TITUS
Mahabharata
Part No. 562
Previous part

Chapter: 265 
Adhyāya 265


Verse: 1  {Mārkaṇḍeya uvāca}
Halfverse: a    
tatas tāṃ bʰartr̥śokārtāṃ   dīnāṃ malinavāsasam
   
tatas tāṃ bʰartr̥-śoka_ārtāṃ   dīnāṃ malina-vāsasam /
Halfverse: c    
maṇiśeṣābʰyalaṃkārāṃ   rudatīṃ ca pativratām
   
maṇi-śeṣa_abʰyalaṃkārāṃ   rudatīṃ ca pati-vratām / ՚

Verse: 2 
Halfverse: a    
rākṣasībʰir upāsyantīṃ   samāsīnāṃ śilātale
   
rākṣasībʰir upāsyantīṃ   samāsīnāṃ śilā-tale /
Halfverse: c    
rāvaṇaḥ kāmabāṇārto   dadarśopasasarpa ca
   
rāvaṇaḥ kāma-bāṇa_ārto   dadarśa_upasasarpa ca / ՚

Verse: 3 
Halfverse: a    
devadānavagandʰarvayakṣakiṃpuruṣair   yudʰi
   
deva-dānava-gandʰarva-yakṣa-kiṃpuruṣair   yudʰi /
Halfverse: c    
ajito śokavanikāṃ   yayau kandarpa mohitaḥ
   
ajito śoka-vanikāṃ   yayau kandarpa mohitaḥ / ՚

Verse: 4 
Halfverse: a    
divyāmbara dʰaraḥ śrīmān   sumr̥ṣṭamaṇikuṇḍalaḥ {!}
   
divya_ambara dʰaraḥ śrīmān   sumr̥ṣṭa-maṇi-kuṇḍalaḥ / {!}
Halfverse: c    
vicitramālyamukuṭo   vasanta iva mūrtimān
   
vicitra-mālya-mukuṭo   vasanta\ iva mūrtimān / ՚ՙ

Verse: 5 
Halfverse: a    
sa kalpavr̥kṣasadr̥śo   yatnād api vibʰūṣitaḥ
   
sa kalpa-vr̥kṣa-sadr̥śo   yatnād api vibʰūṣitaḥ /
Halfverse: c    
śmaśānacaityadrumavad   bʰūṣito 'pi bʰayaṃkaraḥ
   
śmaśāna-caitya-drumavad   bʰūṣito_api bʰayaṃkaraḥ / ՚

Verse: 6 
Halfverse: a    
sa tasyās tanumadʰyāyāḥ   samīpe rajanīcaraḥ
   
sa tasyās tanu-madʰyāyāḥ   samīpe rajanī-caraḥ /
Halfverse: c    
dadr̥śe rohiṇīm etya   śanaiścara iva grahaḥ
   
dadr̥śe rohiṇīm etya   śanaiścara\ iva grahaḥ / ՚ՙ

Verse: 7 
Halfverse: a    
sa tām āmantrya suśroṇīṃ   puṣpahetu śarāhataḥ
   
sa tām āmantrya suśroṇīṃ   puṣpa-hetu śara_āhataḥ /
Halfverse: c    
idam ity abravīd bālāṃ   trastāṃ rauhīm ivābalām
   
idam ity abravīd bālāṃ   trastāṃ rauhīm iva_abalām / ՚

Verse: 8 
Halfverse: a    
sīte paryāptam etāvat   kr̥to bʰartur anugrahaḥ
   
sīte paryāptam etāvat   kr̥to bʰartur anugrahaḥ /
Halfverse: c    
prasādaṃ kuru tanv aṅgi   kriyatāṃ parikarma te
   
prasādaṃ kuru tanv aṅgi   kriyatāṃ parikarma te / ՚

Verse: 9 
Halfverse: a    
bʰajasva māṃ varārohe   mahārhābʰaraṇāmbarā
   
bʰajasva māṃ vara_ārohe   mahā_arha_ābʰaraṇa_ambarā /
Halfverse: c    
bʰava me sarvanārīṇām   uttamā varavarṇini
   
bʰava me sarva-nārīṇām   uttamā vara-varṇini / ՚

Verse: 10 
Halfverse: a    
santi me devakanyāś ca   rājarṣīṇāṃ tatʰāṅganāḥ
   
santi me deva-kanyāś ca   rājarṣīṇāṃ tatʰā_aṅganāḥ /
Halfverse: c    
santi dānava kanyāś ca   daityānāṃ cāpi yoṣitaḥ
   
