TITUS
Mahabharata
Part No. 563
Chapter: 266
Adhyāya
266
Verse: 1
{Mārkaṇḍeya
uvāca}
Halfverse: a
rāgʰavas
tu
sasaumitriḥ
sugrīveṇābʰipālitaḥ
rāgʰavas
tu
sasaumitriḥ
sugrīveṇa
_abʰipālitaḥ
/
Halfverse: c
vasan
mālyavataḥ
pr̥ṣṭʰe
dadarśa
vimalaṃ
nabʰaḥ
vasan
mālyavataḥ
pr̥ṣṭʰe
dadarśa
vimalaṃ
nabʰaḥ
/
՚
Verse: 2
Halfverse: a
sa
dr̥ṣṭvā
vimale
vyomni
nirmalaṃ
śaśalakṣaṇam
sa
dr̥ṣṭvā
vimale
vyomni
nirmalaṃ
śaśa-lakṣaṇam
/
ՙ
Halfverse: c
grahanakṣatratārābʰir
anuyātam
amitrahā
graha-nakṣatra-tārābʰir
anuyātam
amitrahā
/
՚
Verse: 3
Halfverse: a
kumudotpala
padmānāṃ
gandʰam
ādāya
vāyunā
kumuda
_utpala
padmānāṃ
gandʰam
ādāya
vāyunā
/
Halfverse: c
mahīdʰarastʰaḥ
śītena
sahasā
pratibodʰitʰa
mahī-dʰarastʰaḥ
śītena
sahasā
pratibodʰitʰa
/
՚
Verse: 4
Halfverse: a
prabʰāte
lakṣmaṇaṃ
vīram
abʰyabʰāṣata
durmanāḥ
prabʰāte
lakṣmaṇaṃ
vīram
abʰyabʰāṣata
durmanāḥ
/
ՙ
Halfverse: c
sītāṃ
saṃsmr̥tya
dʰarmātmā
ruddʰāṃ
rākṣasa
veśmani
sītāṃ
saṃsmr̥tya
dʰarma
_ātmā
ruddʰāṃ
rākṣasa
veśmani
/
՚
Verse: 5
Halfverse: a
gaccʰa
lakṣmaṇa
jānīhi
kiṣkindʰāyāṃ
kapīśvaram
gaccʰa
lakṣmaṇa
jānīhi
kiṣkindʰāyāṃ
kapi
_īśvaram
/
Halfverse: c
pramattaṃ
grāmyadʰarmeṣu
ketagʰnaṃ
svārtʰapaṇḍitam
{!}
pramattaṃ
grāmya-dʰarmeṣu
ketagʰnaṃ
sva
_artʰa-paṇḍitam
/
՚
{!}
Verse: 6
Halfverse: a
yo
'sau
kulādʰamo
mūḍʰo
mayā
rājye
'bʰiṣecitaḥ
{!}
yo
_asau
kula
_adʰamo
mūḍʰo
mayā
rājye
_abʰiṣecitaḥ
/
{!}
Halfverse: c
sarvavānaragopuccʰā
yam
r̥kṣāś
ca
bʰajanti
vai
sarva-vānara-go-puccʰā
yam
r̥kṣāś
ca
bʰajanti
vai
/
՚
Verse: 7
Halfverse: a
yadartʰaṃ
nihato
vālī
mayā
ragʰukulodvaha
yad-artʰaṃ
nihato
vālī
mayā
ragʰu-kula
_udvaha
/
Halfverse: c
tvayā
saha
mahābāho
kiṣkindʰopavane
tadā
tvayā
saha
mahā-bāho
kiṣkindʰa
_upavane
tadā
/
՚ՙ
Verse: 8
Halfverse: a
kr̥tagʰnaṃ
tam
ahaṃ
manye
vānarāpasadaṃ
bʰuvi
kr̥tagʰnaṃ
tam
ahaṃ
manye
vānara
_apasadaṃ
bʰuvi
/
Halfverse: c
yo
mām
evaṃgato
mūḍʰo
na
jānīte
'dya
lakṣmaṇa
{!}
yo
mām
evaṃ-gato
mūḍʰo
na
jānīte
_adya
lakṣmaṇa
/
՚
{!}
Verse: 9
Halfverse: a
asau
manye
na
jānīte
samayapratipādanam
asau
manye
na
jānīte
samaya-pratipādanam
/
Halfverse: c
