TITUS
Mahabharata
Part No. 564
Chapter: 267
Adhyāya
267
Verse: 1
{Mārkaṇḍeya
uvāca}
Halfverse: a
tatas
tatraiva
rāmasya
samāsīnasya
taiḥ
saha
tatas
tatra
_eva
rāmasya
samāsīnasya
taiḥ
saha
/
Halfverse: c
samājagmuḥ
kapiśreṣṭʰāḥ
sugrīvavacanāt
tadā
samājagmuḥ
kapi-śreṣṭʰāḥ
sugrīva-vacanāt
tadā
/
՚ՙ
Verse: 2
Halfverse: a
vr̥taḥ
koṭisahasreṇa
vānarāṇāṃ
tarasvinām
vr̥taḥ
koṭisahasreṇa
vānarāṇāṃ
tarasvinām
/
ՙ
Halfverse: c
śvaśuro
vālinaḥ
śrīmān
suṣeṇo
rāmam
abʰyayāt
śvaśuro
vālinaḥ
śrīmān
suṣeṇo
rāmam
abʰyayāt
/
՚
Verse: 3
Halfverse: a
koṭīśatavr̥tau
cāpi
gajo
gavaya
eva
ca
koṭī-śata-vr̥tau
ca
_api
gajo
gavaya\
eva
ca
/
ՙ
Halfverse: c
vānarendrau
mahāvīryau
pr̥tʰakpr̥tʰag
adr̥śyatām
vānara
_indrau
mahā-vīryau
pr̥tʰak-pr̥tʰag
adr̥śyatām
/
՚
Verse: 4
Halfverse: a
ṣaṣṭikoṭisahasrāṇi
prakarṣan
pratyadr̥śyata
ṣaṣṭi-koṭi-sahasrāṇi
prakarṣan
pratyadr̥śyata
/
Halfverse: c
golāṅgūlo
mahārāja
gavākṣo
bʰīmadarśanaḥ
go-lāṅgūlo
mahā-rāja
gava
_akṣo
bʰīma-darśanaḥ
/
՚
Verse: 5
Halfverse: a
gandʰamādanavāsī
tu
pratʰito
gandʰamādanaḥ
gandʰamādana-vāsī
tu
pratʰito
gandʰamādanaḥ
/
Halfverse: c
koṭīsahasram
ugrāṇāṃ
harīṇāṃ
samakarṣata
koṭī-sahasram
ugrāṇāṃ
harīṇāṃ
samakarṣata
/
՚
Verse: 6
Halfverse: a
panaso
nāma
medʰāvī
vānaraḥ
sumahābalaḥ
panaso
nāma
medʰāvī
vānaraḥ
sumahā-balaḥ
/
Halfverse: c
koṭīr
daśa
dvādaśa
ca
triṃśat
pañca
prakarṣati
koṭīr
daśa
dvādaśa
ca
triṃśat
pañca
prakarṣati
/
՚
Verse: 7
Halfverse: a
śrīmān
dadʰimukʰo
nāma
harivr̥ddʰo
'pi
vīryavān
śrīmān
dadʰimukʰo
nāma
hari-vr̥ddʰo
_api
vīryavān
/
Halfverse: c
pracakarṣa
mahat
sainyaṃ
harīṇāṃ
bʰīma
tejasām
pracakarṣa
mahat
sainyaṃ
harīṇāṃ
bʰīma
tejasām
/
՚
Verse: 8
Halfverse: a
kr̥ṣṇānāṃ
mukʰapuṇḍāṇām
r̥kṣāṇāṃ
bʰīmakarmaṇām
kr̥ṣṇānāṃ
mukʰa-puṇḍāṇām
r̥kṣāṇāṃ
bʰīma-karmaṇām
/
Halfverse: c
koṭīśatasahasreṇa
jāmbavān
pratyadr̥śyata
koṭī-śata-sahasreṇa
jāmbavān
pratyadr̥śyata
/
՚
Verse: 9
Halfverse: a
ete
cānye
ca
bahavo
hariyūtʰapayūtʰapāḥ
ete
ca
_anye
ca
bahavo
hari-yūtʰapa-yūtʰapāḥ
/
ՙ
Halfverse: c
asaṃkʰyeyā
mahārāja
samīyū
rāmakāraṇāt
asaṃkʰyeyā
mahā-rāja
samīyū
rāma-kāraṇāt
/
՚
Verse: 10
Halfverse: a
