TITUS
Mahabharata
Part No. 560
Previous part

Chapter: 263 
Adhyāya 263


Verse: 1  {Mārkaṇḍeya uvāca}
Halfverse: a    
sakʰā daśaratʰasyāsīj   jaṭāyur aruṇātmajaḥ
   
sakʰā daśaratʰasya_āsīj   jaṭāyur aruṇa_ātmajaḥ / ՙ
Halfverse: c    
gr̥dʰrarājo mahāvīryaḥ   saṃpātir yasya sodaraḥ
   
gr̥dʰra-rājo mahā-vīryaḥ   saṃpātir yasya sodaraḥ / ՚

Verse: 2 
Halfverse: a    
sa dadarśa tadā sītāṃ   rāvaṇāṅkagatāṃ snuṣām
   
sa dadarśa tadā sītāṃ   rāvaṇa_aṅka-gatāṃ snuṣām /
Halfverse: c    
krodʰād abʰyadravat pakṣī   rāvaṇaṃ rākṣaseśvaram
   
krodʰād abʰyadravat pakṣī   rāvaṇaṃ rākṣasa_īśvaram / ՚

Verse: 3 
Halfverse: a    
atʰainam abravīd gr̥dʰro   muñca muñceti maitʰilīm
   
atʰa_enam abravīd gr̥dʰro   muñca muñca_iti maitʰilīm /
Halfverse: c    
dʰriyamāṇe mayi katʰaṃ   hariṣyasi niśācara
   
dʰriyamāṇe mayi katʰaṃ   hariṣyasi niśā-cara /
Halfverse: e    
na hi me mokṣyase jīvan   yadi notsr̥jase vadʰūm
   
na hi me mokṣyase jīvan   yadi na_utsr̥jase vadʰūm / ՚

Verse: 4 
Halfverse: a    
uktvaivaṃ rākṣasendraṃ taṃ   cakarta nakʰarair bʰr̥śam
   
uktvā_evaṃ rākṣasa_indraṃ taṃ   cakarta nakʰarair bʰr̥śam /
Halfverse: c    
pakṣatuṇḍaprahāraiś ca   bahuśo jarjarīkr̥taḥ {!}
   
pakṣa-tuṇḍa-prahāraiś ca   bahuśo jarjarī-kr̥taḥ / {!}
Halfverse: e    
cakṣāra rudʰiraṃ bʰūri   giriḥ prasravaṇair iva
   
cakṣāra rudʰiraṃ bʰūri   giriḥ prasravaṇair iva / ՚

Verse: 5 
Halfverse: a    
sa vadʰyamāno gr̥dʰreṇa   rāmapriyahitaiṣiṇā
   
sa vadʰyamāno gr̥dʰreṇa   rāma-priya-hita_eṣiṇā /
Halfverse: c    
kʰaṅgam ādāya ciccʰeda   bʰujau tasya patatriṇaḥ
   
kʰaṅgam ādāya ciccʰeda   bʰujau tasya patatriṇaḥ / ՚

Verse: 6 
Halfverse: a    
nihatya gr̥dʰrarājaṃ sa   cʰinnābʰra śikʰaropamam
   
nihatya gr̥dʰra-rājaṃ sa   cʰinna_abʰra śikʰara_upamam /
Halfverse: c    
ūrdʰvam ācakrame sītāṃ   gr̥hītvāṅkena rākṣasaḥ
   
ūrdʰvam ācakrame sītāṃ   gr̥hītvā_aṅkena rākṣasaḥ / ՚

Verse: 7 
Halfverse: a    
yatra yatra tu vaidehī   paśyaty āśramamaṇḍalam {!}
   
yatra yatra tu vaidehī   paśyaty āśrama-maṇḍalam / {!}
Halfverse: c    
saro saritaṃ vāpi   tatra muñcati bʰūṣaṇam
   
saro saritaṃ _api   tatra muñcati bʰūṣaṇam / ՚

Verse: 8 
Halfverse: a    
dadarśa giriprastʰe   pañcavānarapuṃgavān
   
dadarśa giri-prastʰe   pañca-vānara-puṃgavān /
Halfverse: c    
tatra vāso mahad divyam   utsasarja manasvinī
   
