TITUS
Mahabharata
Part No. 558
Chapter: 261
Adhyāya
261
Verse: 1
{Yudʰiṣṭʰira
uvāca}
Halfverse: a
uktaṃ
bʰagavatā
janma
rāmādīnāṃ
pr̥tʰak
pr̥tʰak
uktaṃ
bʰagavatā
janma
rāma
_ādīnāṃ
pr̥tʰak
pr̥tʰak
/
Halfverse: c
prastʰāna
kāraṇaṃ
brahmañ
śrotum
iccʰāmi
katʰyatām
prastʰāna
kāraṇaṃ
brahman
śrotum
iccʰāmi
katʰyatām
/
՚
Verse: 2
Halfverse: a
katʰaṃ
dāśaratʰīṃ
vīrau
bʰrātarau
rāmalakṣmaṇau
katʰaṃ
dāśaratʰīṃ
vīrau
bʰrātarau
rāma-lakṣmaṇau
/
Halfverse: c
prastʰāpitau
vanaṃ
brahma
maitʰilī
ca
yaśasvinī
prastʰāpitau
vanaṃ
brahma
maitʰilī
ca
yaśasvinī
/
՚
Verse: 3
{Mārkaṇḍeya
uvāca}
Halfverse: a
jātaputro
daśaratʰaḥ
prītimān
abʰavan
nr̥paḥ
jāta-putro
daśaratʰaḥ
prītimān
abʰavan
nr̥paḥ
/
ՙ
Halfverse: c
kriyā
ratir
dʰarmaparaḥ
satataṃ
vr̥ddʰasevitā
kriyā
ratir
dʰarma-paraḥ
satataṃ
vr̥ddʰa-sevitā
/
՚ՙ
Verse: 4
Halfverse: a
krameṇa
cāsya
te
putrā
vyavardʰanta
mahaujasaḥ
krameṇa
ca
_asya
te
putrā
vyavardʰanta
mahā
_ojasaḥ
/
Halfverse: c
vedeṣu
saharasyeṣu
dʰanurvede
ca
pāragāḥ
vedeṣu
saharasyeṣu
dʰanus-vede
ca
pāragāḥ
/
՚
Verse: 5
Halfverse: a
caritabrahmacaryās
te
kr̥tadārāś
ca
pārtʰiva
carita-brahmacaryās
te
kr̥ta-dārāś
ca
pārtʰiva
/
Halfverse: c
yadā
tadā
daśaratʰaḥ
prītimān
abʰavat
sukʰī
yadā
tadā
daśaratʰaḥ
prītimān
abʰavat
sukʰī
/
՚
Verse: 6
Halfverse: a
jyeṣṭʰo
rāmo
'bʰavat
teṣāṃ
ramayām
āsa
hi
prajāḥ
jyeṣṭʰo
rāmo
_abʰavat
teṣāṃ
ramayāmāsa
hi
prajāḥ
/
Halfverse: c
manoharatayā
dʰīmān
pitur
hr̥dayatoṣaṇaḥ
manoharatayā
dʰīmān
pitur
hr̥daya-toṣaṇaḥ
/
՚
Verse: 7
Halfverse: a
tataḥ
sa
rājā
matimān
matvātmānaṃ
vayo
'dʰikam
tataḥ
sa
rājā
matimān
matvā
_ātmānaṃ
vayo
_adʰikam
/
ՙ
Halfverse: c
mantrayām
āsa
savicair
dʰarmajñaiś
ca
purohitaiḥ
mantrayāmāsa
savicair
dʰarmajñaiś
ca
purohitaiḥ
/
՚
Verse: 8
Halfverse: a
abʰiṣekāya
rāmasya
yauvarājyena
bʰārata
abʰiṣekāya
rāmasya
yauvarājyena
bʰārata
/
Halfverse: c
prāptakālaṃ
ca
te
sarve
menire
mantrasattamāḥ
prāpta-kālaṃ
ca
te
sarve
menire
mantra-sattamāḥ
/
՚
Verse: 9
Halfverse: a
lohitākṣaṃ
mahābāhuṃ
mattamātaṅgagāminam
lohita
_akṣaṃ
mahā-bāhuṃ
matta-mātaṅga-gāminam
/
Halfverse: c
dīrgʰabāhuṃ
mahoraskaṃ
nīlakuñcita
mūrdʰajam
dīrgʰa-bāhuṃ
mahā
_uraskaṃ
nīla-kuñcita
mūrdʰajam
