TITUS
Mahabharata
Part No. 565
Chapter: 268
Adhyāya
268
Verse: 1
{Mārkaṇḍeya
uvāca}
Halfverse: a
prabʰūtānnodake
tasmin
bahumūlapʰale
vane
prabʰūta
_anna
_udake
tasmin
bahu-mūla-pʰale
vane
/
Halfverse: c
senāṃ
niveśya
kākutstʰo
vidʰivat
paryarakṣata
senāṃ
niveśya
kākutstʰo
vidʰivat
paryarakṣata
/
՚
Verse: 2
Halfverse: a
rāvaṇaś
ca
vidʰiṃ
cakre
laṅkāyāṃ
śāstranirmitam
rāvaṇaś
ca
vidʰiṃ
cakre
laṅkāyāṃ
śāstra-nirmitam
/
Halfverse: c
prakr̥tyaiva
durādʰarṣā
dr̥ḍʰaprākāratoraṇā
prakr̥tyā
_eva
durādʰarṣā
dr̥ḍʰa-prākāra-toraṇā
/
՚ՙ
Verse: 3
Halfverse: a
agʰādʰa
toyāḥ
parikʰā
mīnanakra
samākulāḥ
agʰādʰa
toyāḥ
parikʰā
mīna-nakra
samākulāḥ
/
Halfverse: c
babʰūvuḥ
sapta
durdʰarṣāḥ
kʰādiraiḥ
śaṅkubʰiś
citāḥ
babʰūvuḥ
sapta
durdʰarṣāḥ
kʰādiraiḥ
śaṅkubʰiś
citāḥ
/
՚
Verse: 4
Halfverse: a
karṇāṭṭa
yantradurdʰarṣā
babʰūvuḥ
sahuḍopalāḥ
karṇa
_aṭṭa
yantra-durdʰarṣā
babʰūvuḥ
sahuḍa
_upalāḥ
/
Halfverse: c
sāśīviṣa
gʰaṭāyodʰāḥ
sasarja
rasapāṃsavaḥ
sāśīviṣa
gʰaṭa
_āyodʰāḥ
sasarja
rasa-pāṃsavaḥ
/
՚ՙ
Verse: 5
Halfverse: a
musalālāta
nārācatomarāsi
paraśvadʰaiḥ
musala
_alāta
nārāca-tomara
_asi
paraśvadʰaiḥ
/
Halfverse: c
anvitāś
ca
śatagʰnībʰiḥ
samadʰūc
cʰiṣṭa
mudgarāḥ
anvitāś
ca
śatagʰnībʰiḥ
samadʰūt
śiṣṭa
mudgarāḥ
/
՚
Verse: 6
Halfverse: a
puradvāreṣu
sarveṣu
gulmāḥ
stʰāvarajaṅgamāḥ
pura-dvāreṣu
sarveṣu
gulmāḥ
stʰāvara-jaṅgamāḥ
/
Halfverse: c
babʰūvuḥ
pattibahulāḥ
prabʰūtagajavājinaḥ
babʰūvuḥ
patti-bahulāḥ
prabʰūta-gaja-vājinaḥ
/
՚
Verse: 7
Halfverse: a
aṅgadas
tv
atʰa
laṅkāyā
dvāradeśam
upāgataḥ
aṅgadas
tv
atʰa
laṅkāyā
dvāra-deśam
upāgataḥ
/
Halfverse: c
vidito
rākṣasendrasya
praviveśa
gatavyatʰaḥ
vidito
rākṣasa
_indrasya
praviveśa
gata-vyatʰaḥ
/
՚
Verse: 8
Halfverse: a
madʰye
rākṣasa
koṭīnāṃ
bahvīnāṃ
sumahābalaḥ
madʰye
rākṣasa
koṭīnāṃ
bahvīnāṃ
sumahā-balaḥ
/
Halfverse: c
śuśubʰe
megʰamālābʰir
āditya
iva
saṃvr̥taḥ
śuśubʰe
megʰa-mālābʰir
