TITUS
Mahabharata
Part No. 561
Chapter: 264
Adhyāya
264
Verse: 1
{Mārkaṇḍeya
uvāca}
Halfverse: a
tato
'vidūre
nalinīṃ
prabʰūtakamalotpalām
tato
_avidūre
nalinīṃ
prabʰūta-kamala
_utpalām
/
Halfverse: c
sītāharaṇaduḥkʰārtaḥ
pampāṃ
rāmaḥ
samāsadat
sītā-haraṇa-duḥkʰa
_ārtaḥ
pampāṃ
rāmaḥ
samāsadat
/
՚
Verse: 2
Halfverse: a
mārutena
suśītena
sukʰenāmr̥ta
gandʰinā
mārutena
suśītena
sukʰena
_amr̥ta
gandʰinā
/
Halfverse: c
sevyamāno
vane
tasmiñ
jagāma
manasā
priyām
sevyamāno
vane
tasmiñ
jagāma
manasā
priyām
/
՚
Verse: 3
Halfverse: a
vilalāpa
sa
rājendras
tatra
kāntām
anusmaran
vilalāpa
sa
rāja
_indras
tatra
kāntām
anusmaran
/
Halfverse: c
kāmabāṇābʰisaṃtaptaḥ
saumitris
tam
atʰābravīt
kāma-bāṇa
_abʰisaṃtaptaḥ
saumitris
tam
atʰa
_abravīt
/
՚
Verse: 4
Halfverse: a
na
tvām
evaṃvidʰo
bʰāvaḥ
spraṣṭum
arhati
mānada
na
tvām
evaṃ-vidʰo
bʰāvaḥ
spraṣṭum
arhati
mānada
/
Halfverse: c
ātmavantam
iva
vyādʰiḥ
puruṣaṃ
vr̥ddʰaśīlinam
ātmavantam
iva
vyādʰiḥ
puruṣaṃ
vr̥ddʰa-śīlinam
/
՚
Verse: 5
Halfverse: a
pravr̥ttir
upalabdʰā
te
vaidehyā
rāvaṇasya
ca
pravr̥ttir
upalabdʰā
te
vaidehyā
rāvaṇasya
ca
/
ՙ
Halfverse: c
tāṃ
tvaṃ
puruṣakāreṇa
buddʰyā
caivopapādaya
tāṃ
tvaṃ
puruṣa-kāreṇa
buddʰyā
ca
_eva
_upapādaya
/
՚ՙ
Verse: 6
Halfverse: a
abʰigaccʰāva
sugrīvaṃ
śailastʰaṃ
haripuṃgavam
abʰigaccʰāva
sugrīvaṃ
śailastʰaṃ
haripuṃgavam
/
Halfverse: c
mayi
śiṣye
ca
bʰr̥tye
ca
sahāye
ca
samāśvasa
mayi
śiṣye
ca
bʰr̥tye
ca
sahāye
ca
samāśvasa
/
՚ՙ
Verse: 7
Halfverse: a
evaṃ
bahuvidʰair
vākyair
lakṣmaṇena
sarāgʰavaḥ
evaṃ
bahu-vidʰair
vākyair
lakṣmaṇena
sa-rāgʰavaḥ
/
Halfverse: c
uktaḥ
prakr̥tim
āpede
kārye
cānantaro
'bʰavat
uktaḥ
prakr̥tim
āpede
kārye
ca
_anantaro
_abʰavat
/
՚
Verse: 8
Halfverse: a
niṣevya
vāri
pampāyās
tarpayitvā
pitr̥̄n
api
niṣevya
vāri
pampāyās
tarpayitvā
pitr̥̄n
api
/
Halfverse: c
pratastʰatur
ubʰau
vīrau
bʰrātarau
rāmalakṣmaṇau
pratastʰatur
ubʰau
vīrau
bʰrātarau
rāma-lakṣmaṇau
/
՚
Verse: 9
Halfverse: a
tāv
r̥śyamūkam
abʰyetya
bahumūlapʰalaṃ
girim
tāv
r̥śyamūkam
abʰyetya
bahu-mūla-pʰalaṃ
girim
/
Halfverse: c
giryagre
vānarān
pañca
vīrau
dadr̥śatus
tadā
giry-agre
vānarān
pañca
vīrau
dadr̥śatus
tadā
/
՚
Verse: 10
Halfverse: a