kr̥topakāraṃ
māṃ
nūnam
avamanyālpayā
dʰiyā
kr̥ta
_upakāraṃ
māṃ
nūnam
avamanya
_alpayā
dʰiyā
/
՚
Verse: 10
Halfverse: a
yadi
tāvad
anudyuktaḥ
śete
kāmasukʰātmakaḥ
yadi
tāvad
anudyuktaḥ
śete
kāma-sukʰa
_ātmakaḥ
/
Halfverse: c
netavyo
vālimārgeṇa
sarvabʰūtagatiṃ
tvayā
netavyo
vāli-mārgeṇa
sarva-bʰūta-gatiṃ
tvayā
/
՚10
Verse: 11
Halfverse: a
atʰāpi
gʰaṭate
'smākam
artʰe
vānarapuṃgavaḥ
atʰa
_api
gʰaṭate
_asmākam
artʰe
vānara-puṃgavaḥ
/
Halfverse: c
tam
ādāyaihi
kākutstʰa
tvarāvān
bʰava
māciram
tam
ādāya
_ehi
kākutstʰa
tvarāvān
bʰava
māciram
/
՚
Verse: 12
Halfverse: a
ity
ukto
lakṣmaṇo
bʰrātrā
guruvākyahite
rataḥ
ity
ukto
lakṣmaṇo
bʰrātrā
guru-vākya-hite
rataḥ
/
ՙ
Halfverse: c
pratastʰe
ruciraṃ
gr̥hya
samārgaṇa
guṇaṃ
dʰanuḥ
pratastʰe
ruciraṃ
gr̥hya
samārgaṇa
guṇaṃ
dʰanuḥ
/
Halfverse: e
kiṣkindʰā
dvāram
āsādya
praviveśānivāritaḥ
kiṣkindʰā
dvāram
āsādya
praviveśa
_anivāritaḥ
/
՚
Verse: 13
Halfverse: a
sakrodʰa
iti
taṃ
matvā
rājā
pratyudyayau
hariḥ
sakrodʰa\
iti
taṃ
matvā
rājā
pratyudyayau
hariḥ
/
ՙ
Halfverse: c
taṃ
sadāro
vinītātmā
sugrīvaḥ
plavagādʰipaḥ
taṃ
sadāro
vinīta
_ātmā
sugrīvaḥ
plavaga
_adʰipaḥ
/
Halfverse: e
pūjayā
pratijagrāha
prīyamāṇas
tad
arhayā
pūjayā
pratijagrāha
prīyamāṇas
tad
arhayā
/
՚
Verse: 14
Halfverse: a
tam
abravīd
rāmavaco
saumitrir
akutobʰayaḥ
tam
abravīd
rāma-vaco
saumitrir
akuto-bʰayaḥ
/
Halfverse: c
sa
tat
sarvam
aśeṣeṇa
śrutvā
prahvaḥ
kr̥tāñjaliḥ
sa
tat
sarvam
aśeṣeṇa
śrutvā
prahvaḥ
kr̥ta
_añjaliḥ
/
՚
Verse: 15
Halfverse: a
sabʰr̥tyadāro
rājendra
sugrīvo
vānarādʰipaḥ
sabʰr̥tya-dāro
rāja
_indra
sugrīvo
vānara
_adʰipaḥ
/
Halfverse: c
idam
āha
vaco
prīto
lakṣmaṇaṃ
narakuñjaram
idam
āha
vaco
prīto
lakṣmaṇaṃ
nara-kuñjaram
/
՚
Verse: 16
Halfverse: a
nāsmi
lakṣmaṇa
durmedʰā
na
kr̥tagʰno
na
nirgʰr̥ṇaḥ
na
_asmi
lakṣmaṇa
durmedʰā
na
kr̥tagʰno
na
nirgʰr̥ṇaḥ
/
ՙ
Halfverse: c
śrūyatāṃ
yaḥ
prayatno
me
sītā
paryeṣaṇe
kr̥taḥ
śrūyatāṃ
yaḥ
prayatno
me
sītā
paryeṣaṇe
kr̥taḥ
/
՚
Verse: 17
Halfverse: a
diśaḥ
prastʰāpitāḥ
sarve
vinītā
harayo
mayā
diśaḥ
prastʰāpitāḥ
sarve
vinītā
harayo
mayā
/
ՙ
Halfverse: c
