kuto hi tava saubʰāgyaṃ   yasyāḥ putro na rājyabʰāk
   
kuto hi tava saubʰāgyaṃ   yasyāḥ putro na rājya-bʰāk / ՚

Verse: 19 
Halfverse: a    
tad vacanam ājñāya   sarvābʰaraṇabʰūṣitā
   
tad vacanam ājñāya   sarva_ābʰaraṇa-bʰūṣitā /
Halfverse: c    
vedī vilagnamadʰyeva   bibʰratī rūpam uttamam
   
vedī vilagna-madʰyā_iva   bibʰratī rūpam uttamam / ՚

Verse: 20 
Halfverse: a    
vivikte patim āsādya   hasantīva śucismitā
   
vivikte patim āsādya   hasantī_iva śuci-smitā /
Halfverse: c    
praṇayaṃ vyañjayantīva   madʰuraṃ vākyam abravīt
   
praṇayaṃ vyañjayantī_iva   madʰuraṃ vākyam abravīt / ՚20

Verse: 21 
Halfverse: a    
satyapratijña yan me tvaṃ   kāmam ekaṃ nisr̥ṣṭavān
   
satya-pratijña yan me tvaṃ   kāmam ekaṃ nisr̥ṣṭavān / ՙ
Halfverse: c    
upākuruṣva tad rājaṃs   tasmān mucyasva saṃkaṭāt
   
upākuruṣva tad rājaṃs   tasmān mucyasva saṃkaṭāt / ՚

Verse: 22 
{Rājovāca}
Halfverse: a    
varaṃ dadāni te hanta   tadgr̥hāṇa yad iccʰasi
   
varaṃ dadāni te hanta   tad-gr̥hāṇa yad iccʰasi /
Halfverse: c    
avadʰyo vadʰyatāṃ ko 'dya   vadʰyaḥ ko 'dya vimucyatām
   
avadʰyo vadʰyatāṃ ko_adya   vadʰyaḥ ko_adya vimucyatām / ՚

Verse: 23 
Halfverse: a    
dʰanaṃ dadāni kasyādya   hriyatāṃ kasya punaḥ
   
dʰanaṃ dadāni kasya_adya   hriyatāṃ kasya punaḥ /
Halfverse: c    
brāhmaṇa svād ihānyatra   yat kiṃ cid vittam asti me
   
brāhmaṇa svād iha_anyatra   yat kiṃcid vittam asti me / ՚

Verse: 24 
{Mārkaṇḍeya uvāca}
Halfverse: a    
tad vacanam ājñāya   parigr̥hya narādʰipam
   
tad vacanam ājñāya   parigr̥hya nara_adʰipam /
Halfverse: c    
ātmano balam ājñāya   tata enam uvāca ha
   
ātmano balam ājñāya   tata\ enam uvāca ha / ՚ՙ

Verse: 25 
Halfverse: a    
ābʰiṣecanikaṃ yat te   rāmārtʰam upakalpitam
   
ābʰiṣecanikaṃ yat te   rāma_artʰam upakalpitam /
Halfverse: c    
bʰaratas tad avāpnotu   vanaṃ gaccʰatu rāgʰavaḥ
   
bʰaratas tad avāpnotu   vanaṃ gaccʰatu rāgʰavaḥ / ՚

Verse: 26 
Halfverse: a    
sa tad rājā vaco śrutvā   vipriyaṃ dāruṇodayam
   
sa tad rājā vaco śrutvā   vipriyaṃ dāruṇa_udayam /
Halfverse: c    
duḥkʰārto bʰarataśreṣṭʰa   na kiṃ cid vyājahāra ha
   
duḥkʰa_ārto bʰarata-śreṣṭʰa   na kiṃcid vyājahāra ha / ՚

Verse: 27 
Halfverse: a    
tatas tatʰoktaṃ pitaraṃ   rāmo vijñāya vīryavān
   
tatas tatʰā_uktaṃ pitaraṃ   rāmo vijñāya vīryavān /
Halfverse: c    
vanaṃ pratastʰe dʰarmātmā   rājā satyo bʰavatv iti
   
vanaṃ pratastʰe dʰarma_ātmā   rājā satyo bʰavatv iti / ՚

Verse: 28 
Halfverse: a    
tam anvagaccʰal lakṣmīvān   dʰanuṣmām̐l lakṣmaṇas tadā
   