śirīṣa
kusumābʰānāṃ
siṃhānām
iva
nardatām
śirīṣa
kusuma
_ābʰānāṃ
siṃhānām
iva
nardatām
/
Halfverse: c
śrūyate
tumulaḥ
śabdas
tatra
tatra
pradʰāvatām
śrūyate
tumulaḥ
śabdas
tatra
tatra
pradʰāvatām
/
՚10
Verse: 11
Halfverse: a
girikūṭa
nibʰāḥ
ke
cit
ke
cin
mahiṣasaṃnibʰāḥ
giri-kūṭa
nibʰāḥ
kecit
kecin
mahiṣa-saṃnibʰāḥ
/
Halfverse: c
śarad
abʰrapratīkāśāḥ
piṣṭa
hiṅgula
kānanāḥ
śarat
abʰra-pratīkāśāḥ
piṣṭa
hiṅgula
kānanāḥ
/
՚
Verse: 12
Halfverse: a
utpatantaḥ
patantaś
ca
plavamānāś
ca
vānarāḥ
utpatantaḥ
patantaś
ca
plavamānāś
ca
vānarāḥ
/
Halfverse: c
uddʰunvanto
'pare
reṇūn
samājagmuḥ
samantataḥ
uddʰunvanto
_apare
reṇūn
samājagmuḥ
samantataḥ
/
՚
Verse: 13
Halfverse: a
sa
vānaramahālokaḥ
pūrṇasāgara
saṃnibʰaḥ
sa
vānara-mahā-lokaḥ
pūrṇa-sāgara
saṃnibʰaḥ
/
Halfverse: c
niveśam
akarot
tatra
sugrīvānumate
tadā
niveśam
akarot
tatra
sugrīva
_anumate
tadā
/
՚
Verse: 14
Halfverse: a
tatas
teṣu
harīndreṣu
samāvr̥tteṣu
sarvaśaḥ
tatas
teṣu
hari
_indreṣu
samāvr̥tteṣu
sarvaśaḥ
/
Halfverse: c
titʰau
praśaste
nakṣatre
muhurte
cābʰipūjite
titʰau
praśaste
nakṣatre
muhurte
ca
_abʰipūjite
/
՚ՙ
Verse: 15
Halfverse: a
tena
vyūḍʰena
sainyena
lokān
udvartayann
iva
tena
vyūḍʰena
sainyena
lokān
udvartayann
iva
/
Halfverse: c
prayayau
rāgʰavaḥ
śrīmān
sugrīvasahitas
tadā
prayayau
rāgʰavaḥ
śrīmān
sugrīva-sahitas
tadā
/
՚
Verse: 16
Halfverse: a
mukʰam
āsīt
tu
sainyasya
hanūmān
mārutātmajaḥ
mukʰam
āsīt
tu
sainyasya
hanūmān
māruta
_ātmajaḥ
/
Halfverse: c
jagʰanaṃ
pālayām
āsa
saumitrir
akutobʰayaḥ
jagʰanaṃ
pālayāmāsa
saumitrir
akuto-bʰayaḥ
/
՚
Verse: 17
Halfverse: a
baddʰagodʰāṅguli
trāṇau
rāgʰavau
tatra
rejatuḥ
baddʰa-godʰā
_aṅguli
trāṇau
rāgʰavau
tatra
rejatuḥ
/
Halfverse: c
vr̥tau
hari
mahāmātraiś
candrasūryau
grahair
iva
vr̥tau
hari
mahā-mātraiś
candra-sūryau
grahair
iva
/
՚
Verse: 18
Halfverse: a
prababʰau
harisainyaṃ
tac
cʰāla
tālaśilāyudʰam
prababʰau
hari-sainyaṃ
tat
śāla
tāla-śilā
_āyudʰam
/
Halfverse: c
sumahac
cʰāli
bʰavanaṃ
yatʰā
sūryodayaṃ
prati
sumahat
śāli
bʰavanaṃ
yatʰā
sūrya
_udayaṃ
prati
/
՚
Verse: 19
Halfverse: a
nala
nīlāṅgadakrātʰa
mainda
dviradapālitā
