TITUS
Mahabharata
Part No. 559
Chapter: 262
Adhyāya
262
Verse: 1
{Mārkaṇḍeya
uvāca}
Halfverse: a
mārīcas
tv
atʰa
saṃbʰrānto
dr̥ṣṭvā
rāvaṇam
āgatam
mārīcas
tv
atʰa
saṃbʰrānto
dr̥ṣṭvā
rāvaṇam
āgatam
/
Halfverse: c
pūjayām
āsa
satkāraiḥ
pʰalamūlādibʰis
tatʰā
pūjayāmāsa
satkāraiḥ
pʰala-mūla
_ādibʰis
tatʰā
/
՚
Verse: 2
Halfverse: a
viśrāntaṃ
cainam
āsīnam
anvāsīnaḥ
sa
rākṣasaḥ
viśrāntaṃ
ca
_enam
āsīnam
anvāsīnaḥ
sa
rākṣasaḥ
/
Halfverse: c
uvāca
praśritaṃ
vākyaṃ
vākyajño
vākyakovidam
uvāca
praśritaṃ
vākyaṃ
vākyajño
vākya-kovidam
/
՚
Verse: 3
Halfverse: a
na
te
pratr̥timān
varṇaḥ
kac
cit
kṣemaṃ
pure
tava
na
te
pratr̥timān
varṇaḥ
kaccit
kṣemaṃ
pure
tava
/
Halfverse: c
kac
cit
prakr̥tayaḥ
sarvā
bʰajante
tvāṃ
yatʰā
purā
kaccit
prakr̥tayaḥ
sarvā
bʰajante
tvāṃ
yatʰā
purā
/
՚ՙ
Verse: 4
Halfverse: a
kim
ihāgamane
cāpi
kāryaṃ
te
rākṣaseśvara
kim
iha
_āgamane
ca
_api
kāryaṃ
te
rākṣasa
_īśvara
/
Halfverse: c
kr̥tam
ity
eva
tad
viddʰi
yady
api
syāt
suduṣkaram
kr̥tam
ity
eva
tad
viddʰi
yady
api
syāt
suduṣkaram
/
՚ՙ
Verse: 5
Halfverse: a
śaśaṃsa
rāvaṇas
tasmai
tat
sarvaṃ
rāma
ceṣṭitam
śaśaṃsa
rāvaṇas
tasmai
tat
sarvaṃ
rāma
ceṣṭitam
/
Halfverse: c
mārīcas
tv
abravīc
cʰrutvā
samāsenaiva
rāvaṇam
mārīcas
tv
abravīt
śrutvā
samāsena
_eva
rāvaṇam
/
՚
Verse: 6
Halfverse: a
alaṃ
te
rāmam
āsādya
vīryajño
hy
asmi
tasya
vai
alaṃ
te
rāmam
āsādya
vīryajño
hy
asmi
tasya
vai
/
Halfverse: c
bāṇavegaṃ
hi
kas
tasya
śaktaḥ
soḍʰuṃ
mahātmanaḥ
bāṇa-vegaṃ
hi
kas
tasya
śaktaḥ
soḍʰuṃ
mahātmanaḥ
/
՚
Verse: 7
Halfverse: a
pravrajyāyāṃ
hi
me
hetuḥ
sa
eva
puruṣarṣabʰa
pravrajyāyāṃ
hi
me
hetuḥ
sa\
eva
puruṣa-r̥ṣabʰa
/
ՙ
Halfverse: c
vināśamukʰam
etat
te
kenākʰyātaṃ
durātmanā
vināśa-mukʰam
etat
te
kena
_ākʰyātaṃ
durātmanā
/
՚
Verse: 8
Halfverse: a
tam
uvācātʰa
sakrodʰo
rāvaṇaḥ
paribʰartsayan
tam
uvāca
_atʰa
sakrodʰo
rāvaṇaḥ
paribʰartsayan
/
Halfverse: c
akurvato
'smad
vacanaṃ
syān
mr̥tyur
api
te
dʰruvam
akurvato
_asmat
vacanaṃ
syān
mr̥tyur
api
te
dʰruvam
/
՚
Verse: 9
