TITUS
Mahabharata
Part No. 564
Previous part

Chapter: 267 
Adhyāya 267


Verse: 1  {Mārkaṇḍeya uvāca}
Halfverse: a    
tatas tatraiva rāmasya   samāsīnasya taiḥ saha
   
tatas tatra_eva rāmasya   samāsīnasya taiḥ saha /
Halfverse: c    
samājagmuḥ kapiśreṣṭʰāḥ   sugrīvavacanāt tadā
   
samājagmuḥ kapi-śreṣṭʰāḥ   sugrīva-vacanāt tadā / ՚ՙ

Verse: 2 
Halfverse: a    
vr̥taḥ koṭisahasreṇa   vānarāṇāṃ tarasvinām
   
vr̥taḥ koṭisahasreṇa   vānarāṇāṃ tarasvinām / ՙ
Halfverse: c    
śvaśuro vālinaḥ śrīmān   suṣeṇo rāmam abʰyayāt
   
śvaśuro vālinaḥ śrīmān   suṣeṇo rāmam abʰyayāt / ՚

Verse: 3 
Halfverse: a    
koṭīśatavr̥tau cāpi   gajo gavaya eva ca
   
koṭī-śata-vr̥tau ca_api   gajo gavaya\ eva ca / ՙ
Halfverse: c    
vānarendrau mahāvīryau   pr̥tʰakpr̥tʰag adr̥śyatām
   
vānara_indrau mahā-vīryau   pr̥tʰak-pr̥tʰag adr̥śyatām / ՚

Verse: 4 
Halfverse: a    
ṣaṣṭikoṭisahasrāṇi   prakarṣan pratyadr̥śyata
   
ṣaṣṭi-koṭi-sahasrāṇi   prakarṣan pratyadr̥śyata /
Halfverse: c    
golāṅgūlo mahārāja   gavākṣo bʰīmadarśanaḥ
   
go-lāṅgūlo mahā-rāja   gava_akṣo bʰīma-darśanaḥ / ՚

Verse: 5 
Halfverse: a    
gandʰamādanavāsī tu   pratʰito gandʰamādanaḥ
   
gandʰamādana-vāsī tu   pratʰito gandʰamādanaḥ /
Halfverse: c    
koṭīsahasram ugrāṇāṃ   harīṇāṃ samakarṣata
   
koṭī-sahasram ugrāṇāṃ   harīṇāṃ samakarṣata / ՚

Verse: 6 
Halfverse: a    
panaso nāma medʰāvī   vānaraḥ sumahābalaḥ
   
panaso nāma medʰāvī   vānaraḥ sumahā-balaḥ /
Halfverse: c    
koṭīr daśa dvādaśa ca   triṃśat pañca prakarṣati
   
koṭīr daśa dvādaśa ca   triṃśat pañca prakarṣati / ՚

Verse: 7 
Halfverse: a    
śrīmān dadʰimukʰo nāma   harivr̥ddʰo 'pi vīryavān
   
śrīmān dadʰimukʰo nāma   hari-vr̥ddʰo_api vīryavān /
Halfverse: c    
pracakarṣa mahat sainyaṃ   harīṇāṃ bʰīma tejasām
   
pracakarṣa mahat sainyaṃ   harīṇāṃ bʰīma tejasām / ՚

Verse: 8 
Halfverse: a    
kr̥ṣṇānāṃ mukʰapuṇḍāṇām   r̥kṣāṇāṃ bʰīmakarmaṇām
   
kr̥ṣṇānāṃ mukʰa-puṇḍāṇām   r̥kṣāṇāṃ bʰīma-karmaṇām /
Halfverse: c    
koṭīśatasahasreṇa   jāmbavān pratyadr̥śyata
   
koṭī-śata-sahasreṇa   jāmbavān pratyadr̥śyata / ՚

Verse: 9 
Halfverse: a    
ete cānye ca bahavo   hariyūtʰapayūtʰapāḥ
   
ete ca_anye ca bahavo   hari-yūtʰapa-yūtʰapāḥ / ՙ
Halfverse: c    
asaṃkʰyeyā mahārāja   samīyū rāmakāraṇāt
   
asaṃkʰyeyā mahā-rāja   samīyū rāma-kāraṇāt / ՚

Verse: 10 
Halfverse: a    
śirīṣa kusumābʰānāṃ   siṃhānām iva nardatām
   
śirīṣa kusuma_ābʰānāṃ   siṃhānām iva nardatām /
Halfverse: c    
śrūyate tumulaḥ śabdas   tatra tatra pradʰāvatām
   