sarveṣāṃ
ca
kr̥taḥ
kālo
māsenāgamanaṃ
punaḥ
sarveṣāṃ
ca
kr̥taḥ
kālo
māsena
_āgamanaṃ
punaḥ
/
՚
Verse: 18
Halfverse: a
yair
iyaṃ
savanā
sādriḥ
sapurā
sāgarāmbarā
yair
iyaṃ
savanā
sādriḥ
sapurā
sāgara
_ambarā
/
Halfverse: c
vicetavyā
mahī
vīra
sagrāma
nagarākarā
vicetavyā
mahī
vīra
sagrāma
nagara
_ākarā
/
՚
Verse: 19
Halfverse: a
sa
māsaḥ
pañcarātreṇa
pūrṇo
bʰavitum
arhati
sa
māsaḥ
pañca-rātreṇa
pūrṇo
bʰavitum
arhati
/
Halfverse: c
tataḥ
śroṣyasi
rāmeṇa
sahitaḥ
sumahat
priyam
tataḥ
śroṣyasi
rāmeṇa
sahitaḥ
sumahat
priyam
/
՚
Verse: 20
Halfverse: a
ity
ukto
lakṣmaṇas
tena
vānarendreṇa
dʰīmatā
ity
ukto
lakṣmaṇas
tena
vānara
_indreṇa
dʰīmatā
/
Halfverse: c
tyaktvā
roṣam
adīnātmā
sugrīvaṃ
pratyapūjayat
tyaktvā
roṣam
adīna
_ātmā
sugrīvaṃ
pratyapūjayat
/
՚20
Verse: 21
Halfverse: a
sa
rāmaṃ
saha
sugrīvo
mālyavat
pr̥ṣṭʰam
āstʰitam
sa
rāmaṃ
saha
sugrīvo
mālyavat
pr̥ṣṭʰam
āstʰitam
/
Halfverse: c
abʰigamyodayaṃ
tasya
kāryasya
pratyavedayat
abʰigamya
_udayaṃ
tasya
kāryasya
pratyavedayat
/
՚
Verse: 22
Halfverse: a
ity
evaṃ
vānarendrās
te
samājagmuḥ
sahasraśaḥ
ity
evaṃ
vānara
_indrās
te
samājagmuḥ
sahasraśaḥ
/
Halfverse: c
diśas
tisro
vicityātʰa
na
tu
ye
dakṣiṇāṃ
gatāḥ
diśas
tisro
vicitya
_atʰa
na
tu
ye
dakṣiṇāṃ
gatāḥ
/
՚
Verse: 23
Halfverse: a
ācakʰyus
te
tu
rāmāya
mahīṃ
sāgaramekʰalām
ācakʰyus
te
tu
rāmāya
mahīṃ
sāgara-mekʰalām
/
Halfverse: c
vicitāṃ
na
tu
vaidehyā
darśanaṃ
rāvaṇasya
vā
vicitāṃ
na
tu
vaidehyā
darśanaṃ
rāvaṇasya
vā
/
՚ՙ
Verse: 24
Halfverse: a
gatās
tu
dakṣiṇām
āśāṃ
ye
vai
vānarapuṃgavāḥ
gatās
tu
dakṣiṇām
āśāṃ
ye
vai
vānara-puṃgavāḥ
/
Halfverse: c
āśāvāṃs
teṣu
kākutstʰaḥ
prānān
ārto
'py
adʰārayat
āśāvāṃs
teṣu
kākutstʰaḥ
prānān
ārto
_apy
adʰārayat
/
՚
Verse: 25
Halfverse: a
dvimāsoparame
kāle
vyatīte
plavagās
tataḥ
dvi-māsa
_uparame
kāle
vyatīte
plavagās
tataḥ
/
Halfverse: c
sugrīvam
abʰigamyedaṃ
tvaritā
vākyam
abruvan
sugrīvam
abʰigamya
_idaṃ
tvaritā
vākyam
abruvan
/
՚
Verse: 26
Halfverse: a
rakṣitaṃ
vālinā
yat
tat
spʰītaṃ
madʰuvanaṃ
mahat
rakṣitaṃ
vālinā
yat
tat
spʰītaṃ
madʰu-vanaṃ
mahat
/
Halfverse: c
tvayā
ca
