TITUS
Mahabharata
Part No. 567
Previous part

Chapter: 270 
Adhyāya 270


Verse: 1  {Mārkaṇḍeya uvāca}
Halfverse: a    
tataḥ prahastaḥ sahasā   samabʰyetya vibʰīṣaṇam
   
tataḥ prahastaḥ sahasā   samabʰyetya vibʰīṣaṇam /
Halfverse: c    
gadayā tāḍayām āsa   vinadya raṇakarvaśaḥ
   
gadayā tāḍayāmāsa   vinadya raṇa-karvaśaḥ / ՚

Verse: 2 
Halfverse: a    
sa tayābʰihato dʰīmān   gadayā bʰīmavegayā
   
sa tayā_abʰihato dʰīmān   gadayā bʰīma-vegayā /
Halfverse: c    
nākampata mahābāhur   himavān iva sustʰiraḥ
   
na_akampata mahā-bāhur   himavān iva sustʰiraḥ / ՚

Verse: 3 
Halfverse: a    
tataḥ pragr̥hya vipulāṃ   śatagʰaṇṭāṃ vibʰīṣaṇaḥ
   
tataḥ pragr̥hya vipulāṃ   śata-gʰaṇṭāṃ vibʰīṣaṇaḥ /
Halfverse: c    
abʰimantrya mahāśaktiṃ   cikṣepāsya śiro prati
   
abʰimantrya mahā-śaktiṃ   cikṣepa_asya śiro prati / ՚

Verse: 4 
Halfverse: a    
patantyā sa tayā vegād   rākṣasāśani nādayā
   
patantyā sa tayā vegād   rākṣasa_aśani nādayā / ՙ
Halfverse: c    
hr̥tottamāṅgo dadr̥śe   vātarugṇa iva drumaḥ
   
hr̥ta_uttama_aṅgo dadr̥śe   vāta-rugṇa\ iva drumaḥ / ՚ՙ

Verse: 5 
Halfverse: a    
taṃ dr̥ṣṭvā nihataṃ saṃkʰye   prahastaṃ kṣaṇadācaram
   
taṃ dr̥ṣṭvā nihataṃ saṃkʰye   prahastaṃ kṣaṇadā-caram /
Halfverse: c    
abʰidudrāva dʰūmrākṣo   vegena mahatā kapīn
   
abʰidudrāva dʰūmrākṣo   vegena mahatā kapīn / ՚

Verse: 6 
Halfverse: a    
tasya megʰopamaṃ sainyam   āpatad bʰīmadarśanam
   
tasya megʰa_upamaṃ sainyam   āpatad bʰīma-darśanam /
Halfverse: c    
dr̥ṣṭvaiva sahasā dīrṇā   raṇe vānarapuṃgavāḥ
   
dr̥ṣṭvā_eva sahasā dīrṇā   raṇe vānara-puṃgavāḥ / ՚

Verse: 7 
Halfverse: a    
tatas tān sahasā dīrṇān   dr̥ṣṭvā vānarapuṃgavān
   
tatas tān sahasā dīrṇān   dr̥ṣṭvā vānara-puṃgavān /
Halfverse: c    
niryāya kapiśārdūlo   hanūmān paryavastʰitaḥ
   
niryāya kapi-śārdūlo   hanūmān paryavastʰitaḥ / ՚

Verse: 8 
Halfverse: a    
taṃ dr̥ṣṭvāvastʰitaṃ saṃkʰye   harayaḥ pavanātmajam
   
taṃ dr̥ṣṭvā_avastʰitaṃ saṃkʰye   harayaḥ pavana_ātmajam /
Halfverse: c    
vegena mahatā rājan   saṃnyavartanta sarvaśaḥ
   
vegena mahatā rājan   saṃnyavartanta sarvaśaḥ / ՚

Verse: 9 
Halfverse: a    
tataḥ śabdo mahān āsīt   tumulo lomaharṣaṇaḥ
   
tataḥ śabdo mahān āsīt   tumulo loma-harṣaṇaḥ /
Halfverse: c    
rāmarāvaṇa sainyānām   anyonyam abʰidʰāvatām
   
rāma-rāvaṇa sainyānām   anyonyam abʰidʰāvatām / ՚

Verse: 10 
Halfverse: a    
tasmin pravr̥tte saṃgrāme   gʰore rudʰirakardame
   
tasmin pravr̥tte saṃgrāme   gʰore rudʰira-kardame /
Halfverse: c    
dʰūmrākṣaḥ kapisainyaṃ tad   drāvayām āsa patribʰiḥ
   
