TITUS
Mahabharata
Part No. 561
Previous part

Chapter: 264 
Adhyāya 264


Verse: 1  {Mārkaṇḍeya uvāca}
Halfverse: a    
tato 'vidūre nalinīṃ   prabʰūtakamalotpalām
   
tato_avidūre nalinīṃ   prabʰūta-kamala_utpalām /
Halfverse: c    
sītāharaṇaduḥkʰārtaḥ   pampāṃ rāmaḥ samāsadat
   
sītā-haraṇa-duḥkʰa_ārtaḥ   pampāṃ rāmaḥ samāsadat / ՚

Verse: 2 
Halfverse: a    
mārutena suśītena   sukʰenāmr̥ta gandʰinā
   
mārutena suśītena   sukʰena_amr̥ta gandʰinā /
Halfverse: c    
sevyamāno vane tasmiñ   jagāma manasā priyām
   
sevyamāno vane tasmiñ   jagāma manasā priyām / ՚

Verse: 3 
Halfverse: a    
vilalāpa sa rājendras   tatra kāntām anusmaran
   
vilalāpa sa rāja_indras   tatra kāntām anusmaran /
Halfverse: c    
kāmabāṇābʰisaṃtaptaḥ   saumitris tam atʰābravīt
   
kāma-bāṇa_abʰisaṃtaptaḥ   saumitris tam atʰa_abravīt / ՚

Verse: 4 
Halfverse: a    
na tvām evaṃvidʰo bʰāvaḥ   spraṣṭum arhati mānada
   
na tvām evaṃ-vidʰo bʰāvaḥ   spraṣṭum arhati mānada /
Halfverse: c    
ātmavantam iva vyādʰiḥ   puruṣaṃ vr̥ddʰaśīlinam
   
ātmavantam iva vyādʰiḥ   puruṣaṃ vr̥ddʰa-śīlinam / ՚

Verse: 5 
Halfverse: a    
pravr̥ttir upalabdʰā te   vaidehyā rāvaṇasya ca
   
pravr̥ttir upalabdʰā te   vaidehyā rāvaṇasya ca / ՙ
Halfverse: c    
tāṃ tvaṃ puruṣakāreṇa   buddʰyā caivopapādaya
   
tāṃ tvaṃ puruṣa-kāreṇa   buddʰyā ca_eva_upapādaya / ՚ՙ

Verse: 6 
Halfverse: a    
abʰigaccʰāva sugrīvaṃ   śailastʰaṃ haripuṃgavam
   
abʰigaccʰāva sugrīvaṃ   śailastʰaṃ haripuṃgavam /
Halfverse: c    
mayi śiṣye ca bʰr̥tye ca   sahāye ca samāśvasa
   
mayi śiṣye ca bʰr̥tye ca   sahāye ca samāśvasa / ՚ՙ

Verse: 7 
Halfverse: a    
evaṃ bahuvidʰair vākyair   lakṣmaṇena sarāgʰavaḥ
   
evaṃ bahu-vidʰair vākyair   lakṣmaṇena sa-rāgʰavaḥ /
Halfverse: c    
uktaḥ prakr̥tim āpede   kārye cānantaro 'bʰavat
   
uktaḥ prakr̥tim āpede   kārye ca_anantaro_abʰavat / ՚

Verse: 8 
Halfverse: a    
niṣevya vāri pampāyās   tarpayitvā pitr̥̄n api
   
niṣevya vāri pampāyās   tarpayitvā pitr̥̄n api /
Halfverse: c    
pratastʰatur ubʰau vīrau   bʰrātarau rāmalakṣmaṇau
   
pratastʰatur ubʰau vīrau   bʰrātarau rāma-lakṣmaṇau / ՚

Verse: 9 
Halfverse: a    
tāv r̥śyamūkam abʰyetya   bahumūlapʰalaṃ girim
   
tāv r̥śyamūkam abʰyetya   bahu-mūla-pʰalaṃ girim /
Halfverse: c    
giryagre vānarān pañca   vīrau dadr̥śatus tadā
   
giry-agre vānarān pañca   vīrau dadr̥śatus tadā / ՚

Verse: 10 
Halfverse: a    
sugrīvaḥ preṣayām āsa   sacivaṃ vānaraṃ tayoḥ
   
sugrīvaḥ preṣayāmāsa   sacivaṃ vānaraṃ tayoḥ /
Halfverse: c    
buddʰimantaṃ hanūmantaṃ   himavantam iva stʰitam
   