sugrīvaḥ
preṣayām
āsa
sacivaṃ
vānaraṃ
tayoḥ
sugrīvaḥ
preṣayāmāsa
sacivaṃ
vānaraṃ
tayoḥ
/
Halfverse: c
buddʰimantaṃ
hanūmantaṃ
himavantam
iva
stʰitam
buddʰimantaṃ
hanūmantaṃ
himavantam
iva
stʰitam
/
՚10
Verse: 11
Halfverse: a
tena
saṃbʰāṣya
pūrvaṃ
tau
sugrīvam
abʰijagmatuḥ
tena
saṃbʰāṣya
pūrvaṃ
tau
sugrīvam
abʰijagmatuḥ
/
Halfverse: c
sakʰyaṃ
vānararājena
cakre
rāmas
tato
nr̥pa
sakʰyaṃ
vānara-rājena
cakre
rāmas
tato
nr̥pa
/
՚ՙ
Verse: 12
Halfverse: a
tad
vāso
darśayām
āsur
tasya
kārye
nivedite
tad
vāso
darśayāmāsur
tasya
kārye
nivedite
/
Halfverse: c
vānarāṇāṃ
tu
yat
sītā
hriyamāṇābʰyavāsr̥jat
vānarāṇāṃ
tu
yat
sītā
hriyamāṇā
_abʰyavāsr̥jat
/
՚
Verse: 13
Halfverse: a
tat
pratyayakaraṃ
labdʰvā
sugrīvaṃ
plavagādʰipam
tat
pratyaya-karaṃ
labdʰvā
sugrīvaṃ
plavaga
_adʰipam
/
Halfverse: c
pr̥tʰivyāṃ
vānaraiśvarye
svayaṃ
rāmo
'bʰyaṣecayat
pr̥tʰivyāṃ
vānara
_aiśvarye
svayaṃ
rāmo
_abʰyaṣecayat
/
՚ՙ
Verse: 14
Halfverse: a
pratijajñe
ca
kākutstʰaḥ
samare
vālino
vadʰam
pratijajñe
ca
kākutstʰaḥ
samare
vālino
vadʰam
/
Halfverse: c
sugrīvaś
cāpi
vaidehyāḥ
punar
ānayanaṃ
nr̥pa
sugrīvaś
ca
_api
vaidehyāḥ
punar
ānayanaṃ
nr̥pa
/
՚ՙ
Verse: 15
Halfverse: a
ity
uktvā
samayaṃ
kr̥tvā
viśvāsya
ca
parasparam
ity
uktvā
samayaṃ
kr̥tvā
viśvāsya
ca
parasparam
/
Halfverse: c
abʰyetya
sarve
kiṣkindʰāṃ
tastʰur
yuddʰābʰikāṅkṣiṇaḥ
abʰyetya
sarve
kiṣkindʰāṃ
tastʰur
yuddʰa
_abʰikāṅkṣiṇaḥ
/
՚
Verse: 16
Halfverse: a
sugrīvaḥ
prāpya
kiṣkindʰāṃ
nanādaugʰanibʰasvanaḥ
sugrīvaḥ
prāpya
kiṣkindʰāṃ
nanāda
_ogʰa-nibʰa-svanaḥ
/
Halfverse: c
nāsya
tan
mamr̥ṣe
bālī
taṃ
tārā
pratyaṣedʰayat
na
_asya
tan
mamr̥ṣe
bālī
taṃ
tārā
pratyaṣedʰayat
/
՚
Verse: 17
Halfverse: a
yatʰā
nadati
sugrīvo
balavān
eṣa
vānaraḥ
yatʰā
nadati
sugrīvo
balavān
eṣa
vānaraḥ
/
Halfverse: c
manye
cāśrayavān
prāpto
na
tvaṃ
nirgantum
arhasi
manye
ca
_āśrayavān
prāpto
na
tvaṃ
nirgantum
arhasi
/
՚
Verse: 18
Halfverse: a
hemamālī
tato
vālī
tārāṃ
tārādʰipānanām
hema-mālī
tato
vālī
tārāṃ
tāra
_adʰipa
_ananām
/
Halfverse: c
provāca
vacanaṃ
vāgmī
tāṃ
vānarapatiḥ
patiḥ
provāca
vacanaṃ
vāgmī
tāṃ
vānara-patiḥ
patiḥ
/
՚
Verse: 19
Halfverse: a
sarvabʰūtarutajñā
tvaṃ
paśya
buddʰyā
samanvitā
