TITUS
Mahabharata
Part No. 562
Chapter: 265
Adhyāya
265
Verse: 1
{Mārkaṇḍeya
uvāca}
Halfverse: a
tatas
tāṃ
bʰartr̥śokārtāṃ
dīnāṃ
malinavāsasam
tatas
tāṃ
bʰartr̥-śoka
_ārtāṃ
dīnāṃ
malina-vāsasam
/
Halfverse: c
maṇiśeṣābʰyalaṃkārāṃ
rudatīṃ
ca
pativratām
maṇi-śeṣa
_abʰyalaṃkārāṃ
rudatīṃ
ca
pati-vratām
/
՚
Verse: 2
Halfverse: a
rākṣasībʰir
upāsyantīṃ
samāsīnāṃ
śilātale
rākṣasībʰir
upāsyantīṃ
samāsīnāṃ
śilā-tale
/
Halfverse: c
rāvaṇaḥ
kāmabāṇārto
dadarśopasasarpa
ca
rāvaṇaḥ
kāma-bāṇa
_ārto
dadarśa
_upasasarpa
ca
/
՚
Verse: 3
Halfverse: a
devadānavagandʰarvayakṣakiṃpuruṣair
yudʰi
deva-dānava-gandʰarva-yakṣa-kiṃpuruṣair
yudʰi
/
Halfverse: c
ajito
śokavanikāṃ
yayau
kandarpa
mohitaḥ
ajito
śoka-vanikāṃ
yayau
kandarpa
mohitaḥ
/
՚
Verse: 4
Halfverse: a
divyāmbara
dʰaraḥ
śrīmān
sumr̥ṣṭamaṇikuṇḍalaḥ
{!}
divya
_ambara
dʰaraḥ
śrīmān
sumr̥ṣṭa-maṇi-kuṇḍalaḥ
/
{!}
Halfverse: c
vicitramālyamukuṭo
vasanta
iva
mūrtimān
vicitra-mālya-mukuṭo
vasanta\
iva
mūrtimān
/
՚ՙ
Verse: 5
Halfverse: a
sa
kalpavr̥kṣasadr̥śo
yatnād
api
vibʰūṣitaḥ
sa
kalpa-vr̥kṣa-sadr̥śo
yatnād
api
vibʰūṣitaḥ
/
Halfverse: c
śmaśānacaityadrumavad
bʰūṣito
'pi
bʰayaṃkaraḥ
śmaśāna-caitya-drumavad
bʰūṣito
_api
bʰayaṃkaraḥ
/
՚
Verse: 6
Halfverse: a
sa
tasyās
tanumadʰyāyāḥ
samīpe
rajanīcaraḥ
sa
tasyās
tanu-madʰyāyāḥ
samīpe
rajanī-caraḥ
/
Halfverse: c
dadr̥śe
rohiṇīm
etya
śanaiścara
iva
grahaḥ
dadr̥śe
rohiṇīm
etya
śanaiścara\
iva
grahaḥ
/
՚ՙ
Verse: 7
Halfverse: a
sa
tām
āmantrya
suśroṇīṃ
puṣpahetu
śarāhataḥ
sa
tām
āmantrya
suśroṇīṃ
puṣpa-hetu
śara
_āhataḥ
/
Halfverse: c
idam
ity
abravīd
bālāṃ
trastāṃ
rauhīm
ivābalām
idam
ity
abravīd
bālāṃ
trastāṃ
rauhīm
iva
_abalām
/
՚
Verse: 8
Halfverse: a
sīte
paryāptam
etāvat
kr̥to
bʰartur
anugrahaḥ
sīte
paryāptam
etāvat
kr̥to
bʰartur
anugrahaḥ
/
Halfverse: c
prasādaṃ
kuru
tanv
aṅgi
kriyatāṃ
parikarma
te
prasādaṃ
kuru
tanv
aṅgi
kriyatāṃ
parikarma
te
/
՚
Verse: 9
Halfverse: a
bʰajasva
māṃ
varārohe
mahārhābʰaraṇāmbarā
bʰajasva
māṃ
vara
_ārohe
mahā
_arha
_ābʰaraṇa
_ambarā
/
Halfverse: c
bʰava
me
sarvanārīṇām
uttamā
varavarṇini
bʰava
me
sarva-nārīṇām
uttamā
vara-varṇini
/
՚
Verse: 10
Halfverse: a
santi
me
devakanyāś
ca
rājarṣīṇāṃ
tatʰāṅganāḥ
santi
me
deva-kanyāś
ca
rājarṣīṇāṃ
tatʰā
_aṅganāḥ
/
Halfverse: c
santi
dānava
kanyāś
ca
daityānāṃ
cāpi
yoṣitaḥ
santi
dānava
kanyāś
ca
daityānāṃ
ca
_api
yoṣitaḥ
/
՚10
Verse: 11
Halfverse: a