buddʰimantaṃ hanūmantaṃ   himavantam iva stʰitam / ՚10

Verse: 11 
Halfverse: a    
tena saṃbʰāṣya pūrvaṃ tau   sugrīvam abʰijagmatuḥ
   
tena saṃbʰāṣya pūrvaṃ tau   sugrīvam abʰijagmatuḥ /
Halfverse: c    
sakʰyaṃ vānararājena   cakre rāmas tato nr̥pa
   
sakʰyaṃ vānara-rājena   cakre rāmas tato nr̥pa / ՚ՙ

Verse: 12 
Halfverse: a    
tad vāso darśayām āsur   tasya kārye nivedite
   
tad vāso darśayāmāsur   tasya kārye nivedite /
Halfverse: c    
vānarāṇāṃ tu yat sītā   hriyamāṇābʰyavāsr̥jat
   
vānarāṇāṃ tu yat sītā   hriyamāṇā_abʰyavāsr̥jat / ՚

Verse: 13 
Halfverse: a    
tat pratyayakaraṃ labdʰvā   sugrīvaṃ plavagādʰipam
   
tat pratyaya-karaṃ labdʰvā   sugrīvaṃ plavaga_adʰipam /
Halfverse: c    
pr̥tʰivyāṃ vānaraiśvarye   svayaṃ rāmo 'bʰyaṣecayat
   
pr̥tʰivyāṃ vānara_aiśvarye   svayaṃ rāmo_abʰyaṣecayat / ՚ՙ

Verse: 14 
Halfverse: a    
pratijajñe ca kākutstʰaḥ   samare vālino vadʰam
   
pratijajñe ca kākutstʰaḥ   samare vālino vadʰam /
Halfverse: c    
sugrīvaś cāpi vaidehyāḥ   punar ānayanaṃ nr̥pa
   
sugrīvaś ca_api vaidehyāḥ   punar ānayanaṃ nr̥pa / ՚ՙ

Verse: 15 
Halfverse: a    
ity uktvā samayaṃ kr̥tvā   viśvāsya ca parasparam
   
ity uktvā samayaṃ kr̥tvā   viśvāsya ca parasparam /
Halfverse: c    
abʰyetya sarve kiṣkindʰāṃ   tastʰur yuddʰābʰikāṅkṣiṇaḥ
   
abʰyetya sarve kiṣkindʰāṃ   tastʰur yuddʰa_abʰikāṅkṣiṇaḥ / ՚

Verse: 16 
Halfverse: a    
sugrīvaḥ prāpya kiṣkindʰāṃ   nanādaugʰanibʰasvanaḥ
   
sugrīvaḥ prāpya kiṣkindʰāṃ   nanāda_ogʰa-nibʰa-svanaḥ /
Halfverse: c    
nāsya tan mamr̥ṣe bālī   taṃ tārā pratyaṣedʰayat
   
na_asya tan mamr̥ṣe bālī   taṃ tārā pratyaṣedʰayat / ՚

Verse: 17 
Halfverse: a    
yatʰā nadati sugrīvo   balavān eṣa vānaraḥ
   
yatʰā nadati sugrīvo   balavān eṣa vānaraḥ /
Halfverse: c    
manye cāśrayavān prāpto   na tvaṃ nirgantum arhasi
   
manye ca_āśrayavān prāpto   na tvaṃ nirgantum arhasi / ՚

Verse: 18 
Halfverse: a    
hemamālī tato vālī   tārāṃ tārādʰipānanām
   
hema-mālī tato vālī   tārāṃ tāra_adʰipa_ananām /
Halfverse: c    
provāca vacanaṃ vāgmī   tāṃ vānarapatiḥ patiḥ
   
provāca vacanaṃ vāgmī   tāṃ vānara-patiḥ patiḥ / ՚

Verse: 19 
Halfverse: a    
sarvabʰūtarutajñā tvaṃ   paśya buddʰyā samanvitā
   
sarva-bʰūta-rutaj ā tvaṃ   paśya buddʰyā samanvitā / ՙ
Halfverse: c    
kenāpāśrayavān prāpto   mamaiṣa bʰrātr̥gandʰikaḥ
   
