TITUS
Mahabharata
Part No. 566
Chapter: 269
Adhyāya
269
Verse: 1
{Mārkaṇḍeya
uvāca}
Halfverse: a
tato
niviśamānāṃs
tān
sainikān
rāvaṇānugāḥ
tato
niviśamānāṃs
tān
sainikān
rāvaṇa
_anugāḥ
/
Halfverse: c
abʰijagmur
gaṇān
eke
piśācakṣudrarakṣasām
abʰijagmur
gaṇān
eke
piśāca-kṣudra-rakṣasām
/
՚
Verse: 2
Halfverse: a
parvaṇaḥ
pūtano
jambʰaḥ
kʰaraḥ
krodʰavaśo
hariḥ
parvaṇaḥ
pūtano
jambʰaḥ
kʰaraḥ
krodʰa-vaśo
hariḥ
/
Halfverse: c
prarujaś
cārujaś
caiva
pragʰasaś
caivam
ādayaḥ
prarujaś
ca
_arujaś
caiva
pragʰasaś
caivam
ādayaḥ
/
՚
Verse: 3
Halfverse: a
tato
'bʰipatatāṃ
teṣām
adr̥śyānāṃ
durātmanām
tato
_abʰipatatāṃ
teṣām
adr̥śyānāṃ
durātmanām
/
Halfverse: c
antardʰānavadʰaṃ
tajjñaś
cakāra
sa
vibʰīṣaṇaḥ
antardʰāna-vadʰaṃ
tajjñaś
cakāra
sa
vibʰīṣaṇaḥ
/
՚
Verse: 4
Halfverse: a
te
dr̥śyamānā
haribʰir
balibʰir
dūrapātibʰiḥ
te
dr̥śyamānā
haribʰir
balibʰir
dūra-pātibʰiḥ
/
Halfverse: c
nihatāḥ
sarvaśo
rājan
mahīṃ
jagmur
gatāsavaḥ
nihatāḥ
sarvaśo
rājan
mahīṃ
jagmur
gata
_asavaḥ
/
՚ՙ
Verse: 5
Halfverse: a
amr̥ṣyamāṇaḥ
sabalo
rāvaṇo
niryayāv
atʰa
amr̥ṣyamāṇaḥ
sabalo
rāvaṇo
niryayāv
atʰa
/
Halfverse: c
vyūhya
cauśanasaṃ
vyūhaṃ
harīn
sarvān
ahārayat
vyūhya
ca
_auśanasaṃ
vyūhaṃ
harīn
sarvān
ahārayat
/
՚
Verse: 6
Halfverse: a
rāgʰavas
tv
abʰiniryāya
vyūḍʰānīkaṃ
daśānanam
rāgʰavas
tv
abʰiniryāya
vyūḍʰa
_anīkaṃ
daśānanam
/
Halfverse: c
bārhaspatyaṃ
vidʰiṃ
kr̥tvā
pratyavyūhan
niśācaram
bārhaspatyaṃ
vidʰiṃ
kr̥tvā
pratyavyūhan
niśā-caram
/
՚
Verse: 7
Halfverse: a
sametya
yuyudʰe
tatra
tato
rāmeṇa
rāvaṇaḥ
sametya
yuyudʰe
tatra
tato
rāmeṇa
rāvaṇaḥ
/
Halfverse: c
yuyudʰe
lakṣmaṇaś
caiva
tatʰaivendra
jitā
saha
yuyudʰe
lakṣmaṇaś
caiva
tatʰaiva
_indra
jitā
saha
/
՚
Verse: 8
Halfverse: a
virūpākṣeṇa
sugrīvas
tāreṇa
ca
nikʰarvaṭaḥ
virūpa
_akṣeṇa
sugrīvas
tāreṇa
ca
nikʰarvaṭaḥ
/
Halfverse: c
tuṇḍena
ca
nalas
tatra
paṭuśaḥ
panasena
ca
tuṇḍena
ca
nalas
tatra
paṭuśaḥ
panasena
ca
/
՚
Verse: 9
Halfverse: a
viṣahyaṃ
yaṃ
hi
yo
mene
sa
sa
tena
sameyivān
viṣahyaṃ
yaṃ
hi
yo
mene
sa
sa
tena
sameyivān
/
Halfverse: c
yuyudʰe
yuddʰavelāyāṃ
svabāhubalam
āśritʰa
yuyudʰe
yuddʰa-velāyāṃ
sva-bāhu-balam
āśritʰa
/
՚
Verse: 10
Halfverse: a
sa
saṃprahāro
vavr̥dʰe
bʰīrūṇāṃ
bʰayavardʰanaḥ
sa
saṃprahāro
vavr̥dʰe
bʰīrūṇāṃ
bʰaya-vardʰanaḥ
/
ՙ
Halfverse: c
loma
saṃharṣaṇo
gʰoraḥ
purā
devāsure
yatʰā
loma
saṃharṣaṇo
gʰoraḥ
purā
deva
_asure
yatʰā
/
՚10
Verse: 11
Halfverse: a
rāvaṇo
rāmam
ānarccʰac
cʰakti
śūlāsivr̥ṣṭibʰiḥ
rāvaṇo
rāmam
ānarccʰat
śakti
śūla
_asi-vr̥ṣṭibʰiḥ
/
Halfverse: c
niśitair
āyasais
tīkṣṇai
rāvaṇaṃ
cāpi
rāgʰavaḥ
niśitair
āyasais
tīkṣṇai
rāvaṇaṃ
ca
_api
rāgʰavaḥ
/
՚
Verse: 12
Halfverse: a
tatʰaivendra
jitaṃ
yattaṃ
lakṣmaṇo
marmabʰedibʰiḥ
tatʰaiva
_indra
jitaṃ
yattaṃ
lakṣmaṇo
marma-bʰedibʰiḥ
/
Halfverse: c
indrajic
cāpi
saumitriṃ
bibʰeda
bahubʰiḥ
śaraiḥ
indrajic
ca
_api
saumitriṃ
bibʰeda
bahubʰiḥ
śaraiḥ
/
՚
Verse: 13
Halfverse: a
vibʰīṣaṇaḥ
prahastaṃ
ca
prahastaś
ca
vibʰīṣaṇam
vibʰīṣaṇaḥ
prahastaṃ
ca
prahastaś
ca
vibʰīṣaṇam
/
Halfverse: c
kʰagapatraiḥ
śarais
tīkṣṇair
abʰyavarṣad
gatavyatʰaḥ
kʰaga-patraiḥ
śarais
tīkṣṇair
abʰyavarṣad
gata-vyatʰaḥ
/
՚
Verse: 14
Halfverse: a
teṣāṃ
balavatām
āsīn
mahāstrāṇāṃ
samāgamaḥ
teṣāṃ
balavatām
āsīn
mahā
_astrāṇāṃ
samāgamaḥ
/
Halfverse: c
vivyatʰuḥ
sakalā
yena
trayo
lokāś
carācarāḥ
vivyatʰuḥ
sakalā
yena
trayo
lokāś
cara
_acarāḥ
/
՚E14
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.