tatra vāso mahad divyam   utsasarja manasvinī / ՚

Verse: 9 
Halfverse: a    
tat teṣāṃ vānarendrāṇāṃ   papāta pavanoddʰutam
   
tat teṣāṃ vānara_indrāṇāṃ   papāta pavana_uddʰutam /
Halfverse: c    
madʰye supītaṃ pañcānāṃ   vidyun megʰāntare yatʰā
   
madʰye supītaṃ pañcānāṃ   vidyun megʰa_antare yatʰā / ՚

Verse: 10 
Halfverse: a    
evaṃ hr̥tāyāṃ vaidehyāṃ   rāmo hatvā mahāmr̥gam
   
evaṃ hr̥tāyāṃ vaidehyāṃ   rāmo hatvā mahā-mr̥gam / ՙ
Halfverse: c    
nivr̥tto dadr̥śe dʰīmān   bʰrātaraṃ lakṣmaṇaṃ tadā
   
nivr̥tto dadr̥śe dʰīmān   bʰrātaraṃ lakṣmaṇaṃ tadā / ՚10

Verse: 11 
Halfverse: a    
katʰam utsr̥jya vaidehīṃ   vane rākṣasasevite
   
katʰam utsr̥jya vaidehīṃ   vane rākṣasa-sevite /
Halfverse: c    
ity evaṃ bʰrātaraṃ dr̥ṣṭvā   prāpto 'sīti vyagarhayat
   
ity evaṃ bʰrātaraṃ dr̥ṣṭvā   prāpto_asi_iti vyagarhayat / ՚

Verse: 12 
Halfverse: a    
mr̥garūpadʰareṇātʰa   rakṣasā so 'pakarṣaṇam
   
mr̥ga-rūpa-dʰareṇa_atʰa   rakṣasā so_apakarṣaṇam /
Halfverse: c    
bʰrātur āgamanaṃ caiva   cintayan paryatapyata
   
bʰrātur āgamanaṃ caiva   cintayan paryatapyata / ՚

Verse: 13 
Halfverse: a    
garhayann eva rāmas tu   tvaritas taṃ samāsadat
   
garhayann eva rāmas tu   tvaritas taṃ samāsadat /
Halfverse: c    
api jīvati vaidehī   neti paśyāmi lakṣmaṇa
   
api jīvati vaidehī   na_iti paśyāmi lakṣmaṇa / ՚

Verse: 14 
Halfverse: a    
tasya tat sarvam ācakʰyau   sītāyā lakṣmaṇo vacaḥ
   
tasya tat sarvam ācakʰyau   sītāyā lakṣmaṇo vacaḥ /
Halfverse: c    
yad uktavaty asadr̥śaṃ   vaidehī paścimaṃ vacaḥ
   
yad uktavaty asadr̥śaṃ   vaidehī paścimaṃ vacaḥ / ՚ՙ

Verse: 15 
Halfverse: a    
dahyamānena tu hr̥dā   rāmo 'bʰyapatad āśramam
   
dahyamānena tu hr̥dā   rāmo_abʰyapatad āśramam /
Halfverse: c    
sa dadarśa tadā gr̥dʰraṃ   nihataṃ parvatopamam
   
sa dadarśa tadā gr̥dʰraṃ   nihataṃ parvata_upamam / ՚

Verse: 16 
Halfverse: a    
rākṣasaṃ śaṅkamānas tu   vikr̥ṣya balavad dʰanuḥ
   
rākṣasaṃ śaṅkamānas tu   vikr̥ṣya balavat dʰanuḥ /
Halfverse: c    
abʰyadʰāvata kākutstʰas   tatas taṃ saha lakṣmaṇaḥ
   
abʰyadʰāvata kākutstʰas   tatas taṃ saha lakṣmaṇaḥ / ՚

Verse: 17 
Halfverse: a    
sa tāv uvāca tejasvī   sahitau rāmalakṣmaṇau
   
sa tāv uvāca tejasvī   sahitau rāma-lakṣmaṇau /
Halfverse: c    
gr̥dʰrarājo 'smi bʰadraṃ vāṃ   sakʰā daśaratʰasya ha
   