śrūyate tumulaḥ śabdas   tatra tatra pradʰāvatām / ՚10

Verse: 11 
Halfverse: a    
girikūṭa nibʰāḥ ke cit   ke cin mahiṣasaṃnibʰāḥ
   
giri-kūṭa nibʰāḥ kecit   kecin mahiṣa-saṃnibʰāḥ /
Halfverse: c    
śarad abʰrapratīkāśāḥ   piṣṭa hiṅgula kānanāḥ
   
śarat abʰra-pratīkāśāḥ   piṣṭa hiṅgula kānanāḥ / ՚

Verse: 12 
Halfverse: a    
utpatantaḥ patantaś ca   plavamānāś ca vānarāḥ
   
utpatantaḥ patantaś ca   plavamānāś ca vānarāḥ /
Halfverse: c    
uddʰunvanto 'pare reṇūn   samājagmuḥ samantataḥ
   
uddʰunvanto_apare reṇūn   samājagmuḥ samantataḥ / ՚

Verse: 13 
Halfverse: a    
sa vānaramahālokaḥ   pūrṇasāgara saṃnibʰaḥ
   
sa vānara-mahā-lokaḥ   pūrṇa-sāgara saṃnibʰaḥ /
Halfverse: c    
niveśam akarot tatra   sugrīvānumate tadā
   
niveśam akarot tatra   sugrīva_anumate tadā / ՚

Verse: 14 
Halfverse: a    
tatas teṣu harīndreṣu   samāvr̥tteṣu sarvaśaḥ
   
tatas teṣu hari_indreṣu   samāvr̥tteṣu sarvaśaḥ /
Halfverse: c    
titʰau praśaste nakṣatre   muhurte cābʰipūjite
   
titʰau praśaste nakṣatre   muhurte ca_abʰipūjite / ՚ՙ

Verse: 15 
Halfverse: a    
tena vyūḍʰena sainyena   lokān udvartayann iva
   
tena vyūḍʰena sainyena   lokān udvartayann iva /
Halfverse: c    
prayayau rāgʰavaḥ śrīmān   sugrīvasahitas tadā
   
prayayau rāgʰavaḥ śrīmān   sugrīva-sahitas tadā / ՚

Verse: 16 
Halfverse: a    
mukʰam āsīt tu sainyasya   hanūmān mārutātmajaḥ
   
mukʰam āsīt tu sainyasya   hanūmān māruta_ātmajaḥ /
Halfverse: c    
jagʰanaṃ pālayām āsa   saumitrir akutobʰayaḥ
   
jagʰanaṃ pālayāmāsa   saumitrir akuto-bʰayaḥ / ՚

Verse: 17 
Halfverse: a    
baddʰagodʰāṅguli trāṇau   rāgʰavau tatra rejatuḥ
   
baddʰa-godʰā_aṅguli trāṇau   rāgʰavau tatra rejatuḥ /
Halfverse: c    
vr̥tau hari mahāmātraiś   candrasūryau grahair iva
   
vr̥tau hari mahā-mātraiś   candra-sūryau grahair iva / ՚

Verse: 18 
Halfverse: a    
prababʰau harisainyaṃ tac   cʰāla tālaśilāyudʰam
   
prababʰau hari-sainyaṃ tat   śāla tāla-śilā_āyudʰam /
Halfverse: c    
sumahac cʰāli bʰavanaṃ   yatʰā sūryodayaṃ prati
   
