TITUS
Mahabharata
Part No. 567
Chapter: 270
Adhyāya
270
Verse: 1
{Mārkaṇḍeya
uvāca}
Halfverse: a
tataḥ
prahastaḥ
sahasā
samabʰyetya
vibʰīṣaṇam
tataḥ
prahastaḥ
sahasā
samabʰyetya
vibʰīṣaṇam
/
Halfverse: c
gadayā
tāḍayām
āsa
vinadya
raṇakarvaśaḥ
gadayā
tāḍayāmāsa
vinadya
raṇa-karvaśaḥ
/
՚
Verse: 2
Halfverse: a
sa
tayābʰihato
dʰīmān
gadayā
bʰīmavegayā
sa
tayā
_abʰihato
dʰīmān
gadayā
bʰīma-vegayā
/
Halfverse: c
nākampata
mahābāhur
himavān
iva
sustʰiraḥ
na
_akampata
mahā-bāhur
himavān
iva
sustʰiraḥ
/
՚
Verse: 3
Halfverse: a
tataḥ
pragr̥hya
vipulāṃ
śatagʰaṇṭāṃ
vibʰīṣaṇaḥ
tataḥ
pragr̥hya
vipulāṃ
śata-gʰaṇṭāṃ
vibʰīṣaṇaḥ
/
Halfverse: c
abʰimantrya
mahāśaktiṃ
cikṣepāsya
śiro
prati
abʰimantrya
mahā-śaktiṃ
cikṣepa
_asya
śiro
prati
/
՚
Verse: 4
Halfverse: a
patantyā
sa
tayā
vegād
rākṣasāśani
nādayā
patantyā
sa
tayā
vegād
rākṣasa
_aśani
nādayā
/
ՙ
Halfverse: c
hr̥tottamāṅgo
dadr̥śe
vātarugṇa
iva
drumaḥ
hr̥ta
_uttama
_aṅgo
dadr̥śe
vāta-rugṇa\
iva
drumaḥ
/
՚ՙ
Verse: 5
Halfverse: a
taṃ
dr̥ṣṭvā
nihataṃ
saṃkʰye
prahastaṃ
kṣaṇadācaram
taṃ
dr̥ṣṭvā
nihataṃ
saṃkʰye
prahastaṃ
kṣaṇadā-caram
/
Halfverse: c
abʰidudrāva
dʰūmrākṣo
vegena
mahatā
kapīn
abʰidudrāva
dʰūmrākṣo
vegena
mahatā
kapīn
/
՚
Verse: 6
Halfverse: a
tasya
megʰopamaṃ
sainyam
āpatad
bʰīmadarśanam
tasya
megʰa
_upamaṃ
sainyam
āpatad
bʰīma-darśanam
/
Halfverse: c
dr̥ṣṭvaiva
sahasā
dīrṇā
raṇe
vānarapuṃgavāḥ
dr̥ṣṭvā
_eva
sahasā
dīrṇā
raṇe
vānara-puṃgavāḥ
/
՚
Verse: 7
Halfverse: a
tatas
tān
sahasā
dīrṇān
dr̥ṣṭvā
vānarapuṃgavān
tatas
tān
sahasā
dīrṇān
dr̥ṣṭvā
vānara-puṃgavān
/
Halfverse: c
niryāya
kapiśārdūlo
hanūmān
paryavastʰitaḥ
niryāya
kapi-śārdūlo
hanūmān
paryavastʰitaḥ
/
՚
Verse: 8
Halfverse: a
taṃ
dr̥ṣṭvāvastʰitaṃ
saṃkʰye
harayaḥ
pavanātmajam
taṃ
dr̥ṣṭvā
_avastʰitaṃ
saṃkʰye
harayaḥ
pavana
_ātmajam
/
Halfverse: c
vegena
mahatā
rājan
saṃnyavartanta
sarvaśaḥ
vegena
mahatā
rājan
saṃnyavartanta
sarvaśaḥ
/
՚
Verse: 9
Halfverse: a
tataḥ
śabdo
mahān
āsīt
tumulo
lomaharṣaṇaḥ
tataḥ
śabdo
mahān
āsīt
tumulo
loma-harṣaṇaḥ
/
Halfverse: c
rāmarāvaṇa
sainyānām
anyonyam
abʰidʰāvatām
rāma-rāvaṇa
sainyānām
anyonyam
abʰidʰāvatām
/
՚
Verse: 10
Halfverse: a
tasmin
pravr̥tte
saṃgrāme
gʰore
rudʰirakardame
tasmin
pravr̥tte
saṃgrāme
gʰore
rudʰira-kardame
/
Halfverse: c
dʰūmrākṣaḥ
kapisainyaṃ
tad
drāvayām
āsa
patribʰiḥ
dʰūmrākṣaḥ
kapi-sainyaṃ
