TITUS
Mahabharata
Part No. 565
Previous part

Chapter: 268 
Adhyāya 268


Verse: 1  {Mārkaṇḍeya uvāca}
Halfverse: a    
prabʰūtānnodake tasmin   bahumūlapʰale vane
   
prabʰūta_anna_udake tasmin   bahu-mūla-pʰale vane /
Halfverse: c    
senāṃ niveśya kākutstʰo   vidʰivat paryarakṣata
   
senāṃ niveśya kākutstʰo   vidʰivat paryarakṣata / ՚

Verse: 2 
Halfverse: a    
rāvaṇaś ca vidʰiṃ cakre   laṅkāyāṃ śāstranirmitam
   
rāvaṇaś ca vidʰiṃ cakre   laṅkāyāṃ śāstra-nirmitam /
Halfverse: c    
prakr̥tyaiva durādʰarṣā   dr̥ḍʰaprākāratoraṇā
   
prakr̥tyā_eva durādʰarṣā   dr̥ḍʰa-prākāra-toraṇā / ՚ՙ

Verse: 3 
Halfverse: a    
agʰādʰa toyāḥ parikʰā   mīnanakra samākulāḥ
   
agʰādʰa toyāḥ parikʰā   mīna-nakra samākulāḥ /
Halfverse: c    
babʰūvuḥ sapta durdʰarṣāḥ   kʰādiraiḥ śaṅkubʰiś citāḥ
   
babʰūvuḥ sapta durdʰarṣāḥ   kʰādiraiḥ śaṅkubʰiś citāḥ / ՚

Verse: 4 
Halfverse: a    
karṇāṭṭa yantradurdʰarṣā   babʰūvuḥ sahuḍopalāḥ
   
karṇa_aṭṭa yantra-durdʰarṣā   babʰūvuḥ sahuḍa_upalāḥ /
Halfverse: c    
sāśīviṣa gʰaṭāyodʰāḥ   sasarja rasapāṃsavaḥ
   
sāśīviṣa gʰaṭa_āyodʰāḥ   sasarja rasa-pāṃsavaḥ / ՚ՙ

Verse: 5 
Halfverse: a    
musalālāta nārācatomarāsi   paraśvadʰaiḥ
   
musala_alāta nārāca-tomara_asi   paraśvadʰaiḥ /
Halfverse: c    
anvitāś ca śatagʰnībʰiḥ   samadʰūc cʰiṣṭa mudgarāḥ
   
anvitāś ca śatagʰnībʰiḥ   samadʰūt śiṣṭa mudgarāḥ / ՚

Verse: 6 
Halfverse: a    
puradvāreṣu sarveṣu   gulmāḥ stʰāvarajaṅgamāḥ
   
pura-dvāreṣu sarveṣu   gulmāḥ stʰāvara-jaṅgamāḥ /
Halfverse: c    
babʰūvuḥ pattibahulāḥ   prabʰūtagajavājinaḥ
   
babʰūvuḥ patti-bahulāḥ   prabʰūta-gaja-vājinaḥ / ՚

Verse: 7 
Halfverse: a    
aṅgadas tv atʰa laṅkāyā   dvāradeśam upāgataḥ
   
aṅgadas tv atʰa laṅkāyā   dvāra-deśam upāgataḥ /
Halfverse: c    
vidito rākṣasendrasya   praviveśa gatavyatʰaḥ
   
vidito rākṣasa_indrasya   praviveśa gata-vyatʰaḥ / ՚

Verse: 8 
Halfverse: a    
madʰye rākṣasa koṭīnāṃ   bahvīnāṃ sumahābalaḥ
   
madʰye rākṣasa koṭīnāṃ   bahvīnāṃ sumahā-balaḥ /
Halfverse: c    
śuśubʰe megʰamālābʰir   āditya iva saṃvr̥taḥ
   
śuśubʰe megʰa-mālābʰir   āditya\ iva saṃvr̥taḥ / ՚ՙ

Verse: 9 
Halfverse: a    
sa samāsādya paulastyam   amātyair abʰisaṃvr̥tam
   
sa samāsādya paulastyam   amātyair abʰisaṃvr̥tam /
Halfverse: c    
rāma saṃdeśam āmantrya   vāgmī vaktuṃ pracakrame
   
rāma saṃdeśam āmantrya   vāgmī vaktuṃ pracakrame / ՚

Verse: 10 
Halfverse: a    
āha tvāṃ rāgʰavo rājan   kosalendro mahāyaśāḥ {!}
   
āha tvāṃ rāgʰavo rājan   kosala_indro mahā-yaśāḥ / ՙ {!}
Halfverse: c    
prāptakālam idaṃ vākyaṃ   tad ādatsva kuruṣva ca
   
