TITUS
Mahabharata
Part No. 563
Previous part

Chapter: 266 
Adhyāya 266


Verse: 1  {Mārkaṇḍeya uvāca}
Halfverse: a    
rāgʰavas tu sasaumitriḥ   sugrīveṇābʰipālitaḥ
   
rāgʰavas tu sasaumitriḥ   sugrīveṇa_abʰipālitaḥ /
Halfverse: c    
vasan mālyavataḥ pr̥ṣṭʰe   dadarśa vimalaṃ nabʰaḥ
   
vasan mālyavataḥ pr̥ṣṭʰe   dadarśa vimalaṃ nabʰaḥ / ՚

Verse: 2 
Halfverse: a    
sa dr̥ṣṭvā vimale vyomni   nirmalaṃ śaśalakṣaṇam
   
sa dr̥ṣṭvā vimale vyomni   nirmalaṃ śaśa-lakṣaṇam / ՙ
Halfverse: c    
grahanakṣatratārābʰir   anuyātam amitrahā
   
graha-nakṣatra-tārābʰir   anuyātam amitrahā / ՚

Verse: 3 
Halfverse: a    
kumudotpala padmānāṃ   gandʰam ādāya vāyunā
   
kumuda_utpala padmānāṃ   gandʰam ādāya vāyunā /
Halfverse: c    
mahīdʰarastʰaḥ śītena   sahasā pratibodʰitʰa
   
mahī-dʰarastʰaḥ śītena   sahasā pratibodʰitʰa / ՚

Verse: 4 
Halfverse: a    
prabʰāte lakṣmaṇaṃ vīram   abʰyabʰāṣata durmanāḥ
   
prabʰāte lakṣmaṇaṃ vīram   abʰyabʰāṣata durmanāḥ / ՙ
Halfverse: c    
sītāṃ saṃsmr̥tya dʰarmātmā   ruddʰāṃ rākṣasa veśmani
   
sītāṃ saṃsmr̥tya dʰarma_ātmā   ruddʰāṃ rākṣasa veśmani / ՚

Verse: 5 
Halfverse: a    
gaccʰa lakṣmaṇa jānīhi   kiṣkindʰāyāṃ kapīśvaram
   
gaccʰa lakṣmaṇa jānīhi   kiṣkindʰāyāṃ kapi_īśvaram /
Halfverse: c    
pramattaṃ grāmyadʰarmeṣu   ketagʰnaṃ svārtʰapaṇḍitam {!}
   
pramattaṃ grāmya-dʰarmeṣu   ketagʰnaṃ sva_artʰa-paṇḍitam / ՚ {!}

Verse: 6 
Halfverse: a    
yo 'sau kulādʰamo mūḍʰo   mayā rājye 'bʰiṣecitaḥ {!}
   
yo_asau kula_adʰamo mūḍʰo   mayā rājye_abʰiṣecitaḥ / {!}
Halfverse: c    
sarvavānaragopuccʰā   yam r̥kṣāś ca bʰajanti vai
   
sarva-vānara-go-puccʰā   yam r̥kṣāś ca bʰajanti vai / ՚

Verse: 7 
Halfverse: a    
yadartʰaṃ nihato vālī   mayā ragʰukulodvaha
   
yad-artʰaṃ nihato vālī   mayā ragʰu-kula_udvaha /
Halfverse: c    
tvayā saha mahābāho   kiṣkindʰopavane tadā
   
tvayā saha mahā-bāho   kiṣkindʰa_upavane tadā / ՚ՙ

Verse: 8 
Halfverse: a    
kr̥tagʰnaṃ tam ahaṃ manye   vānarāpasadaṃ bʰuvi
   
kr̥tagʰnaṃ tam ahaṃ manye   vānara_apasadaṃ bʰuvi /
Halfverse: c    
yo mām evaṃgato mūḍʰo   na jānīte 'dya lakṣmaṇa {!}
   
