TITUS
Mahabharata
Part No. 560
Chapter: 263
Adhyāya
263
Verse: 1
{Mārkaṇḍeya
uvāca}
Halfverse: a
sakʰā
daśaratʰasyāsīj
jaṭāyur
aruṇātmajaḥ
sakʰā
daśaratʰasya
_āsīj
jaṭāyur
aruṇa
_ātmajaḥ
/
ՙ
Halfverse: c
gr̥dʰrarājo
mahāvīryaḥ
saṃpātir
yasya
sodaraḥ
gr̥dʰra-rājo
mahā-vīryaḥ
saṃpātir
yasya
sodaraḥ
/
՚
Verse: 2
Halfverse: a
sa
dadarśa
tadā
sītāṃ
rāvaṇāṅkagatāṃ
snuṣām
sa
dadarśa
tadā
sītāṃ
rāvaṇa
_aṅka-gatāṃ
snuṣām
/
Halfverse: c
krodʰād
abʰyadravat
pakṣī
rāvaṇaṃ
rākṣaseśvaram
krodʰād
abʰyadravat
pakṣī
rāvaṇaṃ
rākṣasa
_īśvaram
/
՚
Verse: 3
Halfverse: a
atʰainam
abravīd
gr̥dʰro
muñca
muñceti
maitʰilīm
atʰa
_enam
abravīd
gr̥dʰro
muñca
muñca
_iti
maitʰilīm
/
Halfverse: c
dʰriyamāṇe
mayi
katʰaṃ
hariṣyasi
niśācara
dʰriyamāṇe
mayi
katʰaṃ
hariṣyasi
niśā-cara
/
Halfverse: e
na
hi
me
mokṣyase
jīvan
yadi
notsr̥jase
vadʰūm
na
hi
me
mokṣyase
jīvan
yadi
na
_utsr̥jase
vadʰūm
/
՚
Verse: 4
Halfverse: a
uktvaivaṃ
rākṣasendraṃ
taṃ
cakarta
nakʰarair
bʰr̥śam
uktvā
_evaṃ
rākṣasa
_indraṃ
taṃ
cakarta
nakʰarair
bʰr̥śam
/
Halfverse: c
pakṣatuṇḍaprahāraiś
ca
bahuśo
jarjarīkr̥taḥ
{!}
pakṣa-tuṇḍa-prahāraiś
ca
bahuśo
jarjarī-kr̥taḥ
/
{!}
Halfverse: e
cakṣāra
rudʰiraṃ
bʰūri
giriḥ
prasravaṇair
iva
cakṣāra
rudʰiraṃ
bʰūri
giriḥ
prasravaṇair
iva
/
՚
Verse: 5
Halfverse: a
sa
vadʰyamāno
gr̥dʰreṇa
rāmapriyahitaiṣiṇā
sa
vadʰyamāno
gr̥dʰreṇa
rāma-priya-hita
_eṣiṇā
/
Halfverse: c
kʰaṅgam
ādāya
ciccʰeda
bʰujau
tasya
patatriṇaḥ
kʰaṅgam
ādāya
ciccʰeda
bʰujau
tasya
patatriṇaḥ
/
՚
Verse: 6
Halfverse: a
nihatya
gr̥dʰrarājaṃ
sa
cʰinnābʰra
śikʰaropamam
nihatya
gr̥dʰra-rājaṃ
sa
cʰinna
_abʰra
śikʰara
_upamam
/
Halfverse: c
ūrdʰvam
ācakrame
sītāṃ
gr̥hītvāṅkena
rākṣasaḥ
ūrdʰvam
ācakrame
sītāṃ
gr̥hītvā
_aṅkena
rākṣasaḥ
/
՚
Verse: 7
Halfverse: a
yatra
yatra
tu
vaidehī
paśyaty
āśramamaṇḍalam
{!}
yatra
yatra
tu
vaidehī
paśyaty
āśrama-maṇḍalam
/
{!}
Halfverse: c
saro
vā
saritaṃ
vāpi
tatra
muñcati
bʰūṣaṇam
saro
vā
saritaṃ
vā
_api
tatra
muñcati
bʰūṣaṇam
/
՚
Verse: 8
Halfverse: a
sā
dadarśa
giriprastʰe
pañcavānarapuṃgavān
sā
dadarśa
giri-prastʰe
pañca-vānara-puṃgavān
/
Halfverse: c
tatra
vāso
mahad
divyam
utsasarja
manasvinī
tatra
vāso
mahad