/
՚
Verse: 10
Halfverse: a
dīpyamānaṃ
śriyā
vīraṃ
śakrād
anavamaṃ
bale
dīpyamānaṃ
śriyā
vīraṃ
śakrād
anavamaṃ
bale
/
Halfverse: c
pāragaṃ
sarvadʰarmāṇāṃ
br̥haspatisamaṃ
matau
pāragaṃ
sarva-dʰarmāṇāṃ
br̥haspati-samaṃ
matau
/
՚10ՙ
Verse: 11
Halfverse: a
sarvānurakta
prakr̥tiṃ
sarvavidyā
viśāradam
sarva
_anurakta
prakr̥tiṃ
sarva-vidyā
viśāradam
/
Halfverse: c
jitendriyam
amitrāṇām
api
dr̥ṣṭimanoharam
jita
_indriyam
amitrāṇām
api
dr̥ṣṭi-manoharam
/
՚
Verse: 12
Halfverse: a
niyantāram
asādʰūnāṃ
goptāraṃ
dʰarmacāriṇām
niyantāram
asādʰūnāṃ
goptāraṃ
dʰarma-cāriṇām
/
Halfverse: c
dʰr̥timantam
anādʰr̥ṣyaṃ
jetāram
aparājitam
dʰr̥timantam
anādʰr̥ṣyaṃ
jetāram
aparājitam
/
՚
Verse: 13
Halfverse: a
putraṃ
rājā
daśaratʰaḥ
kausalyānandavardʰanam
putraṃ
rājā
daśaratʰaḥ
kausalya
_ānanda-vardʰanam
/
Halfverse: c
saṃdr̥śya
paramāṃ
prītim
agaccʰat
kurunandana
saṃdr̥śya
paramāṃ
prītim
agaccʰat
kuru-nandana
/
՚
Verse: 14
Halfverse: a
cintayaṃś
ca
mahātejā
guṇān
rāmasya
vīryavān
cintayaṃś
ca
mahā-tejā
guṇān
rāmasya
vīryavān
/
ՙ
Halfverse: c
abʰyabʰāṣata
bʰadraṃ
te
prīyamāṇaḥ
purohitam
abʰyabʰāṣata
bʰadraṃ
te
prīyamāṇaḥ
purohitam
/
՚
Verse: 15
Halfverse: a
adya
puṣyo
niśi
brahman
puṇyaṃ
yogam
upaiṣyati
adya
puṣyo
niśi
brahman
puṇyaṃ
yogam
upaiṣyati
/
Halfverse: c
saṃbʰārāḥ
saṃbʰriyantāṃ
me
rāmaś
copanimantryatām
saṃbʰārāḥ
saṃbʰriyantāṃ
me
rāmaś
ca
_upanimantryatām
/
՚
Verse: 16
Halfverse: a
iti
tad
rājavacanaṃ
pratiśrutyātʰa
mantʰarā
iti
tad
rāja-vacanaṃ
pratiśrutya
_atʰa
mantʰarā
/
Halfverse: c
kaikeyīm
abʰigamyedaṃ
kāle
vacanam
abravīt
kaikeyīm
abʰigamya
_idaṃ
kāle
vacanam
abravīt
/
՚
Verse: 17
Halfverse: a
adya
kaikeyi
daurbʰāgyaṃ
rājñā
te
kʰyāpitaṃ
mahat
adya
kaikeyi
daurbʰāgyaṃ
rājñā
te
kʰyāpitaṃ
mahat
/
Halfverse: c
āśīviṣas
tvāṃ
saṃkruddʰaś
caṇḍo
daśati
durbʰage
āśīviṣas
tvāṃ
saṃkruddʰaś
caṇḍo
daśati
durbʰage
/
՚
Verse: 18
Halfverse: a
subʰagā
kʰalu
kausalyā
yasyāḥ
putro
'bʰiṣekṣyate
subʰagā
kʰalu
kausalyā
yasyāḥ
putro
_abʰiṣekṣyate
/
Halfverse: c
kuto
hi
tava
saubʰāgyaṃ
yasyāḥ
putro
na
rājyabʰāk
kuto
hi
tava
saubʰāgyaṃ
yasyāḥ
putro
na
rājya-bʰāk
/
՚
Verse: 19
Halfverse: a
sā
tad
vacanam
ājñāya
sarvābʰaraṇabʰūṣitā
sā
tad