tam anvagaccʰal lakṣmīvān   dʰanuṣmām̐l lakṣmaṇas tadā /
Halfverse: c    
sītā ca bʰāryā bʰadraṃ te   vaidehī janakātmajā
   
sītā ca bʰāryā bʰadraṃ te   vaidehī janaka_ātmajā / ՚

Verse: 29 
Halfverse: a    
tato vagaṃ gate rāme   rājā daśaratʰas tadā
   
tato vagaṃ gate rāme   rājā daśaratʰas tadā /
Halfverse: c    
samayujyata dehasya   kālaparyāya dʰarmaṇā
   
samayujyata dehasya   kāla-paryāya dʰarmaṇā / ՚

Verse: 30 
Halfverse: a    
rāmas tu gatam ājñāya   rājānaṃ ca tatʰāgatam
   
rāmas tu gatam ājñāya   rājānaṃ ca tatʰā-gatam /
Halfverse: c    
ānāyya bʰarataṃ devī   kaikeyī vākyam abravīt
   
ānāyya bʰarataṃ devī   kaikeyī vākyam abravīt / ՚30

Verse: 31 
Halfverse: a    
gato daśaratʰaḥ svargaṃ   vanastʰau rāmalakṣmaṇau
   
gato daśaratʰaḥ svargaṃ   vanastʰau rāma-lakṣmaṇau /
Halfverse: c    
gr̥hāṇa rājyaṃ vipulaṃ   kṣemaṃ nihatakaṇṭakam
   
gr̥hāṇa rājyaṃ vipulaṃ   kṣemaṃ nihata-kaṇṭakam / ՚

Verse: 32 
Halfverse: a    
tām uvāca sa dʰarmātmā   nr̥śaṃsaṃ bata te kr̥tam
   
tām uvāca sa dʰarma_ātmā   nr̥śaṃsaṃ bata te kr̥tam /
Halfverse: c    
patiṃ hitvā kulaṃ cedam   utsādya dʰanalubdʰayā
   
patiṃ hitvā kulaṃ ca_idam   utsādya dʰana-lubdʰayā / ՚

Verse: 33 
Halfverse: a    
ayaśo pātayitvā me   mūrdʰni tvaṃ kulapāṃsane
   
ayaśo pātayitvā me   mūrdʰni tvaṃ kula-pāṃsane /
Halfverse: c    
sakāmā bʰava me mātar   ity uktvā praruroda ha
   
sakāmā bʰava me mātar   ity uktvā praruroda ha / ՚

Verse: 34 
Halfverse: a    
sa cāritvaṃ viśodʰyātʰa   sarvaprakr̥tisaṃnidʰau
   
sa cāritvaṃ viśodʰya_atʰa   sarva-prakr̥ti-saṃnidʰau / ՙ
Halfverse: c    
anvayād bʰrātaraṃ rāmaṃ   vinivartana lālasaḥ
   
anvayād bʰrātaraṃ rāmaṃ   vinivartana lālasaḥ / ՚

Verse: 35 
Halfverse: a    
kausalyāṃ ca sumitrāṃ ca   kaikeyīṃ ca suduḥkʰitaḥ
   
kausalyāṃ ca sumitrāṃ ca   kaikeyīṃ ca suduḥkʰitaḥ /
Halfverse: c    
agre prastʰāpya yānaiḥ sa   śatrugʰnasahito yayau
   
agre prastʰāpya yānaiḥ sa   śatrugʰna-sahito yayau / ՚

Verse: 36 
Halfverse: a    
vasiṣṭʰa vāmadevābʰyāṃ   vipraiś cānyaiḥ sahasraśaḥ
   
vasiṣṭʰa vāmadevābʰyāṃ   vipraiś ca_anyaiḥ sahasraśaḥ /
Halfverse: c    
paurajānapadaiḥ sārdʰaṃ   rāmā nayanakāṅkṣayā
   
paura-jānapadaiḥ sārdʰaṃ   rāmā nayana-kāṅkṣayā / ՚

Verse: 37 
Halfverse: a    
dadarśa citrakūṭastʰaṃ   sa rāmaṃ saha lakṣmaṇam
   
dadarśa citrakūṭastʰaṃ   sa rāmaṃ saha lakṣmaṇam /
Halfverse: c    
tāpasānām alaṃkāraṃ   dʰārayantaṃ dʰanurdʰaram
   