tad
drāvayāmāsa
patribʰiḥ
/
՚10
Verse: 11
Halfverse: a
taṃ
rākṣasa
mahāmātram
āpatantaṃ
sapatnajit
taṃ
rākṣasa
mahā-mātram
āpatantaṃ
sapatnajit
/
Halfverse: c
tarasā
pratijagrāha
hanūmān
pavanātmajaḥ
tarasā
pratijagrāha
hanūmān
pavana
_ātmajaḥ
/
՚
Verse: 12
Halfverse: a
tayor
yuddʰam
abʰūd
gʰoraṃ
harirākṣasavīrayoḥ
tayor
yuddʰam
abʰūd
gʰoraṃ
hari-rākṣasa-vīrayoḥ
/
Halfverse: c
jigīṣator
yudʰānyonyam
indra
prahlādayor
iva
jigīṣator
yudʰā
_anyonyam
indra
prahlādayor
iva
/
՚
Verse: 13
Halfverse: a
gadābʰiḥ
parigʰaiś
caiva
rākṣaso
jagʰnivān
kapim
gadābʰiḥ
parigʰaiś
caiva
rākṣaso
jagʰnivān
kapim
/
Halfverse: c
kapiś
ca
jagʰnivān
rakṣo
saskandʰaviṭapair
drumaiḥ
kapiś
ca
jagʰnivān
rakṣo
saskandʰa-viṭapair
drumaiḥ
/
՚
Verse: 14
Halfverse: a
tatas
tam
atikāyena
sāśvaṃ
saratʰa
sāratʰim
tatas
tam
atikāyena
sāśvaṃ
saratʰa
sāratʰim
/
Halfverse: c
dʰūmrākṣam
avadʰīd
dʰīmān
hanūmān
mārutātmajaḥ
dʰūmrākṣam
avadʰīd
dʰīmān
hanūmān
māruta
_ātmajaḥ
/
՚
Verse: 15
Halfverse: a
tatas
taṃ
nihataṃ
dr̥ṣṭvā
dʰūmrākṣaṃ
rākṣasottamam
tatas
taṃ
nihataṃ
dr̥ṣṭvā
dʰūmrākṣaṃ
rākṣasa
_uttamam
/
Halfverse: c
harayo
jātavisrambʰā
jagʰnur
abʰyetya
sainikān
harayo
jāta-visrambʰā
jagʰnur
abʰyetya
sainikān
/
՚
Verse: 16
Halfverse: a
te
vadʰyamānā
balibʰir
haribʰir
jitakāśibʰiḥ
te
vadʰyamānā
balibʰir
haribʰir
jita-kāśibʰiḥ
/
Halfverse: c
rākṣasā
bʰagnasaṃkalpā
laṅkām
abʰyapatad
bʰayāt
rākṣasā
bʰagna-saṃkalpā
laṅkām
abʰyapatad
bʰayāt
/
՚
Verse: 17
Halfverse: a
te
'bʰipatya
puraṃ
bʰagnā
hataśeṣā
niśācarāḥ
te
_abʰipatya
puraṃ
bʰagnā
hata-śeṣā
niśā-carāḥ
/
Halfverse: c
sarvaṃ
rājñe
yatʰāvr̥ttaṃ
rāvaṇāya
nyavedayan
sarvaṃ
rājñe
yatʰā-vr̥ttaṃ
rāvaṇāya
nyavedayan
/
՚
Verse: 18
Halfverse: a
śrutvā
tu
rāvaṇas
tebʰyaḥ
prahastaṃ
nihataṃ
yudʰi
śrutvā
tu
rāvaṇas
tebʰyaḥ
prahastaṃ
nihataṃ
yudʰi
/
Halfverse: c
dʰūmrākṣaṃ
ca
maheṣvāsaṃ
sasainyaṃ
vānararṣabʰaiḥ
dʰūmrākṣaṃ
ca
mahā
_iṣvāsaṃ
sasainyaṃ
vānara-r̥ṣabʰaiḥ
/
՚
Verse: 19
Halfverse: a
sudīrgʰam
iva
niḥśvasya
samutpatya
varāsanāt
sudīrgʰam
iva
niḥśvasya
samutpatya
vara
_āsanāt
/
Halfverse: c
uvāca
kumbʰakarṇasya
karmakālo
'yam
āgataḥ
uvāca
kumbʰakarṇasya
karma-kālo
_ayam
āgataḥ
/
՚
Verse: 20
Halfverse: a
ity
evam
uktvā
vividʰair
vāditraiḥ
sumahāsvanaiḥ
ity
evam
uktvā
vividʰair
vāditraiḥ
sumahā-svanaiḥ
/
Halfverse: c
śayānam
atinidrāluṃ
kumbʰakarṇam
