TITUS
Mahabharata
Part No. 566
Previous part

Chapter: 269 
Adhyāya 269


Verse: 1  {Mārkaṇḍeya uvāca}
Halfverse: a    
tato niviśamānāṃs tān   sainikān rāvaṇānugāḥ
   
tato niviśamānāṃs tān   sainikān rāvaṇa_anugāḥ /
Halfverse: c    
abʰijagmur gaṇān eke   piśācakṣudrarakṣasām
   
abʰijagmur gaṇān eke   piśāca-kṣudra-rakṣasām / ՚

Verse: 2 
Halfverse: a    
parvaṇaḥ pūtano jambʰaḥ   kʰaraḥ krodʰavaśo hariḥ
   
parvaṇaḥ pūtano jambʰaḥ   kʰaraḥ krodʰa-vaśo hariḥ /
Halfverse: c    
prarujaś cārujaś caiva   pragʰasaś caivam ādayaḥ
   
prarujaś ca_arujaś caiva   pragʰasaś caivam ādayaḥ / ՚

Verse: 3 
Halfverse: a    
tato 'bʰipatatāṃ teṣām   adr̥śyānāṃ durātmanām
   
tato_abʰipatatāṃ teṣām   adr̥śyānāṃ durātmanām /
Halfverse: c    
antardʰānavadʰaṃ tajjñaś   cakāra sa vibʰīṣaṇaḥ
   
antardʰāna-vadʰaṃ tajjñaś   cakāra sa vibʰīṣaṇaḥ / ՚

Verse: 4 
Halfverse: a    
te dr̥śyamānā haribʰir   balibʰir dūrapātibʰiḥ
   
te dr̥śyamānā haribʰir   balibʰir dūra-pātibʰiḥ /
Halfverse: c    
nihatāḥ sarvaśo rājan   mahīṃ jagmur gatāsavaḥ
   
nihatāḥ sarvaśo rājan   mahīṃ jagmur gata_asavaḥ / ՚ՙ

Verse: 5 
Halfverse: a    
amr̥ṣyamāṇaḥ sabalo   rāvaṇo niryayāv atʰa
   
amr̥ṣyamāṇaḥ sabalo   rāvaṇo niryayāv atʰa /
Halfverse: c    
vyūhya cauśanasaṃ vyūhaṃ   harīn sarvān ahārayat
   
vyūhya ca_auśanasaṃ vyūhaṃ   harīn sarvān ahārayat / ՚

Verse: 6 
Halfverse: a    
rāgʰavas tv abʰiniryāya   vyūḍʰānīkaṃ daśānanam
   
rāgʰavas tv abʰiniryāya   vyūḍʰa_anīkaṃ daśānanam /
Halfverse: c    
bārhaspatyaṃ vidʰiṃ kr̥tvā   pratyavyūhan niśācaram
   
bārhaspatyaṃ vidʰiṃ kr̥tvā   pratyavyūhan niśā-caram / ՚

Verse: 7 
Halfverse: a    
sametya yuyudʰe tatra   tato rāmeṇa rāvaṇaḥ
   
sametya yuyudʰe tatra   tato rāmeṇa rāvaṇaḥ /
Halfverse: c    
yuyudʰe lakṣmaṇaś caiva   tatʰaivendra jitā saha
   
yuyudʰe lakṣmaṇaś caiva   tatʰaiva_indra jitā saha / ՚

Verse: 8 
Halfverse: a    
virūpākṣeṇa sugrīvas   tāreṇa ca nikʰarvaṭaḥ
   
virūpa_akṣeṇa sugrīvas   tāreṇa ca nikʰarvaṭaḥ /
Halfverse: c    
tuṇḍena ca nalas tatra   paṭuśaḥ panasena ca
   
tuṇḍena ca nalas tatra   paṭuśaḥ panasena ca / ՚

Verse: 9 
Halfverse: a    
viṣahyaṃ yaṃ hi yo mene   sa sa tena sameyivān
   
viṣahyaṃ yaṃ hi yo mene   sa sa tena sameyivān /
Halfverse: c    
yuyudʰe yuddʰavelāyāṃ   svabāhubalam āśritʰa
   
yuyudʰe yuddʰa-velāyāṃ   sva-bāhu-balam āśritʰa / ՚

Verse: 10 
Halfverse: a    
sa saṃprahāro vavr̥dʰe   bʰīrūṇāṃ bʰayavardʰanaḥ
   
sa saṃprahāro vavr̥dʰe   bʰīrūṇāṃ bʰaya-vardʰanaḥ / ՙ
Halfverse: c    
loma saṃharṣaṇo gʰoraḥ   purā devāsure yatʰā
   
loma saṃharṣaṇo gʰoraḥ   purā deva_asure yatʰā / ՚10

Verse: 11 
Halfverse: a    
rāvaṇo rāmam ānarccʰac   cʰakti śūlāsivr̥ṣṭibʰiḥ
   
rāvaṇo rāmam ānarccʰat   śakti śūla_asi-vr̥ṣṭibʰiḥ /
Halfverse: c    
niśitair āyasais tīkṣṇai   rāvaṇaṃ cāpi rāgʰavaḥ
   
niśitair āyasais tīkṣṇai   rāvaṇaṃ ca_api rāgʰavaḥ / ՚

Verse: 12 
Halfverse: a    
tatʰaivendra jitaṃ yattaṃ   lakṣmaṇo marmabʰedibʰiḥ
   
tatʰaiva_indra jitaṃ yattaṃ   lakṣmaṇo marma-bʰedibʰiḥ /
Halfverse: c    
indrajic cāpi saumitriṃ   bibʰeda bahubʰiḥ śaraiḥ
   
indrajic ca_api saumitriṃ   bibʰeda bahubʰiḥ śaraiḥ / ՚

Verse: 13 
Halfverse: a    
vibʰīṣaṇaḥ prahastaṃ ca   prahastaś ca vibʰīṣaṇam
   
vibʰīṣaṇaḥ prahastaṃ ca   prahastaś ca vibʰīṣaṇam /
Halfverse: c    
kʰagapatraiḥ śarais tīkṣṇair   abʰyavarṣad gatavyatʰaḥ
   
kʰaga-patraiḥ śarais tīkṣṇair   abʰyavarṣad gata-vyatʰaḥ / ՚

Verse: 14 
Halfverse: a    
teṣāṃ balavatām āsīn   mahāstrāṇāṃ samāgamaḥ
   
teṣāṃ balavatām āsīn   mahā_astrāṇāṃ samāgamaḥ /
Halfverse: c    
vivyatʰuḥ sakalā yena   trayo lokāś carācarāḥ
   
vivyatʰuḥ sakalā yena   trayo lokāś cara_acarāḥ / ՚E14



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.