sumahat śāli bʰavanaṃ   yatʰā sūrya_udayaṃ prati / ՚

Verse: 19 
Halfverse: a    
nala nīlāṅgadakrātʰa   mainda dviradapālitā
   
nala nīla_aṅgada-krātʰa   mainda dvirada-pālitā /
Halfverse: c    
yayau sumahatī senā   rāgʰavasyārtʰasiddʰaye
   
yayau sumahatī senā   rāgʰavasya_artʰa-siddʰaye / ՚ՙ

Verse: 20 
Halfverse: a    
vidʰivat supraśasteṣu   bahumūlapʰaleṣu ca
   
vidʰivat supraśasteṣu   bahu-mūla-pʰaleṣu ca /
Halfverse: c    
prabʰūtamadʰu māṃseṣu   vārimatsu śiveṣu ca
   
prabʰūta-madʰu māṃseṣu   vārimatsu śiveṣu ca / ՚20

Verse: 21 
Halfverse: a    
nivasanti nirābādʰā   tatʰaiva girisānuṣu
   
nivasanti nirābādʰā   tatʰaiva giri-sānuṣu /
Halfverse: c    
upāyād dʰari senā    kṣārodam atʰa sāgaram
   
upāyādd^hari senā    kṣāra_udam atʰa sāgaram / ՚

Verse: 22 
Halfverse: a    
dvitīya sāgaranibʰaṃ   tad balaṃ bahula dʰvajam
   
dvitīya sāgara-nibʰaṃ   tad balaṃ bahula dʰvajam /
Halfverse: c    
velāvanaṃ samāsādya   nivāsam akarot tadā
   
velā-vanaṃ samāsādya   nivāsam akarot tadā / ՚

Verse: 23 
Halfverse: a    
tato dāśaratʰiḥ śrīmān   sugrīvaṃ pratyabʰāṣata
   
tato dāśaratʰiḥ śrīmān   sugrīvaṃ pratyabʰāṣata /
Halfverse: c    
madʰye vānaramukʰyānāṃ   prāptakālam idaṃ vacaḥ
   
madʰye vānara-mukʰyānāṃ   prāpta-kālam idaṃ vacaḥ / ՚

Verse: 24 
Halfverse: a    
upāyaḥ ko nu bʰavatāṃ   mahat sāgaralaṅgʰane
   
upāyaḥ ko nu bʰavatāṃ   mahat sāgara-laṅgʰane /
Halfverse: c    
iyaṃ ca mahatī senāsāgaraś   cāpi dustaraḥ
   
iyaṃ ca mahatī senā-sāgaraś   ca_api dustaraḥ / ՚

Verse: 25 
Halfverse: a    
tatrānye vyāharanti sma   vānarāḥ paṭu māninaḥ
   
tatra_anye vyāharanti sma   vānarāḥ paṭu māninaḥ /
Halfverse: c    
samartʰā laṅgʰane sindʰor   na tu kr̥tsnasya vānarāḥ {!}
   
samartʰā laṅgʰane sindʰor   na tu kr̥tsnasya vānarāḥ / ՚ՙ {!}

Verse: 26 
Halfverse: a    
ke cin naubʰir vyavasyanti   kecīc ca vividʰaiḥ plavaiḥ
   
kecin naubʰir vyavasyanti   kecīc ca vividʰaiḥ plavaiḥ /
Halfverse: c    
neti rāmaś ca tān sarvān   sāntvayan pratyabʰāṣata
   
na_iti rāmaś ca tān sarvān   sāntvayan pratyabʰāṣata / ՚ՙ

Verse: 27 
Halfverse: a    
śatayojanavistāraṃ   na śaktāḥ sarvavānarāḥ
   
śata-yojana-vistāraṃ   na śaktāḥ sarva-vānarāḥ /
Halfverse: c    
krāntuṃ toyanidʰiṃ vīrā   naiṣā vo naiṣṭʰikī matiḥ
   