yo mām evaṃ-gato mūḍʰo   na jānīte_adya lakṣmaṇa / ՚ {!}

Verse: 9 
Halfverse: a    
asau manye na jānīte   samayapratipādanam
   
asau manye na jānīte   samaya-pratipādanam /
Halfverse: c    
kr̥topakāraṃ māṃ nūnam   avamanyālpayā dʰiyā
   
kr̥ta_upakāraṃ māṃ nūnam   avamanya_alpayā dʰiyā / ՚

Verse: 10 
Halfverse: a    
yadi tāvad anudyuktaḥ   śete kāmasukʰātmakaḥ
   
yadi tāvad anudyuktaḥ   śete kāma-sukʰa_ātmakaḥ /
Halfverse: c    
netavyo vālimārgeṇa   sarvabʰūtagatiṃ tvayā
   
netavyo vāli-mārgeṇa   sarva-bʰūta-gatiṃ tvayā / ՚10

Verse: 11 
Halfverse: a    
atʰāpi gʰaṭate 'smākam   artʰe vānarapuṃgavaḥ
   
atʰa_api gʰaṭate_asmākam   artʰe vānara-puṃgavaḥ /
Halfverse: c    
tam ādāyaihi kākutstʰa   tvarāvān bʰava māciram
   
tam ādāya_ehi kākutstʰa   tvarāvān bʰava māciram / ՚

Verse: 12 
Halfverse: a    
ity ukto lakṣmaṇo bʰrātrā   guruvākyahite rataḥ
   
ity ukto lakṣmaṇo bʰrātrā   guru-vākya-hite rataḥ / ՙ
Halfverse: c    
pratastʰe ruciraṃ gr̥hya   samārgaṇa guṇaṃ dʰanuḥ
   
pratastʰe ruciraṃ gr̥hya   samārgaṇa guṇaṃ dʰanuḥ /
Halfverse: e    
kiṣkindʰā dvāram āsādya   praviveśānivāritaḥ
   
kiṣkindʰā dvāram āsādya   praviveśa_anivāritaḥ / ՚

Verse: 13 
Halfverse: a    
sakrodʰa iti taṃ matvā   rājā pratyudyayau hariḥ
   
sakrodʰa\ iti taṃ matvā   rājā pratyudyayau hariḥ / ՙ
Halfverse: c    
taṃ sadāro vinītātmā   sugrīvaḥ plavagādʰipaḥ
   
taṃ sadāro vinīta_ātmā   sugrīvaḥ plavaga_adʰipaḥ /
Halfverse: e    
pūjayā pratijagrāha   prīyamāṇas tad arhayā
   
pūjayā pratijagrāha   prīyamāṇas tad arhayā / ՚

Verse: 14 
Halfverse: a    
tam abravīd rāmavaco   saumitrir akutobʰayaḥ
   
tam abravīd rāma-vaco   saumitrir akuto-bʰayaḥ /
Halfverse: c    
sa tat sarvam aśeṣeṇa   śrutvā prahvaḥ kr̥tāñjaliḥ
   
sa tat sarvam aśeṣeṇa   śrutvā prahvaḥ kr̥ta_añjaliḥ / ՚

Verse: 15 
Halfverse: a    
sabʰr̥tyadāro rājendra   sugrīvo vānarādʰipaḥ
   
sabʰr̥tya-dāro rāja_indra   sugrīvo vānara_adʰipaḥ /
Halfverse: c    
idam āha vaco prīto   lakṣmaṇaṃ narakuñjaram
   
idam āha vaco prīto   lakṣmaṇaṃ nara-kuñjaram / ՚

Verse: 16 
Halfverse: a    
nāsmi lakṣmaṇa durmedʰā   na kr̥tagʰno na nirgʰr̥ṇaḥ
   
na_asmi lakṣmaṇa durmedʰā   na kr̥tagʰno na nirgʰr̥ṇaḥ / ՙ
Halfverse: c    
śrūyatāṃ yaḥ prayatno me   sītā paryeṣaṇe kr̥taḥ
   