āditya\
iva
saṃvr̥taḥ
/
՚ՙ
Verse: 9
Halfverse: a
sa
samāsādya
paulastyam
amātyair
abʰisaṃvr̥tam
sa
samāsādya
paulastyam
amātyair
abʰisaṃvr̥tam
/
Halfverse: c
rāma
saṃdeśam
āmantrya
vāgmī
vaktuṃ
pracakrame
rāma
saṃdeśam
āmantrya
vāgmī
vaktuṃ
pracakrame
/
՚
Verse: 10
Halfverse: a
āha
tvāṃ
rāgʰavo
rājan
kosalendro
mahāyaśāḥ
{!}
āha
tvāṃ
rāgʰavo
rājan
kosala
_indro
mahā-yaśāḥ
/
ՙ
{!}
Halfverse: c
prāptakālam
idaṃ
vākyaṃ
tad
ādatsva
kuruṣva
ca
prāpta-kālam
idaṃ
vākyaṃ
tad
ādatsva
kuruṣva
ca
/
՚10
Verse: 11
Halfverse: a
akr̥tātmānam
āsādya
rājānam
anaye
ratam
akr̥ta
_ātmānam
āsādya
rājānam
anaye
ratam
/
Halfverse: c
vinaśyanty
anayāviṣṭā
deśāś
ca
nagarāṇi
ca
vinaśyanty
anaya
_āviṣṭā
deśāś
ca
nagarāṇi
ca
/
՚
Verse: 12
Halfverse: a
tvayaikenāparāddʰaṃ
me
sītām
āharatā
balāt
tvayā
_ekena
_aparāddʰaṃ
me
sītām
āharatā
balāt
/
Halfverse: c
vadʰāyānaparāddʰānām
anyeṣāṃ
tad
bʰaviṣyati
vadʰāya
_anaparāddʰānām
anyeṣāṃ
tad
bʰaviṣyati
/
՚
Verse: 13
Halfverse: a
ye
tvayā
baladarpābʰyām
āviṣṭena
vanecarāḥ
ye
tvayā
bala-darpābʰyām
āviṣṭena
vanecarāḥ
/
Halfverse: c
r̥ṣayo
hiṃsitāḥ
pūrvaṃ
devāś
cāpy
avamānitāḥ
r̥ṣayo
hiṃsitāḥ
pūrvaṃ
devāś
ca
_apy
avamānitāḥ
/
՚
Verse: 14
Halfverse: a
rājarṣayaś
ca
nihatā
rudantyaś
cāhr̥tāḥ
striyaḥ
rājarṣayaś
ca
nihatā
rudantyaś
ca
_āhr̥tāḥ
striyaḥ
/
Halfverse: c
tad
idaṃ
samanuprāptaṃ
pʰalaṃ
tasyānayasya
te
tad
idaṃ
samanuprāptaṃ
pʰalaṃ
tasya
_anayasya
te
/
՚
Verse: 15
Halfverse: a
hantāsmi
tvāṃ
sahāmātyaṃ
yudʰyasva
puruṣo
bʰava
hantā
_asmi
tvāṃ
saha
_amātyaṃ
yudʰyasva
puruṣo
bʰava
/
ՙ
Halfverse: c
paśya
me
dʰanuṣo
vīryaṃ
mānuṣasya
niśācara
paśya
me
dʰanuṣo
vīryaṃ
mānuṣasya
niśā-cara
/
՚ՙ
Verse: 16
Halfverse: a
mucyatāṃ
jānakī
sītā
na
me
mokṣyasi
karhi
cit
mucyatāṃ
jānakī
sītā
na
me
mokṣyasi
karhicit
/
Halfverse: c
arākṣasam
imaṃ
lokaṃ
kartāsmi
niśitaiḥ
śaraiḥ
{!}
arākṣasam
imaṃ
lokaṃ
kartā
_asmi