prāpta-kālam idaṃ vākyaṃ   tad ādatsva kuruṣva ca / ՚10

Verse: 11 
Halfverse: a    
akr̥tātmānam āsādya   rājānam anaye ratam
   
akr̥ta_ātmānam āsādya   rājānam anaye ratam /
Halfverse: c    
vinaśyanty anayāviṣṭā   deśāś ca nagarāṇi ca
   
vinaśyanty anaya_āviṣṭā   deśāś ca nagarāṇi ca / ՚

Verse: 12 
Halfverse: a    
tvayaikenāparāddʰaṃ me   sītām āharatā balāt
   
tvayā_ekena_aparāddʰaṃ me   sītām āharatā balāt /
Halfverse: c    
vadʰāyānaparāddʰānām   anyeṣāṃ tad bʰaviṣyati
   
vadʰāya_anaparāddʰānām   anyeṣāṃ tad bʰaviṣyati / ՚

Verse: 13 
Halfverse: a    
ye tvayā baladarpābʰyām   āviṣṭena vanecarāḥ
   
ye tvayā bala-darpābʰyām   āviṣṭena vanecarāḥ /
Halfverse: c    
r̥ṣayo hiṃsitāḥ pūrvaṃ   devāś cāpy avamānitāḥ
   
r̥ṣayo hiṃsitāḥ pūrvaṃ   devāś ca_apy avamānitāḥ / ՚

Verse: 14 
Halfverse: a    
rājarṣayaś ca nihatā   rudantyaś cāhr̥tāḥ striyaḥ
   
rājarṣayaś ca nihatā   rudantyaś ca_āhr̥tāḥ striyaḥ /
Halfverse: c    
tad idaṃ samanuprāptaṃ   pʰalaṃ tasyānayasya te
   
tad idaṃ samanuprāptaṃ   pʰalaṃ tasya_anayasya te / ՚

Verse: 15 
Halfverse: a    
hantāsmi tvāṃ sahāmātyaṃ   yudʰyasva puruṣo bʰava
   
hantā_asmi tvāṃ saha_amātyaṃ   yudʰyasva puruṣo bʰava / ՙ
Halfverse: c    
paśya me dʰanuṣo vīryaṃ   mānuṣasya niśācara
   
paśya me dʰanuṣo vīryaṃ   mānuṣasya niśā-cara / ՚ՙ

Verse: 16 
Halfverse: a    
mucyatāṃ jānakī sītā   na me mokṣyasi karhi cit
   
mucyatāṃ jānakī sītā   na me mokṣyasi karhicit /
Halfverse: c    
arākṣasam imaṃ lokaṃ   kartāsmi niśitaiḥ śaraiḥ {!}
   
arākṣasam imaṃ lokaṃ   kartā_asmi niśitaiḥ śaraiḥ / ՚ՙ {!}

Verse: 17 
Halfverse: a    
iti tasya bruvāṇasya   dūtasya paruṣaṃ vacaḥ
   
iti tasya bruvāṇasya   dūtasya paruṣaṃ vacaḥ /
Halfverse: c    
śrutvā na mamr̥ṣe rājā   rāvaṇaḥ krodʰamūrcʰitaḥ
   
śrutvā na mamr̥ṣe rājā   rāvaṇaḥ krodʰa-mūrcʰitaḥ / ՚

Verse: 18 
Halfverse: a    
iṅgitajñās tato bʰartuś   catvāro rajanīcarāḥ
   
iṅgitajñās tato bʰartuś   catvāro rajanī-carāḥ /
Halfverse: c    
caturṣv aṅgeṣu jagr̥huḥ   śārdūlam iva pakṣiṇaḥ
   
caturṣv aṅgeṣu jagr̥huḥ   śārdūlam iva pakṣiṇaḥ / ՚

Verse: 19 
Halfverse: a    
tāṃs tatʰāṅgeṣu saṃsaktān   aṅgado rajanīcarān
   
tāṃs tatʰā_aṅgeṣu saṃsaktān   aṅgado rajanī-carān /
Halfverse: c    
ādāyaiva kʰam utpatya   prāsādatalam āviśat
   