śrūyatāṃ yaḥ prayatno me   sītā paryeṣaṇe kr̥taḥ / ՚

Verse: 17 
Halfverse: a    
diśaḥ prastʰāpitāḥ sarve   vinītā harayo mayā
   
diśaḥ prastʰāpitāḥ sarve   vinītā harayo mayā / ՙ
Halfverse: c    
sarveṣāṃ ca kr̥taḥ kālo   māsenāgamanaṃ punaḥ
   
sarveṣāṃ ca kr̥taḥ kālo   māsena_āgamanaṃ punaḥ / ՚

Verse: 18 
Halfverse: a    
yair iyaṃ savanā sādriḥ   sapurā sāgarāmbarā
   
yair iyaṃ savanā sādriḥ   sapurā sāgara_ambarā /
Halfverse: c    
vicetavyā mahī vīra   sagrāma nagarākarā
   
vicetavyā mahī vīra   sagrāma nagara_ākarā / ՚

Verse: 19 
Halfverse: a    
sa māsaḥ pañcarātreṇa   pūrṇo bʰavitum arhati
   
sa māsaḥ pañca-rātreṇa   pūrṇo bʰavitum arhati /
Halfverse: c    
tataḥ śroṣyasi rāmeṇa   sahitaḥ sumahat priyam
   
tataḥ śroṣyasi rāmeṇa   sahitaḥ sumahat priyam / ՚

Verse: 20 
Halfverse: a    
ity ukto lakṣmaṇas tena   vānarendreṇa dʰīmatā
   
ity ukto lakṣmaṇas tena   vānara_indreṇa dʰīmatā /
Halfverse: c    
tyaktvā roṣam adīnātmā   sugrīvaṃ pratyapūjayat
   
tyaktvā roṣam adīna_ātmā   sugrīvaṃ pratyapūjayat / ՚20

Verse: 21 
Halfverse: a    
sa rāmaṃ saha sugrīvo   mālyavat pr̥ṣṭʰam āstʰitam
   
sa rāmaṃ saha sugrīvo   mālyavat pr̥ṣṭʰam āstʰitam /
Halfverse: c    
abʰigamyodayaṃ tasya   kāryasya pratyavedayat
   
abʰigamya_udayaṃ tasya   kāryasya pratyavedayat / ՚

Verse: 22 
Halfverse: a    
ity evaṃ vānarendrās te   samājagmuḥ sahasraśaḥ
   
ity evaṃ vānara_indrās te   samājagmuḥ sahasraśaḥ /
Halfverse: c    
diśas tisro vicityātʰa   na tu ye dakṣiṇāṃ gatāḥ
   
diśas tisro vicitya_atʰa   na tu ye dakṣiṇāṃ gatāḥ / ՚

Verse: 23 
Halfverse: a    
ācakʰyus te tu rāmāya   mahīṃ sāgaramekʰalām
   
ācakʰyus te tu rāmāya   mahīṃ sāgara-mekʰalām /
Halfverse: c    
vicitāṃ na tu vaidehyā   darśanaṃ rāvaṇasya
   
vicitāṃ na tu vaidehyā   darśanaṃ rāvaṇasya / ՚ՙ

Verse: 24 
Halfverse: a    
gatās tu dakṣiṇām āśāṃ   ye vai vānarapuṃgavāḥ
   
gatās tu dakṣiṇām āśāṃ   ye vai vānara-puṃgavāḥ /
Halfverse: c    
āśāvāṃs teṣu kākutstʰaḥ   prānān ārto 'py adʰārayat
   
āśāvāṃs teṣu kākutstʰaḥ   prānān ārto_apy adʰārayat / ՚

Verse: 25 
Halfverse: a    
dvimāsoparame kāle   vyatīte plavagās tataḥ
   
dvi-māsa_uparame kāle   vyatīte plavagās tataḥ /
Halfverse: c    
sugrīvam abʰigamyedaṃ   tvaritā vākyam abruvan
   
sugrīvam abʰigamya_idaṃ   tvaritā vākyam abruvan / ՚

Verse: 26 
Halfverse: a    
rakṣitaṃ vālinā yat tat   spʰītaṃ madʰuvanaṃ mahat
   
rakṣitaṃ vālinā yat tat   spʰītaṃ madʰu-vanaṃ mahat /
Halfverse: c    
tvayā ca plavagaśreṣṭʰa   tad bʰuṅkte pavanātmajaḥ
   