tāpasānām alaṃkāraṃ   dʰārayantaṃ dʰanus-dʰaram / ՚

Verse: 38 
Halfverse: a    
visarjitaḥ sa rāmeṇa   pitur vacanakāriṇā
   
visarjitaḥ sa rāmeṇa   pitur vacana-kāriṇā /
Halfverse: c    
nandigrāme 'karod rājyaṃ   puraskr̥tyāsya pāduke
   
nandi-grāme_akarod rājyaṃ   puras-kr̥tya_asya pāduke / ՚ՙ

Verse: 39 
Halfverse: a    
rāmas tu punar āśaṅkya   paurajānapadāgamam
   
rāmas tu punar āśaṅkya   paura-jānapada_āgamam /
Halfverse: c    
praviveśa mahāraṇyaṃ   śarabʰaṅgāśramaṃ prati
   
praviveśa mahā_araṇyaṃ   śarabʰaṅga_āśramaṃ prati / ՚

Verse: 40 
Halfverse: a    
satkr̥tya śarabʰaṅgaṃ sa   daṇḍakāraṇyam āśritaḥ
   
satkr̥tya śarabʰaṅgaṃ sa   daṇḍaka_araṇyam āśritaḥ /
Halfverse: c    
nadīṃ godāvarīṃ ramyām   āśritya nyavasat tadā
   
nadīṃ godāvarīṃ ramyām   āśritya nyavasat tadā / ՚40

Verse: 41 
Halfverse: a    
vasatas tasya rāmasya   tataḥ śūrpaṇakʰākr̥tam
   
vasatas tasya rāmasya   tataḥ śūrpaṇakʰa_ākr̥tam /
Halfverse: c    
kʰareṇāsīn mahad vairaṃ   janastʰānanivāsinā
   
kʰareṇa_āsīn mahad vairaṃ   jana-stʰāna-nivāsinā / ՚

Verse: 42 
Halfverse: a    
rakṣārtʰaṃ tāpasānāṃ ca   rāgʰavo dʰarmavatsalaḥ
   
rakṣā_artʰaṃ tāpasānāṃ ca   rāgʰavo dʰarma-vatsalaḥ /
Halfverse: c    
caturdaśasahasrāṇi   jagʰāna bʰuvi rakṣasām
   
caturdaśa-sahasrāṇi   jagʰāna bʰuvi rakṣasām / ՚

Verse: 43 
Halfverse: a    
dūṣaṇaṃ ca kʰaraṃ caiva   nihatya sumahābalau
   
dūṣaṇaṃ ca kʰaraṃ caiva   nihatya sumahā-balau /
Halfverse: c    
cakre kṣemaṃ punar dʰīmān   dʰarmāraṇyaṃ sarāgʰavaḥ
   
cakre kṣemaṃ punar dʰīmān   dʰarma_araṇyaṃ sa-rāgʰavaḥ / ՚

Verse: 44 
Halfverse: a    
hateṣu teṣu rakṣaḥ sutataḥ   śūrpaṇakʰā punaḥ
   
hateṣu teṣu rakṣaḥ su-tataḥ   śūrpaṇakʰā punaḥ /
Halfverse: c    
yayau nikr̥ttanāsauṣṭʰī   laṅkāṃ bʰrātur niveśanam
   
yayau nikr̥tta-nāsa_oṣṭʰī   laṅkāṃ bʰrātur niveśanam / ՚ՙ

Verse: 45 
Halfverse: a    
tato rāvaṇam abʰyetya   rākṣasī duḥkʰamūrcʰitā
   
tato rāvaṇam abʰyetya   rākṣasī duḥkʰa-mūrcʰitā /
Halfverse: c    
papāta pādayor bʰrātuḥ   saṃśuṣka rudʰirānanā
   
papāta pādayor bʰrātuḥ   saṃśuṣka rudʰira_ananā / ՚

Verse: 46 
Halfverse: a    
tāṃ tatʰā vikr̥tāṃ dr̥ṣṭvā   rāvaṇaḥ krodʰamūrcʰitaḥ
   
tāṃ tatʰā vikr̥tāṃ dr̥ṣṭvā   rāvaṇaḥ krodʰa-mūrcʰitaḥ /
Halfverse: c    
utpapātāsanāt kruddʰo   dantair dantān upaspr̥śan
   