Halfverse: a
mārīcaś
cintayām
āsa
viśiṣṭān
maraṇaṃ
varam
mārīcaś
cintayāmāsa
viśiṣṭān
maraṇaṃ
varam
/
Halfverse: c
avaśyaṃ
maraṇe
prāpte
kariṣyāmy
asya
yan
matam
avaśyaṃ
maraṇe
prāpte
kariṣyāmy
asya
yan
matam
/
՚
Verse: 10
Halfverse: a
tatas
taṃ
pratyuvācātʰa
mārīco
rākṣaseśvaram
tatas
taṃ
pratyuvāca
_atʰa
mārīco
rākṣasa
_īśvaram
/
Halfverse: c
kiṃ
te
sāhyaṃ
mayā
kāryaṃ
kariṣyāmy
avaśo
'pi
tat
kiṃ
te
sāhyaṃ
mayā
kāryaṃ
kariṣyāmy
avaśo
_api
tat
/
՚10
Verse: 11
Halfverse: a
tam
abravīd
daśagrīvo
gaccʰa
sītāṃ
pralobʰaya
tam
abravīd
daśagrīvo
gaccʰa
sītāṃ
pralobʰaya
/
Halfverse: c
ratnaśr̥ṅgo
mr̥go
bʰūtvā
ratnacitratanūruhaḥ
ratna-śr̥ṅgo
mr̥go
bʰūtvā
ratna-citra-tanūruhaḥ
/
՚
Verse: 12
Halfverse: a
dʰruvaṃ
sītā
samālakṣya
tvāṃ
rāmaṃ
codayiṣyati
dʰruvaṃ
sītā
samālakṣya
tvāṃ
rāmaṃ
codayiṣyati
/
Halfverse: c
apakrānte
ca
kākutstʰe
sītā
vaśyā
bʰaviṣyati
apakrānte
ca
kākutstʰe
sītā
vaśyā
bʰaviṣyati
/
՚
Verse: 13
Halfverse: a
tām
ādāyāpaneṣyāmi
tataḥ
sa
na
bʰaviṣyati
tām
ādāya
_apaneṣyāmi
tataḥ
sa
na
bʰaviṣyati
/
Halfverse: c
bʰāryā
viyogād
durbuddʰir
etat
sāhyaṃ
kuruṣva
me
bʰāryā
viyogād
durbuddʰir
etat
sāhyaṃ
kuruṣva
me
/
՚ՙ
Verse: 14
Halfverse: a
ity
evam
ukto
mārīcaḥ
kr̥tvodakam
atʰātmanaḥ
ity
evam
ukto
mārīcaḥ
kr̥tvā
_udakam
atʰa
_ātmanaḥ
/
Halfverse: c
rāvaṇaṃ
purato
yāntam
anvagaccʰat
suduḥkʰitaḥ
rāvaṇaṃ
purato
yāntam
anvagaccʰat
suduḥkʰitaḥ
/
՚
Verse: 15
Halfverse: a
tatas
tasyāśramaṃ
gatvā
rāmasyākliṣṭakarmaṇaḥ
tatas
tasya
_āśramaṃ
gatvā
rāmasya
_akliṣṭa-karmaṇaḥ
/
Halfverse: c
cakratus
tat
tatʰā
sarvam
ubʰau
yat
pūrvamantritam
cakratus
tat
tatʰā
sarvam
ubʰau
yat
pūrva-mantritam
/
՚
Verse: 16
Halfverse: a
rāvaṇas
tu
yatir
bʰūtvā
muṇḍaḥ
kuṇḍī
tridaṇḍadʰr̥k
rāvaṇas
tu
yatir
bʰūtvā
muṇḍaḥ
kuṇḍī
tridaṇḍadʰr̥k
/
ՙ
Halfverse: c
mr̥gaś
ca
bʰūtvā
mārīcas
taṃ
deśam
upajagmatuḥ
mr̥gaś
ca
bʰūtvā
mārīcas
taṃ
deśam
upajagmatuḥ
/
՚
Verse: 17
Halfverse: a
darśayām
āsa
vaidehīṃ
mārīco
mr̥garūpadʰr̥k
darśayāmāsa
vaidehīṃ
mārīco
mr̥ga-rūpa-dʰr̥k