plavagaśreṣṭʰa
tad
bʰuṅkte
pavanātmajaḥ
tvayā
ca
plavaga-śreṣṭʰa
tad
bʰuṅkte
pavana
_ātmajaḥ
/
՚
Verse: 27
Halfverse: a
vāliputro
'ṅgadaś
caiva
ye
cānye
plavagarṣabʰāḥ
vāli-putro
_aṅgadaś
caiva
ye
ca
_anye
plavaga-r̥ṣabʰāḥ
/
Halfverse: c
vicetuṃ
dakṣiṇām
āśāṃ
rājan
prastʰāpitās
tvayā
vicetuṃ
dakṣiṇām
āśāṃ
rājan
prastʰāpitās
tvayā
/
՚
Verse: 28
Halfverse: a
teṣāṃ
taṃ
praṇayaṃ
śrutvā
mene
sa
kr̥takr̥tyatām
teṣāṃ
taṃ
praṇayaṃ
śrutvā
mene
sa
kr̥ta-kr̥tyatām
/
Halfverse: c
kr̥tārtʰānāṃ
hi
bʰr̥tyānām
etad
bʰavati
ceṣṭitam
kr̥ta
_artʰānāṃ
hi
bʰr̥tyānām
etad
bʰavati
ceṣṭitam
/
՚
Verse: 29
Halfverse: a
sa
tad
rāmāya
medʰāvī
śaśaṃsa
plavagarṣabʰaḥ
sa
tad
rāmāya
medʰāvī
śaśaṃsa
plavaga-r̥ṣabʰaḥ
/
Halfverse: c
rāmaś
cāpy
anumānena
mene
dr̥ṣṭāṃ
tu
maitʰilīm
rāmaś
ca
_apy
anumānena
mene
dr̥ṣṭāṃ
tu
maitʰilīm
/
՚
Verse: 30
Halfverse: a
hanūmatpramukʰāś
cāpi
viśrāntās
te
plavaṃgamāḥ
hanūmat-pramukʰāś
ca
_api
viśrāntās
te
plavaṃgamāḥ
/
Halfverse: c
abʰijagmur
harīndraṃ
taṃ
rāmalakṣmaṇasaṃnidʰau
abʰijagmur
hari
_indraṃ
taṃ
rāma-lakṣmaṇa-saṃnidʰau
/
՚30ՙ
Verse: 31
Halfverse: a
gatiṃ
ca
mukʰavarṇaṃ
ca
dr̥ṣṭvā
rāmo
hanūmataḥ
gatiṃ
ca
mukʰa-varṇaṃ
ca
dr̥ṣṭvā
rāmo
hanūmataḥ
/
Halfverse: c
agamat
pratyayaṃ
bʰūyo
dr̥ṣṭā
sīteti
bʰārata
agamat
pratyayaṃ
bʰūyo
dr̥ṣṭā
sītā
_iti
bʰārata
/
՚
Verse: 32
Halfverse: a
hanūmatpramukʰās
te
tu
vānarāḥ
pūrṇamānasāḥ
hanūmat-pramukʰās
te
tu
vānarāḥ
pūrṇa-mānasāḥ
/
Halfverse: c
praṇemur
vidʰivad
rāmaṃ
sugrīvaṃ
lakṣmaṇaṃ
tatʰā
praṇemur
vidʰivad
rāmaṃ
sugrīvaṃ
lakṣmaṇaṃ
tatʰā
/
՚
Verse: 33
Halfverse: a
tān
uvācāgatān
rāmaḥ
pragr̥hya
saśaraṃ
dʰanuḥ
tān
uvāca
_āgatān
rāmaḥ
pragr̥hya
saśaraṃ
dʰanuḥ
/
Halfverse: c
api
māṃ
jīvayiṣyadʰvam
api
vaḥ
kr̥takr̥tyatā
api
māṃ
jīvayiṣyadʰvam
api
vaḥ
kr̥ta-kr̥tyatā
/
՚
Verse: 34
Halfverse: a
api
rājyam
ayodʰyāyāṃ
kārayiṣyāmy
ahaṃ
punaḥ
api
rājyam
ayodʰyāyāṃ
kārayiṣyāmy
ahaṃ
punaḥ
/
Halfverse: c
nihatya
samare
śatrūn
āhr̥tya
janakātmajām
nihatya
samare
śatrūn
āhr̥tya
janaka
_ātmajām
/
՚
Verse: 35
Halfverse: a
amokṣayitvā
vaidehīm
ahatvā
ca
ripūn
raṇe
amokṣayitvā
vaidehīm