vacanam
ājñāya
sarva
_ābʰaraṇa-bʰūṣitā
/
Halfverse: c
vedī
vilagnamadʰyeva
bibʰratī
rūpam
uttamam
vedī
vilagna-madʰyā
_iva
bibʰratī
rūpam
uttamam
/
՚
Verse: 20
Halfverse: a
vivikte
patim
āsādya
hasantīva
śucismitā
vivikte
patim
āsādya
hasantī
_iva
śuci-smitā
/
Halfverse: c
praṇayaṃ
vyañjayantīva
madʰuraṃ
vākyam
abravīt
praṇayaṃ
vyañjayantī
_iva
madʰuraṃ
vākyam
abravīt
/
՚20
Verse: 21
Halfverse: a
satyapratijña
yan
me
tvaṃ
kāmam
ekaṃ
nisr̥ṣṭavān
satya-pratijña
yan
me
tvaṃ
kāmam
ekaṃ
nisr̥ṣṭavān
/
ՙ
Halfverse: c
upākuruṣva
tad
rājaṃs
tasmān
mucyasva
saṃkaṭāt
upākuruṣva
tad
rājaṃs
tasmān
mucyasva
saṃkaṭāt
/
՚
Verse: 22
{Rājovāca}
Halfverse: a
varaṃ
dadāni
te
hanta
tadgr̥hāṇa
yad
iccʰasi
varaṃ
dadāni
te
hanta
tad-gr̥hāṇa
yad
iccʰasi
/
Halfverse: c
avadʰyo
vadʰyatāṃ
ko
'dya
vadʰyaḥ
ko
'dya
vimucyatām
avadʰyo
vadʰyatāṃ
ko
_adya
vadʰyaḥ
ko
_adya
vimucyatām
/
՚
Verse: 23
Halfverse: a
dʰanaṃ
dadāni
kasyādya
hriyatāṃ
kasya
vā
punaḥ
dʰanaṃ
dadāni
kasya
_adya
hriyatāṃ
kasya
vā
punaḥ
/
Halfverse: c
brāhmaṇa
svād
ihānyatra
yat
kiṃ
cid
vittam
asti
me
brāhmaṇa
svād
iha
_anyatra
yat
kiṃcid
vittam
asti
me
/
՚
Verse: 24
{Mārkaṇḍeya
uvāca}
Halfverse: a
sā
tad
vacanam
ājñāya
parigr̥hya
narādʰipam
sā
tad
vacanam
ājñāya
parigr̥hya
nara
_adʰipam
/
Halfverse: c
ātmano
balam
ājñāya
tata
enam
uvāca
ha
ātmano
balam
ājñāya
tata\
enam
uvāca
ha
/
՚ՙ
Verse: 25
Halfverse: a
ābʰiṣecanikaṃ
yat
te
rāmārtʰam
upakalpitam
ābʰiṣecanikaṃ
yat
te
rāma
_artʰam
upakalpitam
/
Halfverse: c
bʰaratas
tad
avāpnotu
vanaṃ
gaccʰatu
rāgʰavaḥ
bʰaratas
tad
avāpnotu
vanaṃ
gaccʰatu
rāgʰavaḥ
/
՚
Verse: 26
Halfverse: a
sa
tad
rājā
vaco
śrutvā
vipriyaṃ
dāruṇodayam
sa
tad
rājā
vaco
śrutvā
vipriyaṃ
dāruṇa
_udayam
/
Halfverse: c
duḥkʰārto
bʰarataśreṣṭʰa
na
kiṃ
cid
vyājahāra
ha
duḥkʰa
_ārto
bʰarata-śreṣṭʰa
na
kiṃcid
vyājahāra
ha
/
՚
Verse: 27
Halfverse: a
tatas
tatʰoktaṃ
pitaraṃ
rāmo
vijñāya
vīryavān
tatas
tatʰā
_uktaṃ
pitaraṃ
rāmo
vijñāya
vīryavān
/
Halfverse: c
vanaṃ
pratastʰe
dʰarmātmā
rājā
satyo
bʰavatv
iti
vanaṃ
pratastʰe
dʰarma
_ātmā
rājā
satyo
bʰavatv
iti
/
՚
Verse: 28
Halfverse: a
tam
anvagaccʰal
lakṣmīvān
dʰanuṣmām̐l
lakṣmaṇas
tadā
tam
anvagaccʰal
lakṣmīvān