/
Halfverse: c
codayām
āsa
tasyārtʰe
sā
rāmaṃ
vidʰicoditā
codayāmāsa
tasya
_artʰe
sā
rāmaṃ
vidʰi-coditā
/
՚
Verse: 18
Halfverse: a
rāmas
tasyāḥ
priyaṃ
kurvan
dʰanur
ādāya
satvaraḥ
rāmas
tasyāḥ
priyaṃ
kurvan
dʰanur
ādāya
satvaraḥ
/
Halfverse: c
rakṣārtʰe
lakṣmaṇaṃ
nyasya
prayayau
mr̥galipsayā
rakṣā
_artʰe
lakṣmaṇaṃ
nyasya
prayayau
mr̥ga-lipsayā
/
՚
Verse: 19
Halfverse: a
sadʰanvī
baddʰatūṇīraḥ
kʰaḍgagodʰāṅgulitravān
sa-dʰanvī
baddʰa-tūṇīraḥ
kʰaḍga-godʰā
_aṅgulitravān
/
Halfverse: c
anvadʰāvan
mr̥gaṃ
rāmo
rudras
tārāmr̥gaṃ
yatʰā
anvadʰāvan
mr̥gaṃ
rāmo
rudras
tārā-mr̥gaṃ
yatʰā
/
՚
Verse: 20
Halfverse: a
so
'ntarhitaḥ
punas
tasya
darśanaṃ
rākṣaso
vrajan
so
_antarhitaḥ
punas
tasya
darśanaṃ
rākṣaso
vrajan
/
Halfverse: c
cakarṣa
mahad
adʰvānaṃ
rāmas
taṃ
bubudʰe
tataḥ
cakarṣa
mahad
adʰvānaṃ
rāmas
taṃ
bubudʰe
tataḥ
/
՚20
Verse: 21
Halfverse: a
niśācaraṃ
viditvā
taṃ
rāgʰavaḥ
pratibʰānavān
niśācaraṃ
viditvā
taṃ
rāgʰavaḥ
pratibʰānavān
/
Halfverse: c
amogʰaṃ
śaram
ādāya
jagʰāna
mr̥garūpiṇam
amogʰaṃ
śaram
ādāya
jagʰāna
mr̥ga-rūpiṇam
/
՚
Verse: 22
Halfverse: a
sa
rāmabāṇābʰihataḥ
kr̥tvā
rāma
svaraṃ
tadā
sa
rāma-bāṇa
_abʰihataḥ
kr̥tvā
rāma
svaraṃ
tadā
/
Halfverse: c
hā
sīte
lakṣmaṇety
evaṃ
cukrośārtasvareṇa
ha
hā
sīte
lakṣmaṇa
_ity
evaṃ
cukrośa
_ārta-svareṇa
ha
/
՚
Verse: 23
Halfverse: a
śuśrāva
tasya
vaidehī
tatas
tāṃ
karuṇāṃ
giram
śuśrāva
tasya
vaidehī
tatas
tāṃ
karuṇāṃ
giram
/
Halfverse: c
sā
prādravad
yataḥ
śabdas
tām
uvācātʰa
lakṣmaṇaḥ
sā
prādravad
yataḥ
śabdas
tām
uvāca
_atʰa
lakṣmaṇaḥ
/
՚
Verse: 24
Halfverse: a
alaṃ
te
śaṅkayā
bʰīru
ko
rāmaṃ
viṣahiṣyati
alaṃ
te
śaṅkayā
bʰīru
ko
rāmaṃ
viṣahiṣyati
/
Halfverse: c
muhūrtād
drakṣyase
rāmam
āgataṃ
taṃ
śucismite
muhūrtād
drakṣyase
rāmam
āgataṃ
taṃ
śuci-smite
/
՚
Verse: 25
Halfverse: a
ity
uktvā
sā
prarudatī
paryaśaṅkata
devaram
ity
uktvā
sā
prarudatī
paryaśaṅkata
devaram
/
Halfverse: c
hatā
vai
strīsvabʰāvena
śuddʰacāritrabʰūṣaṇam
hatā
vai
strī-svabʰāvena
śuddʰa-cāritra-bʰūṣaṇam
/
՚