ahatvā
ca
ripūn
raṇe
/
Halfverse: c
hr̥tadāro
'vadʰūtaś
ca
nāhaṃ
jīvitum
utsahe
hr̥ta-dāro
_avadʰūtaś
ca
na
_ahaṃ
jīvitum
utsahe
/
՚
Verse: 36
Halfverse: a
ity
uktavacanaṃ
rāmaṃ
pratyuvācānilātmajaḥ
ity
ukta-vacanaṃ
rāmaṃ
pratyuvāca
_anila
_ātmajaḥ
/
Halfverse: c
priyam
ākʰyāmi
te
rāma
dr̥ṣṭā
sā
jānakī
mayā
priyam
ākʰyāmi
te
rāma
dr̥ṣṭā
sā
jānakī
mayā
/
՚
Verse: 37
Halfverse: a
vicitya
dakṣiṇām
āśāṃ
saparvatavanākarām
vicitya
dakṣiṇām
āśāṃ
saparvata-vana
_ākarām
/
Halfverse: c
śrāntāḥ
kāle
vyatīte
sma
dr̥ṣṭavanto
mahāguhām
śrāntāḥ
kāle
vyatīte
sma
dr̥ṣṭavanto
mahā-guhām
/
՚
Verse: 38
Halfverse: a
praviśāmo
vayaṃ
tāṃ
tu
bahuyojanam
āyatām
praviśāmo
vayaṃ
tāṃ
tu
bahu-yojanam
āyatām
/
Halfverse: c
andʰakārāṃ
suvipināṃ
gahanāṃ
kīṭa
sevitām
andʰakārāṃ
suvipināṃ
gahanāṃ
kīṭa
sevitām
/
՚
Verse: 39
Halfverse: a
gatvā
sumahad
adʰvānam
ādityasya
prabʰāṃ
tataḥ
gatvā
sumahad
adʰvānam
ādityasya
prabʰāṃ
tataḥ
/
Halfverse: c
dr̥ṣṭavantaḥ
sma
tatraiva
bʰavanaṃ
divyam
antarā
dr̥ṣṭavantaḥ
sma
tatra
_eva
bʰavanaṃ
divyam
antarā
/
՚
Verse: 40
Halfverse: a
mayasya
kila
daityasya
tadāsīd
veśma
rāgʰava
mayasya
kila
daityasya
tadā
_āsīd
veśma
rāgʰava
/
Halfverse: c
tatra
prabʰāvatī
nāma
tapo
'tapyata
tāpasī
tatra
prabʰāvatī
nāma
tapo
_atapyata
tāpasī
/
՚40
Verse: 41
Halfverse: a
tayā
dattāni
bʰojyāni
pānāni
vividʰāni
ca
tayā
dattāni
bʰojyāni
pānāni
vividʰāni
ca
/
Halfverse: c
bʰuktvā
labdʰabalāḥ
santas
tayoktena
patʰā
tataḥ
bʰuktvā
labdʰa-balāḥ
santas
tayā
_uktena
patʰā
tataḥ
/
՚
Verse: 42
Halfverse: a
niryāya
tasmād
uddeśāt
paśyāmo
lavaṇāmbʰasaḥ
niryāya
tasmād
uddeśāt
paśyāmo
lavaṇa
_ambʰasaḥ
/
Halfverse: c
samīpe
sahyamalayau
darduraṃ
ca
mahāgirim
samīpe
sahya-malayau
darduraṃ
ca
mahā-girim
/
՚
Verse: 43
Halfverse: a
tato
malayam
āruhya
paśyanto
varuṇālayam
tato
malayam
āruhya
paśyanto
varuṇa
_ālayam
/
Halfverse: c
viṣaṇṇā
vyatʰitāḥ
kʰinnā
nirāśā
jīvite
bʰr̥śam
viṣaṇṇā
vyatʰitāḥ
kʰinnā
nirāśā
jīvite
bʰr̥śam
/
՚
Verse: 44
Halfverse: a
anekaśatavistīrṇaṃ
yojanānāṃ
mahodadʰim
aneka-śata-vistīrṇaṃ
yojanānāṃ
mahā
_udadʰim
/
Halfverse: c