tvayā ca plavaga-śreṣṭʰa   tad bʰuṅkte pavana_ātmajaḥ / ՚

Verse: 27 
Halfverse: a    
vāliputro 'ṅgadaś caiva   ye cānye plavagarṣabʰāḥ
   
vāli-putro_aṅgadaś caiva   ye ca_anye plavaga-r̥ṣabʰāḥ /
Halfverse: c    
vicetuṃ dakṣiṇām āśāṃ   rājan prastʰāpitās tvayā
   
vicetuṃ dakṣiṇām āśāṃ   rājan prastʰāpitās tvayā / ՚

Verse: 28 
Halfverse: a    
teṣāṃ taṃ praṇayaṃ śrutvā   mene sa kr̥takr̥tyatām
   
teṣāṃ taṃ praṇayaṃ śrutvā   mene sa kr̥ta-kr̥tyatām /
Halfverse: c    
kr̥tārtʰānāṃ hi bʰr̥tyānām   etad bʰavati ceṣṭitam
   
kr̥ta_artʰānāṃ hi bʰr̥tyānām   etad bʰavati ceṣṭitam / ՚

Verse: 29 
Halfverse: a    
sa tad rāmāya medʰāvī   śaśaṃsa plavagarṣabʰaḥ
   
sa tad rāmāya medʰāvī   śaśaṃsa plavaga-r̥ṣabʰaḥ /
Halfverse: c    
rāmaś cāpy anumānena   mene dr̥ṣṭāṃ tu maitʰilīm
   
rāmaś ca_apy anumānena   mene dr̥ṣṭāṃ tu maitʰilīm / ՚

Verse: 30 
Halfverse: a    
hanūmatpramukʰāś cāpi   viśrāntās te plavaṃgamāḥ
   
hanūmat-pramukʰāś ca_api   viśrāntās te plavaṃgamāḥ /
Halfverse: c    
abʰijagmur harīndraṃ taṃ   rāmalakṣmaṇasaṃnidʰau
   
abʰijagmur hari_indraṃ taṃ   rāma-lakṣmaṇa-saṃnidʰau / ՚30ՙ

Verse: 31 
Halfverse: a    
gatiṃ ca mukʰavarṇaṃ ca   dr̥ṣṭvā rāmo hanūmataḥ
   
gatiṃ ca mukʰa-varṇaṃ ca   dr̥ṣṭvā rāmo hanūmataḥ /
Halfverse: c    
agamat pratyayaṃ bʰūyo   dr̥ṣṭā sīteti bʰārata
   
agamat pratyayaṃ bʰūyo   dr̥ṣṭā sītā_iti bʰārata / ՚

Verse: 32 
Halfverse: a    
hanūmatpramukʰās te tu   vānarāḥ pūrṇamānasāḥ
   
hanūmat-pramukʰās te tu   vānarāḥ pūrṇa-mānasāḥ /
Halfverse: c    
praṇemur vidʰivad rāmaṃ   sugrīvaṃ lakṣmaṇaṃ tatʰā
   
praṇemur vidʰivad rāmaṃ   sugrīvaṃ lakṣmaṇaṃ tatʰā / ՚

Verse: 33 
Halfverse: a    
tān uvācāgatān rāmaḥ   pragr̥hya saśaraṃ dʰanuḥ
   
tān uvāca_āgatān rāmaḥ   pragr̥hya saśaraṃ dʰanuḥ /
Halfverse: c    
api māṃ jīvayiṣyadʰvam   api vaḥ kr̥takr̥tyatā
   
api māṃ jīvayiṣyadʰvam   api vaḥ kr̥ta-kr̥tyatā / ՚

Verse: 34 
Halfverse: a    
api rājyam ayodʰyāyāṃ   kārayiṣyāmy ahaṃ punaḥ
   
api rājyam ayodʰyāyāṃ   kārayiṣyāmy ahaṃ punaḥ /
Halfverse: c    
nihatya samare śatrūn   āhr̥tya janakātmajām
   