kena_apāśrayavān prāpto   mama_eṣa bʰrātr̥-gandʰikaḥ / ՚

Verse: 20 
Halfverse: a    
cintayitvā muhūrtaṃ tu   tārā tārādʰipaprabʰā
   
cintayitvā muhūrtaṃ tu   tārā tāra_adʰipa-prabʰā /
Halfverse: c    
patim ity abravīt prājñā   śr̥ṇu sarvaṃ kapīśvara
   
patim ity abravīt prāj ā   śr̥ṇu sarvaṃ kapi_īśvara / ՚20

Verse: 21 
Halfverse: a    
hr̥tadāro mahāsattvo   rāmo daśaratʰātmajaḥ
   
hr̥ta-dāro mahā-sattvo   rāmo daśaratʰa_ātmajaḥ /
Halfverse: c    
tulyāri mitratāṃ prāptaḥ   sugrīveṇa dʰanurdʰaraḥ
   
tulya_ari mitratāṃ prāptaḥ   sugrīveṇa dʰanus-dʰaraḥ / ՚

Verse: 22 
Halfverse: a    
bʰrātā cāsya mahābāhuḥ   saumitrir aparājitaḥ
   
bʰrātā ca_asya mahā-bāhuḥ   saumitrir aparājitaḥ / ՙ
Halfverse: c    
lakṣmaṇo nāma medʰāvī   stʰitaḥ kāryārtʰasiddʰaye
   
lakṣmaṇo nāma medʰāvī   stʰitaḥ kārya_artʰa-siddʰaye / ՚ՙ

Verse: 23 
Halfverse: a    
maindaś ca dvividaś caiva   hanūmāṃś cānilātmajaḥ
   
maindaś ca dvividaś caiva   hanūmāṃś ca_anila_ātmajaḥ /
Halfverse: c    
jāmbavān r̥kṣarājaś ca   sugrīvasacivāḥ stʰitāḥ
   
jāmbavān r̥kṣa-rājaś ca   sugrīva-sacivāḥ stʰitāḥ / ՚

Verse: 24 
Halfverse: a    
sarva ete mahātmāno   buddʰimanto mahābalāḥ
   
sarva\ ete mahātmāno   buddʰimanto mahā-balāḥ / ՙ
Halfverse: c    
alaṃ tava vināśāya   rāma vīryavyapāśrayāt
   
alaṃ tava vināśāya   rāma vīrya-vyapāśrayāt / ՚

Verse: 25 
Halfverse: a    
tasyās tad ākṣipya vaco   hitam uktaṃ kapīṣvaraḥ
   
tasyās tad ākṣipya vaco   hitam uktaṃ kapi_īṣvaraḥ /
Halfverse: c    
paryaśaṅkata tām īrṣuḥ   sugrīva gatamānasām
   
paryaśaṅkata tām īrṣuḥ   sugrīva gata-mānasām / ՚

Verse: 26 
Halfverse: a    
tārāṃ paruṣam uktvā sa   nirjagāma guhā mukʰāt
   
tārāṃ paruṣam uktvā sa   nirjagāma guhā mukʰāt /
Halfverse: c    
stʰitaṃ mālyavato 'bʰyāśe   sugrīvaṃ so 'bʰyabʰāṣata
   
stʰitaṃ mālyavato_abʰyāśe   sugrīvaṃ so_abʰyabʰāṣata / ՚

Verse: 27 
Halfverse: a    
asakr̥t tvaṃ mayā mūḍʰa   nirjito jīvitapriyaḥ {!}
   
asakr̥t tvaṃ mayā mūḍʰa   nirjito jīvita-priyaḥ / {!}
Halfverse: c    
mukto jñātir iti jñātvā    tvarā maraṇe punaḥ
   
mukto jñātir iti jñātvā    tvarā maraṇe punaḥ / ՚

Verse: 28 
Halfverse: a    
ity uktaḥ prāha sugrīvo   bʰrātaraṃ hetumad vacaḥ
   
ity uktaḥ prāha sugrīvo   bʰrātaraṃ hetumad vacaḥ /
Halfverse: c    
prāptakālam amitragʰno   rāmaṃ saṃbodʰayann iva
   