nala
nīla
_aṅgada-krātʰa
mainda
dvirada-pālitā
/
Halfverse: c
yayau
sumahatī
senā
rāgʰavasyārtʰasiddʰaye
yayau
sumahatī
senā
rāgʰavasya
_artʰa-siddʰaye
/
՚ՙ
Verse: 20
Halfverse: a
vidʰivat
supraśasteṣu
bahumūlapʰaleṣu
ca
vidʰivat
supraśasteṣu
bahu-mūla-pʰaleṣu
ca
/
Halfverse: c
prabʰūtamadʰu
māṃseṣu
vārimatsu
śiveṣu
ca
prabʰūta-madʰu
māṃseṣu
vārimatsu
śiveṣu
ca
/
՚20
Verse: 21
Halfverse: a
nivasanti
nirābādʰā
tatʰaiva
girisānuṣu
nivasanti
nirābādʰā
tatʰaiva
giri-sānuṣu
/
Halfverse: c
upāyād
dʰari
senā
sā
kṣārodam
atʰa
sāgaram
upāyādd^hari
senā
sā
kṣāra
_udam
atʰa
sāgaram
/
՚
Verse: 22
Halfverse: a
dvitīya
sāgaranibʰaṃ
tad
balaṃ
bahula
dʰvajam
dvitīya
sāgara-nibʰaṃ
tad
balaṃ
bahula
dʰvajam
/
Halfverse: c
velāvanaṃ
samāsādya
nivāsam
akarot
tadā
velā-vanaṃ
samāsādya
nivāsam
akarot
tadā
/
՚
Verse: 23
Halfverse: a
tato
dāśaratʰiḥ
śrīmān
sugrīvaṃ
pratyabʰāṣata
tato
dāśaratʰiḥ
śrīmān
sugrīvaṃ
pratyabʰāṣata
/
Halfverse: c
madʰye
vānaramukʰyānāṃ
prāptakālam
idaṃ
vacaḥ
madʰye
vānara-mukʰyānāṃ
prāpta-kālam
idaṃ
vacaḥ
/
՚
Verse: 24
Halfverse: a
upāyaḥ
ko
nu
bʰavatāṃ
mahat
sāgaralaṅgʰane
upāyaḥ
ko
nu
bʰavatāṃ
mahat
sāgara-laṅgʰane
/
Halfverse: c
iyaṃ
ca
mahatī
senāsāgaraś
cāpi
dustaraḥ
iyaṃ
ca
mahatī
senā-sāgaraś
ca
_api
dustaraḥ
/
՚
Verse: 25
Halfverse: a
tatrānye
vyāharanti
sma
vānarāḥ
paṭu
māninaḥ
tatra
_anye
vyāharanti
sma
vānarāḥ
paṭu
māninaḥ
/
Halfverse: c
samartʰā
laṅgʰane
sindʰor
na
tu
kr̥tsnasya
vānarāḥ
{!}
samartʰā
laṅgʰane
sindʰor
na
tu
kr̥tsnasya
vānarāḥ
/
՚ՙ
{!}
Verse: 26
Halfverse: a
ke
cin
naubʰir
vyavasyanti
kecīc
ca
vividʰaiḥ
plavaiḥ
kecin
naubʰir
vyavasyanti
kecīc
ca
vividʰaiḥ
plavaiḥ
/
Halfverse: c
neti
rāmaś
ca
tān
sarvān
sāntvayan
pratyabʰāṣata
na
_iti
rāmaś
ca
tān
sarvān
sāntvayan
pratyabʰāṣata
/
՚ՙ
Verse: 27
Halfverse: a
śatayojanavistāraṃ
na
śaktāḥ
sarvavānarāḥ
śata-yojana-vistāraṃ
na
śaktāḥ
sarva-vānarāḥ
/
Halfverse: c
krāntuṃ
toyanidʰiṃ
vīrā
naiṣā
vo
naiṣṭʰikī
matiḥ
krāntuṃ
toya-nidʰiṃ
vīrā
na
_eṣā
vo
naiṣṭʰikī
matiḥ
/
՚
Verse: 28
Halfverse: a
nāvo
na
santi
senāyā
bahvyas
tārayituṃ
tatʰā
nāvo
na
santi
senāyā
bahvyas
tārayituṃ