ādāya_eva kʰam utpatya   prāsāda-talam āviśat / ՚

Verse: 20 
Halfverse: a    
vegenotpatatas tasya   petus te rajanīcarāḥ
   
vegena_utpatatas tasya   petus te rajanī-carāḥ /
Halfverse: c    
bʰuvi saṃbʰinnahr̥dayāḥ   prahāra paripīḍitāḥ
   
bʰuvi saṃbʰinna-hr̥dayāḥ   prahāra paripīḍitāḥ / ՚20

Verse: 21 
Halfverse: a    
sa mukto harmyaśikʰarāt   tasmāt punar avāpatat
   
sa mukto harmya-śikʰarāt   tasmāt punar avāpatat /
Halfverse: c    
laṅgʰayitvā purīṃ laṅkāṃ   svabalasya samīpataḥ
   
laṅgʰayitvā purīṃ laṅkāṃ   sva-balasya samīpataḥ / ՚

Verse: 22 
Halfverse: a    
kosalendram atʰābʰyetya   sarvam āvedya cāṅgadaḥ
   
kosala_indram atʰā_abʰyetya   sarvam āvedya ca_aṅgadaḥ
Halfverse: c    
viśaśrāma sa tejasvī   rāgʰaveṇābʰinanditaḥ
   
viśaśrāma sa tejasvī   rāgʰaveṇa_abʰinanditaḥ / ՚

Verse: 23 
Halfverse: a    
tataḥ sarvābʰisāreṇa   harīṇāṃ vātaraṃhasām
   
tataḥ sarva_abʰisāreṇa   harīṇāṃ vāta-raṃhasām /
Halfverse: c    
bʰedayām āsa laṅkāyāḥ   prākāraṃ ragʰunandanaḥ
   
bʰedayāmāsa laṅkāyāḥ   prākāraṃ ragʰu-nandanaḥ / ՚

Verse: 24 
Halfverse: a    
vibʰīṣaṇarkṣādʰipatī   puraskr̥tyātʰa lakṣmaṇaḥ
   
vibʰīṣaṇa-r̥kṣa_adʰipatī   puras-kr̥tya_atʰa lakṣmaṇaḥ /
Halfverse: c    
dakṣiṇaṃ nagaradvāram   avāmr̥dnād durāsadam
   
dakṣiṇaṃ nagara-dvāram   avāmr̥dnād durāsadam / ՚

Verse: 25 
Halfverse: a    
karabʰāruṇa gātrāṇāṃ   harīṇāṃ yuddʰaśālinām
   
karabʰa_aruṇa gātrāṇāṃ   harīṇāṃ yuddʰa-śālinām /
Halfverse: c    
koṭīśatasahasreṇa   laṅkām abʰyapatat tadā
   
koṭī-śata-sahasreṇa   laṅkām abʰyapatat tadā / ՚

Verse: 26 
Halfverse: a    
utpatadbʰiḥ patad bʰiś ca   nipatad bʰiś ca vānaraiḥ
   
utpatadbʰiḥ patat bʰiś ca   nipatat bʰiś ca vānaraiḥ /
Halfverse: c    
nādr̥śyata tadā sūryo   rajasā nāśita prabʰaḥ
   
na_adr̥śyata tadā sūryo   rajasā nāśita prabʰaḥ / ՚

Verse: 27 
Halfverse: a    
śāliprasūna sadr̥śaiḥ   śirīṣa kusumaprabʰaiḥ
   
śāli-prasūna sadr̥śaiḥ   śirīṣa kusuma-prabʰaiḥ /
Halfverse: c    
taruṇādityasadr̥śaiḥ   śaragauraiś ca vānaraiḥ
   
taruṇa_āditya-sadr̥śaiḥ   śara-gauraiś ca vānaraiḥ / ՚ՙ

Verse: 28 
Halfverse: a    
prākāraṃ dadr̥śus te tu   samantāt kapilī kr̥tam
   
prākāraṃ dadr̥śus te tu   samantāt kapilī kr̥tam /
Halfverse: c    
rākṣasā vismitā rājan   sastrī vr̥ddʰāḥ samantataḥ
   
rākṣasā vismitā rājan   sastrī vr̥ddʰāḥ samantataḥ / ՚

Verse: 29 
Halfverse: a    
vibʰidus te maṇistambʰān   karṇāṭṭa śikʰarāṇi ca
   
vibʰidus te maṇi-stambʰān   karṇa_aṭṭa śikʰarāṇi ca /
Halfverse: c    
bʰagnonmatʰita vegāni   yantrāṇi ca vicikṣipuḥ
   
bʰagna_unmatʰita vegāni   yantrāṇi ca vicikṣipuḥ / ՚

Verse: 30 
Halfverse: a    
parigr̥hya śatagʰnīś ca   sacakrāḥ sahuḍopalāḥ
   
parigr̥hya śatagʰnīś ca   sacakrāḥ sahuḍa_upalāḥ /
Halfverse: c    
cikṣipur bʰujavegena   laṅkā madʰye mahābalāḥ
   