prāpta-kālam amitragʰno   rāmaṃ saṃbodʰayann iva / ՚

Verse: 29 
Halfverse: a    
hr̥tadārasya me rājan   hr̥tarājyasya ca tvayā
   
hr̥ta-dārasya me rājan   hr̥ta-rājyasya ca tvayā /
Halfverse: c    
kiṃ nu jīvitasāmartʰyam   iti viddʰi samāgatam
   
kiṃ nu jīvita-sāmartʰyam   iti viddʰi samāgatam / ՚

Verse: 30 
Halfverse: a    
evam uktvā bahuvidʰaṃ   tatas tau saṃnipetatuḥ
   
evam uktvā bahu-vidʰaṃ   tatas tau saṃnipetatuḥ /
Halfverse: c    
samare vālisugrīvau   śālatālaśilāyudʰau
   
samare vāli-sugrīvau   śāla-tāla-śilā_āyudʰau / ՚30

Verse: 31 
Halfverse: a    
ubʰau jagʰnatur anyonyam   ubʰau bʰūmau nipetatuḥ
   
ubʰau jagʰnatur anyonyam   ubʰau bʰūmau nipetatuḥ / ՙ
Halfverse: c    
ubʰau vavalgatuś citraṃ   muṣṭibʰiś ca nijagʰnatuḥ
   
ubʰau vavalgatuś citraṃ   muṣṭibʰiś ca nijagʰnatuḥ / ՚

Verse: 32 
Halfverse: a    
ubʰau rudʰirasaṃsiktau   nakʰadanta parikṣatau
   
ubʰau rudʰira-saṃsiktau   nakʰa-danta parikṣatau /
Halfverse: c    
śuśubʰāte tadā vīrau   piśpitāv iva kiṃśukau
   
śuśubʰāte tadā vīrau   piśpitāv iva kiṃśukau / ՚

Verse: 33 
Halfverse: a    
na viśeṣas tayor yuddʰe   tadā kaś cana dr̥śyate
   
na viśeṣas tayor yuddʰe   tadā kaścana dr̥śyate /
Halfverse: c    
sugrīvasya tadā mālāṃ   hanūmān kaṇṭʰa āsajat
   
sugrīvasya tadā mālāṃ   hanūmān kaṇṭʰa\ āsajat / ՚ՙ

Verse: 34 
Halfverse: a    
sa mālayā tadā vīraḥ   śuśubʰe kaṇṭʰasaktayā
   
sa mālayā tadā vīraḥ   śuśubʰe kaṇṭʰa-saktayā /
Halfverse: c    
śrīmān iva mahāśailo   malayo megʰamālayā
   
śrīmān iva mahā-śailo   malayo megʰa-mālayā / ՚

Verse: 35 
Halfverse: a    
kr̥tacihnaṃ tu sugrīvaṃ   rāmo dr̥ṣṭvā mahādʰanuḥ
   
kr̥ta-cihnaṃ tu sugrīvaṃ   rāmo dr̥ṣṭvā mahā-dʰanuḥ /
Halfverse: c    
vicakarṣa dʰanuḥśreṣṭʰaṃ   vālim uddiśya lakṣyavat
   
vicakarṣa dʰanuḥ-śreṣṭʰaṃ   vālim uddiśya lakṣyavat / ՚

Verse: 36 
Halfverse: a    
vispʰāras tasya dʰanuṣo   yantrasyeva tadā babʰau
   
vispʰāras tasya dʰanuṣo   yantrasya_iva tadā babʰau /
Halfverse: c    
vitatrāsa tadā vālī   śareṇābʰihato hr̥di
   
vitatrāsa tadā vālī   śareṇa_abʰihato hr̥di / ՚

Verse: 37 
Halfverse: a    
sa bʰinnamarmābʰihato   vaktrāc cʰoṇitam udvaman
   
sa bʰinna-marma_abʰihato   vaktrāt śoṇitam udvaman /
Halfverse: c    
dadarśāvastʰitaṃ rāmam   ārāt saumitriṇā saha
   
dadarśa_avastʰitaṃ rāmam   ārāt saumitriṇā saha / ՚

Verse: 38 
Halfverse: a    
garhayitvā sa kākutstʰaṃ   papāta bʰuvi mūrcʰitaḥ
   
garhayitvā sa kākutstʰaṃ   papāta bʰuvi mūrcʰitaḥ /
Halfverse: c    
tārā dadarśa taṃ bʰūmau   tārā patim iva cyutam
   