sarva-bʰūta-rutaj
ā
tvaṃ
paśya
buddʰyā
samanvitā
/
ՙ
Halfverse: c
kenāpāśrayavān
prāpto
mamaiṣa
bʰrātr̥gandʰikaḥ
kena
_apāśrayavān
prāpto
mama
_eṣa
bʰrātr̥-gandʰikaḥ
/
՚
Verse: 20
Halfverse: a
cintayitvā
muhūrtaṃ
tu
tārā
tārādʰipaprabʰā
cintayitvā
muhūrtaṃ
tu
tārā
tāra
_adʰipa-prabʰā
/
Halfverse: c
patim
ity
abravīt
prājñā
śr̥ṇu
sarvaṃ
kapīśvara
patim
ity
abravīt
prāj
ā
śr̥ṇu
sarvaṃ
kapi
_īśvara
/
՚20
Verse: 21
Halfverse: a
hr̥tadāro
mahāsattvo
rāmo
daśaratʰātmajaḥ
hr̥ta-dāro
mahā-sattvo
rāmo
daśaratʰa
_ātmajaḥ
/
Halfverse: c
tulyāri
mitratāṃ
prāptaḥ
sugrīveṇa
dʰanurdʰaraḥ
tulya
_ari
mitratāṃ
prāptaḥ
sugrīveṇa
dʰanus-dʰaraḥ
/
՚
Verse: 22
Halfverse: a
bʰrātā
cāsya
mahābāhuḥ
saumitrir
aparājitaḥ
bʰrātā
ca
_asya
mahā-bāhuḥ
saumitrir
aparājitaḥ
/
ՙ
Halfverse: c
lakṣmaṇo
nāma
medʰāvī
stʰitaḥ
kāryārtʰasiddʰaye
lakṣmaṇo
nāma
medʰāvī
stʰitaḥ
kārya
_artʰa-siddʰaye
/
՚ՙ
Verse: 23
Halfverse: a
maindaś
ca
dvividaś
caiva
hanūmāṃś
cānilātmajaḥ
maindaś
ca
dvividaś
caiva
hanūmāṃś
ca
_anila
_ātmajaḥ
/
Halfverse: c
jāmbavān
r̥kṣarājaś
ca
sugrīvasacivāḥ
stʰitāḥ
jāmbavān
r̥kṣa-rājaś
ca
sugrīva-sacivāḥ
stʰitāḥ
/
՚
Verse: 24
Halfverse: a
sarva
ete
mahātmāno
buddʰimanto
mahābalāḥ
sarva\
ete
mahātmāno
buddʰimanto
mahā-balāḥ
/
ՙ
Halfverse: c
alaṃ
tava
vināśāya
rāma
vīryavyapāśrayāt
alaṃ
tava
vināśāya
rāma
vīrya-vyapāśrayāt
/
՚
Verse: 25
Halfverse: a
tasyās
tad
ākṣipya
vaco
hitam
uktaṃ
kapīṣvaraḥ
tasyās
tad
ākṣipya
vaco
hitam
uktaṃ
kapi
_īṣvaraḥ
/
Halfverse: c
paryaśaṅkata
tām
īrṣuḥ
sugrīva
gatamānasām
paryaśaṅkata
tām
īrṣuḥ
sugrīva
gata-mānasām
/
՚
Verse: 26
Halfverse: a
tārāṃ
paruṣam
uktvā
sa
nirjagāma
guhā
mukʰāt
tārāṃ
paruṣam
uktvā
sa
nirjagāma
guhā
mukʰāt
/
Halfverse: c
stʰitaṃ
mālyavato
'bʰyāśe
sugrīvaṃ
so
'bʰyabʰāṣata
stʰitaṃ
mālyavato
_abʰyāśe
sugrīvaṃ
so
_abʰyabʰāṣata
/
՚
Verse: 27
Halfverse: a
asakr̥t
tvaṃ
mayā
mūḍʰa
nirjito
jīvitapriyaḥ
{!}
asakr̥t
tvaṃ
mayā
mūḍʰa
nirjito
jīvita-priyaḥ
/
{!}
Halfverse: c
mukto
jñātir
iti
jñātvā
kā
tvarā
maraṇe
punaḥ
mukto
jñātir
iti
jñātvā
kā
tvarā
maraṇe
punaḥ
/
՚
Verse: 28
Halfverse: a
ity
uktaḥ
prāha
sugrīvo
bʰrātaraṃ
hetumad
vacaḥ
ity
uktaḥ
prāha
sugrīvo
bʰrātaraṃ
hetumad
vacaḥ