divyam
utsasarja
manasvinī
/
՚
Verse: 9
Halfverse: a
tat
teṣāṃ
vānarendrāṇāṃ
papāta
pavanoddʰutam
tat
teṣāṃ
vānara
_indrāṇāṃ
papāta
pavana
_uddʰutam
/
Halfverse: c
madʰye
supītaṃ
pañcānāṃ
vidyun
megʰāntare
yatʰā
madʰye
supītaṃ
pañcānāṃ
vidyun
megʰa
_antare
yatʰā
/
՚
Verse: 10
Halfverse: a
evaṃ
hr̥tāyāṃ
vaidehyāṃ
rāmo
hatvā
mahāmr̥gam
evaṃ
hr̥tāyāṃ
vaidehyāṃ
rāmo
hatvā
mahā-mr̥gam
/
ՙ
Halfverse: c
nivr̥tto
dadr̥śe
dʰīmān
bʰrātaraṃ
lakṣmaṇaṃ
tadā
nivr̥tto
dadr̥śe
dʰīmān
bʰrātaraṃ
lakṣmaṇaṃ
tadā
/
՚10
Verse: 11
Halfverse: a
katʰam
utsr̥jya
vaidehīṃ
vane
rākṣasasevite
katʰam
utsr̥jya
vaidehīṃ
vane
rākṣasa-sevite
/
Halfverse: c
ity
evaṃ
bʰrātaraṃ
dr̥ṣṭvā
prāpto
'sīti
vyagarhayat
ity
evaṃ
bʰrātaraṃ
dr̥ṣṭvā
prāpto
_asi
_iti
vyagarhayat
/
՚
Verse: 12
Halfverse: a
mr̥garūpadʰareṇātʰa
rakṣasā
so
'pakarṣaṇam
mr̥ga-rūpa-dʰareṇa
_atʰa
rakṣasā
so
_apakarṣaṇam
/
Halfverse: c
bʰrātur
āgamanaṃ
caiva
cintayan
paryatapyata
bʰrātur
āgamanaṃ
caiva
cintayan
paryatapyata
/
՚
Verse: 13
Halfverse: a
garhayann
eva
rāmas
tu
tvaritas
taṃ
samāsadat
garhayann
eva
rāmas
tu
tvaritas
taṃ
samāsadat
/
Halfverse: c
api
jīvati
vaidehī
neti
paśyāmi
lakṣmaṇa
api
jīvati
vaidehī
na
_iti
paśyāmi
lakṣmaṇa
/
՚
Verse: 14
Halfverse: a
tasya
tat
sarvam
ācakʰyau
sītāyā
lakṣmaṇo
vacaḥ
tasya
tat
sarvam
ācakʰyau
sītāyā
lakṣmaṇo
vacaḥ
/
Halfverse: c
yad
uktavaty
asadr̥śaṃ
vaidehī
paścimaṃ
vacaḥ
yad
uktavaty
asadr̥śaṃ
vaidehī
paścimaṃ
vacaḥ
/
՚ՙ
Verse: 15
Halfverse: a
dahyamānena
tu
hr̥dā
rāmo
'bʰyapatad
āśramam
dahyamānena
tu
hr̥dā
rāmo
_abʰyapatad
āśramam
/
Halfverse: c
sa
dadarśa
tadā
gr̥dʰraṃ
nihataṃ
parvatopamam
sa
dadarśa
tadā
gr̥dʰraṃ
nihataṃ
parvata
_upamam
/
՚
Verse: 16
Halfverse: a
rākṣasaṃ
śaṅkamānas
tu
vikr̥ṣya
balavad
dʰanuḥ
rākṣasaṃ
śaṅkamānas
tu
vikr̥ṣya
balavat
dʰanuḥ
/
Halfverse: c
abʰyadʰāvata
kākutstʰas
tatas
taṃ
saha
lakṣmaṇaḥ
abʰyadʰāvata
kākutstʰas
tatas
taṃ
saha
lakṣmaṇaḥ
/
՚
Verse: 17
Halfverse: a
sa
tāv
uvāca
tejasvī
sahitau
rāmalakṣmaṇau
sa
tāv
uvāca
tejasvī
sahitau
rāma-lakṣmaṇau
/
Halfverse: c
gr̥dʰrarājo
'smi
bʰadraṃ
vāṃ
sakʰā
daśaratʰasya
ha
gr̥dʰra-rājo
_asmi
bʰadraṃ
vāṃ
sakʰā
daśaratʰasya
ha
/
՚