dʰanuṣmām̐l
lakṣmaṇas
tadā
/
Halfverse: c
sītā
ca
bʰāryā
bʰadraṃ
te
vaidehī
janakātmajā
sītā
ca
bʰāryā
bʰadraṃ
te
vaidehī
janaka
_ātmajā
/
՚
Verse: 29
Halfverse: a
tato
vagaṃ
gate
rāme
rājā
daśaratʰas
tadā
tato
vagaṃ
gate
rāme
rājā
daśaratʰas
tadā
/
Halfverse: c
samayujyata
dehasya
kālaparyāya
dʰarmaṇā
samayujyata
dehasya
kāla-paryāya
dʰarmaṇā
/
՚
Verse: 30
Halfverse: a
rāmas
tu
gatam
ājñāya
rājānaṃ
ca
tatʰāgatam
rāmas
tu
gatam
ājñāya
rājānaṃ
ca
tatʰā-gatam
/
Halfverse: c
ānāyya
bʰarataṃ
devī
kaikeyī
vākyam
abravīt
ānāyya
bʰarataṃ
devī
kaikeyī
vākyam
abravīt
/
՚30
Verse: 31
Halfverse: a
gato
daśaratʰaḥ
svargaṃ
vanastʰau
rāmalakṣmaṇau
gato
daśaratʰaḥ
svargaṃ
vanastʰau
rāma-lakṣmaṇau
/
Halfverse: c
gr̥hāṇa
rājyaṃ
vipulaṃ
kṣemaṃ
nihatakaṇṭakam
gr̥hāṇa
rājyaṃ
vipulaṃ
kṣemaṃ
nihata-kaṇṭakam
/
՚
Verse: 32
Halfverse: a
tām
uvāca
sa
dʰarmātmā
nr̥śaṃsaṃ
bata
te
kr̥tam
tām
uvāca
sa
dʰarma
_ātmā
nr̥śaṃsaṃ
bata
te
kr̥tam
/
Halfverse: c
patiṃ
hitvā
kulaṃ
cedam
utsādya
dʰanalubdʰayā
patiṃ
hitvā
kulaṃ
ca
_idam
utsādya
dʰana-lubdʰayā
/
՚
Verse: 33
Halfverse: a
ayaśo
pātayitvā
me
mūrdʰni
tvaṃ
kulapāṃsane
ayaśo
pātayitvā
me
mūrdʰni
tvaṃ
kula-pāṃsane
/
Halfverse: c
sakāmā
bʰava
me
mātar
ity
uktvā
praruroda
ha
sakāmā
bʰava
me
mātar
ity
uktvā
praruroda
ha
/
՚
Verse: 34
Halfverse: a
sa
cāritvaṃ
viśodʰyātʰa
sarvaprakr̥tisaṃnidʰau
sa
cāritvaṃ
viśodʰya
_atʰa
sarva-prakr̥ti-saṃnidʰau
/
ՙ
Halfverse: c
anvayād
bʰrātaraṃ
rāmaṃ
vinivartana
lālasaḥ
anvayād
bʰrātaraṃ
rāmaṃ
vinivartana
lālasaḥ
/
՚
Verse: 35
Halfverse: a
kausalyāṃ
ca
sumitrāṃ
ca
kaikeyīṃ
ca
suduḥkʰitaḥ
kausalyāṃ
ca
sumitrāṃ
ca
kaikeyīṃ
ca
suduḥkʰitaḥ
/
Halfverse: c
agre
prastʰāpya
yānaiḥ
sa
śatrugʰnasahito
yayau
agre
prastʰāpya
yānaiḥ
sa
śatrugʰna-sahito
yayau
/
՚
Verse: 36
Halfverse: a
vasiṣṭʰa
vāmadevābʰyāṃ
vipraiś
cānyaiḥ
sahasraśaḥ
vasiṣṭʰa
vāmadevābʰyāṃ
vipraiś
ca
_anyaiḥ
sahasraśaḥ
/
Halfverse: c
paurajānapadaiḥ
sārdʰaṃ
rāmā
nayanakāṅkṣayā
paura-jānapadaiḥ
sārdʰaṃ
rāmā
nayana-kāṅkṣayā
/
՚
Verse: 37
Halfverse: a
dadarśa
citrakūṭastʰaṃ
sa
rāmaṃ
saha
lakṣmaṇam
dadarśa
citrakūṭastʰaṃ
sa
rāmaṃ
saha
lakṣmaṇam
/
Halfverse: c
tāpasānām
alaṃkāraṃ
dʰārayantaṃ
dʰanurdʰaram