caturdaśa
piśācānāṃ
koṭyo
me
vacane
stʰitāḥ
caturdaśa
piśācānāṃ
koṭyo
me
vacane
stʰitāḥ
/
ՙ
Halfverse: c
dvis
tāvat
puruṣādānāṃ
rakṣasāṃ
bʰīmakarmaṇām
dvis
tāvat
puruṣa
_adānāṃ
rakṣasāṃ
bʰīma-karmaṇām
/
՚
Verse: 12
Halfverse: a
tato
me
triguṇā
yakṣā
ye
madvacana
kāriṇaḥ
tato
me
tri-guṇā
yakṣā
ye
mad-vacana
kāriṇaḥ
/
Halfverse: c
ke
cid
eva
dʰanādʰyakṣaṃ
bʰrātaraṃ
me
samāśritāḥ
kecid
eva
dʰana
_adʰyakṣaṃ
bʰrātaraṃ
me
samāśritāḥ
/
՚
Verse: 13
Halfverse: a
gandʰarvāpsaraso
bʰadre
mām
āpānagataṃ
sadā
gandʰarva
_apsaraso
bʰadre
mām
āpāna-gataṃ
sadā
/
Halfverse: c
upatiṣṭʰanti
vāmoru
yatʰaiva
bʰrātaraṃ
mama
upatiṣṭʰanti
vāma
_ūru
yatʰā
_eva
bʰrātaraṃ
mama
/
՚
Verse: 14
Halfverse: a
putro
'ham
api
viprarṣeḥ
sākṣād
viśravaso
muneḥ
putro
_aham
api
viprarṣeḥ
sākṣād
viśravaso
muneḥ
/
ՙ
Halfverse: c
pañcamo
lokapālānām
iti
me
pratʰitaṃ
yaśaḥ
pañcamo
loka-pālānām
iti
me
pratʰitaṃ
yaśaḥ
/
՚
Verse: 15
Halfverse: a
divyāni
bʰakṣyabʰojyāni
pānāni
vividʰāni
ca
divyāni
bʰakṣya-bʰojyāni
pānāni
vividʰāni
ca
/
Halfverse: c
yatʰaiva
tridaśeśasya
tatʰaiva
mama
bʰāmini
yatʰaiva
tridaśa
_īśasya
tatʰaiva
mama
bʰāmini
/
՚
Verse: 16
Halfverse: a
kṣīyatāṃ
duṣkr̥taṃ
karma
vanavāsa
kr̥taṃ
tava
kṣīyatāṃ
duṣkr̥taṃ
karma
vana-vāsa
kr̥taṃ
tava
/
Halfverse: c
bʰāryā
me
bʰava
suśroṇi
yatʰā
mandodarī
tatʰā
bʰāryā
me
bʰava
suśroṇi
yatʰā
manda
_udarī
tatʰā
/
՚
Verse: 17
Halfverse: a
ity
uktā
tena
vaidehī
parivr̥tya
śubʰānanā
ity
uktā
tena
vaidehī
parivr̥tya
śubʰa
_ananā
/
Halfverse: c
tr̥ṇam
antarataḥ
kr̥tvā
tam
uvāca
niśācaram
tr̥ṇam
antarataḥ
kr̥tvā
tam
uvāca
niśā-caram
/
՚
Verse: 18
Halfverse: a
aśivenātivāmorur
ajasraṃ
netravāriṇā
aśivena
_ativāma
_ūrur
ajasraṃ
netra-vāriṇā
/
Halfverse: c
stanāv
apatitau
bālā
sahitāv
abʰivarṣatī
stanāv
apatitau
bālā
sahitāv
abʰivarṣatī
/
Halfverse: e
uvāca
vākyaṃ
taṃ
kṣudraṃ
vaidehī
patidevatā
uvāca
vākyaṃ
taṃ
kṣudraṃ
vaidehī
pati-devatā
/
՚
Verse: 19
Halfverse: a
asakr̥d
vadato
vākyam
īdr̥śaṃ
rākṣaseśvara
asakr̥d
vadato
vākyam
īdr̥śaṃ
rākṣasa
_īśvara
/
Halfverse: c
viṣādayuktam
etat
te
mayā
śrutam
abʰāgyayā
viṣāda-yuktam
etat
te
mayā
śrutam
abʰāgyayā
/
՚
Verse: 20
Halfverse: a
tad
bʰadra
sukʰabʰadraṃ
te
mānasaṃ
vinivartyatām
tad
bʰadra
sukʰa-bʰadraṃ
te
mānasaṃ
vinivartyatām
/
Halfverse: c
paradārāsmy
alabʰyā
ca
satataṃ
ca
pativratā
para-dārā
_asmy
alabʰyā
ca
satataṃ
ca
pati-vratā
/
՚20
Verse: 21