Verse: 18
Halfverse: a
tasya
tad
vacanaṃ
śrutvā
saṃgr̥hya
dʰanur
ī
śubʰe
tasya
tad
vacanaṃ
śrutvā
saṃgr̥hya
dʰanus
ī
śubʰe
/
ՙ
Halfverse: c
ko
'yaṃ
pitaram
asmākaṃ
nāmnāhety
ūcatuś
ca
tau
ko
_ayaṃ
pitaram
asmākaṃ
nāmnā
_āha
_ity
ūcatuś
ca
tau
/
՚
Verse: 19
Halfverse: a
tato
dadr̥śatus
tau
taṃ
cʰinnapalṣa
dvayaṃ
tatʰā
tato
dadr̥śatus
tau
taṃ
cʰinna-palṣa
dvayaṃ
tatʰā
/
Halfverse: c
tayoḥ
śaśaṃsa
gr̥dʰras
tu
sītārtʰe
rāvaṇād
vadʰam
tayoḥ
śaśaṃsa
gr̥dʰras
tu
sīta
_artʰe
rāvaṇād
vadʰam
/
՚
Verse: 20
Halfverse: a
apr̥ccʰad
rāgʰavo
gr̥dʰraṃ
rāvaṇaḥ
kāṃ
diśaṃ
gataḥ
apr̥ccʰad
rāgʰavo
gr̥dʰraṃ
rāvaṇaḥ
kāṃ
diśaṃ
gataḥ
/
Halfverse: c
tasya
gr̥dʰraḥ
śiraḥ
kampair
ācacakṣe
mamāra
ca
tasya
gr̥dʰraḥ
śiraḥ
kampair
ācacakṣe
mamāra
ca
/
՚20
Verse: 21
Halfverse: a
dakṣiṇām
iti
kākutstʰo
viditvāsya
tad
iṅgitam
dakṣiṇām
iti
kākutstʰo
viditvā
_asya
tad
iṅgitam
/
Halfverse: c
sasskāraṃ
lambʰayām
āsa
sakʰāyaṃ
pūjayan
pituḥ
sasskāraṃ
lambʰayāmāsa
sakʰāyaṃ
pūjayan
pituḥ
/
՚
Verse: 22
Halfverse: a
tato
dr̥ṣṭvāśrama
padaṃ
vyapaviddʰabr̥sī
gʰaṭam
tato
dr̥ṣṭvā
_āśrama
padaṃ
vyapaviddʰa-br̥sī
gʰaṭam
/
Halfverse: c
vidʰvastakalaśaṃ
śūnyaṃ
gomāyubalasevitam
vidʰvasta-kalaśaṃ
śūnyaṃ
gomāyu-bala-sevitam
/
՚
Verse: 23
Halfverse: a
duḥkʰaśokasamāviṣṭau
vaidehī
haraṇārditau
duḥkʰa-śoka-samāviṣṭau
vaidehī
haraṇa
_arditau
/
Halfverse: c
jagmatur
daṇḍakāraṇyaṃ
dakṣiṇena
paraṃtapau
{!}
jagmatur
daṇḍaka
_araṇyaṃ
dakṣiṇena
paraṃtapau
/
՚
{!}
Verse: 24
Halfverse: a
vane
mahati
tasmiṃs
tu
rāmaḥ
saumitriṇā
saha
vane
mahati
tasmiṃs
tu
rāmaḥ
saumitriṇā
saha
/
Halfverse: c
dadarśa
mr̥gayūtʰāni
dravamāṇāni
sarvaśaḥ
dadarśa
mr̥ga-yūtʰāni
dravamāṇāni
sarvaśaḥ
/
Halfverse: e
śabdaṃ
ca
gʰoraṃ
sattvānāṃ
dāvāgner
iva
vardʰataḥ
śabdaṃ
ca
gʰoraṃ
sattvānāṃ
dāva
_agner
iva
vardʰataḥ
/
՚ՙ
Verse: 25
Halfverse: a
apaśyetāṃ
muhūrtāc
ca
kabandʰaṃ
gʰoradarśanam
apaśyetāṃ
muhūrtāc
ca
kabandʰaṃ
gʰora-darśanam
/
Halfverse: c
megʰaparvata
saṃkāśaṃ
śālaskandʰaṃ
mahābʰujam
megʰa-parvata
saṃkāśaṃ
śāla-skandʰaṃ
mahā-bʰujam
/
Halfverse: e
urogataviśālākṣaṃ
mahodaramahāmukʰam
uro-gata-viśāla
_akṣaṃ
mahā
_udara-mahā-mukʰam
/
՚
Verse: 26
Halfverse: a
yadr̥ccʰayātʰa