tāpasānām
alaṃkāraṃ
dʰārayantaṃ
dʰanus-dʰaram
/
՚
Verse: 38
Halfverse: a
visarjitaḥ
sa
rāmeṇa
pitur
vacanakāriṇā
visarjitaḥ
sa
rāmeṇa
pitur
vacana-kāriṇā
/
Halfverse: c
nandigrāme
'karod
rājyaṃ
puraskr̥tyāsya
pāduke
nandi-grāme
_akarod
rājyaṃ
puras-kr̥tya
_asya
pāduke
/
՚ՙ
Verse: 39
Halfverse: a
rāmas
tu
punar
āśaṅkya
paurajānapadāgamam
rāmas
tu
punar
āśaṅkya
paura-jānapada
_āgamam
/
Halfverse: c
praviveśa
mahāraṇyaṃ
śarabʰaṅgāśramaṃ
prati
praviveśa
mahā
_araṇyaṃ
śarabʰaṅga
_āśramaṃ
prati
/
՚
Verse: 40
Halfverse: a
satkr̥tya
śarabʰaṅgaṃ
sa
daṇḍakāraṇyam
āśritaḥ
satkr̥tya
śarabʰaṅgaṃ
sa
daṇḍaka
_araṇyam
āśritaḥ
/
Halfverse: c
nadīṃ
godāvarīṃ
ramyām
āśritya
nyavasat
tadā
nadīṃ
godāvarīṃ
ramyām
āśritya
nyavasat
tadā
/
՚40
Verse: 41
Halfverse: a
vasatas
tasya
rāmasya
tataḥ
śūrpaṇakʰākr̥tam
vasatas
tasya
rāmasya
tataḥ
śūrpaṇakʰa
_ākr̥tam
/
Halfverse: c
kʰareṇāsīn
mahad
vairaṃ
janastʰānanivāsinā
kʰareṇa
_āsīn
mahad
vairaṃ
jana-stʰāna-nivāsinā
/
՚
Verse: 42
Halfverse: a
rakṣārtʰaṃ
tāpasānāṃ
ca
rāgʰavo
dʰarmavatsalaḥ
rakṣā
_artʰaṃ
tāpasānāṃ
ca
rāgʰavo
dʰarma-vatsalaḥ
/
Halfverse: c
caturdaśasahasrāṇi
jagʰāna
bʰuvi
rakṣasām
caturdaśa-sahasrāṇi
jagʰāna
bʰuvi
rakṣasām
/
՚
Verse: 43
Halfverse: a
dūṣaṇaṃ
ca
kʰaraṃ
caiva
nihatya
sumahābalau
dūṣaṇaṃ
ca
kʰaraṃ
caiva
nihatya
sumahā-balau
/
Halfverse: c
cakre
kṣemaṃ
punar
dʰīmān
dʰarmāraṇyaṃ
sarāgʰavaḥ
cakre
kṣemaṃ
punar
dʰīmān
dʰarma
_araṇyaṃ
sa-rāgʰavaḥ
/
՚
Verse: 44
Halfverse: a
hateṣu
teṣu
rakṣaḥ
sutataḥ
śūrpaṇakʰā
punaḥ
hateṣu
teṣu
rakṣaḥ
su-tataḥ
śūrpaṇakʰā
punaḥ
/
Halfverse: c
yayau
nikr̥ttanāsauṣṭʰī
laṅkāṃ
bʰrātur
niveśanam
yayau
nikr̥tta-nāsa
_oṣṭʰī
laṅkāṃ
bʰrātur
niveśanam
/
՚ՙ
Verse: 45
Halfverse: a
tato
rāvaṇam
abʰyetya
rākṣasī
duḥkʰamūrcʰitā
tato
rāvaṇam
abʰyetya
rākṣasī
duḥkʰa-mūrcʰitā
/
Halfverse: c
papāta
pādayor
bʰrātuḥ
saṃśuṣka
rudʰirānanā
papāta
pādayor
bʰrātuḥ
saṃśuṣka
rudʰira
_ananā
/
՚
Verse: 46
Halfverse: a
tāṃ
tatʰā
vikr̥tāṃ
dr̥ṣṭvā
rāvaṇaḥ
krodʰamūrcʰitaḥ
tāṃ
tatʰā
vikr̥tāṃ
dr̥ṣṭvā
rāvaṇaḥ
krodʰa-mūrcʰitaḥ
/
Halfverse: c
utpapātāsanāt
kruddʰo
dantair
dantān
upaspr̥śan
utpapāta
_āsanāt
kruddʰo
dantair
dantān
upaspr̥śan
/
՚
Verse: 47
Halfverse: a
