TITUS
Mahabharata
Part No. 559
Previous part

Chapter: 262 
Adhyāya 262


Verse: 1  {Mārkaṇḍeya uvāca}
Halfverse: a    
mārīcas tv atʰa saṃbʰrānto   dr̥ṣṭvā rāvaṇam āgatam
   
mārīcas tv atʰa saṃbʰrānto   dr̥ṣṭvā rāvaṇam āgatam /
Halfverse: c    
pūjayām āsa satkāraiḥ   pʰalamūlādibʰis tatʰā
   
pūjayāmāsa satkāraiḥ   pʰala-mūla_ādibʰis tatʰā / ՚

Verse: 2 
Halfverse: a    
viśrāntaṃ cainam āsīnam   anvāsīnaḥ sa rākṣasaḥ
   
viśrāntaṃ ca_enam āsīnam   anvāsīnaḥ sa rākṣasaḥ /
Halfverse: c    
uvāca praśritaṃ vākyaṃ   vākyajño vākyakovidam
   
uvāca praśritaṃ vākyaṃ   vākyajño vākya-kovidam / ՚

Verse: 3 
Halfverse: a    
na te pratr̥timān varṇaḥ   kac cit kṣemaṃ pure tava
   
na te pratr̥timān varṇaḥ   kaccit kṣemaṃ pure tava /
Halfverse: c    
kac cit prakr̥tayaḥ sarvā   bʰajante tvāṃ yatʰā purā
   
kaccit prakr̥tayaḥ sarvā   bʰajante tvāṃ yatʰā purā / ՚ՙ

Verse: 4 
Halfverse: a    
kim ihāgamane cāpi   kāryaṃ te rākṣaseśvara
   
kim iha_āgamane ca_api   kāryaṃ te rākṣasa_īśvara /
Halfverse: c    
kr̥tam ity eva tad viddʰi   yady api syāt suduṣkaram
   
kr̥tam ity eva tad viddʰi   yady api syāt suduṣkaram / ՚ՙ

Verse: 5 
Halfverse: a    
śaśaṃsa rāvaṇas tasmai   tat sarvaṃ rāma ceṣṭitam
   
śaśaṃsa rāvaṇas tasmai   tat sarvaṃ rāma ceṣṭitam /
Halfverse: c    
mārīcas tv abravīc cʰrutvā   samāsenaiva rāvaṇam
   
mārīcas tv abravīt śrutvā   samāsena_eva rāvaṇam / ՚

Verse: 6 
Halfverse: a    
alaṃ te rāmam āsādya   vīryajño hy asmi tasya vai
   
alaṃ te rāmam āsādya   vīryajño hy asmi tasya vai /
Halfverse: c    
bāṇavegaṃ hi kas tasya   śaktaḥ soḍʰuṃ mahātmanaḥ
   
bāṇa-vegaṃ hi kas tasya   śaktaḥ soḍʰuṃ mahātmanaḥ / ՚

Verse: 7 
Halfverse: a    
pravrajyāyāṃ hi me hetuḥ   sa eva puruṣarṣabʰa
   
pravrajyāyāṃ hi me hetuḥ   sa\ eva puruṣa-r̥ṣabʰa / ՙ
Halfverse: c    
vināśamukʰam etat te   kenākʰyātaṃ durātmanā
   
vināśa-mukʰam etat te   kena_ākʰyātaṃ durātmanā / ՚

Verse: 8 
Halfverse: a    
tam uvācātʰa sakrodʰo   rāvaṇaḥ paribʰartsayan
   
tam uvāca_atʰa sakrodʰo   rāvaṇaḥ paribʰartsayan /
Halfverse: c    
akurvato 'smad vacanaṃ   syān mr̥tyur api te dʰruvam
   