tad
rakṣo
kare
jagrāha
lakṣmaṇam
yadr̥ccʰayā
_atʰa
tad
rakṣo
kare
jagrāha
lakṣmaṇam
/
Halfverse: c
viṣādam
agamat
sadyo
saumitrir
atʰa
bʰārata
viṣādam
agamat
sadyo
saumitrir
atʰa
bʰārata
/
՚
Verse: 27
Halfverse: a
sa
rāmam
abʰisaṃprekṣya
kr̥ṣyate
yena
tanmukʰam
sa
rāmam
abʰisaṃprekṣya
kr̥ṣyate
yena
tan-mukʰam
/
Halfverse: c
viṣaṇṇaś
cābravīd
rāmaṃ
paśyāvastʰām
imāṃ
mama
viṣaṇṇaś
ca
_abravīd
rāmaṃ
paśya
_avastʰām
imāṃ
mama
/
՚
Verse: 28
Halfverse: a
haraṇaṃ
caiva
vaidehyā
mama
cāyam
upaplavaḥ
haraṇaṃ
caiva
vaidehyā
mama
ca
_ayam
upaplavaḥ
/
Halfverse: c
rājyabʰraṃśaś
ca
bʰavatas
tātasya
maraṇaṃ
tatʰā
rājya-bʰraṃśaś
ca
bʰavatas
tātasya
maraṇaṃ
tatʰā
/
՚
Verse: 29
Halfverse: a
nāhaṃ
tvāṃ
saha
vaidehyā
sametaṃ
kosalā
gatam
{!}
na
_ahaṃ
tvāṃ
saha
vaidehyā
sametaṃ
kosalā
gatam
/
ՙ
{!}
Halfverse: c
drakṣyāmi
pr̥tʰivī
rājye
pitr̥paitāmahe
stʰitam
drakṣyāmi
pr̥tʰivī
rājye
pitr̥-paitāmahe
stʰitam
/
՚
Verse: 30
Halfverse: a
drakṣyanty
āryasya
dʰanyā
ye
kuśa
lāja
śamī
lavaiḥ
drakṣyanty
āryasya
dʰanyā
ye
kuśa
lāja
śamī
lavaiḥ
/
Halfverse: c
abʰiṣiktasya
vadanaṃ
somaṃ
sābʰra
lavaṃ
yatʰā
abʰiṣiktasya
vadanaṃ
somaṃ
sābʰra
lavaṃ
yatʰā
/
՚30
Verse: 31
Halfverse: a
evaṃ
bahuvidʰaṃ
dʰīmān
vilalāpa
sa
lakṣmaṇaḥ
evaṃ
bahu-vidʰaṃ
dʰīmān
vilalāpa
sa
lakṣmaṇaḥ
/
Halfverse: c
tam
uvācātʰa
kākutstʰaḥ
saṃbʰrameṣv
apy
asaṃbʰramaḥ
tam
uvāca
_atʰa
kākutstʰaḥ
saṃbʰrameṣv
apy
asaṃbʰramaḥ
/
՚
Verse: 32
Halfverse: a
mā
viṣādanaravyāgʰra
naiṣa
kaś
cin
mayi
stʰite
mā
viṣāda-nara-vyāgʰra
na
_eṣa
kaścin
mayi
stʰite
/
Halfverse: c
cʰindʰy
asya
dakṣiṇaṃ
bāhuṃ
cʰinnaḥ
savyo
mayā
bʰujaḥ
cʰindʰy
asya
dakṣiṇaṃ
bāhuṃ
cʰinnaḥ
savyo
mayā
bʰujaḥ
/
՚ՙ
Verse: 33
Halfverse: a
ity
evaṃ
vadatā
tasya
bʰujo
rāmeṇa
pātitaḥ
ity
evaṃ
vadatā
tasya
bʰujo
rāmeṇa
pātitaḥ
/
Halfverse: c
kʰaṅgena
bʰr̥śatīkṣṇena
nikr̥ttas
tilakāṇḍavat
{!}
kʰaṅgena
bʰr̥śa-tīkṣṇena
nikr̥ttas
tila-kāṇḍavat
/
՚
{!}
Verse: 34
Halfverse: a
tato
'sya
dakṣiṇaṃ
bāhuṃ
kʰaṅgenājagʰnivān
balī
tato
_asya
dakṣiṇaṃ
bāhuṃ
kʰaṅgena
_ajagʰnivān
balī
/
Halfverse: c
saumitrir
api
saṃprekṣya
bʰrātaraṃ
rāgʰavaṃ
stʰitam
saumitrir
api
saṃprekṣya
bʰrātaraṃ
rāgʰavaṃ
stʰitam
/
՚