Verse: 26
Halfverse: a
sā
taṃ
paruṣam
ārabdʰā
vaktuṃ
sādʰvī
pativratā
sā
taṃ
paruṣam
ārabdʰā
vaktuṃ
sādʰvī
pati-vratā
/
Halfverse: c
naiṣa
kālo
bʰaven
mūḍʰa
yaṃ
tvaṃ
prārtʰayase
hr̥dā
na
_eṣa
kālo
bʰaven
mūḍʰa
yaṃ
tvaṃ
prārtʰayase
hr̥dā
/
՚
Verse: 27
Halfverse: a
apy
ahaṃ
śastram
ādāya
hanyām
ātmānam
ātmanā
apy
ahaṃ
śastram
ādāya
hanyām
ātmānam
ātmanā
/
Halfverse: c
pateyaṃ
giriśr̥ṅgād
vā
viśeyaṃ
vā
hutāśanam
pateyaṃ
giri-śr̥ṅgād
vā
viśeyaṃ
vā
hutāśanam
/
՚
Verse: 28
Halfverse: a
rāmaṃ
bʰartāram
utsr̥jya
na
tv
ahaṃ
tvāṃ
katʰaṃ
cana
rāmaṃ
bʰartāram
utsr̥jya
na
tv
ahaṃ
tvāṃ
katʰaṃcana
/
Halfverse: c
nihīnam
upatiṣṭʰeyaṃ
śārdūlī
kroṣṭukaṃ
yatʰā
nihīnam
upatiṣṭʰeyaṃ
śārdūlī
kroṣṭukaṃ
yatʰā
/
՚
Verse: 29
Halfverse: a
etādr̥śaṃ
vaco
śrutvā
lakṣmaṇaḥ
priya
rāgʰavaḥ
etādr̥śaṃ
vaco
śrutvā
lakṣmaṇaḥ
priya
rāgʰavaḥ
/
Halfverse: c
pidʰāya
karṇau
sadvr̥ttaḥ
prastʰito
yena
rāgavaḥ
pidʰāya
karṇau
sadvr̥ttaḥ
prastʰito
yena
rāgavaḥ
/
Halfverse: e
sa
rāmasya
padaṃ
gr̥hya
prasasāra
dʰanurdʰaraḥ
sa
rāmasya
padaṃ
gr̥hya
prasasāra
dʰanus-dʰaraḥ
/
՚
Verse: 30
Halfverse: a
etasminn
antare
rakṣo
rāvaṇaḥ
pratyadr̥śyata
etasminn
antare
rakṣo
rāvaṇaḥ
pratyadr̥śyata
/
Halfverse: c
abʰavyo
bʰavyarūpeṇa
bʰasmaccʰanna
ivānalaḥ
abʰavyo
bʰavya-rūpeṇa
bʰasmac-cʰanna\
iva
_analaḥ
/
ՙ
Halfverse: e
yati
veṣapraticcʰanno
jihīrṣus
tām
aninditām
yati
veṣa-praticcʰanno
jihīrṣus
tām
aninditām
/
՚30
Verse: 31
Halfverse: a
sā
tam
ālakṣya
saṃprāptaṃ
dʰarmajñā
janakātmajā
sā
tam
ālakṣya
saṃprāptaṃ
dʰarmajñā
janaka
_ātmajā
/
Halfverse: c
nimantrayām
āsa
tadā
pʰalamūlāśanādibʰiḥ
nimantrayāmāsa
tadā
pʰala-mūla
_aśana
_ādibʰiḥ
/
՚
Verse: 32
Halfverse: a
avamanya
sa
tat
sarvaṃ
svarūpaṃ
pratipadya
ca
avamanya
sa
tat
sarvaṃ
svarūpaṃ
pratipadya
ca
/
Halfverse: c
sāntvayām
āsa
vaidehīm
iti
rākṣasapuṃgavaḥ
sāntvayāmāsa
vaidehīm
iti
rākṣasa-puṃgavaḥ
/
՚
Verse: 33
Halfverse: a
sīte
rākṣasarājo
'haṃ
rāvaṇo
nāma
viśrutaḥ
sīte
rākṣasa-rājo
_ahaṃ
rāvaṇo
nāma
viśrutaḥ
/
Halfverse: c
mama