krāntuṃ toya-nidʰiṃ vīrā   na_eṣā vo naiṣṭʰikī matiḥ / ՚

Verse: 28 
Halfverse: a    
nāvo na santi senāyā   bahvyas tārayituṃ tatʰā
   
nāvo na santi senāyā   bahvyas tārayituṃ tatʰā / ՙ
Halfverse: c    
vaṇijām upagʰātaṃ ca   katʰam asmadvidʰaś caret
   
vaṇijām upagʰātaṃ ca   katʰam asmat-vidʰaś caret / ՚

Verse: 29 
Halfverse: a    
vistīrṇaṃ caiva naḥ sainyaṃ   hanyāc cʰidreṣu vai paraḥ
   
vistīrṇaṃ ca_eva naḥ sainyaṃ   hanyāc cʰidreṣu vai paraḥ /
Halfverse: c    
plavoḍupa pratāraś ca   naivātra mama rocate
   
plava_uḍupa pratāraś ca   na_eva_atra mama rocate / ՚

Verse: 30 
Halfverse: a    
ahaṃ tv imaṃ jalanidʰiṃ   samārapsyāmy upāyataḥ
   
ahaṃ tv imaṃ jala-nidʰiṃ   samārapsyāmy upāyataḥ /
Halfverse: c    
pratiśeṣyāmy upavasan   darśayiṣyati māṃ tataḥ
   
pratiśeṣyāmy upavasan   darśayiṣyati māṃ tataḥ / ՚30

Verse: 31 
Halfverse: a    
na ced darśayitā mārgaṃ   dʰakṣyāmy enam ahaṃ tataḥ
   
na ced darśayitā mārgaṃ   dʰakṣyāmy enam ahaṃ tataḥ / ՙ
Halfverse: c    
mahāstrair apratihatair   atyagni pavanojjvalaiḥ
   
mahā_astrair apratihatair   atyagni pavana_ujjvalaiḥ / ՚

Verse: 32 
Halfverse: a    
ity uktvā saha saumitrir   upaspr̥śyātʰa rāgʰavaḥ
   
ity uktvā saha saumitrir   upaspr̥śya_atʰa rāgʰavaḥ /
Halfverse: c    
pratiśiśye jalanidʰiṃ   vidʰivat kuśasaṃstare
   
pratiśiśye jala-nidʰiṃ   vidʰivat kuśa-saṃstare / ՚

Verse: 33 
Halfverse: a    
sāgaras tu tataḥ svapne   darśayām āsa rāgʰavam
   
sāgaras tu tataḥ svapne   darśayāmāsa rāgʰavam /
Halfverse: c    
devo nadanadī bʰartā   śrīmān yādogaṇair vr̥taḥ
   
devo nada-nadī bʰartā   śrīmān yādo-gaṇair vr̥taḥ / ՚ՙ

Verse: 34 
Halfverse: a    
kausalyā mātar ity evam   ābʰāṣya madʰuraṃ vacaḥ
   
kausalyā mātar ity evam   ābʰāṣya madʰuraṃ vacaḥ / ՙ
Halfverse: c    
idam ity āha ratnānām   ākaraiḥ śataśo vr̥taḥ
   
idam ity āha ratnānām   ākaraiḥ śataśo vr̥taḥ / ՚

Verse: 35 
Halfverse: a    
brūhi kiṃ te karomy atra   sāhāyyaṃ puruṣarṣabʰa
   
brūhi kiṃ te karomy atra   sāhāyyaṃ puruṣa-r̥ṣabʰa /
Halfverse: c    
ikṣvākur asmi te jñātir   iti rāmas tam abravīt
   
ikṣvākur asmi te jñātir   iti rāmas tam abravīt / ՚ՙ

Verse: 36 
Halfverse: a    
mārgam iccʰāmi sainyasya   dattaṃ nadanadīpate
   
mārgam iccʰāmi sainyasya   dattaṃ nada-nadī-pate /
Halfverse: c    
yena gatvā daśagrīvaṃ   hanyāṃ paulastya pāṃsanam
   
yena gatvā daśagrīvaṃ   hanyāṃ paulastya pāṃsanam / ՚

Verse: 37 
Halfverse: a    
yady evaṃ yācato mārgaṃ   na pradāsyati me bʰavān
   
yady evaṃ yācato mārgaṃ   na pradāsyati me bʰavān /
Halfverse: c    
śarais tvāṃ śoṣayiṣyāmi   divyāstrapratimantritaiḥ
   