Verse: 35
Halfverse: a
punar
abʰyāhanat
pārśve
tad
rakṣo
lakṣmaṇo
bʰr̥śam
punar
abʰyāhanat
pārśve
tad
rakṣas
lakṣmaṇo
bʰr̥śam
/
Halfverse: c
gatāsur
apatad
bʰūmau
kabandʰaḥ
sumahāṃs
tataḥ
gata
_asur
apatad
bʰūmau
kabandʰaḥ
sumahāṃs
tataḥ
/
՚ՙ
Verse: 36
Halfverse: a
tasya
dehād
viniḥsr̥tya
puruṣo
divyadarśanaḥ
tasya
dehād
viniḥsr̥tya
puruṣo
divya-darśanaḥ
/
Halfverse: c
dadr̥śe
divam
āstʰāya
divi
sūrya
iva
jvalan
dadr̥śe
divam
āstʰāya
divi
sūrya\
iva
jvalan
/
՚ՙ
Verse: 37
Halfverse: a
papraccʰa
rāmas
taṃ
vāgmī
kas
tvaṃ
prabrūhi
pr̥ccʰataḥ
papraccʰa
rāmas
taṃ
vāgmī
kas
tvaṃ
prabrūhi
pr̥ccʰataḥ
/
Halfverse: c
kāmayā
kim
idaṃ
citram
āścaryaṃ
pratibʰāti
me
kāmayā
kim
idaṃ
citram
āścaryaṃ
pratibʰāti
me
/
՚
Verse: 38
Halfverse: a
tasyācacakṣe
gandʰarvo
viśvāvasur
ahaṃ
nr̥pa
tasya
_ācacakṣe
gandʰarvo
viśvāvasur
ahaṃ
nr̥pa
/
Halfverse: c
prāpto
brahmānuśāpena
yoniṃ
rākṣasasevitām
prāpto
brahma
_anuśāpena
yoniṃ
rākṣasa-sevitām
/
՚
Verse: 39
Halfverse: a
rāvaṇena
hr̥tā
sītā
rājñā
laṅkānivāsinā
rāvaṇena
hr̥tā
sītā
rājñā
laṅkā-nivāsinā
/
Halfverse: c
sugrīvam
abʰigaccʰasva
sa
te
sāhyaṃ
kariṣyati
sugrīvam
abʰigaccʰasva
sa
te
sāhyaṃ
kariṣyati
/
՚
Verse: 40
Halfverse: a
eṣā
pampā
śivajalā
haṃsakāraṇḍa
vāyutā
{!}
eṣā
pampā
śiva-jalā
haṃsa-kāraṇḍa
vāyutā
/
{!}
Halfverse: c
r̥śyamūkasya
śailasya
saṃnikarṣe
taṭākinī
r̥śyamūkasya
śailasya
saṃnikarṣe
taṭākinī
/
՚40
Verse: 41
Halfverse: a
saṃvasaty
atra
sugrīvaś
caturbʰiḥ
sacivaiḥ
saha
saṃvasaty
atra
sugrīvaś
caturbʰiḥ
sacivaiḥ
saha
/
Halfverse: c
bʰrātā
vānararājasya
vālino
meha
mālinaḥ
bʰrātā
vānara-rājasya
vālino
meha
mālinaḥ
/
՚ՙ
Verse: 42
Halfverse: a
etāvac
cʰakyam
asmābʰir
vaktuṃ
draṣṭāsi
jānakīm
etāvat
śakyam
asmābʰir
vaktuṃ
draṣṭā
_asi
jānakīm
/
ՙ
Halfverse: c
dʰruvaṃ
vānararājasya
vidito
rāvaṇālayaḥ
dʰruvaṃ
vānara-rājasya
vidito
rāvaṇa
_ālayaḥ
/
՚
Verse: 43
Halfverse: a
ity
uktvāntarhito
divyaḥ
puruṣaḥ
sa
mahāprabʰaḥ
ity
uktvā
_antarhito
divyaḥ
puruṣaḥ
sa
mahā-prabʰaḥ
/
Halfverse: c
vismayaṃ
jagmatuś
cobʰau
tau
vīrau
rāmalakṣmaṇau
vismayaṃ
jagmatuś
ca
_ubʰau
tau
vīrau
rāma-lakṣmaṇau
/
՚E43
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.