/
Halfverse: c
prāptakālam
amitragʰno
rāmaṃ
saṃbodʰayann
iva
prāpta-kālam
amitragʰno
rāmaṃ
saṃbodʰayann
iva
/
՚
Verse: 29
Halfverse: a
hr̥tadārasya
me
rājan
hr̥tarājyasya
ca
tvayā
hr̥ta-dārasya
me
rājan
hr̥ta-rājyasya
ca
tvayā
/
Halfverse: c
kiṃ
nu
jīvitasāmartʰyam
iti
viddʰi
samāgatam
kiṃ
nu
jīvita-sāmartʰyam
iti
viddʰi
samāgatam
/
՚
Verse: 30
Halfverse: a
evam
uktvā
bahuvidʰaṃ
tatas
tau
saṃnipetatuḥ
evam
uktvā
bahu-vidʰaṃ
tatas
tau
saṃnipetatuḥ
/
Halfverse: c
samare
vālisugrīvau
śālatālaśilāyudʰau
samare
vāli-sugrīvau
śāla-tāla-śilā
_āyudʰau
/
՚30
Verse: 31
Halfverse: a
ubʰau
jagʰnatur
anyonyam
ubʰau
bʰūmau
nipetatuḥ
ubʰau
jagʰnatur
anyonyam
ubʰau
bʰūmau
nipetatuḥ
/
ՙ
Halfverse: c
ubʰau
vavalgatuś
citraṃ
muṣṭibʰiś
ca
nijagʰnatuḥ
ubʰau
vavalgatuś
citraṃ
muṣṭibʰiś
ca
nijagʰnatuḥ
/
՚
Verse: 32
Halfverse: a
ubʰau
rudʰirasaṃsiktau
nakʰadanta
parikṣatau
ubʰau
rudʰira-saṃsiktau
nakʰa-danta
parikṣatau
/
Halfverse: c
śuśubʰāte
tadā
vīrau
piśpitāv
iva
kiṃśukau
śuśubʰāte
tadā
vīrau
piśpitāv
iva
kiṃśukau
/
՚
Verse: 33
Halfverse: a
na
viśeṣas
tayor
yuddʰe
tadā
kaś
cana
dr̥śyate
na
viśeṣas
tayor
yuddʰe
tadā
kaścana
dr̥śyate
/
Halfverse: c
sugrīvasya
tadā
mālāṃ
hanūmān
kaṇṭʰa
āsajat
sugrīvasya
tadā
mālāṃ
hanūmān
kaṇṭʰa\
āsajat
/
՚ՙ
Verse: 34
Halfverse: a
sa
mālayā
tadā
vīraḥ
śuśubʰe
kaṇṭʰasaktayā
sa
mālayā
tadā
vīraḥ
śuśubʰe
kaṇṭʰa-saktayā
/
Halfverse: c
śrīmān
iva
mahāśailo
malayo
megʰamālayā
śrīmān
iva
mahā-śailo
malayo
megʰa-mālayā
/
՚
Verse: 35
Halfverse: a
kr̥tacihnaṃ
tu
sugrīvaṃ
rāmo
dr̥ṣṭvā
mahādʰanuḥ
kr̥ta-cihnaṃ
tu
sugrīvaṃ
rāmo
dr̥ṣṭvā
mahā-dʰanuḥ
/
Halfverse: c
vicakarṣa
dʰanuḥśreṣṭʰaṃ
vālim
uddiśya
lakṣyavat
vicakarṣa
dʰanuḥ-śreṣṭʰaṃ
vālim
uddiśya
lakṣyavat
/
՚
Verse: 36
Halfverse: a
vispʰāras
tasya
dʰanuṣo
yantrasyeva
tadā
babʰau
vispʰāras
tasya
dʰanuṣo
yantrasya
_iva
tadā
babʰau
/
Halfverse: c
vitatrāsa
tadā
vālī
śareṇābʰihato
hr̥di
vitatrāsa
tadā
vālī
śareṇa
_abʰihato
hr̥di
/
՚
Verse: 37
Halfverse: a
sa
bʰinnamarmābʰihato
vaktrāc
cʰoṇitam
udvaman
sa
bʰinna-marma
_abʰihato
vaktrāt
śoṇitam
udvaman
/
Halfverse: c
dadarśāvastʰitaṃ
rāmam
ārāt
saumitriṇā
saha
dadarśa
_avastʰitaṃ
rāmam
ārāt
saumitriṇā