śarais tvāṃ śoṣayiṣyāmi   divya_astra-pratimantritaiḥ / ՚

Verse: 38 
Halfverse: a    
ity evaṃ bruvataḥ śrutvā   rāmasya varuṇālayaḥ
   
ity evaṃ bruvataḥ śrutvā   rāmasya varuṇa_ālayaḥ /
Halfverse: c    
uvāca vyatʰito vākyam   iti baddʰāñjaliḥ stʰitaḥ
   
uvāca vyatʰito vākyam   iti baddʰa_añjaliḥ stʰitaḥ / ՚

Verse: 39 
Halfverse: a    
neccʰāmi pratigʰātaṃ te   nāsmi vigʰnakaras tava
   
na_iccʰāmi pratigʰātaṃ te   na_asmi vigʰnakaras tava /
Halfverse: c    
śr̥ṇu cedaṃ vaco rāma   śrutvā kartavyam ācara
   
śr̥ṇu ca_idaṃ vaco rāma   śrutvā kartavyam ācara / ՚

Verse: 40 
Halfverse: a    
yadi dāsyāmi te mārgaṃ   sainyasya vrajato ''jñayā {!}
   
yadi dāsyāmi te mārgaṃ   sainyasya vrajato_ājñayā / {!}
Halfverse: c    
anye 'py ājñāpayiṣyanti   mām evaṃ dʰanuṣo balāt
   
anye_apy ājñāpayiṣyanti   mām evaṃ dʰanuṣo balāt / ՚40ՙ

Verse: 41 
Halfverse: a    
asti tv atra nalo nāma   vānaraḥ śilpisaṃmataḥ
   
asti tv atra nalo nāma   vānaraḥ śilpi-saṃmataḥ /
Halfverse: c    
tvaṣṭur devasya tanayo   balavān viśvakarmaṇaḥ
   
tvaṣṭur devasya tanayo   balavān viśva-karmaṇaḥ / ՚ՙ

Verse: 42 
Halfverse: a    
sa yat kāṣṭʰaṃ tr̥ṇaṃ vāpi   śilāṃ kṣepsyate mayi
   
sa yat kāṣṭʰaṃ tr̥ṇaṃ _api   śilāṃ kṣepsyate mayi /
Halfverse: c    
sarvaṃ tad dʰārayiṣyāmi   sa te setur bʰaviṣyati
   
sarvaṃ tad dʰārayiṣyāmi   sa te setur bʰaviṣyati / ՚

Verse: 43 
Halfverse: a    
ity uktvāntarhite tasmin   rāmo nalam uvāca ha
   
ity uktvā_antarhite tasmin   rāmo nalam uvāca ha / ՙ
Halfverse: c    
kuru setuṃ samudre tvaṃ   śakto hy asi mato mama
   
kuru setuṃ samudre tvaṃ   śakto hy asi mato mama / ՚

Verse: 44 
Halfverse: a    
tenopāyena kākutstʰaḥ   setubandʰam akārayat
   
tena_upāyena kākutstʰaḥ   setu-bandʰam akārayat /
Halfverse: c    
daśayojanavistāram   āyataṃ śatayojanam
   
daśa-yojana-vistāram   āyataṃ śata-yojanam / ՚

Verse: 45 
Halfverse: a    
nalasetur iti kʰyāto   yo 'dyāpi pratʰito bʰuvi
   
nala-setur iti kʰyāto   yo_adya_api pratʰito bʰuvi /
Halfverse: c    
rāmasyājñāṃ puraskr̥tya   dʰāryate girisaṃnibʰaḥ
   