cikṣipur bʰuja-vegena   laṅkā madʰye mahā-balāḥ / ՚30

Verse: 31 
Halfverse: a    
prākārastʰāś ca ye ke cin   niśācaragaṇās tadā
   
prākārastʰāś ca ye kecin   niśācara-gaṇās tadā /
Halfverse: c    
pradudruvus te śataśaḥ   kapibʰiḥ samabʰidrutāḥ
   
pradudruvus te śataśaḥ   kapibʰiḥ samabʰidrutāḥ / ՚

Verse: 32 
Halfverse: a    
tatas tu rājavacanād   rākṣasāḥ kāmarūpiṇaḥ
   
tatas tu rāja-vacanād   rākṣasāḥ kāma-rūpiṇaḥ /
Halfverse: c    
niryayur vikr̥tākārāḥ   sahasraśatasaṃgʰaśaḥ
   
niryayur vikr̥ta_ākārāḥ   sahasra-śata-saṃgʰaśaḥ / ՚

Verse: 33 
Halfverse: a    
śastravarṣāṇi varṣanto   drāvayanto vanaukasaḥ
   
śastra-varṣāṇi varṣanto   drāvayanto vana_okasaḥ /
Halfverse: c    
prākāraṃ śodʰayantas te   paraṃ vikramam āstʰitāḥ
   
prākāraṃ śodʰayantas te   paraṃ vikramam āstʰitāḥ / ՚

Verse: 34 
Halfverse: a    
sa māṣarāśisadr̥śair   babʰūva kṣaṇadācaraiḥ
   
sa māṣa-rāśi-sadr̥śair   babʰūva kṣaṇadā-caraiḥ /
Halfverse: c    
kr̥to nirvānaro bʰūyaḥ   prākāro bʰīmadarśanaiḥ
   
kr̥to nirvānaro bʰūyaḥ   prākāro bʰīma-darśanaiḥ / ՚ՙ

Verse: 35 
Halfverse: a    
petuḥ śūlavibʰinnāṅgā   bahavo vānararṣabʰāḥ
   
petuḥ śūla-vibʰinna_aṅgā   bahavo vānara-r̥ṣabʰāḥ /
Halfverse: c    
stambʰatoraṇa bʰagnāś ca   petus tatra niśācarāḥ
   
stambʰa-toraṇa bʰagnāś ca   petus tatra niśā-carāḥ / ՚

Verse: 36 
Halfverse: a    
keśā keśy abʰavad yuddʰaṃ   rakṣasāṃ vānaraiḥ saha
   
keśā keśy abʰavad yuddʰaṃ   rakṣasāṃ vānaraiḥ saha /
Halfverse: c    
nakʰair dantaiś ca vīrāṇāṃ   kʰādatāṃ vai parasparam
   
nakʰair dantaiś ca vīrāṇāṃ   kʰādatāṃ vai parasparam / ՚

Verse: 37 
Halfverse: a    
niṣṭananto hy abʰayatas   tatra vānararākṣasāḥ
   
niṣṭananto hy abʰayatas   tatra vānara-rākṣasāḥ /
Halfverse: c    
hatā nipatitā bʰūmau   na muñcanti parasparam
   
hatā nipatitā bʰūmau   na muñcanti parasparam / ՚ՙ

Verse: 38 
Halfverse: a    
rāmas tu śarajālāni   vavarṣa jalado yatʰā
   
rāmas tu śara-jālāni   vavarṣa jalado yatʰā /
Halfverse: c    
tāni laṅkāṃ samāsādya   jagʰnus tān rajanīcarān
   
tāni laṅkāṃ samāsādya   jagʰnus tān rajanī-carān / ՚

Verse: 39 
Halfverse: a    
saumitrir api nārācair   dr̥ḍʰadʰanvā jitaklamaḥ
   
saumitrir api nārācair   dr̥ḍʰa-dʰanvā jita-klamaḥ /
Halfverse: c    
ādiśyādiśya durgastʰān   pātayām āsa rākṣasān
   
ādiśya_ādiśya durgastʰān   pātayāmāsa rākṣasān / ՚

Verse: 40 
Halfverse: a    
tataḥ pratyavahāro 'bʰūt   sainyānāṃ rāgʰavājñayā
   
tataḥ pratyavahāro_abʰūt   sainyānāṃ rāgʰava_ājñayā /
Halfverse: c    
kr̥te vimarde laṅkāyāṃ   labdʰalakṣo jayottaraḥ
   
kr̥te vimarde laṅkāyāṃ   labdʰa-lakṣo jaya_uttaraḥ / ՚E40



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.