akurvato_asmat vacanaṃ   syān mr̥tyur api te dʰruvam / ՚

Verse: 9 
Halfverse: a    
mārīcaś cintayām āsa   viśiṣṭān maraṇaṃ varam
   
mārīcaś cintayāmāsa   viśiṣṭān maraṇaṃ varam /
Halfverse: c    
avaśyaṃ maraṇe prāpte   kariṣyāmy asya yan matam
   
avaśyaṃ maraṇe prāpte   kariṣyāmy asya yan matam / ՚

Verse: 10 
Halfverse: a    
tatas taṃ pratyuvācātʰa   mārīco rākṣaseśvaram
   
tatas taṃ pratyuvāca_atʰa   mārīco rākṣasa_īśvaram /
Halfverse: c    
kiṃ te sāhyaṃ mayā kāryaṃ   kariṣyāmy avaśo 'pi tat
   
kiṃ te sāhyaṃ mayā kāryaṃ   kariṣyāmy avaśo_api tat / ՚10

Verse: 11 
Halfverse: a    
tam abravīd daśagrīvo   gaccʰa sītāṃ pralobʰaya
   
tam abravīd daśagrīvo   gaccʰa sītāṃ pralobʰaya /
Halfverse: c    
ratnaśr̥ṅgo mr̥go bʰūtvā   ratnacitratanūruhaḥ
   
ratna-śr̥ṅgo mr̥go bʰūtvā   ratna-citra-tanūruhaḥ / ՚

Verse: 12 
Halfverse: a    
dʰruvaṃ sītā samālakṣya   tvāṃ rāmaṃ codayiṣyati
   
dʰruvaṃ sītā samālakṣya   tvāṃ rāmaṃ codayiṣyati /
Halfverse: c    
apakrānte ca kākutstʰe   sītā vaśyā bʰaviṣyati
   
apakrānte ca kākutstʰe   sītā vaśyā bʰaviṣyati / ՚

Verse: 13 
Halfverse: a    
tām ādāyāpaneṣyāmi   tataḥ sa na bʰaviṣyati
   
tām ādāya_apaneṣyāmi   tataḥ sa na bʰaviṣyati /
Halfverse: c    
bʰāryā viyogād durbuddʰir   etat sāhyaṃ kuruṣva me
   
bʰāryā viyogād durbuddʰir   etat sāhyaṃ kuruṣva me / ՚ՙ

Verse: 14 
Halfverse: a    
ity evam ukto mārīcaḥ   kr̥tvodakam atʰātmanaḥ
   
ity evam ukto mārīcaḥ   kr̥tvā_udakam atʰa_ātmanaḥ /
Halfverse: c    
rāvaṇaṃ purato yāntam   anvagaccʰat suduḥkʰitaḥ
   
rāvaṇaṃ purato yāntam   anvagaccʰat suduḥkʰitaḥ / ՚

Verse: 15 
Halfverse: a    
tatas tasyāśramaṃ gatvā   rāmasyākliṣṭakarmaṇaḥ
   
tatas tasya_āśramaṃ gatvā   rāmasya_akliṣṭa-karmaṇaḥ /
Halfverse: c    
cakratus tat tatʰā sarvam   ubʰau yat pūrvamantritam
   
cakratus tat tatʰā sarvam   ubʰau yat pūrva-mantritam / ՚

Verse: 16 
Halfverse: a    
rāvaṇas tu yatir bʰūtvā   muṇḍaḥ kuṇḍī tridaṇḍadʰr̥k
   
rāvaṇas tu yatir bʰūtvā   muṇḍaḥ kuṇḍī tridaṇḍadʰr̥k / ՙ
Halfverse: c    
mr̥gaś ca bʰūtvā mārīcas   taṃ deśam upajagmatuḥ
   
mr̥gaś ca bʰūtvā mārīcas   taṃ deśam upajagmatuḥ / ՚

Verse: 17 
Halfverse: a    
darśayām āsa vaidehīṃ   mārīco mr̥garūpadʰr̥k
   
darśayāmāsa vaidehīṃ   mārīco mr̥ga-rūpa-dʰr̥k /
Halfverse: c    
codayām āsa tasyārtʰe    rāmaṃ vidʰicoditā
   