nihatya samare śatrūn   āhr̥tya janaka_ātmajām / ՚

Verse: 35 
Halfverse: a    
amokṣayitvā vaidehīm   ahatvā ca ripūn raṇe
   
amokṣayitvā vaidehīm   ahatvā ca ripūn raṇe /
Halfverse: c    
hr̥tadāro 'vadʰūtaś ca   nāhaṃ jīvitum utsahe
   
hr̥ta-dāro_avadʰūtaś ca   na_ahaṃ jīvitum utsahe / ՚

Verse: 36 
Halfverse: a    
ity uktavacanaṃ rāmaṃ   pratyuvācānilātmajaḥ
   
ity ukta-vacanaṃ rāmaṃ   pratyuvāca_anila_ātmajaḥ /
Halfverse: c    
priyam ākʰyāmi te rāma   dr̥ṣṭā jānakī mayā
   
priyam ākʰyāmi te rāma   dr̥ṣṭā jānakī mayā / ՚

Verse: 37 
Halfverse: a    
vicitya dakṣiṇām āśāṃ   saparvatavanākarām
   
vicitya dakṣiṇām āśāṃ   saparvata-vana_ākarām /
Halfverse: c    
śrāntāḥ kāle vyatīte sma   dr̥ṣṭavanto mahāguhām
   
śrāntāḥ kāle vyatīte sma   dr̥ṣṭavanto mahā-guhām / ՚

Verse: 38 
Halfverse: a    
praviśāmo vayaṃ tāṃ tu   bahuyojanam āyatām
   
praviśāmo vayaṃ tāṃ tu   bahu-yojanam āyatām /
Halfverse: c    
andʰakārāṃ suvipināṃ   gahanāṃ kīṭa sevitām
   
andʰakārāṃ suvipināṃ   gahanāṃ kīṭa sevitām / ՚

Verse: 39 
Halfverse: a    
gatvā sumahad adʰvānam   ādityasya prabʰāṃ tataḥ
   
gatvā sumahad adʰvānam   ādityasya prabʰāṃ tataḥ /
Halfverse: c    
dr̥ṣṭavantaḥ sma tatraiva   bʰavanaṃ divyam antarā
   
dr̥ṣṭavantaḥ sma tatra_eva   bʰavanaṃ divyam antarā / ՚

Verse: 40 
Halfverse: a    
mayasya kila daityasya   tadāsīd veśma rāgʰava
   
mayasya kila daityasya   tadā_āsīd veśma rāgʰava /
Halfverse: c    
tatra prabʰāvatī nāma   tapo 'tapyata tāpasī
   
tatra prabʰāvatī nāma   tapo_atapyata tāpasī / ՚40

Verse: 41 
Halfverse: a    
tayā dattāni bʰojyāni   pānāni vividʰāni ca
   
tayā dattāni bʰojyāni   pānāni vividʰāni ca /
Halfverse: c    
bʰuktvā labdʰabalāḥ santas   tayoktena patʰā tataḥ
   
bʰuktvā labdʰa-balāḥ santas   tayā_uktena patʰā tataḥ / ՚

Verse: 42 
Halfverse: a    
niryāya tasmād uddeśāt   paśyāmo lavaṇāmbʰasaḥ
   
niryāya tasmād uddeśāt   paśyāmo lavaṇa_ambʰasaḥ /
Halfverse: c    
samīpe sahyamalayau   darduraṃ ca mahāgirim
   
samīpe sahya-malayau   darduraṃ ca mahā-girim / ՚

Verse: 43 
Halfverse: a    
tato malayam āruhya   paśyanto varuṇālayam
   
tato malayam āruhya   paśyanto varuṇa_ālayam /
Halfverse: c    
viṣaṇṇā vyatʰitāḥ kʰinnā   nirāśā jīvite bʰr̥śam
   