timinakra
jʰaṣāvāsaṃ
cintayantaḥ
suduḥkʰitāḥ
timi-nakra
jʰaṣa
_āvāsaṃ
cintayantaḥ
suduḥkʰitāḥ
/
՚
Verse: 45
Halfverse: a
tatrānaśana
saṃkalpaṃ
kr̥tvāsīnā
vayaṃ
tadā
tatra
_anaśana
saṃkalpaṃ
kr̥tvā
_āsīnā
vayaṃ
tadā
/
Halfverse: c
tataḥ
katʰānte
gr̥dʰrasya
jaṭāyor
abʰavat
katʰā
tataḥ
katʰā
_ante
gr̥dʰrasya
jaṭāyor
abʰavat
katʰā
/
՚
Verse: 46
Halfverse: a
tataḥ
parvataśr̥ṅgābʰaṃ
gʰorarūpaṃ
bʰayāvaham
tataḥ
parvata-śr̥ṅga
_ābʰaṃ
gʰora-rūpaṃ
bʰaya
_āvaham
/
Halfverse: c
pakṣiṇaṃ
dr̥ṣṭavantaḥ
sma
vainateyam
ivāparam
pakṣiṇaṃ
dr̥ṣṭavantaḥ
sma
vainateyam
iva
_aparam
/
՚
Verse: 47
Halfverse: a
so
'smān
atarkayad
bʰoktum
atʰābʰyetya
vaco
'bravīt
so
_asmān
atarkayad
bʰoktum
atʰa
_abʰyetya
vaco
_abravīt
/
Halfverse: c
bʰoḥ
ka
eṣa
mama
bʰrātur
jaṭāyoḥ
kurute
katʰām
bʰoḥ
ka\
eṣa
mama
bʰrātur
jaṭāyoḥ
kurute
katʰām
/
՚ՙ
Verse: 48
Halfverse: a
saṃpātir
nāma
tasyāhaṃ
jyeṣṭʰo
bʰrātā
kʰagādʰipaḥ
saṃpātir
nāma
tasya
_ahaṃ
jyeṣṭʰo
bʰrātā
kʰaga
_adʰipaḥ
/
Halfverse: c
anyonyaspardʰayārūḍʰāv
āvām
ādityasaṃsadam
{!}
anyonya-spardʰayā
_ārūḍʰāv
āvām
āditya-saṃsadam
/
՚
{!}
Verse: 49
Halfverse: a
tato
dagdʰāv
imau
pakṣau
na
dagdʰau
tu
jaṭāyuṣaḥ
tato
dagdʰāv
imau
pakṣau
na
dagdʰau
tu
jaṭāyuṣaḥ
/
Halfverse: c
tadā
me
ciradr̥ṣṭaḥ
sa
bʰrātā
gr̥dʰrapatiḥ
priyaḥ
tadā
me
cira-dr̥ṣṭaḥ
sa
bʰrātā
gr̥dʰra-patiḥ
priyaḥ
/
Halfverse: e
nirdagdʰapakṣaḥ
patito
hy
aham
asmin
mahāgirau
nirdagdʰa-pakṣaḥ
patito
hy
aham
asmin
mahā-girau
/
՚ՙ
Verse: 50
Halfverse: a
tasyaivaṃ
vadato
'smābʰir
hato
bʰrātā
niveditaḥ
tasya
_evaṃ
vadato
_asmābʰir
hato
bʰrātā
niveditaḥ
/
ՙ
Halfverse: c
vyasanaṃ
bʰavataś
cedaṃ
saṃkṣepād
vai
niveditam
vyasanaṃ
bʰavatas
ca
_idaṃ
saṃkṣepād
vai
niveditam
/
՚50
Verse: 51
Halfverse: a
sa
saṃpātis
tadā
rājañ
śrutvā
sumahad
apriyam
sa
saṃpātis
tadā
rājan
śrutvā
sumahad
apriyam
/
Halfverse: c
viṣaṇṇacetāḥ
papraccʰa
punar
asmān
ariṃdama
viṣaṇṇa-cetāḥ
papraccʰa
punar
asmān
ariṃdama
/
՚ՙ
Verse: 52
Halfverse: a
kaḥ
sa
rāmaḥ
katʰaṃ
sītā
jaṭāyuś
ca
katʰaṃ
hataḥ
kaḥ
sa
rāmaḥ
katʰaṃ
sītā
jaṭāyuś
ca
katʰaṃ
hataḥ
/
Halfverse: c
iccʰāmi
sarvam
evaitac
cʰrotuṃ