tatʰā
/
ՙ
Halfverse: c
vaṇijām
upagʰātaṃ
ca
katʰam
asmadvidʰaś
caret
vaṇijām
upagʰātaṃ
ca
katʰam
asmat-vidʰaś
caret
/
՚
Verse: 29
Halfverse: a
vistīrṇaṃ
caiva
naḥ
sainyaṃ
hanyāc
cʰidreṣu
vai
paraḥ
vistīrṇaṃ
ca
_eva
naḥ
sainyaṃ
hanyāc
cʰidreṣu
vai
paraḥ
/
Halfverse: c
plavoḍupa
pratāraś
ca
naivātra
mama
rocate
plava
_uḍupa
pratāraś
ca
na
_eva
_atra
mama
rocate
/
՚
Verse: 30
Halfverse: a
ahaṃ
tv
imaṃ
jalanidʰiṃ
samārapsyāmy
upāyataḥ
ahaṃ
tv
imaṃ
jala-nidʰiṃ
samārapsyāmy
upāyataḥ
/
Halfverse: c
pratiśeṣyāmy
upavasan
darśayiṣyati
māṃ
tataḥ
pratiśeṣyāmy
upavasan
darśayiṣyati
māṃ
tataḥ
/
՚30
Verse: 31
Halfverse: a
na
ced
darśayitā
mārgaṃ
dʰakṣyāmy
enam
ahaṃ
tataḥ
na
ced
darśayitā
mārgaṃ
dʰakṣyāmy
enam
ahaṃ
tataḥ
/
ՙ
Halfverse: c
mahāstrair
apratihatair
atyagni
pavanojjvalaiḥ
mahā
_astrair
apratihatair
atyagni
pavana
_ujjvalaiḥ
/
՚
Verse: 32
Halfverse: a
ity
uktvā
saha
saumitrir
upaspr̥śyātʰa
rāgʰavaḥ
ity
uktvā
saha
saumitrir
upaspr̥śya
_atʰa
rāgʰavaḥ
/
Halfverse: c
pratiśiśye
jalanidʰiṃ
vidʰivat
kuśasaṃstare
pratiśiśye
jala-nidʰiṃ
vidʰivat
kuśa-saṃstare
/
՚
Verse: 33
Halfverse: a
sāgaras
tu
tataḥ
svapne
darśayām
āsa
rāgʰavam
sāgaras
tu
tataḥ
svapne
darśayāmāsa
rāgʰavam
/
Halfverse: c
devo
nadanadī
bʰartā
śrīmān
yādogaṇair
vr̥taḥ
devo
nada-nadī
bʰartā
śrīmān
yādo-gaṇair
vr̥taḥ
/
՚ՙ
Verse: 34
Halfverse: a
kausalyā
mātar
ity
evam
ābʰāṣya
madʰuraṃ
vacaḥ
kausalyā
mātar
ity
evam
ābʰāṣya
madʰuraṃ
vacaḥ
/
ՙ
Halfverse: c
idam
ity
āha
ratnānām
ākaraiḥ
śataśo
vr̥taḥ
idam
ity
āha
ratnānām
ākaraiḥ
śataśo
vr̥taḥ
/
՚
Verse: 35
Halfverse: a
brūhi
kiṃ
te
karomy
atra
sāhāyyaṃ
puruṣarṣabʰa
brūhi
kiṃ
te
karomy
atra
sāhāyyaṃ
puruṣa-r̥ṣabʰa
/
Halfverse: c
ikṣvākur
asmi
te
jñātir
iti
rāmas
tam
abravīt
ikṣvākur
asmi
te
jñātir
iti
rāmas
tam
abravīt
/
՚ՙ
Verse: 36
Halfverse: a
mārgam
iccʰāmi
sainyasya
dattaṃ
nadanadīpate
mārgam
iccʰāmi
sainyasya
dattaṃ
nada-nadī-pate
/
Halfverse: c
yena
gatvā
daśagrīvaṃ
hanyāṃ
paulastya
pāṃsanam
yena
gatvā
daśagrīvaṃ
hanyāṃ
paulastya
pāṃsanam
/
՚
Verse: 37
Halfverse: a
yady
evaṃ
yācato
mārgaṃ
na
pradāsyati
me
bʰavān
yady
evaṃ
yācato