viṣaṇṇā vyatʰitāḥ kʰinnā   nirāśā jīvite bʰr̥śam / ՚

Verse: 44 
Halfverse: a    
anekaśatavistīrṇaṃ   yojanānāṃ mahodadʰim
   
aneka-śata-vistīrṇaṃ   yojanānāṃ mahā_udadʰim /
Halfverse: c    
timinakra jʰaṣāvāsaṃ   cintayantaḥ suduḥkʰitāḥ
   
timi-nakra jʰaṣa_āvāsaṃ   cintayantaḥ suduḥkʰitāḥ / ՚

Verse: 45 
Halfverse: a    
tatrānaśana saṃkalpaṃ   kr̥tvāsīnā vayaṃ tadā
   
tatra_anaśana saṃkalpaṃ   kr̥tvā_āsīnā vayaṃ tadā /
Halfverse: c    
tataḥ katʰānte gr̥dʰrasya   jaṭāyor abʰavat katʰā
   
tataḥ katʰā_ante gr̥dʰrasya   jaṭāyor abʰavat katʰā / ՚

Verse: 46 
Halfverse: a    
tataḥ parvataśr̥ṅgābʰaṃ   gʰorarūpaṃ bʰayāvaham
   
tataḥ parvata-śr̥ṅga_ābʰaṃ   gʰora-rūpaṃ bʰaya_āvaham /
Halfverse: c    
pakṣiṇaṃ dr̥ṣṭavantaḥ sma   vainateyam ivāparam
   
pakṣiṇaṃ dr̥ṣṭavantaḥ sma   vainateyam iva_aparam / ՚

Verse: 47 
Halfverse: a    
so 'smān atarkayad bʰoktum   atʰābʰyetya vaco 'bravīt
   
so_asmān atarkayad bʰoktum   atʰa_abʰyetya vaco_abravīt /
Halfverse: c    
bʰoḥ ka eṣa mama bʰrātur   jaṭāyoḥ kurute katʰām
   
bʰoḥ ka\ eṣa mama bʰrātur   jaṭāyoḥ kurute katʰām / ՚ՙ

Verse: 48 
Halfverse: a    
saṃpātir nāma tasyāhaṃ   jyeṣṭʰo bʰrātā kʰagādʰipaḥ
   
saṃpātir nāma tasya_ahaṃ   jyeṣṭʰo bʰrātā kʰaga_adʰipaḥ /
Halfverse: c    
anyonyaspardʰayārūḍʰāv   āvām ādityasaṃsadam {!}
   
anyonya-spardʰayā_ārūḍʰāv   āvām āditya-saṃsadam / ՚ {!}

Verse: 49 
Halfverse: a    
tato dagdʰāv imau pakṣau   na dagdʰau tu jaṭāyuṣaḥ
   
tato dagdʰāv imau pakṣau   na dagdʰau tu jaṭāyuṣaḥ /
Halfverse: c    
tadā me ciradr̥ṣṭaḥ sa   bʰrātā gr̥dʰrapatiḥ priyaḥ
   
tadā me cira-dr̥ṣṭaḥ sa   bʰrātā gr̥dʰra-patiḥ priyaḥ /
Halfverse: e    
nirdagdʰapakṣaḥ patito   hy aham asmin mahāgirau
   
nirdagdʰa-pakṣaḥ patito   hy aham asmin mahā-girau / ՚ՙ

Verse: 50 
Halfverse: a    
tasyaivaṃ vadato 'smābʰir   hato bʰrātā niveditaḥ
   
tasya_evaṃ vadato_asmābʰir   hato bʰrātā niveditaḥ / ՙ
Halfverse: c    
vyasanaṃ bʰavataś cedaṃ   saṃkṣepād vai niveditam
   
vyasanaṃ bʰavatas ca_idaṃ   saṃkṣepād vai niveditam / ՚50

Verse: 51 
Halfverse: a    
sa saṃpātis tadā rājañ   śrutvā sumahad apriyam
   
sa saṃpātis tadā rājan   śrutvā sumahad apriyam /
Halfverse: c    
viṣaṇṇacetāḥ papraccʰa   punar asmān ariṃdama
   