saha
/
՚
Verse: 38
Halfverse: a
garhayitvā
sa
kākutstʰaṃ
papāta
bʰuvi
mūrcʰitaḥ
garhayitvā
sa
kākutstʰaṃ
papāta
bʰuvi
mūrcʰitaḥ
/
Halfverse: c
tārā
dadarśa
taṃ
bʰūmau
tārā
patim
iva
cyutam
tārā
dadarśa
taṃ
bʰūmau
tārā
patim
iva
cyutam
/
՚ՙ
Verse: 39
Halfverse: a
hate
vālini
sugrīvaḥ
kiṣkindʰāṃ
pratyapadyata
hate
vālini
sugrīvaḥ
kiṣkindʰāṃ
pratyapadyata
/
Halfverse: c
tāṃ
ca
tārā
patimukʰīṃ
tārāṃ
nipatiteśvarām
tāṃ
ca
tārā
pati-mukʰīṃ
tārāṃ
nipatita
_īśvarām
/
՚
Verse: 40
Halfverse: a
rāmas
tu
caturo
māsān
pr̥ṣṭʰe
mālyavataḥ
śubʰe
rāmas
tu
caturo
māsān
pr̥ṣṭʰe
mālyavataḥ
śubʰe
/
Halfverse: c
nivāsam
akarod
dʰīmān
sugrīveṇābʰyupastʰitaḥ
nivāsam
akarod
dʰīmān
sugrīveṇa
_abʰyupastʰitaḥ
/
՚40
Verse: 41
Halfverse: a
rāvaṇo
'pi
purīṃ
gatvā
laṅkāṃ
kāmabalāt
kr̥taḥ
rāvaṇo
_api
purīṃ
gatvā
laṅkāṃ
kāma-balāt
kr̥taḥ
/
Halfverse: c
sītāṃ
niveśayām
āsa
bʰavane
nandanopame
sītāṃ
niveśayāmāsa
bʰavane
nandana
_upame
/
Halfverse: e
aśokavanikābʰyāśe
tāpasāśramasaṃnibʰe
aśoka-vanika
_abʰyāśe
tāpasa
_āśrama-saṃnibʰe
/
՚
Verse: 42
Halfverse: a
bʰartr̥smaraṇa
tanv
aṅgī
tāpasī
veṣadʰāriṇī
{!}
bʰartr̥-smaraṇa
tanv
aṅgī
tāpasī
veṣa-dʰāriṇī
/
ՙ
{!}
Halfverse: c
upavāsatapaḥ
śīlā
tatra
sā
pr̥tʰulekṣaṇā
upavāsa-tapaḥ
śīlā
tatra
sā
pr̥tʰula
_īkṣaṇā
/
Halfverse: e
uvāsa
duḥkʰavasatīḥ
pʰalamūlakr̥tāśanā
uvāsa
duḥkʰa-vasatīḥ
pʰala-mūla-kr̥ta
_aśanā
/
՚
Verse: 43
Halfverse: a
dideśa
rākṣasīs
tatra
rakṣaṇe
rākṣasādʰipaḥ
dideśa
rākṣasīs
tatra
rakṣaṇe
rākṣasa
_adʰipaḥ
/
Halfverse: c
prāsāsiśūlaparaśu
mudgarālāta
dʰāriṇīḥ
prāsa
_asi-śūla-paraśu
mudgara
_ālāta
dʰāriṇīḥ
/
՚
Verse: 44
Halfverse: a
dvyakṣīṃ
tryakṣīṃ
lalāṭākṣīṃ
dīrgʰajihvām
ajihvikām
dvy-akṣīṃ
try-akṣīṃ
lalāṭa
_akṣīṃ
dīrgʰa-jihvām
ajihvikām
/
Halfverse: c
tristanīm
ekapādāṃ
ca
trijaṭām
ekalocanām
tri-stanīm
eka-pādāṃ
ca
tri-jaṭām
eka-locanām
/
՚
Verse: 45
Halfverse: a
etāś
cānyāś
ca
dīptākṣyaḥ
karabʰotkaṭa
mūrdʰajāḥ
etāś
ca
_anyāś
ca
dīpta
_akṣyaḥ
karabʰa
_utkaṭa
mūrdʰajāḥ
/
ՙ
Halfverse: c
parivāryāsate
sītāṃ
divārātram
atandritāḥ
parivārya
_āsate
sītāṃ
divā-rātram
atandritāḥ
/
՚
Verse: 46
Halfverse: a
tās
tu
tām
āyatāpāṅgīṃ
piśācyo
dāruṇasvanāḥ
tās
tu
tām
āyata
_apāṅgīṃ