plavagasattamāḥ
iccʰāmi
sarvam
eva
_etat
śrotuṃ
plavaga-sattamāḥ
/
՚
Verse: 53
Halfverse: a
tasyāhaṃ
sarvam
evaitaṃ
bʰavato
vyasanāgamam
tasya
_ahaṃ
sarvam
eva
_etaṃ
bʰavato
vyasana
_āgamam
/
ՙ
Halfverse: c
prāyopaveśane
caiva
hetuṃ
vistarato
'bruvam
prāya
_upaveśane
caiva
hetuṃ
vistarato
_abruvam
/
՚
Verse: 54
Halfverse: a
so
'smān
uttʰāpayām
āsa
vākyenānena
pakṣirāj
so
_asmān
uttʰāpayāmāsa
vākyena
_anena
pakṣi-rāj
/
Halfverse: c
rāvaṇo
vidito
mahyaṃ
laṅkā
cāsya
mahāpurī
rāvaṇo
vidito
mahyaṃ
laṅkā
ca
_asya
mahā-purī
/
՚
Verse: 55
Halfverse: a
dr̥ṣṭā
pāre
samudrasya
trikūṭagirikandare
dr̥ṣṭā
pāre
samudrasya
trikūṭa-giri-kandare
/
Halfverse: c
bʰavitrī
tatra
vaidehī
na
me
'sty
atra
vicāraṇā
bʰavitrī
tatra
vaidehī
na
me
_asty
atra
vicāraṇā
/
՚
Verse: 56
Halfverse: a
iti
tasya
vaco
śrutvā
vayam
uttʰāya
satvarāḥ
iti
tasya
vaco
śrutvā
vayam
uttʰāya
satvarāḥ
/
Halfverse: c
sāgaraplavane
mantraṃ
mantrayāmaḥ
paraṃtapa
sāgara-plavane
mantraṃ
mantrayāmaḥ
paraṃtapa
/
՚
Verse: 57
Halfverse: a
nādʰyavasyad
yadā
kaś
cit
sāgarasya
vilaṅgʰane
na
_adʰyavasyad
yadā
kaścit
sāgarasya
vilaṅgʰane
/
ՙ
Halfverse: c
tataḥ
pitaram
āviśya
pupluve
'haṃ
mahārṇavam
tataḥ
pitaram
āviśya
pupluve
_ahaṃ
mahā
_arṇavam
/
Halfverse: e
śatayojanavistīrṇaṃ
nihatya
jalarākṣasīm
śata-yojana-vistīrṇaṃ
nihatya
jala-rākṣasīm
/
՚
Verse: 58
Halfverse: a
tatra
sītā
mayā
dr̥ṣṭā
rāvaṇāntaḥpure
satī
tatra
sītā
mayā
dr̥ṣṭā
rāvaṇa
_antaḥpure
satī
/
Halfverse: c
upavāsatapaḥ
śīlā
bʰartr̥darśanalālasā
upavāsa-tapaḥ
śīlā
bʰartr̥-darśana-lālasā
/
Halfverse: e
jaṭilā
maladigdʰāṅgī
kr̥śā
dīnā
tapasvinī
jaṭilā
mala-digdʰa
_aṅgī
kr̥śā
dīnā
tapasvinī
/
՚
Verse: 59
Halfverse: a
nimittais
tām
ahaṃ
sītām
upalabʰya
pr̥tʰagvidʰaiḥ
nimittais
tām
ahaṃ
sītām
upalabʰya
pr̥tʰag-vidʰaiḥ
/
Halfverse: c
upasr̥tyābruvaṃ
cāryām
abʰigamya
rahogatām
upasr̥tya
_abruvaṃ
ca
_āryām
abʰigamya
raho-gatām
/
՚ՙ
Verse: 60
Halfverse: a
sīte
rāmasya
dūto
'haṃ
vānaro
mārutātmajaḥ
sīte
rāmasya
dūto
_ahaṃ
vānaro
māruta
_ātmajaḥ
/
Halfverse: c
tvaddarśanam
abʰiprepsur
iha
prāpto
vihāyasā
tvat-darśanam