dʰūmrākṣaḥ kapi-sainyaṃ tad   drāvayāmāsa patribʰiḥ / ՚10

Verse: 11 
Halfverse: a    
taṃ rākṣasa mahāmātram   āpatantaṃ sapatnajit
   
taṃ rākṣasa mahā-mātram   āpatantaṃ sapatnajit /
Halfverse: c    
tarasā pratijagrāha   hanūmān pavanātmajaḥ
   
tarasā pratijagrāha   hanūmān pavana_ātmajaḥ / ՚

Verse: 12 
Halfverse: a    
tayor yuddʰam abʰūd gʰoraṃ   harirākṣasavīrayoḥ
   
tayor yuddʰam abʰūd gʰoraṃ   hari-rākṣasa-vīrayoḥ /
Halfverse: c    
jigīṣator yudʰānyonyam   indra prahlādayor iva
   
jigīṣator yudʰā_anyonyam   indra prahlādayor iva / ՚

Verse: 13 
Halfverse: a    
gadābʰiḥ parigʰaiś caiva   rākṣaso jagʰnivān kapim
   
gadābʰiḥ parigʰaiś caiva   rākṣaso jagʰnivān kapim /
Halfverse: c    
kapiś ca jagʰnivān rakṣo   saskandʰaviṭapair drumaiḥ
   
kapiś ca jagʰnivān rakṣo   saskandʰa-viṭapair drumaiḥ / ՚

Verse: 14 
Halfverse: a    
tatas tam atikāyena   sāśvaṃ saratʰa sāratʰim
   
tatas tam atikāyena   sāśvaṃ saratʰa sāratʰim /
Halfverse: c    
dʰūmrākṣam avadʰīd dʰīmān   hanūmān mārutātmajaḥ
   
dʰūmrākṣam avadʰīd dʰīmān   hanūmān māruta_ātmajaḥ / ՚

Verse: 15 
Halfverse: a    
tatas taṃ nihataṃ dr̥ṣṭvā   dʰūmrākṣaṃ rākṣasottamam
   
tatas taṃ nihataṃ dr̥ṣṭvā   dʰūmrākṣaṃ rākṣasa_uttamam /
Halfverse: c    
harayo jātavisrambʰā   jagʰnur abʰyetya sainikān
   
harayo jāta-visrambʰā   jagʰnur abʰyetya sainikān / ՚

Verse: 16 
Halfverse: a    
te vadʰyamānā balibʰir   haribʰir jitakāśibʰiḥ
   
te vadʰyamānā balibʰir   haribʰir jita-kāśibʰiḥ /
Halfverse: c    
rākṣasā bʰagnasaṃkalpā   laṅkām abʰyapatad bʰayāt
   
rākṣasā bʰagna-saṃkalpā   laṅkām abʰyapatad bʰayāt / ՚

Verse: 17 
Halfverse: a    
te 'bʰipatya puraṃ bʰagnā   hataśeṣā niśācarāḥ
   
te_abʰipatya puraṃ bʰagnā   hata-śeṣā niśā-carāḥ /
Halfverse: c    
sarvaṃ rājñe yatʰāvr̥ttaṃ   rāvaṇāya nyavedayan
   
sarvaṃ rājñe yatʰā-vr̥ttaṃ   rāvaṇāya nyavedayan / ՚

Verse: 18 
Halfverse: a    
śrutvā tu rāvaṇas tebʰyaḥ   prahastaṃ nihataṃ yudʰi
   
śrutvā tu rāvaṇas tebʰyaḥ   prahastaṃ nihataṃ yudʰi /
Halfverse: c    
dʰūmrākṣaṃ ca maheṣvāsaṃ   sasainyaṃ vānararṣabʰaiḥ
   
dʰūmrākṣaṃ ca mahā_iṣvāsaṃ   sasainyaṃ vānara-r̥ṣabʰaiḥ / ՚

Verse: 19 
Halfverse: a    
sudīrgʰam iva niḥśvasya   samutpatya varāsanāt
   
sudīrgʰam iva niḥśvasya   samutpatya vara_āsanāt /
Halfverse: c    
uvāca kumbʰakarṇasya   karmakālo 'yam āgataḥ
   
uvāca kumbʰakarṇasya   karma-kālo_ayam āgataḥ / ՚

Verse: 20 
Halfverse: a    
ity evam uktvā vividʰair   vāditraiḥ sumahāsvanaiḥ
   
ity evam uktvā vividʰair   vāditraiḥ sumahā-svanaiḥ /
Halfverse: c    
śayānam atinidrāluṃ   kumbʰakarṇam abodʰayat
   