niśitaiḥ
śaraiḥ
/
՚ՙ
{!}
Verse: 17
Halfverse: a
iti
tasya
bruvāṇasya
dūtasya
paruṣaṃ
vacaḥ
iti
tasya
bruvāṇasya
dūtasya
paruṣaṃ
vacaḥ
/
Halfverse: c
śrutvā
na
mamr̥ṣe
rājā
rāvaṇaḥ
krodʰamūrcʰitaḥ
śrutvā
na
mamr̥ṣe
rājā
rāvaṇaḥ
krodʰa-mūrcʰitaḥ
/
՚
Verse: 18
Halfverse: a
iṅgitajñās
tato
bʰartuś
catvāro
rajanīcarāḥ
iṅgitajñās
tato
bʰartuś
catvāro
rajanī-carāḥ
/
Halfverse: c
caturṣv
aṅgeṣu
jagr̥huḥ
śārdūlam
iva
pakṣiṇaḥ
caturṣv
aṅgeṣu
jagr̥huḥ
śārdūlam
iva
pakṣiṇaḥ
/
՚
Verse: 19
Halfverse: a
tāṃs
tatʰāṅgeṣu
saṃsaktān
aṅgado
rajanīcarān
tāṃs
tatʰā
_aṅgeṣu
saṃsaktān
aṅgado
rajanī-carān
/
Halfverse: c
ādāyaiva
kʰam
utpatya
prāsādatalam
āviśat
ādāya
_eva
kʰam
utpatya
prāsāda-talam
āviśat
/
՚
Verse: 20
Halfverse: a
vegenotpatatas
tasya
petus
te
rajanīcarāḥ
vegena
_utpatatas
tasya
petus
te
rajanī-carāḥ
/
Halfverse: c
bʰuvi
saṃbʰinnahr̥dayāḥ
prahāra
paripīḍitāḥ
bʰuvi
saṃbʰinna-hr̥dayāḥ
prahāra
paripīḍitāḥ
/
՚20
Verse: 21
Halfverse: a
sa
mukto
harmyaśikʰarāt
tasmāt
punar
avāpatat
sa
mukto
harmya-śikʰarāt
tasmāt
punar
avāpatat
/
Halfverse: c
laṅgʰayitvā
purīṃ
laṅkāṃ
svabalasya
samīpataḥ
laṅgʰayitvā
purīṃ
laṅkāṃ
sva-balasya
samīpataḥ
/
՚
Verse: 22
Halfverse: a
kosalendram
atʰābʰyetya
sarvam
āvedya
cāṅgadaḥ
kosala
_indram
atʰā
_abʰyetya
sarvam
āvedya
ca
_aṅgadaḥ
Halfverse: c
viśaśrāma
sa
tejasvī
rāgʰaveṇābʰinanditaḥ
viśaśrāma
sa
tejasvī
rāgʰaveṇa
_abʰinanditaḥ
/
՚
Verse: 23
Halfverse: a
tataḥ
sarvābʰisāreṇa
harīṇāṃ
vātaraṃhasām
tataḥ
sarva
_abʰisāreṇa
harīṇāṃ
vāta-raṃhasām
/
Halfverse: c
bʰedayām
āsa
laṅkāyāḥ
prākāraṃ
ragʰunandanaḥ
bʰedayāmāsa
laṅkāyāḥ
prākāraṃ
ragʰu-nandanaḥ
/
՚
Verse: 24
Halfverse: a
vibʰīṣaṇarkṣādʰipatī
puraskr̥tyātʰa
lakṣmaṇaḥ
vibʰīṣaṇa-r̥kṣa
_adʰipatī
puras-kr̥tya
_atʰa
lakṣmaṇaḥ
/
Halfverse: c
dakṣiṇaṃ
nagaradvāram
avāmr̥dnād
durāsadam
dakṣiṇaṃ
nagara-dvāram
avāmr̥dnād
durāsadam
/
՚
Verse: 25
Halfverse: a