mārgaṃ
na
pradāsyati
me
bʰavān
/
Halfverse: c
śarais
tvāṃ
śoṣayiṣyāmi
divyāstrapratimantritaiḥ
śarais
tvāṃ
śoṣayiṣyāmi
divya
_astra-pratimantritaiḥ
/
՚
Verse: 38
Halfverse: a
ity
evaṃ
bruvataḥ
śrutvā
rāmasya
varuṇālayaḥ
ity
evaṃ
bruvataḥ
śrutvā
rāmasya
varuṇa
_ālayaḥ
/
Halfverse: c
uvāca
vyatʰito
vākyam
iti
baddʰāñjaliḥ
stʰitaḥ
uvāca
vyatʰito
vākyam
iti
baddʰa
_añjaliḥ
stʰitaḥ
/
՚
Verse: 39
Halfverse: a
neccʰāmi
pratigʰātaṃ
te
nāsmi
vigʰnakaras
tava
na
_iccʰāmi
pratigʰātaṃ
te
na
_asmi
vigʰnakaras
tava
/
Halfverse: c
śr̥ṇu
cedaṃ
vaco
rāma
śrutvā
kartavyam
ācara
śr̥ṇu
ca
_idaṃ
vaco
rāma
śrutvā
kartavyam
ācara
/
՚
Verse: 40
Halfverse: a
yadi
dāsyāmi
te
mārgaṃ
sainyasya
vrajato
''jñayā
{!}
yadi
dāsyāmi
te
mārgaṃ
sainyasya
vrajato
_ājñayā
/
{!}
Halfverse: c
anye
'py
ājñāpayiṣyanti
mām
evaṃ
dʰanuṣo
balāt
anye
_apy
ājñāpayiṣyanti
mām
evaṃ
dʰanuṣo
balāt
/
՚40ՙ
Verse: 41
Halfverse: a
asti
tv
atra
nalo
nāma
vānaraḥ
śilpisaṃmataḥ
asti
tv
atra
nalo
nāma
vānaraḥ
śilpi-saṃmataḥ
/
Halfverse: c
tvaṣṭur
devasya
tanayo
balavān
viśvakarmaṇaḥ
tvaṣṭur
devasya
tanayo
balavān
viśva-karmaṇaḥ
/
՚ՙ
Verse: 42
Halfverse: a
sa
yat
kāṣṭʰaṃ
tr̥ṇaṃ
vāpi
śilāṃ
vā
kṣepsyate
mayi
sa
yat
kāṣṭʰaṃ
tr̥ṇaṃ
vā
_api
śilāṃ
vā
kṣepsyate
mayi
/
Halfverse: c
sarvaṃ
tad
dʰārayiṣyāmi
sa
te
setur
bʰaviṣyati
sarvaṃ
tad
dʰārayiṣyāmi
sa
te
setur
bʰaviṣyati
/
՚
Verse: 43
Halfverse: a
ity
uktvāntarhite
tasmin
rāmo
nalam
uvāca
ha
ity
uktvā
_antarhite
tasmin
rāmo
nalam
uvāca
ha
/
ՙ
Halfverse: c
kuru
setuṃ
samudre
tvaṃ
śakto
hy
asi
mato
mama
kuru
setuṃ
samudre
tvaṃ
śakto
hy
asi
mato
mama
/
՚
Verse: 44
Halfverse: a
tenopāyena
kākutstʰaḥ
setubandʰam
akārayat
tena
_upāyena
kākutstʰaḥ
setu-bandʰam
akārayat
/
Halfverse: c
daśayojanavistāram
āyataṃ
śatayojanam
daśa-yojana-vistāram
āyataṃ
śata-yojanam
/
՚
Verse: 45
Halfverse: a
nalasetur
iti
kʰyāto
yo
'dyāpi
pratʰito
bʰuvi
nala-setur
iti
kʰyāto
yo
_adya
_api
pratʰito
bʰuvi
/
Halfverse: c
rāmasyājñāṃ
puraskr̥tya
dʰāryate
girisaṃnibʰaḥ
rāmasya
_ājñāṃ
puras-kr̥tya
dʰāryate
giri-saṃnibʰaḥ
/
՚
Verse: 46
Halfverse: a
tatrastʰaṃ
sa
tu
dʰarmātmā
samāgaccʰad