tārā dadarśa taṃ bʰūmau   tārā patim iva cyutam / ՚ՙ

Verse: 39 
Halfverse: a    
hate vālini sugrīvaḥ   kiṣkindʰāṃ pratyapadyata
   
hate vālini sugrīvaḥ   kiṣkindʰāṃ pratyapadyata /
Halfverse: c    
tāṃ ca tārā patimukʰīṃ   tārāṃ nipatiteśvarām
   
tāṃ ca tārā pati-mukʰīṃ   tārāṃ nipatita_īśvarām / ՚

Verse: 40 
Halfverse: a    
rāmas tu caturo māsān   pr̥ṣṭʰe mālyavataḥ śubʰe
   
rāmas tu caturo māsān   pr̥ṣṭʰe mālyavataḥ śubʰe /
Halfverse: c    
nivāsam akarod dʰīmān   sugrīveṇābʰyupastʰitaḥ
   
nivāsam akarod dʰīmān   sugrīveṇa_abʰyupastʰitaḥ / ՚40

Verse: 41 
Halfverse: a    
rāvaṇo 'pi purīṃ gatvā   laṅkāṃ kāmabalāt kr̥taḥ
   
rāvaṇo_api purīṃ gatvā   laṅkāṃ kāma-balāt kr̥taḥ /
Halfverse: c    
sītāṃ niveśayām āsa   bʰavane nandanopame
   
sītāṃ niveśayāmāsa   bʰavane nandana_upame /
Halfverse: e    
aśokavanikābʰyāśe   tāpasāśramasaṃnibʰe
   
aśoka-vanika_abʰyāśe   tāpasa_āśrama-saṃnibʰe / ՚

Verse: 42 
Halfverse: a    
bʰartr̥smaraṇa tanv aṅgī   tāpasī veṣadʰāriṇī {!}
   
bʰartr̥-smaraṇa tanv aṅgī   tāpasī veṣa-dʰāriṇī / ՙ {!}
Halfverse: c    
upavāsatapaḥ śīlā   tatra pr̥tʰulekṣaṇā
   
upavāsa-tapaḥ śīlā   tatra pr̥tʰula_īkṣaṇā /
Halfverse: e    
uvāsa duḥkʰavasatīḥ   pʰalamūlakr̥tāśanā
   
uvāsa duḥkʰa-vasatīḥ   pʰala-mūla-kr̥ta_aśanā / ՚

Verse: 43 
Halfverse: a    
dideśa rākṣasīs tatra   rakṣaṇe rākṣasādʰipaḥ
   
dideśa rākṣasīs tatra   rakṣaṇe rākṣasa_adʰipaḥ /
Halfverse: c    
prāsāsiśūlaparaśu   mudgarālāta dʰāriṇīḥ
   
prāsa_asi-śūla-paraśu   mudgara_ālāta dʰāriṇīḥ / ՚

Verse: 44 
Halfverse: a    
dvyakṣīṃ tryakṣīṃ lalāṭākṣīṃ   dīrgʰajihvām ajihvikām
   
dvy-akṣīṃ try-akṣīṃ lalāṭa_akṣīṃ   dīrgʰa-jihvām ajihvikām /
Halfverse: c    
tristanīm ekapādāṃ ca   trijaṭām ekalocanām
   
tri-stanīm eka-pādāṃ ca   tri-jaṭām eka-locanām / ՚

Verse: 45 
Halfverse: a    
etāś cānyāś ca dīptākṣyaḥ   karabʰotkaṭa mūrdʰajāḥ
   
etāś ca_anyāś ca dīpta_akṣyaḥ   karabʰa_utkaṭa mūrdʰajāḥ / ՙ
Halfverse: c    
parivāryāsate sītāṃ   divārātram atandritāḥ
   
parivārya_āsate sītāṃ   divā-rātram atandritāḥ / ՚

Verse: 46 
Halfverse: a    
tās tu tām āyatāpāṅgīṃ   piśācyo dāruṇasvanāḥ
   
tās tu tām āyata_apāṅgīṃ   piśācyo dāruṇa-svanāḥ / ՙ
Halfverse: c    
tarjayanti sadā raudrāḥ   paruṣavyañjanākṣarāḥ
   
tarjayanti sadā raudrāḥ   paruṣa-vyañjana_akṣarāḥ / ՚

Verse: 47 
Halfverse: a    
kʰādāma pāṭayāmaināṃ   tilaśaḥ pravibʰajya tām
   
kʰādāma pāṭayāma_enāṃ   tilaśaḥ pravibʰajya tām /
Halfverse: c    
yeyaṃ bʰartāram asmākam   avamanyeha jīvati
   