abodʰayat
śayānam
atinidrāluṃ
kumbʰakarṇam
abodʰayat
/
՚20
Verse: 21
Halfverse: a
prabodʰya
mahatā
cainaṃ
yatnenāgata
sādʰvasaḥ
prabodʰya
mahatā
ca
_enaṃ
yatnena
_āgata
sādʰvasaḥ
/
Halfverse: c
svastʰam
āsīnam
avyagraṃ
vinidraṃ
rākṣasādʰipaḥ
svastʰam
āsīnam
avyagraṃ
vinidraṃ
rākṣasa
_adʰipaḥ
/
Halfverse: e
tato
'bravīd
daśagrīvaḥ
kumbʰakarṇaṃ
mahābalam
tato
_abravīd
daśagrīvaḥ
kumbʰakarṇaṃ
mahā-balam
/
՚
Verse: 22
Halfverse: a
dʰanyo
'si
yasya
te
nidrā
kumbʰakarṇeyam
īdr̥śī
dʰanyo
_asi
yasya
te
nidrā
kumbʰakarṇa
_iyam
īdr̥śī
/
Halfverse: c
ya
imaṃ
dāruṇaṃ
kālaṃ
na
jānīṣe
mahābʰayam
ya\
imaṃ
dāruṇaṃ
kālaṃ
na
jānīṣe
mahā-bʰayam
/
՚ՙ
Verse: 23
Halfverse: a
eṣa
tīrtvārṇavaṃ
rāmaḥ
setunā
haribʰiḥ
saha
eṣa
tīrtvā
_arṇavaṃ
rāmaḥ
setunā
haribʰiḥ
saha
/
Halfverse: c
avamanyeha
naḥ
sarvān
karoti
kadanaṃ
mahat
avamanya
_iha
naḥ
sarvān
karoti
kadanaṃ
mahat
/
՚
Verse: 24
Halfverse: a
mayā
hy
apahr̥tā
bʰāryā
sītā
nāmāsya
jānakī
mayā
hy
apahr̥tā
bʰāryā
sītā
nāma
_asya
jānakī
/
Halfverse: c
tāṃ
mokṣayiṣur
āyāto
baddʰvā
setuṃ
mahārṇave
tāṃ
mokṣayiṣur
āyāto
baddʰvā
setuṃ
mahā
_arṇave
/
՚
Verse: 25
Halfverse: a
tena
caiva
prahastādir
mahānnaḥ
svajano
hataḥ
tena
caiva
prahasta
_ādir
mahā
_annaḥ
sva-jano
hataḥ
/
Halfverse: c
tasya
nānyo
nihantāsti
tvadr̥te
śatrukarśana
tasya
na
_anyo
nihantā
_asti
tvadr̥te
śatru-karśana
/
՚ՙ
Verse: 26
Halfverse: a
sa
daṃśito
'bʰiniryāya
tvam
adya
balināṃ
vara
sa
daṃśito
_abʰiniryāya
tvam
adya
balināṃ
vara
/
Halfverse: c
rāmādīn
samare
sarvāñ
jahi
śatrūn
ariṃdama
rāma
_ādīn
samare
sarvān
jahi
śatrūn
ariṃdama
/
՚
Verse: 27
Halfverse: a
dūṣaṇāvarajau
caiva
vajravegapramātʰinau
dūṣaṇa
_avarajau
caiva
vajra-vega-pramātʰinau
/
Halfverse: c
tau
tvāṃ
balena
mahatā
sahitāv
anuyāsyataḥ
tau
tvāṃ
balena
mahatā
sahitāv
anuyāsyataḥ
/
՚
Verse: 28
Halfverse: a
ity
uktvā
rākṣasapatiḥ
kumbʰakarṇaṃ
tarasvinam
ity
uktvā
rākṣasa-patiḥ
kumbʰakarṇaṃ
tarasvinam
/
Halfverse: c
saṃdideśetikartavye
vajravegapramātʰinau
saṃdideśa
_itikartavye
vajra-vega-pramātʰinau
/
՚
Verse: 29
Halfverse: a
tatʰety
uktvā
tu
tau
vīrau
rāvaṇaṃ
dūṣaṇānujau
tatʰā
_ity
uktvā
tu
tau
vīrau
rāvaṇaṃ
dūṣaṇa
_anujau
/
Halfverse: c
kumbʰakarṇaṃ
puraskr̥tya
tūrṇaṃ
niryayatuḥ
purāt
kumbʰakarṇaṃ
puras-kr̥tya
tūrṇaṃ
niryayatuḥ
purāt
/
՚E29
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.