codayāmāsa tasya_artʰe    rāmaṃ vidʰi-coditā / ՚

Verse: 18 
Halfverse: a    
rāmas tasyāḥ priyaṃ kurvan   dʰanur ādāya satvaraḥ
   
rāmas tasyāḥ priyaṃ kurvan   dʰanur ādāya satvaraḥ /
Halfverse: c    
rakṣārtʰe lakṣmaṇaṃ nyasya   prayayau mr̥galipsayā
   
rakṣā_artʰe lakṣmaṇaṃ nyasya   prayayau mr̥ga-lipsayā / ՚

Verse: 19 
Halfverse: a    
sadʰanvī baddʰatūṇīraḥ   kʰaḍgagodʰāṅgulitravān
   
sa-dʰanvī baddʰa-tūṇīraḥ   kʰaḍga-godʰā_aṅgulitravān /
Halfverse: c    
anvadʰāvan mr̥gaṃ rāmo   rudras tārāmr̥gaṃ yatʰā
   
anvadʰāvan mr̥gaṃ rāmo   rudras tārā-mr̥gaṃ yatʰā / ՚

Verse: 20 
Halfverse: a    
so 'ntarhitaḥ punas tasya   darśanaṃ rākṣaso vrajan
   
so_antarhitaḥ punas tasya   darśanaṃ rākṣaso vrajan /
Halfverse: c    
cakarṣa mahad adʰvānaṃ   rāmas taṃ bubudʰe tataḥ
   
cakarṣa mahad adʰvānaṃ   rāmas taṃ bubudʰe tataḥ / ՚20

Verse: 21 
Halfverse: a    
niśācaraṃ viditvā taṃ   rāgʰavaḥ pratibʰānavān
   
niśācaraṃ viditvā taṃ   rāgʰavaḥ pratibʰānavān /
Halfverse: c    
amogʰaṃ śaram ādāya   jagʰāna mr̥garūpiṇam
   
amogʰaṃ śaram ādāya   jagʰāna mr̥ga-rūpiṇam / ՚

Verse: 22 
Halfverse: a    
sa rāmabāṇābʰihataḥ   kr̥tvā rāma svaraṃ tadā
   
sa rāma-bāṇa_abʰihataḥ   kr̥tvā rāma svaraṃ tadā /
Halfverse: c    
sīte lakṣmaṇety evaṃ   cukrośārtasvareṇa ha
   
sīte lakṣmaṇa_ity evaṃ   cukrośa_ārta-svareṇa ha / ՚

Verse: 23 
Halfverse: a    
śuśrāva tasya vaidehī   tatas tāṃ karuṇāṃ giram
   
śuśrāva tasya vaidehī   tatas tāṃ karuṇāṃ giram /
Halfverse: c    
prādravad yataḥ śabdas   tām uvācātʰa lakṣmaṇaḥ
   
prādravad yataḥ śabdas   tām uvāca_atʰa lakṣmaṇaḥ / ՚

Verse: 24 
Halfverse: a    
alaṃ te śaṅkayā bʰīru   ko rāmaṃ viṣahiṣyati
   
alaṃ te śaṅkayā bʰīru   ko rāmaṃ viṣahiṣyati /
Halfverse: c    
muhūrtād drakṣyase rāmam   āgataṃ taṃ śucismite
   
muhūrtād drakṣyase rāmam   āgataṃ taṃ śuci-smite / ՚

Verse: 25 
Halfverse: a    
ity uktvā prarudatī   paryaśaṅkata devaram
   
ity uktvā prarudatī   paryaśaṅkata devaram /
Halfverse: c    
hatā vai strīsvabʰāvena   śuddʰacāritrabʰūṣaṇam
   