karabʰāruṇa
gātrāṇāṃ
harīṇāṃ
yuddʰaśālinām
karabʰa
_aruṇa
gātrāṇāṃ
harīṇāṃ
yuddʰa-śālinām
/
Halfverse: c
koṭīśatasahasreṇa
laṅkām
abʰyapatat
tadā
koṭī-śata-sahasreṇa
laṅkām
abʰyapatat
tadā
/
՚
Verse: 26
Halfverse: a
utpatadbʰiḥ
patad
bʰiś
ca
nipatad
bʰiś
ca
vānaraiḥ
utpatadbʰiḥ
patat
bʰiś
ca
nipatat
bʰiś
ca
vānaraiḥ
/
Halfverse: c
nādr̥śyata
tadā
sūryo
rajasā
nāśita
prabʰaḥ
na
_adr̥śyata
tadā
sūryo
rajasā
nāśita
prabʰaḥ
/
՚
Verse: 27
Halfverse: a
śāliprasūna
sadr̥śaiḥ
śirīṣa
kusumaprabʰaiḥ
śāli-prasūna
sadr̥śaiḥ
śirīṣa
kusuma-prabʰaiḥ
/
Halfverse: c
taruṇādityasadr̥śaiḥ
śaragauraiś
ca
vānaraiḥ
taruṇa
_āditya-sadr̥śaiḥ
śara-gauraiś
ca
vānaraiḥ
/
՚ՙ
Verse: 28
Halfverse: a
prākāraṃ
dadr̥śus
te
tu
samantāt
kapilī
kr̥tam
prākāraṃ
dadr̥śus
te
tu
samantāt
kapilī
kr̥tam
/
Halfverse: c
rākṣasā
vismitā
rājan
sastrī
vr̥ddʰāḥ
samantataḥ
rākṣasā
vismitā
rājan
sastrī
vr̥ddʰāḥ
samantataḥ
/
՚
Verse: 29
Halfverse: a
vibʰidus
te
maṇistambʰān
karṇāṭṭa
śikʰarāṇi
ca
vibʰidus
te
maṇi-stambʰān
karṇa
_aṭṭa
śikʰarāṇi
ca
/
Halfverse: c
bʰagnonmatʰita
vegāni
yantrāṇi
ca
vicikṣipuḥ
bʰagna
_unmatʰita
vegāni
yantrāṇi
ca
vicikṣipuḥ
/
՚
Verse: 30
Halfverse: a
parigr̥hya
śatagʰnīś
ca
sacakrāḥ
sahuḍopalāḥ
parigr̥hya
śatagʰnīś
ca
sacakrāḥ
sahuḍa
_upalāḥ
/
Halfverse: c
cikṣipur
bʰujavegena
laṅkā
madʰye
mahābalāḥ
cikṣipur
bʰuja-vegena
laṅkā
madʰye
mahā-balāḥ
/
՚30
Verse: 31
Halfverse: a
prākārastʰāś
ca
ye
ke
cin
niśācaragaṇās
tadā
prākārastʰāś
ca
ye
kecin
niśācara-gaṇās
tadā
/
Halfverse: c
pradudruvus
te
śataśaḥ
kapibʰiḥ
samabʰidrutāḥ
pradudruvus
te
śataśaḥ
kapibʰiḥ
samabʰidrutāḥ
/
՚
Verse: 32
Halfverse: a
tatas
tu
rājavacanād
rākṣasāḥ
kāmarūpiṇaḥ
tatas
tu
rāja-vacanād
rākṣasāḥ
kāma-rūpiṇaḥ
/
Halfverse: c
niryayur
vikr̥tākārāḥ
sahasraśatasaṃgʰaśaḥ
niryayur
vikr̥ta
_ākārāḥ
sahasra-śata-saṃgʰaśaḥ
/
՚
Verse: 33
Halfverse: a
śastravarṣāṇi
varṣanto