vibʰīṣaṇaḥ
tatrastʰaṃ
sa
tu
dʰarma
_ātmā
samāgaccʰad
vibʰīṣaṇaḥ
/
Halfverse: c
bʰrātā
vai
rākṣasendrasya
caturbʰiḥ
sacivaiḥ
saha
bʰrātā
vai
rākṣasa
_indrasya
caturbʰiḥ
sacivaiḥ
saha/
՚ՙ
Verse: 47
Halfverse: a
prajijagrāha
rāmas
taṃ
svāgatena
mahāmanāḥ
prajijagrāha
rāmas
taṃ
svāgatena
mahā-manāḥ
/
ՙ
Halfverse: c
sugrīvasya
tu
śaṅkābʰūt
praṇidʰiḥ
syād
iti
sma
ha
sugrīvasya
tu
śaṅkā
_abʰūt
praṇidʰiḥ
syād
iti
sma
ha
/
՚
Verse: 48
Halfverse: a
rāgʰavas
tasya
ceṣṭābʰiḥ
samyak
ca
cariteṅgitaiḥ
rāgʰavas
tasya
ceṣṭābʰiḥ
samyak
ca
carita
_iṅgitaiḥ
/
Halfverse: c
yadā
tattvena
tuṣṭo
'bʰūt
tata
enam
apūjayat
yadā
tattvena
tuṣṭo
_abʰūt
tata\
enam
apūjayat
/
՚ՙ
Verse: 49
Halfverse: a
sarvarākṣasa
rājye
cāpy
abʰyaṣiñcad
vibʰīṣaṇam
sarva-rākṣasa
rājye
ca
_apy
abʰyaṣiñcad
vibʰīṣaṇam
/
Halfverse: c
cakre
ca
mantrānucaraṃ
suhr̥daṃ
lakṣmaṇasya
ca
cakre
ca
mantra
_anucaraṃ
suhr̥daṃ
lakṣmaṇasya
ca
/
՚
Verse: 50
Halfverse: a
vibʰīṣaṇa
mate
caiva
so
'tyakrāman
mahārṇavam
vibʰīṣaṇa
mate
ca
_eva
so
_atyakrāman
mahā
_arṇavam
/
Halfverse: c
sasainyaṃ
setunā
tena
māsenaiva
narādʰipa
sasainyaṃ
setunā
tena
māsena
_eva
nara
_adʰipa
/
՚50
Verse: 51
Halfverse: a
tato
gatvā
samāsādya
laṅkodyānāny
anekaśaḥ
tato
gatvā
samāsādya
laṅkā
_udyānāny
anekaśaḥ
/
Halfverse: c
bʰedayām
āsa
kapibʰir
mahānti
ca
bahūni
ca
bʰedayāmāsa
kapibʰir
mahānti
ca
bahūni
ca
/
՚
Verse: 52
Halfverse: a
tatrāstāṃ
rāvaṇāmātyau
rākṣasau
śukasāraṇau
tatra
_āstāṃ
rāvaṇa
_amātyau
rākṣasau
śuka-sāraṇau
/
Halfverse: c
cārau
vānararūpeṇa
tau
jagrāha
vibʰīṣaṇaḥ
cārau
vānara-rūpeṇa
tau
jagrāha
vibʰīṣaṇaḥ
/
՚
Verse: 53
Halfverse: a
pratipannau
yadā
rūpaṃ
rākṣasaṃ
tau
niśācarau
pratipannau
yadā
rūpaṃ
rākṣasaṃ
tau
niśā-carau/
Halfverse: c
darśayitvā
tataḥ
sainyaṃ
rāmaḥ
paścād
avāsr̥jat
darśayitvā
tataḥ
sainyaṃ
rāmaḥ
paścād
avāsr̥jat
/
՚
Verse: 54
Halfverse: a
niveśyopavane
sainyaṃ
tac
cʰūraḥ
prājñavānaram
niveśya
_upavane
sainyaṃ
tat
śūraḥ
prājña-vānaram
/
Halfverse: c
preṣayām
āsa
dautyena
rāvaṇasya
tato
'ṅgadam
preṣayāmāsa
dautyena
rāvaṇasya
tato
_aṅgadam
/
՚E54
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.