laṅkā
purī
nāmnā
ramyā
pāre
mahodadʰeḥ
mama
laṅkā
purī
nāmnā
ramyā
pāre
mahā
_udadʰeḥ
/
՚ՙ
Verse: 34
Halfverse: a
tatra
tvaṃ
varanārīṣu
śobʰiṣyasi
mayā
saha
tatra
tvaṃ
vara-nārīṣu
śobʰiṣyasi
mayā
saha
/
Halfverse: c
bʰāryā
me
bʰava
suśroṇi
tāpasaṃ
tyajya
rāgʰavam
bʰāryā
me
bʰava
suśroṇi
tāpasaṃ
tyajya
rāgʰavam
/
՚
Verse: 35
Halfverse: a
evamādīni
vākyāni
śrutvā
sītātʰa
jānakī
evam-ādīni
vākyāni
śrutvā
sītā
_atʰa
jānakī
/
Halfverse: c
pidʰāya
karṇau
suśroṇī
maivam
ity
abravīd
vacaḥ
pidʰāya
karṇau
suśroṇī
mā
_evam
ity
abravīd
vacaḥ
/
՚
Verse: 36
Halfverse: a
prapated
dyauḥ
sanakṣatrā
pr̥tʰivī
śakalībʰavet
prapated
dyauḥ
sanakṣatrā
pr̥tʰivī
śakalī-bʰavet
/
Halfverse: c
śaityam
agnir
iyān
nāhaṃ
tyajeyaṃ
ragunandanam
śaityam
agnir
iyān
na
_ahaṃ
tyajeyaṃ
ragu-nandanam
/
՚
Verse: 37
Halfverse: a
katʰaṃ
hi
bʰinnakaraṭaṃ
padminaṃ
vanagocaram
katʰaṃ
hi
bʰinna-karaṭaṃ
padminaṃ
vana-gocaram
/
Halfverse: c
upastʰāya
mahānāgaṃ
kareṇuḥ
sūkaraṃ
spr̥śet
upastʰāya
mahā-nāgaṃ
kareṇuḥ
sūkaraṃ
spr̥śet
/
՚
Verse: 38
Halfverse: a
katʰaṃ
hi
pītvā
mādʰvīkaṃ
pītvā
ca
madʰumādʰavīm
katʰaṃ
hi
pītvā
mādʰvīkaṃ
pītvā
ca
madʰu-mādʰavīm
/
Halfverse: c
lobʰaṃ
sauvīrake
kuryān
nārī
kā
cid
iti
smare
lobʰaṃ
sauvīrake
kuryān
nārī
kācid
iti
smare
/
՚
Verse: 39
Halfverse: a
iti
sā
taṃ
samābʰāṣya
praviveśāśramaṃ
punaḥ
iti
sā
taṃ
samābʰāṣya
praviveśa
_āśramaṃ
punaḥ
/
Halfverse: c
tām
anudrutya
suśroṇīṃ
rāvaṇaḥ
pratyaṣedʰayat
tām
anudrutya
suśroṇīṃ
rāvaṇaḥ
pratyaṣedʰayat
/
՚
Verse: 40
Halfverse: a
bʰartsayitvā
tu
rūkṣeṇa
svareṇa
gatacetanām
bʰartsayitvā
tu
rūkṣeṇa
svareṇa
gata-cetanām
/
Halfverse: c
mūrdʰajeṣu
nijagrāha
kʰam
upācakrame
tataḥ
mūrdʰajeṣu
nijagrāha
kʰam
upācakrame
tataḥ
/
՚40
Verse: 41
Halfverse: a
tāṃ
dadarśa
tadā
gr̥dʰro
jaṭāyur
girigocaraḥ
tāṃ
dadarśa
tadā
gr̥dʰro
jaṭāyur
giri-gocaraḥ
/
Halfverse: c
rudatīṃ
rāma
rāmeti
hriyamāṇāṃ
tapasvinām
rudatīṃ
rāma
rāma
_iti
hriyamāṇāṃ
tapasvinām
/
՚E41
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.