viṣaṇṇa-cetāḥ papraccʰa   punar asmān ariṃdama / ՚ՙ

Verse: 52 
Halfverse: a    
kaḥ sa rāmaḥ katʰaṃ sītā   jaṭāyuś ca katʰaṃ hataḥ
   
kaḥ sa rāmaḥ katʰaṃ sītā   jaṭāyuś ca katʰaṃ hataḥ /
Halfverse: c    
iccʰāmi sarvam evaitac   cʰrotuṃ plavagasattamāḥ
   
iccʰāmi sarvam eva_etat   śrotuṃ plavaga-sattamāḥ / ՚

Verse: 53 
Halfverse: a    
tasyāhaṃ sarvam evaitaṃ   bʰavato vyasanāgamam
   
tasya_ahaṃ sarvam eva_etaṃ   bʰavato vyasana_āgamam / ՙ
Halfverse: c    
prāyopaveśane caiva   hetuṃ vistarato 'bruvam
   
prāya_upaveśane caiva   hetuṃ vistarato_abruvam / ՚

Verse: 54 
Halfverse: a    
so 'smān uttʰāpayām āsa   vākyenānena pakṣirāj
   
so_asmān uttʰāpayāmāsa   vākyena_anena pakṣi-rāj /
Halfverse: c    
rāvaṇo vidito mahyaṃ   laṅkā cāsya mahāpurī
   
rāvaṇo vidito mahyaṃ   laṅkā ca_asya mahā-purī / ՚

Verse: 55 
Halfverse: a    
dr̥ṣṭā pāre samudrasya   trikūṭagirikandare
   
dr̥ṣṭā pāre samudrasya   trikūṭa-giri-kandare /
Halfverse: c    
bʰavitrī tatra vaidehī   na me 'sty atra vicāraṇā
   
bʰavitrī tatra vaidehī   na me_asty atra vicāraṇā / ՚

Verse: 56 
Halfverse: a    
iti tasya vaco śrutvā   vayam uttʰāya satvarāḥ
   
iti tasya vaco śrutvā   vayam uttʰāya satvarāḥ /
Halfverse: c    
sāgaraplavane mantraṃ   mantrayāmaḥ paraṃtapa
   
sāgara-plavane mantraṃ   mantrayāmaḥ paraṃtapa / ՚

Verse: 57 
Halfverse: a    
nādʰyavasyad yadā kaś cit   sāgarasya vilaṅgʰane
   
na_adʰyavasyad yadā kaścit   sāgarasya vilaṅgʰane / ՙ
Halfverse: c    
tataḥ pitaram āviśya   pupluve 'haṃ mahārṇavam
   
tataḥ pitaram āviśya   pupluve_ahaṃ mahā_arṇavam /
Halfverse: e    
śatayojanavistīrṇaṃ   nihatya jalarākṣasīm
   
śata-yojana-vistīrṇaṃ   nihatya jala-rākṣasīm / ՚

Verse: 58 
Halfverse: a    
tatra sītā mayā dr̥ṣṭā   rāvaṇāntaḥpure satī
   
tatra sītā mayā dr̥ṣṭā   rāvaṇa_antaḥpure satī /
Halfverse: c    
upavāsatapaḥ śīlā   bʰartr̥darśanalālasā
   
upavāsa-tapaḥ śīlā   bʰartr̥-darśana-lālasā /
Halfverse: e    
jaṭilā maladigdʰāṅgī   kr̥śā dīnā tapasvinī
   
jaṭilā mala-digdʰa_aṅgī   kr̥śā dīnā tapasvinī / ՚

Verse: 59 
Halfverse: a    
nimittais tām ahaṃ sītām   upalabʰya pr̥tʰagvidʰaiḥ
   
nimittais tām ahaṃ sītām   upalabʰya pr̥tʰag-vidʰaiḥ /
Halfverse: c    
upasr̥tyābruvaṃ cāryām   abʰigamya rahogatām
   
upasr̥tya_abruvaṃ ca_āryām   abʰigamya raho-gatām / ՚ՙ

Verse: 60 
Halfverse: a    
sīte rāmasya dūto 'haṃ   vānaro mārutātmajaḥ
   
sīte rāmasya dūto_ahaṃ   vānaro māruta_ātmajaḥ /
Halfverse: c    
tvaddarśanam abʰiprepsur   iha prāpto vihāyasā
   