piśācyo
dāruṇa-svanāḥ
/
ՙ
Halfverse: c
tarjayanti
sadā
raudrāḥ
paruṣavyañjanākṣarāḥ
tarjayanti
sadā
raudrāḥ
paruṣa-vyañjana
_akṣarāḥ
/
՚
Verse: 47
Halfverse: a
kʰādāma
pāṭayāmaināṃ
tilaśaḥ
pravibʰajya
tām
kʰādāma
pāṭayāma
_enāṃ
tilaśaḥ
pravibʰajya
tām
/
Halfverse: c
yeyaṃ
bʰartāram
asmākam
avamanyeha
jīvati
yā
_iyaṃ
bʰartāram
asmākam
avamanya
_iha
jīvati
/
՚
Verse: 48
Halfverse: a
ity
evaṃ
paribʰartsantīs
trāsyamānā
punaḥ
punaḥ
ity
evaṃ
paribʰartsantīs
trāsyamānā
punaḥ
punaḥ
/
Halfverse: c
bʰartr̥śokasamāviṣṭā
niḥśvasyedam
uvāca
tāḥ
bʰartr̥-śoka-samāviṣṭā
niḥśvasya
_idam
uvāca
tāḥ
/
՚
Verse: 49
Halfverse: a
āryāḥ
kʰādata
māṃ
śīgʰraṃ
na
me
lobʰo
'sti
jīvite
āryāḥ
kʰādata
māṃ
śīgʰraṃ
na
me
lobʰo
_asti
jīvite
/
Halfverse: c
vinā
taṃ
pundarīkākṣaṃ
nīlakuñcita
mūrdʰajam
vinā
taṃ
pundarīka
_akṣaṃ
nīla-kuñcita
mūrdʰajam
/
՚
Verse: 50
Halfverse: a
apy
evāhaṃ
nirāhārā
jīvitapriyavarjitā
apy
eva
_ahaṃ
nirāhārā
jīvita-priya-varjitā
/
ՙ
Halfverse: c
śoṣayiṣyāmi
gātrāṇi
vyālī
tālagatā
yatʰā
śoṣayiṣyāmi
gātrāṇi
vyālī
tāla-gatā
yatʰā
/
՚50
Verse: 51
Halfverse: a
na
tv
anyam
abʰigaccʰeyaṃ
pumāṃsaṃ
rāgʰavād
r̥te
na
tv
anyam
abʰigaccʰeyaṃ
pumāṃsaṃ
rāgʰavād
r̥te
/
Halfverse: c
iti
jānīta
satyaṃ
me
kriyatāṃ
yad
anantaram
iti
jānīta
satyaṃ
me
kriyatāṃ
yad
anantaram
/
՚
Verse: 52
Halfverse: a
tasyās
tad
vacanaṃ
śrutvā
rākṣasyas
tāḥ
kʰarasvanāḥ
tasyās
tad
vacanaṃ
śrutvā
rākṣasyas
tāḥ
kʰara-svanāḥ
/
Halfverse: c
ākʰyātuṃ
rākṣasendrāya
jagmus
tat
sarvam
āditaḥ
ākʰyātuṃ
rākṣasa
_indrāya
jagmus
tat
sarvam
āditaḥ
/
՚
Verse: 53
Halfverse: a
gatāsutāsu
sarvāsu
trijaṭā
nāma
rākṣasī
gatāsu-tāsu
sarvāsu
trijaṭā
nāma
rākṣasī
/
Halfverse: c
sāntvayām
āsa
vaidehīṃ
dʰarmajñā
priyavādinī
sāntvayāmāsa
vaidehīṃ
dʰarmaj
ā
priya-vādinī
/
՚
Verse: 54
Halfverse: a
sīte
vakṣyāmi
te
kiṃ
cid
viśvāsaṃ
kuru
me
sakʰi
sīte
vakṣyāmi
te
kiṃcid
viśvāsaṃ
kuru
me
sakʰi
/
Halfverse: c
bʰayaṃ
te
vyetu
vāmoru
śr̥ṇu
cedaṃ
vaco
mama
bʰayaṃ
te
vyetu
vāma
_ūru
śr̥ṇu
ca
_idaṃ
vaco
mama
/
՚
Verse: 55
Halfverse: a
avindʰyo
nāma
medʰāvī
vr̥ddʰo
rākṣasapuṃgavaḥ
avindʰyo
nāma
medʰāvī
vr̥ddʰo
rākṣasa-puṃgavaḥ
/
Halfverse: c
sa
rāmasya
hitānveṣī
tvadartʰe
hi
sa