gr̥dʰra-rājo_asmi bʰadraṃ vāṃ   sakʰā daśaratʰasya ha / ՚

Verse: 18 
Halfverse: a    
tasya tad vacanaṃ śrutvā   saṃgr̥hya dʰanur ī śubʰe
   
tasya tad vacanaṃ śrutvā   saṃgr̥hya dʰanus ī śubʰe / ՙ
Halfverse: c    
ko 'yaṃ pitaram asmākaṃ   nāmnāhety ūcatuś ca tau
   
ko_ayaṃ pitaram asmākaṃ   nāmnā_āha_ity ūcatuś ca tau / ՚

Verse: 19 
Halfverse: a    
tato dadr̥śatus tau taṃ   cʰinnapalṣa dvayaṃ tatʰā
   
tato dadr̥śatus tau taṃ   cʰinna-palṣa dvayaṃ tatʰā /
Halfverse: c    
tayoḥ śaśaṃsa gr̥dʰras tu   sītārtʰe rāvaṇād vadʰam
   
tayoḥ śaśaṃsa gr̥dʰras tu   sīta_artʰe rāvaṇād vadʰam / ՚

Verse: 20 
Halfverse: a    
apr̥ccʰad rāgʰavo gr̥dʰraṃ   rāvaṇaḥ kāṃ diśaṃ gataḥ
   
apr̥ccʰad rāgʰavo gr̥dʰraṃ   rāvaṇaḥ kāṃ diśaṃ gataḥ /
Halfverse: c    
tasya gr̥dʰraḥ śiraḥ kampair   ācacakṣe mamāra ca
   
tasya gr̥dʰraḥ śiraḥ kampair   ācacakṣe mamāra ca / ՚20

Verse: 21 
Halfverse: a    
dakṣiṇām iti kākutstʰo   viditvāsya tad iṅgitam
   
dakṣiṇām iti kākutstʰo   viditvā_asya tad iṅgitam /
Halfverse: c    
sasskāraṃ lambʰayām āsa   sakʰāyaṃ pūjayan pituḥ
   
sasskāraṃ lambʰayāmāsa   sakʰāyaṃ pūjayan pituḥ / ՚

Verse: 22 
Halfverse: a    
tato dr̥ṣṭvāśrama padaṃ   vyapaviddʰabr̥sī gʰaṭam
   
tato dr̥ṣṭvā_āśrama padaṃ   vyapaviddʰa-br̥sī gʰaṭam /
Halfverse: c    
vidʰvastakalaśaṃ śūnyaṃ   gomāyubalasevitam
   
vidʰvasta-kalaśaṃ śūnyaṃ   gomāyu-bala-sevitam / ՚

Verse: 23 
Halfverse: a    
duḥkʰaśokasamāviṣṭau   vaidehī haraṇārditau
   
duḥkʰa-śoka-samāviṣṭau   vaidehī haraṇa_arditau /
Halfverse: c    
jagmatur daṇḍakāraṇyaṃ   dakṣiṇena paraṃtapau {!}
   
jagmatur daṇḍaka_araṇyaṃ   dakṣiṇena paraṃtapau / ՚ {!}

Verse: 24 
Halfverse: a    
vane mahati tasmiṃs tu   rāmaḥ saumitriṇā saha
   
vane mahati tasmiṃs tu   rāmaḥ saumitriṇā saha /
Halfverse: c    
dadarśa mr̥gayūtʰāni   dravamāṇāni sarvaśaḥ
   
dadarśa mr̥ga-yūtʰāni   dravamāṇāni sarvaśaḥ /
Halfverse: e    
śabdaṃ ca gʰoraṃ sattvānāṃ   dāvāgner iva vardʰataḥ
   
śabdaṃ ca gʰoraṃ sattvānāṃ   dāva_agner iva vardʰataḥ / ՚ՙ

Verse: 25 
Halfverse: a    
apaśyetāṃ muhūrtāc ca   kabandʰaṃ gʰoradarśanam
   
apaśyetāṃ muhūrtāc ca   kabandʰaṃ gʰora-darśanam /
Halfverse: c    
megʰaparvata saṃkāśaṃ   śālaskandʰaṃ mahābʰujam
   
megʰa-parvata saṃkāśaṃ   śāla-skandʰaṃ mahā-bʰujam /
Halfverse: e    
urogataviśālākṣaṃ   mahodaramahāmukʰam
   