_iyaṃ bʰartāram asmākam   avamanya_iha jīvati / ՚

Verse: 48 
Halfverse: a    
ity evaṃ paribʰartsantīs   trāsyamānā punaḥ punaḥ
   
ity evaṃ paribʰartsantīs   trāsyamānā punaḥ punaḥ /
Halfverse: c    
bʰartr̥śokasamāviṣṭā   niḥśvasyedam uvāca tāḥ
   
bʰartr̥-śoka-samāviṣṭā   niḥśvasya_idam uvāca tāḥ / ՚

Verse: 49 
Halfverse: a    
āryāḥ kʰādata māṃ śīgʰraṃ   na me lobʰo 'sti jīvite
   
āryāḥ kʰādata māṃ śīgʰraṃ   na me lobʰo_asti jīvite /
Halfverse: c    
vinā taṃ pundarīkākṣaṃ   nīlakuñcita mūrdʰajam
   
vinā taṃ pundarīka_akṣaṃ   nīla-kuñcita mūrdʰajam / ՚

Verse: 50 
Halfverse: a    
apy evāhaṃ nirāhārā   jīvitapriyavarjitā
   
apy eva_ahaṃ nirāhārā   jīvita-priya-varjitā / ՙ
Halfverse: c    
śoṣayiṣyāmi gātrāṇi   vyālī tālagatā yatʰā
   
śoṣayiṣyāmi gātrāṇi   vyālī tāla-gatā yatʰā / ՚50

Verse: 51 
Halfverse: a    
na tv anyam abʰigaccʰeyaṃ   pumāṃsaṃ rāgʰavād r̥te
   
na tv anyam abʰigaccʰeyaṃ   pumāṃsaṃ rāgʰavād r̥te /
Halfverse: c    
iti jānīta satyaṃ me   kriyatāṃ yad anantaram
   
iti jānīta satyaṃ me   kriyatāṃ yad anantaram / ՚

Verse: 52 
Halfverse: a    
tasyās tad vacanaṃ śrutvā   rākṣasyas tāḥ kʰarasvanāḥ
   
tasyās tad vacanaṃ śrutvā   rākṣasyas tāḥ kʰara-svanāḥ /
Halfverse: c    
ākʰyātuṃ rākṣasendrāya   jagmus tat sarvam āditaḥ
   
ākʰyātuṃ rākṣasa_indrāya   jagmus tat sarvam āditaḥ / ՚

Verse: 53 
Halfverse: a    
gatāsutāsu sarvāsu   trijaṭā nāma rākṣasī
   
gatāsu-tāsu sarvāsu   trijaṭā nāma rākṣasī /
Halfverse: c    
sāntvayām āsa vaidehīṃ   dʰarmajñā priyavādinī
   
sāntvayāmāsa vaidehīṃ   dʰarmaj ā priya-vādinī / ՚

Verse: 54 
Halfverse: a    
sīte vakṣyāmi te kiṃ cid   viśvāsaṃ kuru me sakʰi
   
sīte vakṣyāmi te kiṃcid   viśvāsaṃ kuru me sakʰi /
Halfverse: c    
bʰayaṃ te vyetu vāmoru   śr̥ṇu cedaṃ vaco mama
   
bʰayaṃ te vyetu vāma_ūru   śr̥ṇu ca_idaṃ vaco mama / ՚

Verse: 55 
Halfverse: a    
avindʰyo nāma medʰāvī   vr̥ddʰo rākṣasapuṃgavaḥ
   
avindʰyo nāma medʰāvī   vr̥ddʰo rākṣasa-puṃgavaḥ /
Halfverse: c    
sa rāmasya hitānveṣī   tvadartʰe hi sa māvadat
   