svān
amātyān
visr̥jyātʰa
vivikte
tām
uvāca
saḥ
svān
amātyān
visr̥jya
_atʰa
vivikte
tām
uvāca
saḥ
/
Halfverse: c
kehāsy
evaṃ
kr̥tā
bʰadre
mām
acintyāvamanya
ca
keha
_asy
evaṃ
kr̥tā
bʰadre
mām
acintya
_avamanya
ca
/
՚
Verse: 48
Halfverse: a
kaḥ
śūlaṃ
tīkṣṇam
āsādya
sarvagātrair
niṣevite
kaḥ
śūlaṃ
tīkṣṇam
āsādya
sarva-gātrair
niṣevite
/
Halfverse: c
kaḥ
śirasy
agnim
ādāya
viśvastaḥ
svapate
sukʰam
kaḥ
śirasy
agnim
ādāya
viśvastaḥ
svapate
sukʰam
/
՚
Verse: 49
Halfverse: a
āśīviṣaṃ
gʰorataraṃ
pādena
smr̥śatīha
kaḥ
āśīviṣaṃ
gʰorataraṃ
pādena
smr̥śati
_iha
kaḥ
/
Halfverse: c
siṃhaṃ
kesariṇaṃ
kaś
ca
daṃṣṭrāsu
spr̥śya
tiṣṭʰati
{!}
siṃhaṃ
kesariṇaṃ
kaś
ca
daṃṣṭrāsu
spr̥śya
tiṣṭʰati
/
՚
{!}
Verse: 50
Halfverse: a
ity
evaṃ
bruvatas
tasya
srotobʰyas
tejaso
'rciṣaḥ
ity
evaṃ
bruvatas
tasya
srotobʰyas
tejaso
_arciṣaḥ
/
Halfverse: c
niścerur
dahyato
rātrau
vr̥kṣasyeva
svarandʰrataḥ
niścerur
dahyato
rātrau
vr̥kṣasya
_iva
sva-randʰrataḥ
/
՚50ՙ
Verse: 51
Halfverse: a
tasya
tat
sarvam
ācakʰyau
bʰaginī
rāmavikramam
tasya
tat
sarvam
ācakʰyau
bʰaginī
rāma-vikramam
/
Halfverse: c
svaradūṣaṇa
saṃyuktaṃ
rākṣasānāṃ
parābʰavam
svara-dūṣaṇa
saṃyuktaṃ
rākṣasānāṃ
parābʰavam
/
՚
Verse: 52
Halfverse: a
sa
niścitya
tataḥ
kr̥tyaṃ
svasāram
upasāntvya
ca
sa
niścitya
tataḥ
kr̥tyaṃ
svasāram
upasāntvya
ca
/
Halfverse: c
ūrdʰvam
ācakrame
rājā
vidʰāya
nagare
vidʰim
ūrdʰvam
ācakrame
rājā
vidʰāya
nagare
vidʰim
/
՚
Verse: 53
Halfverse: a
trikūṭaṃ
samatikramya
kālaparvatam
eva
ca
trikūṭaṃ
samatikramya
kāla-parvatam
eva
ca
/
Halfverse: c
dadarśa
makarāvāsaṃ
gambʰīrodaṃ
mahodadʰim
dadarśa
makara
_āvāsaṃ
gambʰīra
_udaṃ
mahā
_udadʰim
/
՚
Verse: 54
Halfverse: a
tam
atītyātʰa
gokarṇam
abʰyagaccʰad
daśānanaḥ
tam
atītya
_atʰa
gokarṇam
abʰyagaccʰad
daśānanaḥ
/
Halfverse: c
dayitaṃ
stʰānam
avyagraṃ
śūlapāṇer
mahātmanaḥ
dayitaṃ
stʰānam
avyagraṃ
śūlapāṇer
mahātmanaḥ
/
՚ՙ
Verse: 55
Halfverse: a
tatrābʰyagaccʰan
mārīcaṃ
pūrvāmātyaṃ
daśānanaḥ
{!}
tatra
_abʰyagaccʰan
mārīcaṃ
pūrva
_amātyaṃ
daśānanaḥ
/
{!}
Halfverse: c
purā
rāma
bʰayād
eva
tāpasyaṃ
samupāśritam
purā
rāma
bʰayād
eva
tāpasyaṃ
samupāśritam
/
՚E55
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.