uro-gata-viśāla_akṣaṃ   mahā_udara-mahā-mukʰam / ՚

Verse: 26 
Halfverse: a    
yadr̥ccʰayātʰa tad rakṣo   kare jagrāha lakṣmaṇam
   
yadr̥ccʰayā_atʰa tad rakṣo   kare jagrāha lakṣmaṇam /
Halfverse: c    
viṣādam agamat sadyo   saumitrir atʰa bʰārata
   
viṣādam agamat sadyo   saumitrir atʰa bʰārata / ՚

Verse: 27 
Halfverse: a    
sa rāmam abʰisaṃprekṣya   kr̥ṣyate yena tanmukʰam
   
sa rāmam abʰisaṃprekṣya   kr̥ṣyate yena tan-mukʰam /
Halfverse: c    
viṣaṇṇaś cābravīd rāmaṃ   paśyāvastʰām imāṃ mama
   
viṣaṇṇaś ca_abravīd rāmaṃ   paśya_avastʰām imāṃ mama / ՚

Verse: 28 
Halfverse: a    
haraṇaṃ caiva vaidehyā   mama cāyam upaplavaḥ
   
haraṇaṃ caiva vaidehyā   mama ca_ayam upaplavaḥ /
Halfverse: c    
rājyabʰraṃśaś ca bʰavatas   tātasya maraṇaṃ tatʰā
   
rājya-bʰraṃśaś ca bʰavatas   tātasya maraṇaṃ tatʰā / ՚

Verse: 29 
Halfverse: a    
nāhaṃ tvāṃ saha vaidehyā   sametaṃ kosalā gatam {!}
   
na_ahaṃ tvāṃ saha vaidehyā   sametaṃ kosalā gatam / ՙ {!}
Halfverse: c    
drakṣyāmi pr̥tʰivī rājye   pitr̥paitāmahe stʰitam
   
drakṣyāmi pr̥tʰivī rājye   pitr̥-paitāmahe stʰitam / ՚

Verse: 30 
Halfverse: a    
drakṣyanty āryasya dʰanyā ye   kuśa lāja śamī lavaiḥ
   
drakṣyanty āryasya dʰanyā ye   kuśa lāja śamī lavaiḥ /
Halfverse: c    
abʰiṣiktasya vadanaṃ   somaṃ sābʰra lavaṃ yatʰā
   
abʰiṣiktasya vadanaṃ   somaṃ sābʰra lavaṃ yatʰā / ՚30

Verse: 31 
Halfverse: a    
evaṃ bahuvidʰaṃ dʰīmān   vilalāpa sa lakṣmaṇaḥ
   
evaṃ bahu-vidʰaṃ dʰīmān   vilalāpa sa lakṣmaṇaḥ /
Halfverse: c    
tam uvācātʰa kākutstʰaḥ   saṃbʰrameṣv apy asaṃbʰramaḥ
   
tam uvāca_atʰa kākutstʰaḥ   saṃbʰrameṣv apy asaṃbʰramaḥ / ՚

Verse: 32 
Halfverse: a    
viṣādanaravyāgʰra   naiṣa kaś cin mayi stʰite
   
viṣāda-nara-vyāgʰra   na_eṣa kaścin mayi stʰite /
Halfverse: c    
cʰindʰy asya dakṣiṇaṃ bāhuṃ   cʰinnaḥ savyo mayā bʰujaḥ
   
cʰindʰy asya dakṣiṇaṃ bāhuṃ   cʰinnaḥ savyo mayā bʰujaḥ / ՚ՙ

Verse: 33 
Halfverse: a    
ity evaṃ vadatā tasya   bʰujo rāmeṇa pātitaḥ
   
ity evaṃ vadatā tasya   bʰujo rāmeṇa pātitaḥ /
Halfverse: c    
kʰaṅgena bʰr̥śatīkṣṇena   nikr̥ttas tilakāṇḍavat {!}
   
kʰaṅgena bʰr̥śa-tīkṣṇena   nikr̥ttas tila-kāṇḍavat / ՚ {!}

Verse: 34 
Halfverse: a    
tato 'sya dakṣiṇaṃ bāhuṃ   kʰaṅgenājagʰnivān balī
   
tato_asya dakṣiṇaṃ bāhuṃ   kʰaṅgena_ajagʰnivān balī /
Halfverse: c    
saumitrir api saṃprekṣya   bʰrātaraṃ rāgʰavaṃ stʰitam
   