utpapāta_āsanāt kruddʰo   dantair dantān upaspr̥śan / ՚

Verse: 47 
Halfverse: a    
svān amātyān visr̥jyātʰa   vivikte tām uvāca saḥ
   
svān amātyān visr̥jya_atʰa   vivikte tām uvāca saḥ /
Halfverse: c    
kehāsy evaṃ kr̥tā bʰadre   mām acintyāvamanya ca
   
keha_asy evaṃ kr̥tā bʰadre   mām acintya_avamanya ca / ՚

Verse: 48 
Halfverse: a    
kaḥ śūlaṃ tīkṣṇam āsādya   sarvagātrair niṣevite
   
kaḥ śūlaṃ tīkṣṇam āsādya   sarva-gātrair niṣevite /
Halfverse: c    
kaḥ śirasy agnim ādāya   viśvastaḥ svapate sukʰam
   
kaḥ śirasy agnim ādāya   viśvastaḥ svapate sukʰam / ՚

Verse: 49 
Halfverse: a    
āśīviṣaṃ gʰorataraṃ   pādena smr̥śatīha kaḥ
   
āśīviṣaṃ gʰorataraṃ   pādena smr̥śati_iha kaḥ /
Halfverse: c    
siṃhaṃ kesariṇaṃ kaś ca   daṃṣṭrāsu spr̥śya tiṣṭʰati {!}
   
siṃhaṃ kesariṇaṃ kaś ca   daṃṣṭrāsu spr̥śya tiṣṭʰati / ՚ {!}

Verse: 50 
Halfverse: a    
ity evaṃ bruvatas tasya   srotobʰyas tejaso 'rciṣaḥ
   
ity evaṃ bruvatas tasya   srotobʰyas tejaso_arciṣaḥ /
Halfverse: c    
niścerur dahyato rātrau   vr̥kṣasyeva svarandʰrataḥ
   
niścerur dahyato rātrau   vr̥kṣasya_iva sva-randʰrataḥ / ՚50ՙ

Verse: 51 
Halfverse: a    
tasya tat sarvam ācakʰyau   bʰaginī rāmavikramam
   
tasya tat sarvam ācakʰyau   bʰaginī rāma-vikramam /
Halfverse: c    
svaradūṣaṇa saṃyuktaṃ   rākṣasānāṃ parābʰavam
   
svara-dūṣaṇa saṃyuktaṃ   rākṣasānāṃ parābʰavam / ՚

Verse: 52 
Halfverse: a    
sa niścitya tataḥ kr̥tyaṃ   svasāram upasāntvya ca
   
sa niścitya tataḥ kr̥tyaṃ   svasāram upasāntvya ca /
Halfverse: c    
ūrdʰvam ācakrame rājā   vidʰāya nagare vidʰim
   
ūrdʰvam ācakrame rājā   vidʰāya nagare vidʰim / ՚

Verse: 53 
Halfverse: a    
trikūṭaṃ samatikramya   kālaparvatam eva ca
   
trikūṭaṃ samatikramya   kāla-parvatam eva ca /
Halfverse: c    
dadarśa makarāvāsaṃ   gambʰīrodaṃ mahodadʰim
   
dadarśa makara_āvāsaṃ   gambʰīra_udaṃ mahā_udadʰim / ՚

Verse: 54 
Halfverse: a    
tam atītyātʰa gokarṇam   abʰyagaccʰad daśānanaḥ
   
tam atītya_atʰa gokarṇam   abʰyagaccʰad daśānanaḥ /
Halfverse: c    
dayitaṃ stʰānam avyagraṃ   śūlapāṇer mahātmanaḥ
   
dayitaṃ stʰānam avyagraṃ   śūlapāṇer mahātmanaḥ / ՚ՙ

Verse: 55 
Halfverse: a    
tatrābʰyagaccʰan mārīcaṃ   pūrvāmātyaṃ daśānanaḥ {!}
   
tatra_abʰyagaccʰan mārīcaṃ   pūrva_amātyaṃ daśānanaḥ / {!}
Halfverse: c    
purā rāma bʰayād eva   tāpasyaṃ samupāśritam
   
purā rāma bʰayād eva   tāpasyaṃ samupāśritam / ՚E55



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.