sa rāmasya hita_anveṣī   tvat-artʰe hi sa _avadat / ՚

Verse: 56 
Halfverse: a    
sītā madvacanād vācyā   samāśvāsya prasādya ca
   
sītā mad-vacanād vācyā   samāśvāsya prasādya ca /
Halfverse: c    
bʰartā te kuśalī rāmo   lakṣmaṇānugato balī
   
bʰartā te kuśalī rāmo   lakṣmaṇa_anugato balī / ՚ՙ

Verse: 57 
Halfverse: a    
sakʰyaṃ vānararājena   śakra pratimatejasā
   
sakʰyaṃ vānara-rājena   śakra pratima-tejasā /
Halfverse: c    
kr̥tavān rāgʰavaḥ śrīmāṃs   tvadartʰe ca samudyataḥ
   
kr̥tavān rāgʰavaḥ śrīmāṃs   tvad-artʰe ca samudyataḥ / ՚

Verse: 58 
Halfverse: a    
ca te 'stu bʰayaṃ bʰīru   rāvaṇāl lokagarhitāt
   
ca te_astu bʰayaṃ bʰīru   rāvaṇāl loka-garhitāt /
Halfverse: c    
nalakūbara śāpena   rakṣitā hy asy anindite
   
nala-kūbara śāpena   rakṣitā hy asy anindite / ՚

Verse: 59 
Halfverse: a    
śapto hy eṣa purā pāpo   vadʰūṃ rambʰāṃ parāmr̥śan
   
śapto hy eṣa purā pāpo   vadʰūṃ rambʰāṃ parāmr̥śan /
Halfverse: c    
na śakto vivaśāṃ nārīm   upaitum ajitendriyaḥ
   
na śakto vivaśāṃ nārīm   upaitum ajita_indriyaḥ / ՚ՙ

Verse: 60 
Halfverse: a    
kṣipram eṣyati te bʰartā   sugrīveṇābʰirakṣitaḥ
   
kṣipram eṣyati te bʰartā   sugrīveṇa_abʰirakṣitaḥ /
Halfverse: c    
saumitrisahito dʰīmāṃs   tvāṃ ceto mokṣayiṣyati
   
saumitri-sahito dʰīmāṃs   tvāṃ ca_ito mokṣayiṣyati / ՚60

Verse: 61 
Halfverse: a    
svapnā hi sumahāgʰorā   dr̥ṣṭā me 'niṣṭa darśanāḥ
   
svapnā hi sumahā-gʰorā   dr̥ṣṭā me_aniṣṭa darśanāḥ /
Halfverse: c    
vināśāyāsya durbuddʰeḥ   paulastya kulagʰātinaḥ
   
vināśāya_asya durbuddʰeḥ   paulastya kula-gʰātinaḥ / ՚ՙ

Verse: 62 
Halfverse: a    
dāruṇo hy eṣa duṣṭātmā   kṣudrakarmā niśācaraḥ
   
dāruṇo hy eṣa duṣṭa_ātmā   kṣudra-karmā niśācaraḥ /
Halfverse: c    
svabʰāvāc cʰīla doṣeṇa   sarveṣāṃ bʰayavardʰanaḥ
   
svabʰāvāt śīla doṣeṇa   sarveṣāṃ bʰaya-vardʰanaḥ / ՚

Verse: 63 
Halfverse: a    
spardʰate sarvadevair yaḥ   kālopahatacetanaḥ
   
spardʰate sarva-devair yaḥ   kāla_upahata-cetanaḥ /
Halfverse: c    
mayā vināśaliṅgāni   svapne dr̥ṣṭāni tasya vai
   
mayā vināśa-liṅgāni   svapne dr̥ṣṭāni tasya vai / ՚

Verse: 64 
Halfverse: a    
tailābʰiṣikto vikaco   majjan paṅke daśānanaḥ
   
taila_abʰiṣikto vikaco   majjan paṅke daśānanaḥ /
Halfverse: c    
asakr̥t kʰarayukte tu   ratʰe nr̥tyann iva stʰitaḥ
   