abʰiprepsur
iha
prāpto
vihāyasā
/
՚60
Verse: 61
Halfverse: a
rājaputrau
kuśalinau
bʰrātarau
rāmalakṣmaṇau
rāja-putrau
kuśalinau
bʰrātarau
rāma-lakṣmaṇau
/
Halfverse: c
sarvaśākʰā
mr̥gendreṇa
sugrīveṇābʰipālitau
sarva-śākʰā
mr̥ga
_indreṇa
sugrīveṇa
_abʰipālitau
/
՚
Verse: 62
Halfverse: a
kuśalaṃ
tvābravīd
rāmaḥ
sīte
saumitriṇā
saha
kuśalaṃ
tvā
_abravīd
rāmaḥ
sīte
saumitriṇā
saha
/
Halfverse: c
sakʰibʰāvāc
ca
sugrīvaḥ
kuśalaṃ
tvānupr̥ccʰati
sakʰi-bʰāvāc
ca
sugrīvaḥ
kuśalaṃ
tvā
_anupr̥ccʰati
/
՚
Verse: 63
Halfverse: a
kṣipram
eṣyati
te
bʰartā
sarvaśākā
mr̥gaiḥ
saha
kṣipram
eṣyati
te
bʰartā
sarva-śākā
mr̥gaiḥ
saha
/
ՙ
Halfverse: c
pratyayaṃ
kuru
me
devi
vānaro
'smi
na
rākṣasaḥ
pratyayaṃ
kuru
me
devi
vānaro
_asmi
na
rākṣasaḥ
/
՚
Verse: 64
Halfverse: a
muhūrtam
iva
ca
dʰyātvā
sītā
māṃ
pratyuvāca
ha
muhūrtam
iva
ca
dʰyātvā
sītā
māṃ
pratyuvāca
ha
/
Halfverse: c
avaimi
tvāṃ
hanūmantam
avindʰya
vacanād
aham
avaimi
tvāṃ
hanūmantam
avindʰya
vacanād
aham
/
՚
Verse: 65
Halfverse: a
avindʰyo
hi
mahābāho
rākṣaso
vr̥ddʰasaṃmataḥ
avindʰyo
hi
mahā-bāho
rākṣaso
vr̥ddʰa-saṃmataḥ
/
ՙ
Halfverse: c
katʰitas
tena
sugrīvas
tvadvidʰaiḥ
sacivair
vr̥taḥ
katʰitas
tena
sugrīvas
tvat-vidʰaiḥ
sacivair
vr̥taḥ
/
՚
Verse: 66
Halfverse: a
gamyatām
iti
coktvā
māṃ
sītā
prādād
imaṃ
maṇim
gamyatām
iti
ca
_uktvā
māṃ
sītā
prādād
imaṃ
maṇim
/
Halfverse: c
dʰāritā
yena
vaidehī
kālam
etam
aninditā
dʰāritā
yena
vaidehī
kālam
etam
aninditā
/
՚
Verse: 67
Halfverse: a
pratyayārtʰaṃ
katʰāṃ
cemāṃ
katʰayām
āsa
jānakī
pratyaya
_artʰaṃ
katʰāṃ
ca
_imāṃ
katʰayāmāsa
jānakī
/
Halfverse: c
kṣiprām
iṣīkāṃ
kākasya
citrakūṭe
mahāgirau
kṣiprām
iṣīkāṃ
kākasya
citrakūṭe
mahā-girau
/
ՙ
Halfverse: e
bʰavatā
puruṣavyāgʰra
pratyabʰijñāna
kāraṇāt
bʰavatā
puruṣa-vyāgʰra
pratyabʰijñāna
kāraṇāt
/
՚
Verse: 68
Halfverse: a
śrāvayitvā
tadātmānaṃ
tato
dagdʰvā
ca
tāṃ
purīm
śrāvayitvā
tadā
_ātmānaṃ
tato
dagdʰvā
ca
tāṃ
purīm
/
Halfverse: c
saṃprāpta
iti
taṃ
rāmaḥ
priyavādinam
arcayat
saṃprāpta\
iti
taṃ
rāmaḥ
priyavādinam
arcayat
/
՚E68ՙ
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.