māvadat
sa
rāmasya
hita
_anveṣī
tvat-artʰe
hi
sa
mā
_avadat
/
՚
Verse: 56
Halfverse: a
sītā
madvacanād
vācyā
samāśvāsya
prasādya
ca
sītā
mad-vacanād
vācyā
samāśvāsya
prasādya
ca
/
Halfverse: c
bʰartā
te
kuśalī
rāmo
lakṣmaṇānugato
balī
bʰartā
te
kuśalī
rāmo
lakṣmaṇa
_anugato
balī
/
՚ՙ
Verse: 57
Halfverse: a
sakʰyaṃ
vānararājena
śakra
pratimatejasā
sakʰyaṃ
vānara-rājena
śakra
pratima-tejasā
/
Halfverse: c
kr̥tavān
rāgʰavaḥ
śrīmāṃs
tvadartʰe
ca
samudyataḥ
kr̥tavān
rāgʰavaḥ
śrīmāṃs
tvad-artʰe
ca
samudyataḥ
/
՚
Verse: 58
Halfverse: a
mā
ca
te
'stu
bʰayaṃ
bʰīru
rāvaṇāl
lokagarhitāt
mā
ca
te
_astu
bʰayaṃ
bʰīru
rāvaṇāl
loka-garhitāt
/
Halfverse: c
nalakūbara
śāpena
rakṣitā
hy
asy
anindite
nala-kūbara
śāpena
rakṣitā
hy
asy
anindite
/
՚
Verse: 59
Halfverse: a
śapto
hy
eṣa
purā
pāpo
vadʰūṃ
rambʰāṃ
parāmr̥śan
śapto
hy
eṣa
purā
pāpo
vadʰūṃ
rambʰāṃ
parāmr̥śan
/
Halfverse: c
na
śakto
vivaśāṃ
nārīm
upaitum
ajitendriyaḥ
na
śakto
vivaśāṃ
nārīm
upaitum
ajita
_indriyaḥ
/
՚ՙ
Verse: 60
Halfverse: a
kṣipram
eṣyati
te
bʰartā
sugrīveṇābʰirakṣitaḥ
kṣipram
eṣyati
te
bʰartā
sugrīveṇa
_abʰirakṣitaḥ
/
Halfverse: c
saumitrisahito
dʰīmāṃs
tvāṃ
ceto
mokṣayiṣyati
saumitri-sahito
dʰīmāṃs
tvāṃ
ca
_ito
mokṣayiṣyati
/
՚60
Verse: 61
Halfverse: a
svapnā
hi
sumahāgʰorā
dr̥ṣṭā
me
'niṣṭa
darśanāḥ
svapnā
hi
sumahā-gʰorā
dr̥ṣṭā
me
_aniṣṭa
darśanāḥ
/
Halfverse: c
vināśāyāsya
durbuddʰeḥ
paulastya
kulagʰātinaḥ
vināśāya
_asya
durbuddʰeḥ
paulastya
kula-gʰātinaḥ
/
՚ՙ
Verse: 62
Halfverse: a
dāruṇo
hy
eṣa
duṣṭātmā
kṣudrakarmā
niśācaraḥ
dāruṇo
hy
eṣa
duṣṭa
_ātmā
kṣudra-karmā
niśācaraḥ
/
Halfverse: c
svabʰāvāc
cʰīla
doṣeṇa
sarveṣāṃ
bʰayavardʰanaḥ
svabʰāvāt
śīla
doṣeṇa
sarveṣāṃ
bʰaya-vardʰanaḥ
/
՚
Verse: 63
Halfverse: a
spardʰate
sarvadevair
yaḥ
kālopahatacetanaḥ
spardʰate
sarva-devair
yaḥ
kāla
_upahata-cetanaḥ
/
Halfverse: c
mayā
vināśaliṅgāni
svapne
dr̥ṣṭāni
tasya
vai
mayā
vināśa-liṅgāni
svapne
dr̥ṣṭāni
tasya
vai
/
՚
Verse: 64
Halfverse: a
tailābʰiṣikto
vikaco
majjan
paṅke
daśānanaḥ
taila
_abʰiṣikto
vikaco
majjan
paṅke
daśānanaḥ
/
Halfverse: c
asakr̥t
kʰarayukte
tu
ratʰe
nr̥tyann
iva
stʰitaḥ
asakr̥t
kʰara-yukte
tu
ratʰe
nr̥tyann
iva
stʰitaḥ
/
՚
Verse: 65