santi dānava kanyāś ca   daityānāṃ ca_api yoṣitaḥ / ՚10

Verse: 11 
Halfverse: a    
caturdaśa piśācānāṃ   koṭyo me vacane stʰitāḥ
   
caturdaśa piśācānāṃ   koṭyo me vacane stʰitāḥ / ՙ
Halfverse: c    
dvis tāvat puruṣādānāṃ   rakṣasāṃ bʰīmakarmaṇām
   
dvis tāvat puruṣa_adānāṃ   rakṣasāṃ bʰīma-karmaṇām / ՚

Verse: 12 
Halfverse: a    
tato me triguṇā yakṣā   ye madvacana kāriṇaḥ
   
tato me tri-guṇā yakṣā   ye mad-vacana kāriṇaḥ /
Halfverse: c    
ke cid eva dʰanādʰyakṣaṃ   bʰrātaraṃ me samāśritāḥ
   
kecid eva dʰana_adʰyakṣaṃ   bʰrātaraṃ me samāśritāḥ / ՚

Verse: 13 
Halfverse: a    
gandʰarvāpsaraso bʰadre   mām āpānagataṃ sadā
   
gandʰarva_apsaraso bʰadre   mām āpāna-gataṃ sadā /
Halfverse: c    
upatiṣṭʰanti vāmoru   yatʰaiva bʰrātaraṃ mama
   
upatiṣṭʰanti vāma_ūru   yatʰā_eva bʰrātaraṃ mama / ՚

Verse: 14 
Halfverse: a    
putro 'ham api viprarṣeḥ   sākṣād viśravaso muneḥ
   
putro_aham api viprarṣeḥ   sākṣād viśravaso muneḥ / ՙ
Halfverse: c    
pañcamo lokapālānām   iti me pratʰitaṃ yaśaḥ
   
pañcamo loka-pālānām   iti me pratʰitaṃ yaśaḥ / ՚

Verse: 15 
Halfverse: a    
divyāni bʰakṣyabʰojyāni   pānāni vividʰāni ca
   
divyāni bʰakṣya-bʰojyāni   pānāni vividʰāni ca /
Halfverse: c    
yatʰaiva tridaśeśasya   tatʰaiva mama bʰāmini
   
yatʰaiva tridaśa_īśasya   tatʰaiva mama bʰāmini / ՚

Verse: 16 
Halfverse: a    
kṣīyatāṃ duṣkr̥taṃ karma   vanavāsa kr̥taṃ tava
   
kṣīyatāṃ duṣkr̥taṃ karma   vana-vāsa kr̥taṃ tava /
Halfverse: c    
bʰāryā me bʰava suśroṇi   yatʰā mandodarī tatʰā
   
bʰāryā me bʰava suśroṇi   yatʰā manda_udarī tatʰā / ՚

Verse: 17 
Halfverse: a    
ity uktā tena vaidehī   parivr̥tya śubʰānanā
   
ity uktā tena vaidehī   parivr̥tya śubʰa_ananā /
Halfverse: c    
tr̥ṇam antarataḥ kr̥tvā   tam uvāca niśācaram
   
tr̥ṇam antarataḥ kr̥tvā   tam uvāca niśā-caram / ՚

Verse: 18 
Halfverse: a    
aśivenātivāmorur   ajasraṃ netravāriṇā
   
aśivena_ativāma_ūrur   ajasraṃ netra-vāriṇā /
Halfverse: c    
stanāv apatitau bālā   sahitāv abʰivarṣatī
   
stanāv apatitau bālā   sahitāv abʰivarṣatī /
Halfverse: e    
uvāca vākyaṃ taṃ kṣudraṃ   vaidehī patidevatā
   
uvāca vākyaṃ taṃ kṣudraṃ   vaidehī pati-devatā / ՚

Verse: 19 
Halfverse: a    
asakr̥d vadato vākyam   īdr̥śaṃ rākṣaseśvara
   
asakr̥d vadato vākyam   īdr̥śaṃ rākṣasa_īśvara /
Halfverse: c    
viṣādayuktam etat te   mayā śrutam abʰāgyayā
   
viṣāda-yuktam etat te   mayā śrutam abʰāgyayā / ՚

Verse: 20 
Halfverse: a    
tad bʰadra sukʰabʰadraṃ te   mānasaṃ vinivartyatām
   
tad bʰadra sukʰa-bʰadraṃ te   mānasaṃ vinivartyatām /
Halfverse: c    
paradārāsmy alabʰyā ca   satataṃ ca pativratā
   