śayānam atinidrāluṃ   kumbʰakarṇam abodʰayat / ՚20

Verse: 21 
Halfverse: a    
prabodʰya mahatā cainaṃ   yatnenāgata sādʰvasaḥ
   
prabodʰya mahatā ca_enaṃ   yatnena_āgata sādʰvasaḥ /
Halfverse: c    
svastʰam āsīnam avyagraṃ   vinidraṃ rākṣasādʰipaḥ
   
svastʰam āsīnam avyagraṃ   vinidraṃ rākṣasa_adʰipaḥ /
Halfverse: e    
tato 'bravīd daśagrīvaḥ   kumbʰakarṇaṃ mahābalam
   
tato_abravīd daśagrīvaḥ   kumbʰakarṇaṃ mahā-balam / ՚

Verse: 22 
Halfverse: a    
dʰanyo 'si yasya te nidrā   kumbʰakarṇeyam īdr̥śī
   
dʰanyo_asi yasya te nidrā   kumbʰakarṇa_iyam īdr̥śī /
Halfverse: c    
ya imaṃ dāruṇaṃ kālaṃ   na jānīṣe mahābʰayam
   
ya\ imaṃ dāruṇaṃ kālaṃ   na jānīṣe mahā-bʰayam / ՚ՙ

Verse: 23 
Halfverse: a    
eṣa tīrtvārṇavaṃ rāmaḥ   setunā haribʰiḥ saha
   
eṣa tīrtvā_arṇavaṃ rāmaḥ   setunā haribʰiḥ saha /
Halfverse: c    
avamanyeha naḥ sarvān   karoti kadanaṃ mahat
   
avamanya_iha naḥ sarvān   karoti kadanaṃ mahat / ՚

Verse: 24 
Halfverse: a    
mayā hy apahr̥tā bʰāryā   sītā nāmāsya jānakī
   
mayā hy apahr̥tā bʰāryā   sītā nāma_asya jānakī /
Halfverse: c    
tāṃ mokṣayiṣur āyāto   baddʰvā setuṃ mahārṇave
   
tāṃ mokṣayiṣur āyāto   baddʰvā setuṃ mahā_arṇave / ՚

Verse: 25 
Halfverse: a    
tena caiva prahastādir   mahānnaḥ svajano hataḥ
   
tena caiva prahasta_ādir   mahā_annaḥ sva-jano hataḥ /
Halfverse: c    
tasya nānyo nihantāsti   tvadr̥te śatrukarśana
   
tasya na_anyo nihantā_asti   tvadr̥te śatru-karśana / ՚ՙ

Verse: 26 
Halfverse: a    
sa daṃśito 'bʰiniryāya   tvam adya balināṃ vara
   
sa daṃśito_abʰiniryāya   tvam adya balināṃ vara /
Halfverse: c    
rāmādīn samare sarvāñ   jahi śatrūn ariṃdama
   
rāma_ādīn samare sarvān   jahi śatrūn ariṃdama / ՚

Verse: 27 
Halfverse: a    
dūṣaṇāvarajau caiva   vajravegapramātʰinau
   
dūṣaṇa_avarajau caiva   vajra-vega-pramātʰinau /
Halfverse: c    
tau tvāṃ balena mahatā   sahitāv anuyāsyataḥ
   
tau tvāṃ balena mahatā   sahitāv anuyāsyataḥ / ՚

Verse: 28 
Halfverse: a    
ity uktvā rākṣasapatiḥ   kumbʰakarṇaṃ tarasvinam
   
ity uktvā rākṣasa-patiḥ   kumbʰakarṇaṃ tarasvinam /
Halfverse: c    
saṃdideśetikartavye   vajravegapramātʰinau
   
saṃdideśa_itikartavye   vajra-vega-pramātʰinau / ՚

Verse: 29 
Halfverse: a    
tatʰety uktvā tu tau vīrau   rāvaṇaṃ dūṣaṇānujau
   
tatʰā_ity uktvā tu tau vīrau   rāvaṇaṃ dūṣaṇa_anujau /
Halfverse: c    
kumbʰakarṇaṃ puraskr̥tya   tūrṇaṃ niryayatuḥ purāt
   
kumbʰakarṇaṃ puras-kr̥tya   tūrṇaṃ niryayatuḥ purāt / ՚E29



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.