drāvayanto
vanaukasaḥ
śastra-varṣāṇi
varṣanto
drāvayanto
vana
_okasaḥ
/
Halfverse: c
prākāraṃ
śodʰayantas
te
paraṃ
vikramam
āstʰitāḥ
prākāraṃ
śodʰayantas
te
paraṃ
vikramam
āstʰitāḥ
/
՚
Verse: 34
Halfverse: a
sa
māṣarāśisadr̥śair
babʰūva
kṣaṇadācaraiḥ
sa
māṣa-rāśi-sadr̥śair
babʰūva
kṣaṇadā-caraiḥ
/
Halfverse: c
kr̥to
nirvānaro
bʰūyaḥ
prākāro
bʰīmadarśanaiḥ
kr̥to
nirvānaro
bʰūyaḥ
prākāro
bʰīma-darśanaiḥ
/
՚ՙ
Verse: 35
Halfverse: a
petuḥ
śūlavibʰinnāṅgā
bahavo
vānararṣabʰāḥ
petuḥ
śūla-vibʰinna
_aṅgā
bahavo
vānara-r̥ṣabʰāḥ
/
Halfverse: c
stambʰatoraṇa
bʰagnāś
ca
petus
tatra
niśācarāḥ
stambʰa-toraṇa
bʰagnāś
ca
petus
tatra
niśā-carāḥ
/
՚
Verse: 36
Halfverse: a
keśā
keśy
abʰavad
yuddʰaṃ
rakṣasāṃ
vānaraiḥ
saha
keśā
keśy
abʰavad
yuddʰaṃ
rakṣasāṃ
vānaraiḥ
saha
/
Halfverse: c
nakʰair
dantaiś
ca
vīrāṇāṃ
kʰādatāṃ
vai
parasparam
nakʰair
dantaiś
ca
vīrāṇāṃ
kʰādatāṃ
vai
parasparam
/
՚
Verse: 37
Halfverse: a
niṣṭananto
hy
abʰayatas
tatra
vānararākṣasāḥ
niṣṭananto
hy
abʰayatas
tatra
vānara-rākṣasāḥ
/
Halfverse: c
hatā
nipatitā
bʰūmau
na
muñcanti
parasparam
hatā
nipatitā
bʰūmau
na
muñcanti
parasparam
/
՚ՙ
Verse: 38
Halfverse: a
rāmas
tu
śarajālāni
vavarṣa
jalado
yatʰā
rāmas
tu
śara-jālāni
vavarṣa
jalado
yatʰā
/
Halfverse: c
tāni
laṅkāṃ
samāsādya
jagʰnus
tān
rajanīcarān
tāni
laṅkāṃ
samāsādya
jagʰnus
tān
rajanī-carān
/
՚
Verse: 39
Halfverse: a
saumitrir
api
nārācair
dr̥ḍʰadʰanvā
jitaklamaḥ
saumitrir
api
nārācair
dr̥ḍʰa-dʰanvā
jita-klamaḥ
/
Halfverse: c
ādiśyādiśya
durgastʰān
pātayām
āsa
rākṣasān
ādiśya
_ādiśya
durgastʰān
pātayāmāsa
rākṣasān
/
՚
Verse: 40
Halfverse: a
tataḥ
pratyavahāro
'bʰūt
sainyānāṃ
rāgʰavājñayā
tataḥ
pratyavahāro
_abʰūt
sainyānāṃ
rāgʰava
_ājñayā
/
Halfverse: c
kr̥te
vimarde
laṅkāyāṃ
labdʰalakṣo
jayottaraḥ
kr̥te
vimarde
laṅkāyāṃ
labdʰa-lakṣo
jaya
_uttaraḥ
/
՚E40
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.