Halfverse: a
na
caivaupayikī
bʰāryā
mānuṣī
kr̥paṇā
tava
na
ca
_eva
_aupayikī
bʰāryā
mānuṣī
kr̥paṇā
tava
/
Halfverse: c
vivaśāṃ
dʰarṣayitvā
ca
kāṃ
tvaṃ
prītim
avāpsyasi
vivaśāṃ
dʰarṣayitvā
ca
kāṃ
tvaṃ
prītim
avāpsyasi
/
՚
Verse: 22
Halfverse: a
prajāpatisamo
vipro
brahmayoniḥ
pitā
tava
prajāpati-samo
vipro
brahma-yoniḥ
pitā
tava
/
Halfverse: c
na
ca
pālayase
dʰarmaṃ
lokapālasamaḥ
katʰam
na
ca
pālayase
dʰarmaṃ
loka-pāla-samaḥ
katʰam
/
՚
Verse: 23
Halfverse: a
bʰrātaraṃ
rājarājānaṃ
maheśvara
sakʰaṃ
prabʰum
bʰrātaraṃ
rāja-rājānaṃ
mahā
_īśvara
sakʰaṃ
prabʰum
/
Halfverse: c
dʰaneśvaraṃ
vyapadiśan
katʰaṃ
tv
iha
na
lajjase
dʰana
_īśvaraṃ
vyapadiśan
katʰaṃ
tv
iha
na
lajjase
/
՚
Verse: 24
Halfverse: a
ity
uktvā
prārudat
sītā
kampayantī
payodʰarau
ity
uktvā
prārudat
sītā
kampayantī
payo-dʰarau
/
Halfverse: c
śirodʰarāṃ
ca
tanv
aṅgī
mukʰaṃ
praccʰādya
vāsasā
śiro-dʰarāṃ
ca
tanv
aṅgī
mukʰaṃ
praccʰādya
vāsasā
/
՚
Verse: 25
Halfverse: a
tasyā
rudatyā
bʰāminyā
dīrgʰā
veṇī
susaṃyatā
tasyā
rudatyā
bʰāminyā
dīrgʰā
veṇī
susaṃyatā
/
ՙ
Halfverse: c
dadr̥śe
svasitā
snigdʰā
lākī
vyālīva
mūrdʰani
dadr̥śe
svasitā
snigdʰā
lākī
vyālī
_iva
mūrdʰani
/
՚
Verse: 26
Halfverse: a
tac
cʰrutvā
rāvaṇo
vākyaṃ
sītayoktaṃ
suniṣṭʰuram
tat
śrutvā
rāvaṇo
vākyaṃ
sītayā
_uktaṃ
suniṣṭʰuram
/
Halfverse: c
pratyākʰyāto
'pi
durmedʰāḥ
punar
evābravīd
vacaḥ
pratyākʰyāto
_api
durmedʰāḥ
punar
eva
_abravīd
vacaḥ
/
՚
Verse: 27
Halfverse: a
kāmam
aṅgāni
me
sīte
dunotu
makaradʰvajaḥ
kāmam
aṅgāni
me
sīte
dunotu
makara-dʰvajaḥ
/
Halfverse: c
na
tvām
akāmāṃ
suśroṇīṃ
sameṣye
cāruhāsinīm
na
tvām
akāmāṃ
suśroṇīṃ
sameṣye
cāru-hāsinīm
/
՚
Verse: 28
Halfverse: a
kiṃ
nu
śakyaṃ
mayā
kartuṃ
yat
tvam
adyāpi
mānuṣam
kiṃ
nu
śakyaṃ
mayā
kartuṃ
yat
tvam
adya
_api
mānuṣam
/
Halfverse: c
āhārabʰūtam
asmākaṃ
rāmam
evānurudʰyase
āhāra-bʰūtam
asmākaṃ
rāmam
eva
_anurudʰyase
/
՚
Verse: 29
Halfverse: a
ity
uktvā
tām
anindyāṅgīṃ
sa
rākṣasagaṇeśvaraḥ
ity
uktvā
tām
anindya
_aṅgīṃ
sa
rākṣasa-gaṇa
_īśvaraḥ
/
Halfverse: c
tatraivāntarhito
bʰūtvā
jagāmābʰimatāṃ
diśam
tatra
_eva
_antarhito
bʰūtvā
jagāma
_abʰimatāṃ
diśam
/
՚
Verse: 30
Halfverse: a
rākṣasībʰiḥ
parivr̥tā
vaidehī
śokakarśitā
rākṣasībʰiḥ
parivr̥tā
vaidehī
śoka-karśitā
/
Halfverse: c
sevyamānā
trijaṭayā
tatraiva
nyavasat
tadā
sevyamānā
trijaṭayā
tatra
_eva
nyavasat
tadā
/
՚E30
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.