hatā vai strī-svabʰāvena   śuddʰa-cāritra-bʰūṣaṇam / ՚

Verse: 26 
Halfverse: a    
taṃ paruṣam ārabdʰā   vaktuṃ sādʰvī pativratā
   
taṃ paruṣam ārabdʰā   vaktuṃ sādʰvī pati-vratā /
Halfverse: c    
naiṣa kālo bʰaven mūḍʰa   yaṃ tvaṃ prārtʰayase hr̥dā
   
na_eṣa kālo bʰaven mūḍʰa   yaṃ tvaṃ prārtʰayase hr̥dā / ՚

Verse: 27 
Halfverse: a    
apy ahaṃ śastram ādāya   hanyām ātmānam ātmanā
   
apy ahaṃ śastram ādāya   hanyām ātmānam ātmanā /
Halfverse: c    
pateyaṃ giriśr̥ṅgād    viśeyaṃ hutāśanam
   
pateyaṃ giri-śr̥ṅgād    viśeyaṃ hutāśanam / ՚

Verse: 28 
Halfverse: a    
rāmaṃ bʰartāram utsr̥jya   na tv ahaṃ tvāṃ katʰaṃ cana
   
rāmaṃ bʰartāram utsr̥jya   na tv ahaṃ tvāṃ katʰaṃcana /
Halfverse: c    
nihīnam upatiṣṭʰeyaṃ   śārdūlī kroṣṭukaṃ yatʰā
   
nihīnam upatiṣṭʰeyaṃ   śārdūlī kroṣṭukaṃ yatʰā / ՚

Verse: 29 
Halfverse: a    
etādr̥śaṃ vaco śrutvā   lakṣmaṇaḥ priya rāgʰavaḥ
   
etādr̥śaṃ vaco śrutvā   lakṣmaṇaḥ priya rāgʰavaḥ /
Halfverse: c    
pidʰāya karṇau sadvr̥ttaḥ   prastʰito yena rāgavaḥ
   
pidʰāya karṇau sadvr̥ttaḥ   prastʰito yena rāgavaḥ /
Halfverse: e    
sa rāmasya padaṃ gr̥hya   prasasāra dʰanurdʰaraḥ
   
sa rāmasya padaṃ gr̥hya   prasasāra dʰanus-dʰaraḥ / ՚

Verse: 30 
Halfverse: a    
etasminn antare rakṣo   rāvaṇaḥ pratyadr̥śyata
   
etasminn antare rakṣo   rāvaṇaḥ pratyadr̥śyata /
Halfverse: c    
abʰavyo bʰavyarūpeṇa   bʰasmaccʰanna ivānalaḥ
   
abʰavyo bʰavya-rūpeṇa   bʰasmac-cʰanna\ iva_analaḥ / ՙ
Halfverse: e    
yati veṣapraticcʰanno   jihīrṣus tām aninditām
   
yati veṣa-praticcʰanno   jihīrṣus tām aninditām / ՚30

Verse: 31 
Halfverse: a    
tam ālakṣya saṃprāptaṃ   dʰarmajñā janakātmajā
   
tam ālakṣya saṃprāptaṃ   dʰarmajñā janaka_ātmajā /
Halfverse: c    
nimantrayām āsa tadā   pʰalamūlāśanādibʰiḥ
   
nimantrayāmāsa tadā   pʰala-mūla_aśana_ādibʰiḥ / ՚

Verse: 32 
Halfverse: a    
avamanya sa tat sarvaṃ   svarūpaṃ pratipadya ca
   
avamanya sa tat sarvaṃ   svarūpaṃ pratipadya ca /
Halfverse: c    
sāntvayām āsa vaidehīm   iti rākṣasapuṃgavaḥ
   
sāntvayāmāsa vaidehīm   iti rākṣasa-puṃgavaḥ / ՚

Verse: 33 
Halfverse: a    
sīte rākṣasarājo 'haṃ   rāvaṇo nāma viśrutaḥ
   
sīte rākṣasa-rājo_ahaṃ   rāvaṇo nāma viśrutaḥ /
Halfverse: c    
mama laṅkā purī nāmnā   ramyā pāre mahodadʰeḥ
   