para-dārā_asmy alabʰyā ca   satataṃ ca pati-vratā / ՚20

Verse: 21 
Halfverse: a    
na caivaupayikī bʰāryā   mānuṣī kr̥paṇā tava
   
na ca_eva_aupayikī bʰāryā   mānuṣī kr̥paṇā tava /
Halfverse: c    
vivaśāṃ dʰarṣayitvā ca   kāṃ tvaṃ prītim avāpsyasi
   
vivaśāṃ dʰarṣayitvā ca   kāṃ tvaṃ prītim avāpsyasi / ՚

Verse: 22 
Halfverse: a    
prajāpatisamo vipro   brahmayoniḥ pitā tava
   
prajāpati-samo vipro   brahma-yoniḥ pitā tava /
Halfverse: c    
na ca pālayase dʰarmaṃ   lokapālasamaḥ katʰam
   
na ca pālayase dʰarmaṃ   loka-pāla-samaḥ katʰam / ՚

Verse: 23 
Halfverse: a    
bʰrātaraṃ rājarājānaṃ   maheśvara sakʰaṃ prabʰum
   
bʰrātaraṃ rāja-rājānaṃ   mahā_īśvara sakʰaṃ prabʰum /
Halfverse: c    
dʰaneśvaraṃ vyapadiśan   katʰaṃ tv iha na lajjase
   
dʰana_īśvaraṃ vyapadiśan   katʰaṃ tv iha na lajjase / ՚

Verse: 24 
Halfverse: a    
ity uktvā prārudat sītā   kampayantī payodʰarau
   
ity uktvā prārudat sītā   kampayantī payo-dʰarau /
Halfverse: c    
śirodʰarāṃ ca tanv aṅgī   mukʰaṃ praccʰādya vāsasā
   
śiro-dʰarāṃ ca tanv aṅgī   mukʰaṃ praccʰādya vāsasā / ՚

Verse: 25 
Halfverse: a    
tasyā rudatyā bʰāminyā   dīrgʰā veṇī susaṃyatā
   
tasyā rudatyā bʰāminyā   dīrgʰā veṇī susaṃyatā / ՙ
Halfverse: c    
dadr̥śe svasitā snigdʰā   lākī vyālīva mūrdʰani
   
dadr̥śe svasitā snigdʰā   lākī vyālī_iva mūrdʰani / ՚

Verse: 26 
Halfverse: a    
tac cʰrutvā rāvaṇo vākyaṃ   sītayoktaṃ suniṣṭʰuram
   
tat śrutvā rāvaṇo vākyaṃ   sītayā_uktaṃ suniṣṭʰuram /
Halfverse: c    
pratyākʰyāto 'pi durmedʰāḥ   punar evābravīd vacaḥ
   
pratyākʰyāto_api durmedʰāḥ   punar eva_abravīd vacaḥ / ՚

Verse: 27 
Halfverse: a    
kāmam aṅgāni me sīte   dunotu makaradʰvajaḥ
   
kāmam aṅgāni me sīte   dunotu makara-dʰvajaḥ /
Halfverse: c    
na tvām akāmāṃ suśroṇīṃ   sameṣye cāruhāsinīm
   
na tvām akāmāṃ suśroṇīṃ   sameṣye cāru-hāsinīm / ՚

Verse: 28 
Halfverse: a    
kiṃ nu śakyaṃ mayā kartuṃ   yat tvam adyāpi mānuṣam
   
kiṃ nu śakyaṃ mayā kartuṃ   yat tvam adya_api mānuṣam /
Halfverse: c    
āhārabʰūtam asmākaṃ   rāmam evānurudʰyase
   
āhāra-bʰūtam asmākaṃ   rāmam eva_anurudʰyase / ՚

Verse: 29 
Halfverse: a    
ity uktvā tām anindyāṅgīṃ   sa rākṣasagaṇeśvaraḥ
   
ity uktvā tām anindya_aṅgīṃ   sa rākṣasa-gaṇa_īśvaraḥ /
Halfverse: c    
tatraivāntarhito bʰūtvā   jagāmābʰimatāṃ diśam
   
tatra_eva_antarhito bʰūtvā   jagāma_abʰimatāṃ diśam / ՚

Verse: 30 
Halfverse: a    
rākṣasībʰiḥ parivr̥tā   vaidehī śokakarśitā
   
rākṣasībʰiḥ parivr̥tā   vaidehī śoka-karśitā /
Halfverse: c    
sevyamānā trijaṭayā   tatraiva nyavasat tadā
   
sevyamānā trijaṭayā   tatra_eva nyavasat tadā / ՚E30



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.