tvat-darśanam abʰiprepsur   iha prāpto vihāyasā / ՚60

Verse: 61 
Halfverse: a    
rājaputrau kuśalinau   bʰrātarau rāmalakṣmaṇau
   
rāja-putrau kuśalinau   bʰrātarau rāma-lakṣmaṇau /
Halfverse: c    
sarvaśākʰā mr̥gendreṇa   sugrīveṇābʰipālitau
   
sarva-śākʰā mr̥ga_indreṇa   sugrīveṇa_abʰipālitau / ՚

Verse: 62 
Halfverse: a    
kuśalaṃ tvābravīd rāmaḥ   sīte saumitriṇā saha
   
kuśalaṃ tvā_abravīd rāmaḥ   sīte saumitriṇā saha /
Halfverse: c    
sakʰibʰāvāc ca sugrīvaḥ   kuśalaṃ tvānupr̥ccʰati
   
sakʰi-bʰāvāc ca sugrīvaḥ   kuśalaṃ tvā_anupr̥ccʰati / ՚

Verse: 63 
Halfverse: a    
kṣipram eṣyati te bʰartā   sarvaśākā mr̥gaiḥ saha
   
kṣipram eṣyati te bʰartā   sarva-śākā mr̥gaiḥ saha / ՙ
Halfverse: c    
pratyayaṃ kuru me devi   vānaro 'smi na rākṣasaḥ
   
pratyayaṃ kuru me devi   vānaro_asmi na rākṣasaḥ / ՚

Verse: 64 
Halfverse: a    
muhūrtam iva ca dʰyātvā   sītā māṃ pratyuvāca ha
   
muhūrtam iva ca dʰyātvā   sītā māṃ pratyuvāca ha /
Halfverse: c    
avaimi tvāṃ hanūmantam   avindʰya vacanād aham
   
avaimi tvāṃ hanūmantam   avindʰya vacanād aham / ՚

Verse: 65 
Halfverse: a    
avindʰyo hi mahābāho   rākṣaso vr̥ddʰasaṃmataḥ
   
avindʰyo hi mahā-bāho   rākṣaso vr̥ddʰa-saṃmataḥ / ՙ
Halfverse: c    
katʰitas tena sugrīvas   tvadvidʰaiḥ sacivair vr̥taḥ
   
katʰitas tena sugrīvas   tvat-vidʰaiḥ sacivair vr̥taḥ / ՚

Verse: 66 
Halfverse: a    
gamyatām iti coktvā māṃ   sītā prādād imaṃ maṇim
   
gamyatām iti ca_uktvā māṃ   sītā prādād imaṃ maṇim /
Halfverse: c    
dʰāritā yena vaidehī   kālam etam aninditā
   
dʰāritā yena vaidehī   kālam etam aninditā / ՚

Verse: 67 
Halfverse: a    
pratyayārtʰaṃ katʰāṃ cemāṃ   katʰayām āsa jānakī
   
pratyaya_artʰaṃ katʰāṃ ca_imāṃ   katʰayāmāsa jānakī /
Halfverse: c    
kṣiprām iṣīkāṃ kākasya   citrakūṭe mahāgirau
   
kṣiprām iṣīkāṃ kākasya   citrakūṭe mahā-girau / ՙ
Halfverse: e    
bʰavatā puruṣavyāgʰra   pratyabʰijñāna kāraṇāt
   
bʰavatā puruṣa-vyāgʰra   pratyabʰijñāna kāraṇāt / ՚

Verse: 68 
Halfverse: a    
śrāvayitvā tadātmānaṃ   tato dagdʰvā ca tāṃ purīm
   
śrāvayitvā tadā_ātmānaṃ   tato dagdʰvā ca tāṃ purīm /
Halfverse: c    
saṃprāpta iti taṃ rāmaḥ   priyavādinam arcayat
   
saṃprāpta\ iti taṃ rāmaḥ   priyavādinam arcayat / ՚E68ՙ



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.