mama laṅkā purī nāmnā   ramyā pāre mahā_udadʰeḥ / ՚ՙ

Verse: 34 
Halfverse: a    
tatra tvaṃ varanārīṣu   śobʰiṣyasi mayā saha
   
tatra tvaṃ vara-nārīṣu   śobʰiṣyasi mayā saha /
Halfverse: c    
bʰāryā me bʰava suśroṇi   tāpasaṃ tyajya rāgʰavam
   
bʰāryā me bʰava suśroṇi   tāpasaṃ tyajya rāgʰavam / ՚

Verse: 35 
Halfverse: a    
evamādīni vākyāni   śrutvā sītātʰa jānakī
   
evam-ādīni vākyāni   śrutvā sītā_atʰa jānakī /
Halfverse: c    
pidʰāya karṇau suśroṇī   maivam ity abravīd vacaḥ
   
pidʰāya karṇau suśroṇī   _evam ity abravīd vacaḥ / ՚

Verse: 36 
Halfverse: a    
prapated dyauḥ sanakṣatrā   pr̥tʰivī śakalībʰavet
   
prapated dyauḥ sanakṣatrā   pr̥tʰivī śakalī-bʰavet /
Halfverse: c    
śaityam agnir iyān nāhaṃ   tyajeyaṃ ragunandanam
   
śaityam agnir iyān na_ahaṃ   tyajeyaṃ ragu-nandanam / ՚

Verse: 37 
Halfverse: a    
katʰaṃ hi bʰinnakaraṭaṃ   padminaṃ vanagocaram
   
katʰaṃ hi bʰinna-karaṭaṃ   padminaṃ vana-gocaram /
Halfverse: c    
upastʰāya mahānāgaṃ   kareṇuḥ sūkaraṃ spr̥śet
   
upastʰāya mahā-nāgaṃ   kareṇuḥ sūkaraṃ spr̥śet / ՚

Verse: 38 
Halfverse: a    
katʰaṃ hi pītvā mādʰvīkaṃ   pītvā ca madʰumādʰavīm
   
katʰaṃ hi pītvā mādʰvīkaṃ   pītvā ca madʰu-mādʰavīm /
Halfverse: c    
lobʰaṃ sauvīrake kuryān   nārī cid iti smare
   
lobʰaṃ sauvīrake kuryān   nārī kācid iti smare / ՚

Verse: 39 
Halfverse: a    
iti taṃ samābʰāṣya   praviveśāśramaṃ punaḥ
   
iti taṃ samābʰāṣya   praviveśa_āśramaṃ punaḥ /
Halfverse: c    
tām anudrutya suśroṇīṃ   rāvaṇaḥ pratyaṣedʰayat
   
tām anudrutya suśroṇīṃ   rāvaṇaḥ pratyaṣedʰayat / ՚

Verse: 40 
Halfverse: a    
bʰartsayitvā tu rūkṣeṇa   svareṇa gatacetanām
   
bʰartsayitvā tu rūkṣeṇa   svareṇa gata-cetanām /
Halfverse: c    
mūrdʰajeṣu nijagrāha   kʰam upācakrame tataḥ
   
mūrdʰajeṣu nijagrāha   kʰam upācakrame tataḥ / ՚40

Verse: 41 
Halfverse: a    
tāṃ dadarśa tadā gr̥dʰro   jaṭāyur girigocaraḥ
   
tāṃ dadarśa tadā gr̥dʰro   jaṭāyur giri-gocaraḥ /
Halfverse: c    
rudatīṃ rāma rāmeti   hriyamāṇāṃ tapasvinām
   
rudatīṃ rāma rāma_iti   hriyamāṇāṃ tapasvinām / ՚E41



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.