asakr̥t kʰara-yukte tu   ratʰe nr̥tyann iva stʰitaḥ / ՚

Verse: 65 
Halfverse: a    
kumbʰakarṇādayaś ceme   nagnāḥ patita mūrdʰajāḥ
   
kumbʰakarṇa_ādayaś ca_ime   nagnāḥ patita mūrdʰajāḥ /
Halfverse: c    
kr̥ṣyante dakṣiṇām āśāṃ   raktamālyānulepanāḥ
   
kr̥ṣyante dakṣiṇām āśāṃ   rakta-mālya_anulepanāḥ / ՚

Verse: 66 
Halfverse: a    
śvetātapatraḥ soṣṇīṣaḥ   śuklamālyavibʰūṣaṇaḥ
   
śveta_ātapatraḥ sa_uṣṇīṣaḥ   śukla-mālya-vibʰūṣaṇaḥ /
Halfverse: c    
śvetaparvatam ārūḍʰa   eka eva vibʰīṣaṇaḥ
   
śveta-parvatam ārūḍʰa eka\ eva vibʰīṣaṇaḥ / ՚ՙ

Verse: 67 
Halfverse: a    
sacivāś cāsya catvāraḥ   śuklamālyānulepanāḥ
   
sacivāś ca_asya catvāraḥ   śukla-mālya_anulepanāḥ /
Halfverse: c    
śvetaparvatam ārūḍʰā   mokṣyante 'smān mahābʰayāt {!}
   
śveta-parvatam ārūḍʰā   mokṣyante_asmān mahā-bʰayāt / ՚ {!}

Verse: 68 
Halfverse: a    
rāmasyāstreṇa pr̥tʰivī   parikṣiptā sasāgarā
   
rāmasya_astreṇa pr̥tʰivī   parikṣiptā sasāgarā /
Halfverse: c    
yaśasā pr̥tʰivīṃ kr̥tsnāṃ   pūrayiṣyati te patiḥ
   
yaśasā pr̥tʰivīṃ kr̥tsnāṃ   pūrayiṣyati te patiḥ / ՚

Verse: 69 
Halfverse: a    
astʰi saṃcayam ārūḍʰo   bʰuñjāno madʰu pāyasam {!}
   
astʰi saṃcayam ārūḍʰo   bʰuñjāno madʰu pāyasam / {!}
Halfverse: c    
lakṣmaṇaś ca mayā dr̥ṣṭo   nirīkṣan sarvatodiśaḥ
   
lakṣmaṇaś ca mayā dr̥ṣṭo   nirīkṣan sarvato-diśaḥ / ՚

Verse: 70 
Halfverse: a    
rudatī rudʰirārdrāṅgī   vyāgʰreṇa parirakṣitā
   
rudatī rudʰira_ārdra_aṅgī   vyāgʰreṇa parirakṣitā /
Halfverse: c    
asakr̥t tvaṃ mayā dr̥ṣṭā   gaccʰantī duśam uttarām
   
asakr̥t tvaṃ mayā dr̥ṣṭā   gaccʰantī duśam uttarām / ՚70

Verse: 71 
Halfverse: a    
harṣam eṣyasi vaidehi   kṣipraṃ bʰartr̥samanvitā {!}
   
harṣam eṣyasi vaidehi   kṣipraṃ bʰartr̥-samanvitā / {!}
Halfverse: c    
rāgʰaveṇa saha bʰrātrā   sīte tvam acirād iva
   
rāgʰaveṇa saha bʰrātrā   sīte tvam acirād iva / ՚ՙ

Verse: 72 
Halfverse: a    
iti mr̥gaśāvākṣī   tac cʰrutvā trijaṭā vacaḥ
   
iti mr̥ga-śāva_akṣī   tat śrutvā trijaṭā vacaḥ /
Halfverse: c    
babʰūvāśāvatī bālā   punar bʰartr̥samāgame {!}
   
babʰūva_āśāvatī bālā   punar bʰartr̥-samāgame / ՚ {!}

Verse: 73 
Halfverse: a    
yāvad abʰyāgatā raudrāḥ   piśācyas tāḥ sudāruṇāḥ
   
yāvad abʰyāgatā raudrāḥ   piśācyas tāḥ sudāruṇāḥ /
Halfverse: c    
dadr̥śus tāṃ trijaṭayā   sahāsīnāṃ yatʰā purā
   
dadr̥śus tāṃ trijaṭayā   saha_āsīnāṃ yatʰā purā / ՚E73



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.