rāmasya_ājñāṃ puras-kr̥tya   dʰāryate giri-saṃnibʰaḥ / ՚

Verse: 46 
Halfverse: a    
tatrastʰaṃ sa tu dʰarmātmā   samāgaccʰad vibʰīṣaṇaḥ
   
tatrastʰaṃ sa tu dʰarma_ātmā   samāgaccʰad vibʰīṣaṇaḥ /
Halfverse: c    
bʰrātā vai rākṣasendrasya   caturbʰiḥ sacivaiḥ saha
   
bʰrātā vai rākṣasa_indrasya   caturbʰiḥ sacivaiḥ saha/ ՚ՙ

Verse: 47 
Halfverse: a    
prajijagrāha rāmas taṃ   svāgatena mahāmanāḥ
   
prajijagrāha rāmas taṃ   svāgatena mahā-manāḥ / ՙ
Halfverse: c    
sugrīvasya tu śaṅkābʰūt   praṇidʰiḥ syād iti sma ha
   
sugrīvasya tu śaṅkā_abʰūt   praṇidʰiḥ syād iti sma ha / ՚

Verse: 48 
Halfverse: a    
rāgʰavas tasya ceṣṭābʰiḥ   samyak ca cariteṅgitaiḥ
   
rāgʰavas tasya ceṣṭābʰiḥ   samyak ca carita_iṅgitaiḥ /
Halfverse: c    
yadā tattvena tuṣṭo 'bʰūt   tata enam apūjayat
   
yadā tattvena tuṣṭo_abʰūt   tata\ enam apūjayat / ՚ՙ

Verse: 49 
Halfverse: a    
sarvarākṣasa rājye cāpy   abʰyaṣiñcad vibʰīṣaṇam
   
sarva-rākṣasa rājye ca_apy   abʰyaṣiñcad vibʰīṣaṇam /
Halfverse: c    
cakre ca mantrānucaraṃ   suhr̥daṃ lakṣmaṇasya ca
   
cakre ca mantra_anucaraṃ   suhr̥daṃ lakṣmaṇasya ca / ՚

Verse: 50 
Halfverse: a    
vibʰīṣaṇa mate caiva   so 'tyakrāman mahārṇavam
   
vibʰīṣaṇa mate ca_eva   so_atyakrāman mahā_arṇavam /
Halfverse: c    
sasainyaṃ setunā tena   māsenaiva narādʰipa
   
sasainyaṃ setunā tena   māsena_eva nara_adʰipa / ՚50

Verse: 51 
Halfverse: a    
tato gatvā samāsādya   laṅkodyānāny anekaśaḥ
   
tato gatvā samāsādya   laṅkā_udyānāny anekaśaḥ /
Halfverse: c    
bʰedayām āsa kapibʰir   mahānti ca bahūni ca
   
bʰedayāmāsa kapibʰir   mahānti ca bahūni ca / ՚

Verse: 52 
Halfverse: a    
tatrāstāṃ rāvaṇāmātyau   rākṣasau śukasāraṇau
   
tatra_āstāṃ rāvaṇa_amātyau   rākṣasau śuka-sāraṇau /
Halfverse: c    
cārau vānararūpeṇa   tau jagrāha vibʰīṣaṇaḥ
   
cārau vānara-rūpeṇa   tau jagrāha vibʰīṣaṇaḥ / ՚

Verse: 53 
Halfverse: a    
pratipannau yadā rūpaṃ   rākṣasaṃ tau niśācarau
   
pratipannau yadā rūpaṃ   rākṣasaṃ tau niśā-carau/
Halfverse: c    
darśayitvā tataḥ sainyaṃ   rāmaḥ paścād avāsr̥jat
   
darśayitvā tataḥ sainyaṃ   rāmaḥ paścād avāsr̥jat / ՚

Verse: 54 
Halfverse: a    
niveśyopavane sainyaṃ   tac cʰūraḥ prājñavānaram
   
niveśya_upavane sainyaṃ   tat śūraḥ prājña-vānaram /
Halfverse: c    
preṣayām āsa dautyena   rāvaṇasya tato 'ṅgadam
   
preṣayāmāsa dautyena   rāvaṇasya tato_aṅgadam / ՚E54



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.