saumitrir api saṃprekṣya   bʰrātaraṃ rāgʰavaṃ stʰitam / ՚

Verse: 35 
Halfverse: a    
punar abʰyāhanat pārśve   tad rakṣo lakṣmaṇo bʰr̥śam
   
punar abʰyāhanat pārśve   tad rakṣas lakṣmaṇo bʰr̥śam /
Halfverse: c    
gatāsur apatad bʰūmau   kabandʰaḥ sumahāṃs tataḥ
   
gata_asur apatad bʰūmau   kabandʰaḥ sumahāṃs tataḥ / ՚ՙ

Verse: 36 
Halfverse: a    
tasya dehād viniḥsr̥tya   puruṣo divyadarśanaḥ
   
tasya dehād viniḥsr̥tya   puruṣo divya-darśanaḥ /
Halfverse: c    
dadr̥śe divam āstʰāya   divi sūrya iva jvalan
   
dadr̥śe divam āstʰāya   divi sūrya\ iva jvalan / ՚ՙ

Verse: 37 
Halfverse: a    
papraccʰa rāmas taṃ vāgmī   kas tvaṃ prabrūhi pr̥ccʰataḥ
   
papraccʰa rāmas taṃ vāgmī   kas tvaṃ prabrūhi pr̥ccʰataḥ /
Halfverse: c    
kāmayā kim idaṃ citram   āścaryaṃ pratibʰāti me
   
kāmayā kim idaṃ citram   āścaryaṃ pratibʰāti me / ՚

Verse: 38 
Halfverse: a    
tasyācacakṣe gandʰarvo   viśvāvasur ahaṃ nr̥pa
   
tasya_ācacakṣe gandʰarvo   viśvāvasur ahaṃ nr̥pa /
Halfverse: c    
prāpto brahmānuśāpena   yoniṃ rākṣasasevitām
   
prāpto brahma_anuśāpena   yoniṃ rākṣasa-sevitām / ՚

Verse: 39 
Halfverse: a    
rāvaṇena hr̥tā sītā   rājñā laṅkānivāsinā
   
rāvaṇena hr̥tā sītā   rājñā laṅkā-nivāsinā /
Halfverse: c    
sugrīvam abʰigaccʰasva   sa te sāhyaṃ kariṣyati
   
sugrīvam abʰigaccʰasva   sa te sāhyaṃ kariṣyati / ՚

Verse: 40 
Halfverse: a    
eṣā pampā śivajalā   haṃsakāraṇḍa vāyutā {!}
   
eṣā pampā śiva-jalā   haṃsa-kāraṇḍa vāyutā / {!}
Halfverse: c    
r̥śyamūkasya śailasya   saṃnikarṣe taṭākinī
   
r̥śyamūkasya śailasya   saṃnikarṣe taṭākinī / ՚40

Verse: 41 
Halfverse: a    
saṃvasaty atra sugrīvaś   caturbʰiḥ sacivaiḥ saha
   
saṃvasaty atra sugrīvaś   caturbʰiḥ sacivaiḥ saha /
Halfverse: c    
bʰrātā vānararājasya   vālino meha mālinaḥ
   
bʰrātā vānara-rājasya   vālino meha mālinaḥ / ՚ՙ

Verse: 42 
Halfverse: a    
etāvac cʰakyam asmābʰir   vaktuṃ draṣṭāsi jānakīm
   
etāvat śakyam asmābʰir   vaktuṃ draṣṭā_asi jānakīm / ՙ
Halfverse: c    
dʰruvaṃ vānararājasya   vidito rāvaṇālayaḥ
   
dʰruvaṃ vānara-rājasya   vidito rāvaṇa_ālayaḥ / ՚

Verse: 43 
Halfverse: a    
ity uktvāntarhito divyaḥ   puruṣaḥ sa mahāprabʰaḥ
   
ity uktvā_antarhito divyaḥ   puruṣaḥ sa mahā-prabʰaḥ /
Halfverse: c    
vismayaṃ jagmatuś cobʰau   tau vīrau rāmalakṣmaṇau
   
vismayaṃ jagmatuś ca_ubʰau   tau vīrau rāma-lakṣmaṇau / ՚E43



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.