Halfverse: a
kumbʰakarṇādayaś
ceme
nagnāḥ
patita
mūrdʰajāḥ
kumbʰakarṇa
_ādayaś
ca
_ime
nagnāḥ
patita
mūrdʰajāḥ
/
Halfverse: c
kr̥ṣyante
dakṣiṇām
āśāṃ
raktamālyānulepanāḥ
kr̥ṣyante
dakṣiṇām
āśāṃ
rakta-mālya
_anulepanāḥ
/
՚
Verse: 66
Halfverse: a
śvetātapatraḥ
soṣṇīṣaḥ
śuklamālyavibʰūṣaṇaḥ
śveta
_ātapatraḥ
sa
_uṣṇīṣaḥ
śukla-mālya-vibʰūṣaṇaḥ
/
Halfverse: c
śvetaparvatam
ārūḍʰa
eka
eva
vibʰīṣaṇaḥ
śveta-parvatam
ārūḍʰa
eka\
eva
vibʰīṣaṇaḥ
/
՚ՙ
Verse: 67
Halfverse: a
sacivāś
cāsya
catvāraḥ
śuklamālyānulepanāḥ
sacivāś
ca
_asya
catvāraḥ
śukla-mālya
_anulepanāḥ
/
Halfverse: c
śvetaparvatam
ārūḍʰā
mokṣyante
'smān
mahābʰayāt
{!}
śveta-parvatam
ārūḍʰā
mokṣyante
_asmān
mahā-bʰayāt
/
՚
{!}
Verse: 68
Halfverse: a
rāmasyāstreṇa
pr̥tʰivī
parikṣiptā
sasāgarā
rāmasya
_astreṇa
pr̥tʰivī
parikṣiptā
sasāgarā
/
Halfverse: c
yaśasā
pr̥tʰivīṃ
kr̥tsnāṃ
pūrayiṣyati
te
patiḥ
yaśasā
pr̥tʰivīṃ
kr̥tsnāṃ
pūrayiṣyati
te
patiḥ
/
՚
Verse: 69
Halfverse: a
astʰi
saṃcayam
ārūḍʰo
bʰuñjāno
madʰu
pāyasam
{!}
astʰi
saṃcayam
ārūḍʰo
bʰuñjāno
madʰu
pāyasam
/
{!}
Halfverse: c
lakṣmaṇaś
ca
mayā
dr̥ṣṭo
nirīkṣan
sarvatodiśaḥ
lakṣmaṇaś
ca
mayā
dr̥ṣṭo
nirīkṣan
sarvato-diśaḥ
/
՚
Verse: 70
Halfverse: a
rudatī
rudʰirārdrāṅgī
vyāgʰreṇa
parirakṣitā
rudatī
rudʰira
_ārdra
_aṅgī
vyāgʰreṇa
parirakṣitā
/
Halfverse: c
asakr̥t
tvaṃ
mayā
dr̥ṣṭā
gaccʰantī
duśam
uttarām
asakr̥t
tvaṃ
mayā
dr̥ṣṭā
gaccʰantī
duśam
uttarām
/
՚70
Verse: 71
Halfverse: a
harṣam
eṣyasi
vaidehi
kṣipraṃ
bʰartr̥samanvitā
{!}
harṣam
eṣyasi
vaidehi
kṣipraṃ
bʰartr̥-samanvitā
/
{!}
Halfverse: c
rāgʰaveṇa
saha
bʰrātrā
sīte
tvam
acirād
iva
rāgʰaveṇa
saha
bʰrātrā
sīte
tvam
acirād
iva
/
՚ՙ
Verse: 72
Halfverse: a
iti
sā
mr̥gaśāvākṣī
tac
cʰrutvā
trijaṭā
vacaḥ
iti
sā
mr̥ga-śāva
_akṣī
tat
śrutvā
trijaṭā
vacaḥ
/
Halfverse: c
babʰūvāśāvatī
bālā
punar
bʰartr̥samāgame
{!}
babʰūva
_āśāvatī
bālā
punar
bʰartr̥-samāgame
/
՚
{!}
Verse: 73
Halfverse: a
yāvad
abʰyāgatā
raudrāḥ
piśācyas
tāḥ
sudāruṇāḥ
yāvad
abʰyāgatā
raudrāḥ
piśācyas
tāḥ
sudāruṇāḥ
/
Halfverse: c
dadr̥śus
tāṃ
trijaṭayā
sahāsīnāṃ
yatʰā
purā
dadr̥śus
tāṃ
trijaṭayā
saha
_āsīnāṃ
yatʰā
purā
/
՚E73
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.